Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText - Concordances

(Hapax - words occurring once)


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

      Book, Hymn
526 1, 117| vAM yan nArSadAyashravo adhyadhattam ~purU varpAMsyashvinA dadhAnA 527 10, 190| satyaM cAbhIddhAt tapaso.adhyajAyata ~tatorAtryajAyata tataH 528 8, 10 | rocane divaH ~yad vA samudre adhyAkRte gRhe.ata A yAtamashvinA ~ 529 8, 8 | nAastyA parAvati yad vA stho adhyambare ~ataH sahasranirNijA rathenA 530 2, 44 | cakra uccA pRthivyAmanyo adhyantarikSe ~tAvasmabhyaM puruvAraM 531 1, 25 | vartanimurorRSvasya bRhataH ~vedA ye adhyAsate ~ni SasAda dhRtavrato varuNaH 532 10, 94 | indrasya niMsate.aMshuM duhanto adhyAsategavi ~tebhirdugdhaM papivAn somyaM 533 6, 23 | gabhastau ~tiSThad dharI adhyasteva garte vacoyujA vahata indraM 534 5, 31 | rathAya pravataM kRNoti yam adhyasthAn maghavA vAjayantam | ~yUtheva 535 9, 86 | sacate sindhuSu shritaH ~adhyasthAt sAnu pavamAno avyayaM nAbhA 536 9, 86 | sapta dhenavaH ~apAmupasthe adhyAyavaH kaviM Rtasya yonA mahiSA 537 9, 67 | mAtarishvanA ~pAvamAnIryo adhyety RSibhiH sambhRtaM rasam ~ 538 6, 38 | stutaya RSINAM paspRdhra indre adhyukthArkA ~puruhUto yaH purugUrta 539 10, 98 | asRjadvarSyA abhi ~asmin samudre adhyuttarasminnApo devebhirnivRtA atiSThan ~ 540 3, 32 | haryashvaprasUtAH ~saM yadAnaL adhvana AdidashvairvimocanaM kRNute tat tvasya ~didRkSanta 541 10, 52 | ghRtairastRNan barhirasmA AdiddhotAraM nyasAdayanta ~ ~ 542 10, 82 | yadedantA adadRhanta pUrva AdiddyAvApRthivI aprathetAm ~vishvakarmA 543 1, 42 | pUSannagho vRko duHsheva Adideshati ~apa sma tampatho jahi ~ 544 10, 173| rASTramu dhAraya ~imamindro adIdharad dhruvaM dhruveNa haviSA ~ 545 5, 40 | akSetravid yathA mugdho bhuvanAny adIdhayuH || ~svarbhAnor adha yad 546 7, 33 | dyAmivet tRSNajo nAthitAso.adIdhayurdAsharAjñe vRtAsaH ~vasiSThasya stuvata 547 6, 11 | chando bhanati rebha iSTau ~adidyutat svapAko vibhAvAgne yajasva 548 5, 43 | turasyAham pUSNa uta vAyor adikSi | ~yA rAdhasA coditArA matInAM 549 9, 62 | svadanti gAvaH payobhiH ~AdImashvaM na hetAro.ashUshubhannamRtAya ~ 550 9, 97 | jyeSThasya vA dharmaNi kSoranIke ~AdImAyan varamA vAvashAnA juSTaM 551 1, 141| yaviSTho abhavad ghRNA shuciH ~Adin mAtR^IrAvishad yAsvA shucirahiMsyamAna 552 10, 113| nAkaM svapasyayA pRthum ~AdindraH satrA taviSIrapatyata varIyo 553 1, 94 | vAtajUtA vRSabhasyeva teravaH ~Adinvasi vanino dhUmaketunAgne ... ~ 554 8, 60 | pRtanAsu shardhatastaranto arya AdishaH ~sa tvaM no vardha prayasA 555 6, 4 | rASTryatyetyaktUn ~turyAma yasta AdishAmarAtIratyo na hrutaH patataH parihrut ~ 556 5, 36 | tribhiH shataiH sacamAnAv adiSTa | ~yUne sam asmai kSitayo 557 7, 52 | HYMN 52~~AdityAso aditayaH syAma pUrdevatrA vasavo 558 10, 110| vitaraM varIyo devebhyo aditayesyonam ~vyacasvatIrurviyA vi shrayantAM 559 10, 185| ripuraghashaMsaH ~yasmai putrAso aditeH pra jIvase martyAya ~jyotiryachantyajasram ~ ~ 560 10, 63 | sUnuravIvRdhad vo vishva AdityA aditemanISI ~IshAnAso naro amartyenAstAvi 561 10, 63 | yajñiyAnivaH ~ye stha jAtA aditerabdhyas pari ye pRthivyAstema iha 562 2, 30 | praNetaH ~yUyaM naH putrA aditeradabdhA abhi kSamadhvaM yujyAya 563 7, 60 | vAvRdhurduroNe shagmAsaH putrA aditeradabdhAH ~ime mitro varuNo dULabhAso. 564 10, 11 | dohasA divaH payAMsi yahvo aditeradAbhyaH ~vishvaM sa veda varuNo 565 9, 26 | tamamRkSanta vAjinamupasthe aditeradhi ~viprAso aNvyAdhiyA ~taM 566 10, 72 | uttAnapado bhuva AshA ajAyanta ~aditerdakSoajAyata dakSAd vaditiH pari ~aditirhyajaniSTa 567 9, 71 | bhurijoraheSata dasha svasAro aditerupastha A ~jigAdupa jrayati gorapIcyaM 568 7, 88 | varuNomumocat ~avo vanvAnA aditerupasthAd yUyaM pAta ~ ~ 569 8, 18 | susharmabhiH ~te hi putrAso aditervidurdveSAMsi yotave ~aMhoshcidurucakrayo. 570 10, 72 | sUryamajabhartana ~aSTau putrAso aditerye jAtAstanvas pari ~devAnupaprait 571 10, 66 | pAtu no gayamAdityairno aditH sharmayachtu ~rudro rudrebhirdevo 572 1, 106| varuNamagnimUtaye mArutaM shardho aditiMhavAmahe ~rathaM na durgAd vasavaH 573 7, 66 | atipiprati ~uta svarAjo aditiradabdhasya vratasya ye ~maho rAjAna 574 8, 48 | saMcaranti ~antashca prAgA aditirbhavAsyavayAtA haraso daivyasya ~indavindrasya 575 7, 35 | shamu santvApaH ~shaM no aditirbhavatu vratebhiH shaM no bhavantu 576 2, 1 | vishikSurasiyajñamAtaniH ~tvamagne aditirdeva dAshuSe tvaM hotrA bhAratI 577 1, 89 | madhyA rIriSatAyurgantoH ~aditirdyauraditirantarikSamaditirmAtA sa pitA sa putraH ~vishve 578 10, 66 | nognAbhiH suvitAya jinvatu ~aditirdyAvApRthivI RtaM mahadindrAviSNU marutaHsvarbRhat ~ 579 10, 72 | aditerdakSoajAyata dakSAd vaditiH pari ~aditirhyajaniSTa dakSa yA duhitA tava ~tAM 580 1, 89 | vishve devA aditiH pañca janA aditirjAtamaditirjanitvam ~ ~ 581 7, 51 | dadhatu shroSamANAH ~AdityAso aditirmAdayantAM mitro aryamA varuNo rajiSThAH ~ 582 8, 47 | UtayaH suUtayo va UtayaH ~aditirna uruSyatvaditiH sharma yachatu ~ 583 10, 11 | pAtume manaH ~iSTasya madhye aditirni dhAtu no bhrAtA nojyeSThaH 584 8, 18 | aMhoshcidurucakrayo.anehasaH ~aditirno divA pashumaditirnaktamadvayAH ~ 585 9, 81 | vishvaminve aryamA devo aditirvidhAtA ~bhago nRshaMsa urvantarikSaM 586 3, 59 | sAtaye takSatA naH ~aryamA No aditiryajñiyAso.adabdhAni varuNasya vratAni ~ 587 7, 51 | sharmaNA shantamena ~anAgAstve adititve turAsa imaM yajñaM dadhatu 588 6, 59 | prayatadakSiNam ~vAmaM gRhapatiM naya ~aditsantaM cidAghRNe pUSan dAnAya codaya ~ 589 8, 12 | shukraM jyotiradhArayaH ~Aditte v. ... ~imAM ta indra suSTutiM 590 10, 157| cAdityairindraH sahacIkLipAti ~AdityairindraH sagaNo marudbhirasmAkaM 591 3, 59 | dhruvakSemAsa iLayA madantaH ~Adityairno aditiH shRNotu yachantu 592 10, 150| samidhyase devebhyo havyavAhana ~Adityairudrairvasubhirna A gahi mRLIkAya na A gahi ~ 593 10, 98 | vA yad varuNo vAsipUSA ~AdityairvA yad vasubhirmarutvAn sa 594 8, 67 | 67~~tyAn nu kSatriyAnava AdityAn yAciSAmahe ~sumRLIkAnabhiSTaye ~ 595 10, 63 | vivAsa namasA suvRktibhirmaho AdityAnaditiM svastaye ~ko va stomaM rAdhati 596 8, 31 | aramatiranarvaNo vishvo devasya manasA ~AdityAnAmanehait ~yathA no mitro aryamA varuNaH 597 8, 18 | sumnaM bhikSeta martyaH ~AdityAnAmapUrvyaM savImani ~anarvANo hyeSAM 598 8, 67 | citramukthyaM varUthamasti dAshuSe ~AdityAnAmaraMkRte ~mahi vo mahatAmavo varuNa 599 7, 51 | HYMN 51~~AdityAnAmavasA nUtanena sakSImahi sharmaNA 600 10, 36 | huve marutaH parvatAnapa AdityAndyAvApRthivI apaH svaH ~dyaushca naH 601 1, 14 | mitrAgniM pUSaNaM bhagam ~AdityAnmArutaM gaNam ~pra vo bhriyanta 602 10, 141| rAjAnamavase.agniM gIrbhirhavAmahe ~AdityAnviSNuM sUryaM brahmANaM ca bRhaspatim ~ 603 8, 18 | no drAghIya AyurjIvase ~AdityAsaHsumahasaH kRNotana ~yajño hILo vo 604 10, 77 | divas putrAsa etA na yetira AdityAsaste akrana vAvRdhuH ~pra ye 605 3, 65 | mitajñavo varimannA pRthivyAH ~Adityasya vratamupakSiyanto vayaM 606 7, 10 | rudrebhirA vahA bRhantam ~AdityebhiraditiM vishvajanyAM bRhaspatiM 607 1, 20 | agmatendreNa ca marutvatA ~Adityebhishca rAjabhiH ~uta tyaM camasaM 608 2, 29 | HYMN 29~~imA gira Adityebhyo ghRtasnUH sanAd rAjabhyo 609 10, 77 | hi yajñeSu yajñiyAsa UmA Adityena nAmnAshambhaviSThAH ~te 610 8, 27 | etvadhvaro.agnA deveSu pUrvyaH ~AdityeSu pra varuNe dhRtavrate marutsu 611 4, 27 | arakSann adha shyeno javasA nir adIyam || ~na ghA sa mAm apa joSaM 612 6, 34 | arado gAtumindra ~ni parvatA admasado na sedustvayA dRLhAni sukrato 613 8, 43 | dhIbhirmanISiNo medhirAso vipashcitaH ~admasadyAya hinvire ~taM tvAmajmeSu 614 1, 124| nodhA ivAvirakRta priyANi ~admasan na sasato bodhayantI shashvattamAgAt 615 1, 136| kutashcanAdhRSe devatvaM nU cidAdhRSe ~adrashi gAtururave varIyasI panthA 616 10, 98 | devebhirnivRtA atiSThan ~tA adravannArSTiSeNena sRSTA devApinA preSitAmRkSiNISu ~ 617 8, 101| vAM mitrAvaruNAjiro dUto adravat ~ayaHshIrSA maderaghuH ~ 618 6, 70 | yuvayurvavandA vAM nakSanto adraya Añjan ~Urdhvo vAmagniradhvareSvasthAt 619 9, 79 | pRthivyAste ruruhuH sAnavikSipaH ~adrayastvA bapsati goradhi tvacyapsu 620 10, 20 | agniM pUrvasya shevasya ~adreHsUnumAyumAhuH ~naro ye ke cAsmadA vishvet 621 1, 139| jagRbhmA dUraAdishaM shlokam adrer adha tmanA | ~adhArayad 622 7, 79 | raveNa vi dRLhasya duro adreraurNoH ~devaM\-devaM rAdhase codayantyasmadryak 623 7, 39 | jUrNirdevatAtimeti ~bhejAte adrI rathyeva panthAM RtaM hotA 624 1, 135| tubhyAyaM somaH paripUto adribhi spArhA vasAnaH pari koshamarSati 625 9, 67 | sUrirandhasA ~tvaM suSvANo adribhirabhyarSa kanikradat ~dyumantaM shuSmamuttamam ~ 626 9, 107| madAya toshate ~A soma suvAno adribhistiro vArANyavyayA ~jano na puri 627 6, 81 | HYMN 81~~yo adribhit prathamajA RtAvA bRhaspatirAN^giraso 628 10, 108| namRLAt ~ayaM nidhiH sarame adribudhno gobhirashvebhirvasubhirnyRSTaH ~ 629 4, 50 | SeduH | ~tubhyaM khAtA avatA adridugdhA madhva shcotanty abhito 630 9, 97 | pRcAnastiro roma pavate adridugdhaH ~indurindrasya sakhyaM juSANo 631 1, 54 | vRSNyaM ca ~tubhyedete bahulA adridugdhAshcamUSadashcamasA indrapAnAH ~vyashnuhi tarpayA 632 10, 76 | sunotanA?tyo na hastayato adriHsotari ~vidad dhyaryo abhibhUti 633 4, 40 | vyomasad abjA gojA RtajA adrijA Rtam ||~ ~ 634 3, 64 | amRdhrAH ~ratho ha vAM RtajA adrijUtaH pari dyAvApRthivI yAti sadyaH ~ 635 1, 61 | sahIyAn vidhyad varAhantiro adrimastA ~asmA idu gnAshcid devapatnIrindrAyArkamahihatya 636 9, 86 | vAjamarSa svarvit koshaM divo adrimAtaram ~vRSA pavitre adhi sAno 637 9, 97 | padajñAH svarvido abhi gA adrimuSNan ~akrAn samudraH prathame 638 10, 28 | me kukSisutasomaH pRNAti ~adriNA te mandina indra tUyAn sunvanti 639 5, 45 | anUnod atra hastayato adrir Arcan yena dasha mAso navagvAH | ~ 640 6, 44 | virapshin ~tamu te gAvo nara Apo adririnduM samahyan pItaye samasmai ~ 641 7, 68 | ayaM ha yad vAM devayA u adrirUrdhvo vivakti somasud yuvabhyAm ~ 642 9, 98 | pañca svayashasaM svasAro adrisaMhatam ~priyamindrasya kAmyaM prasnApayantyUrmiNam ~ 643 6, 72 | pura cit ~idA hi ta uSo adrisAno gotrA gavAmangiraso gRNanti ~ 644 1, 139| vRSapANAsa indava ime sutA adriSutAsa udbhidas tubhyaM sutAsa 645 9, 72 | kSeti jAmibhiH ~nRdhUto adriSuto barhiSi priyaH patirgavAM 646 8, 92 | ojodAtamomadaH ~vidmA hi yaste adrivastvAdattaH satya somapAH ~vishvAsudasma 647 7, 83 | saM bhUmyA antA dhvasirA adRkSatendrAvaruNA divi ghoSaAruhat ~asthurjanAnAmupa 648 3, 35 | jajAna sUryamuSasaM sudaMsAH ~adrogha satyaM tava tan mahitvaM 649 5, 52 | marudbhir RkvabhiH | ~ye adrogham anuSvadhaM shravo madanti 650 8, 60 | viprebhiH shukra manmabiH ~adroghamA vahoshato yaviSThya devAnajasra 651 3, 15 | dehi sahasriNaM rayiM no.adrogheNa vacasA satyamagne ~tubhyaM 652 6, 12 | adhvan na vRdhasAno adyaut ~adrogho na dravitA cetati tmannamartyo. 653 4, 3 | svapAka pratIcIH || ~AshRNvate adRpitAya manma nRcakSase sumRLIkAya 654 1, 69 | devAnAM pitA putraH san ~vedhA adRpto agnirvijAnannUdharna gonAM 655 1, 151| vAM manmanA saMyatA giro.adRpyatA manasa revadashAthe ~revad 656 1, 50 | yantyaktubhiH ~sUrAya vishvacakSase ~adRshramasya ketavo vi rashmayo janAnanu ~ 657 10, 30 | vayo dhAt ~prati yadApo adRshramAyatIrghRtaM payAMsi bibhratIrmadhUni ~ 658 7, 76 | pra me panthA devayAnA adRshrannamardhanto vasubhiriSkRtAsaH ~abhUdu 659 7, 78 | prati ketavaH prathamA adRshrannUrdhvA asyA añjayo vi shrayante ~ 660 7, 75 | dyutAnAmaruSAso ashvAshcitrA adRshrannuSasaM vahantaH ~yAti shubhrA vishvapishA 661 1, 191| sUcIkA ye prakaN^katAH ~adRSTAH kiM caneha vaH sarve sAkaM 662 9, 9 | kSayAya panyase janAya juSTo adruhe | ~vIty arSa caniSThayA || ~ 663 5, 70 | sumatim || ~tA vAM samyag adruhvANeSam ashyAma dhAyase | ~vayaM 664 7, 32 | divi ~abhi tvA shUra nonumo.adugdhA iva dhenavaH ~IshAnamasya 665 1, 33 | indro nirjyotiSA tamaso gA adukSat ~anu svadhAmakSarannApo 666 4, 30 | minat || ~vAmaM-vAmaM ta Adure devo dadAtv aryamA | ~vAmam 667 10, 85 | prajApatirAjarasAya samanaktvaryamA ~adurmaN^galIH patilokamA visha shaM no 668 10, 114| kalpayantashchandAMsi cadadhata AdvAdasham ~yajñaM vimAya kavayo manISaRksAmAbhyAM 669 1, 187| mayobhuradviSeNyaH sakhA sushevo advayAH ~tava tye pito rasa rajAMsyanu 670 7, 56 | Ivato vRSaNo asti gopAH so advayAvI havate va ukthaiH ~ime turaM 671 5, 75 | cyavAnam ashvinA ni yAtho advayAvinam mAdhvI mama shrutaM havam || ~ 672 5, 79 | sujAte ashvasUnRte || ~sA no adyAbharadvasur vy uchA duhitar divaH | ~ 673 10, 35 | dyAvApRthivI cetatAmapo.adyAdevAnAmava A vRNImahe ~divaspRthivyorava 674 8, 61 | daivyaM bhayamAre hetIradevIH ~adyAdyA shvaH\-shva indra trAsva 675 10, 81 | vishvakarmANamUtaye manojuvaM vAje adyAhuvema ~sa no vishvAni havanAni 676 4, 10 | HYMN 10~~agne tam adyAshvaM na stomaiH kratuM na bhadraM 677 3, 5 | udu STutaH samidhA yahvo adyaud varSman divo adhi nAbhA 678 3, 5 | sandRshashcakAnaH saM dUto adyauduSaso viroke ~adhAyyagnirmAnuSISu 679 1, 113| puroSA vyuvAsa devyatho adyedaM vyAvo maghonI ~atho vyuchAduttarAnanu 680 10, 32 | bhadramanushAsanosyotasrutiM vindatyañjasInAm ~adyedu prANIdamamannimAhApIvRto 681 1, 112| no dasrA vRSaNA manISAm ~adyUtye.avase ni hvaye vAM vRdhe 682 4, 6 | shaMsAty ukthaM yajate vy æ dhAH | ~hotAram agnim manuSo 683 4, 54 | Ad id dAmAnaM savitar vy ærNuSe 'nUcInA jIvitA mAnuSebhyaH || ~ 684 4, 1 | anante antaH parivIta AgAc chuciH shukro aryo rorucAnaH || ~ 685 3, 33 | ravaM prathamA jAnatI gAt ~agachadu vipratamaH sakhIyannasUdayat 686 10, 171| shiro.ava tvaco bharaH ~agachaHsomino gRham ~tvaM tyamindra martyamAstrabudhnAya 687 1, 35 | hiraNyAkSaH savitA deva AgAd dadhad ratnA dAshuSe vAryANi || ~ 688 7, 78 | yajñamagnimapAcInaM tamo agAdajuSTam ~aceti divo duhitA maghonI 689 10, 97 | adhAshatakratvo yUyamimaM me agadaM kRta ~oSadhIH prati modadhvaM 690 1, 113| vyashvait ~udIrdhvaM jIvo asurna AgAdapa prAgAt tama A jyotireti ~ 691 1, 126| anasvantaH shrava aiSanta pajrAH ~AgadhitA parigadhitA yA kashIkeva 692 10, 159| HYMN 159~~udasau sUryo agAdudayaM mAmako bhagaH ~ahaM tadvidvalA 693 10, 15 | pitaraH kena cin no yad va AgaHpuruSatA karAma ~AsInAso aruNInAmupasthe 694 10, 18 | devahUtirnoadya ~prAñco agAma nRtaye hasAya drAghIya AyuHprataraM 695 5, 42 | shambhaviSThaH purUvasur Agamaj johuvAnam || ~tavotibhiH 696 1, 161| tad vo devA abruvan tad va Agamam ~saudhanvanA yadyevA kariSyatha 697 5, 56 | ye te nediSThaM havanAny Agaman tAn vardha bhImasaMdRshaH || ~ 698 4, 43 | suhavyAm || ~ko mRLAti katama AgamiSTho devAnAm u katamaH shambhaviSThaH | ~ 699 10, 60 | tveSasandRshaM mAhInAnAmupastutam ~aganmabibhrato namaH ~asamAtiM nitoshanaM 700 4, 35 | indram anu vo madAsaH || ~Agann RbhUNAm iha ratnadheyam 701 9, 32 | anUSata yoSA jAramiva priyam ~agannAjiM yathA hitam ~asme dhehi 702 3, 41 | pañcasu ~indra tAni taA vRNe ~agannindra shravo bRhad dyumnaM dadhiSva 703 1, 179| nadasya mA rudhataH kAma Agannita AjAto amutaH kutashcit ~ 704 5, 85 | nityaM varuNAraNaM vA yat sIm Agash cakRmA shishrathas tat || ~ 705 8, 1 | khajakRt purandara pra gAyatrA agAsiSuH ~prAsmai gAyatramarcata 706 1, 179| mRLatu pulukAmo hi martyaH ~agastyaH khanamanaH khanitraiH prajamapatyaM 707 10, 60 | dhAraya ~divIvasUryaM dRshe ~agastyasya nadbhyaH saptI yunakSi rohitA ~ 708 1, 117| viprAya bhuraNA radantA ~agastye brahmaNA vAvRdhAnA saM vishpalAM 709 1, 180| virudrasya prasravaNasyasAtau ~agastyo narAM nRSu prashastaH kArAdhunIva 710 10, 85 | yajñiyA devA nayantu yata AgatAH ~mA vidan paripanthino ya 711 6, 52 | Asata utAsIneSu sUriSu ~agavyUti kSetramAgamna devA urvI 712 5, 3 | Ago abhy eno bharAty adhId agham aghashaMse dadhAta | ~jahI 713 8, 47 | suUtayo va UtayaH ~vidA devA aghAnAmAdityAso apAkRtim ~pakSA vayo yathopari 714 2, 32 | kitavaM shashAsa ~Are pASA Are aghAni devA mA mAdhi putre vimiva 715 6, 84 | duritAd RtAvRdho rakSA mAkirno aghashaMsa Ishata ~suparNaM vaste mRgo 716 10, 87 | prati te te ajarAsastapiSThA aghashaMsaMshoshucato dahantu ~pashcAt purastAdadharAdudaktAt 717 1, 42 | dUramadhisruteraja ~tvaM tasya dvayAvino.aghashaMsasya kasya cit ~padAbhi tiSTha 718 7, 101| divo vadhaM saM pRthivyA aghashaMsAya tarhaNam ~ut takSataM svaryaM 719 5, 3 | eno bharAty adhId agham aghashaMse dadhAta | ~jahI cikitvo 720 4, 4 | asyA adabdhaH | ~yo no dUre aghashaMso yo anty agne mAkiS Te vyathir 721 10, 85 | prAgAt savitA yamavAsRjat ~aghAsuhanyante gAvo.arjunyoH paryuhyate ~ 722 10, 146| vadate yadupAvati ciccikaH ~AghATibhirivadhAvayannaraNyAnirmahIyate ~uta gAva ivAdantyuta veshmeva 723 4, 2 | pAyur agne vishvasmAt sIm aghAyata uruSya || ~yas te bharAd 724 1, 131| shUra martyam | jahi yo no aghAyati shRNuSva sushravastamaH ~ 725 1, 189| sahasvaH ~mA no agne.ava sRjo aghAyAviSyave ripave duchunAyai ~mAdatvate 726 8, 25 | ariSyanto nipAyubhiH sacemahi ~aghnate viSNave vayamariSyantaH 727 7, 20 | caniSThAH syAma varUthe aghnato nRpItau ~eSa stomo acikradad 728 5, 83 | undhi suprapANam bhavatv aghnyAbhyaH || ~yat parjanya kanikradat 729 8, 69 | yoyuvatInAm | ~patiM vo aghnyAnAM dhenUnAm iSudhyasi || ~tA 730 1, 164| manasAbhyAgAt ~duhAmashvibhyAM payo aghnyeyaM sa vardhatAM mahate saubhagAya ~ 731 5, 29 | trI yac chatA mahiSANAm agho mAs trI sarAMsi maghavA 732 10, 85 | bhavadvipade shaM catuSpade ~aghoracakSurapatighnyedhi shivA pashubhyaH sumanAHsuvarcAH ~ 733 10, 17 | asmAnabhayatamenaneSat ~svastidA AghRNiH sarvavIro.aprayuchan pura 734 5, 40 | AdhAt svarbhAnor apa mAyA aghukSat || ~yaM vai sUryaM svarbhAnus 735 4, 41 | indraM varuNam me manISA agmann upa draviNam ichamAnAH | ~ 736 10, 30 | naptrAsaMvidAnAsa enAH ~AgmannApa ushatIrbarhiredaM nyadhvare 737 9, 111| daivyo darshato rathaH | agmannukthAni pauMsyendraM jaitrAya harSayan ~ 738 6, 32 | HYMN 32~~A gAvo agmannuta bhadramakran sIdantu goSThe 739 1, 20 | viSTyakrata ~saM vo madAso agmatendreNa ca marutvatA ~Adityebhishca 740 8, 72 | kRNvate dharuNaM divi ~indre agnAnamaH svaH ~adhukSat pipyuSImiSamUrjaM 741 10, 45 | apsvantarnRcakSA Idhe divo agnaUdhan ~tRtIye tvA rajasi tasthivAMsamapAmupasthemahiSA 742 3, 60 | dIdye pUrvyANi ~samiddhe agnAv Rtamid vadema ma... ~samAno 743 1, 59 | HYMN 59~~vayA idagne agnayaste anye tve vishve amRtA mAdayante ~ 744 1, 22 | hvaye varuNAnIM svastaye ~agnAyIM somapItaye ~mahI dyauH pRthivI 745 5, 46 | vyantu devapatnIr indrANy agnAyy ashvinI rAT | ~A rodasI 746 4, 40 | uSasaH sUdayantu | ~apAm agner uSasaH sUryasya bRhaspater 747 1, 36 | namasyanti kRSTayaH ~tveSAso agneramavanto arcayo bhImAso na pratItaye ~ 748 10, 7 | bhrAtaraM sadamitsakhAyam ~agneranIkaM bRhataH saparyaM divi shukraMyajataM 749 10, 80 | samañjannagnirnArIM vIrakukSiM purandhim ~agnerapnasaH samidastu bhadrAgnirmahI 750 3, 2 | yahvasya samidhaH parijmano.agnerapunannushijo amRtyavaH ~tAsAmekAmadadhurmartye 751 8, 43 | 43~~ime viprasya vedhaso.agnerastRtayajvanaH ~giraH stomAsa Irate ~asmai 752 1, 128| yadasya taviSISu pRñcate.agneraveNa marutAM na bhojyeSirAya 753 1, 44 | sindhoriva prasvanitAsa Urmayo.agnerbhrAjante arcayaH ~shrudhi shrutkarNa 754 10, 130| devA devamayajanta vishve ~agnergAyatryabhavat sayugvoSNihayA savitA saM 755 2, 8 | vishvA adhi shriyo dadhe ~agnerindrasya somasya devAnAmUtibhirvayam ~ 756 10, 69 | HYMN 69~~bhadrA agnervadhryashvasya sandRsho vAmI praNItiHsuraNA 757 10, 16 | somashca yobrAhmaNAnAvivesha ~agnervarma pari gobhirvyayasva saM 758 1, 24 | ca dRsheyaM mAtaraM ca ~agnervayaM prathamasyAmRtAnAM manAmahe 759 7, 6 | purandarasya gIrbhirA vivAse.agnervratAni pUrvyA mahAni ~nyakratUn 760 5, 2 | uta svAnAso divi Santv agnes tigmAyudhA rakSase hantavA 761 10, 76 | vAyoshcida somarabhastarebhyo.agneshcidarcapitukRttarebhyaH ~bhurantu no yashasaH sotvandhaso 762 8, 19 | martyakRtaM nashat ~svagnayo vo agnibhiH syAma sUno sahasa UrjAM 763 10, 141| ca vAjinam ~tvaM no agne agnibhirbrahma yajñaM ca vardhaya ~tvaM 764 1, 26 | prashastayaH ~vishvebhiragne agnibhirimaM yajñamidaM vacaH ~cano dhAH 765 6, 10 | dyumaH purvaNIka hotaragne agnibhirmanuSa idhAnaH ~stomaM yamasmai 766 5, 54 | maruto rathe shubhaH | ~agnibhrAjaso vidyuto gabhastyoH shiprAH 767 7, 1 | yanti vAjAH ~pra te agnayo.agnibhyo varaM niH suvIrAsaH shoshucanta 768 10, 15 | svadhAbhiryajñaM sukRtaM juSasva ~ye agnidagdhA ye anagnidagdhA madhye divaH 769 10, 66 | bRhaddivA adhvarANAmabhishriyaH ~agnihotAra RtasApo adruho.apo asRjannanuvRtratUrye ~ 770 8, 39 | devAnAmagnirveda martAnAmapIcyam ~agniHsa draviNodA agnirdvArA vyUrNute 771 6, 55 | satyAH svarvanto yajatA agnijihvAH ~uta dyAvApRthivI kSatramuru 772 6, 8 | rAjAnamupa tasthurRgmiyam ~A dUto agnimabharad vivasvato vaishvAnaraM mAtarishvA 773 6, 10 | divyaM suvRktiM prayati yajñe agnimadhvaredadhidhvam ~pura ukthebhiH sa hi no 774 10, 88 | stomena hi divi devAso agnimajIjanañchaktibhIrodasiprAm ~tamU akRNvan tredhA bhuve 775 3, 1 | darshatamapsvantardevAso agnimapasi svasR^INAm ~avardhayan subhagaM 776 1, 174| yebhiH puruhUta nUnam ~rakSo agnimashuSaM tUrvayANaM siMho na dame 777 8, 39 | HYMN 39~~agnimastoSy RgmiyamagnimILA yajadhyai ~ 778 8, 73 | yuvamashvinA ~anti Sad ... ~varethe agnimAtapo vadate valgvatraye ~a=nti 779 8, 23 | sUnuM vanaspatInAm ~viprA agnimavase pratnamILate ~maho vishvAnabhi 780 2, 46 | shambhuvA yuvAmidA vRNImahe ~agniMca havyavAhanam ~dyAvA naH 781 10, 20 | vishvet te vAma A syuH ~agniMhaviSA vardhantaH ~kRSNaH shveto. 782 8, 102| manasA dhiyaM saceta martyaH ~agnimIdhe vivasvabhiH ~ ~ 783 8, 102| sarvaM tadastu te ghRtam ~agnimindhAno manasA dhiyaM saceta martyaH ~ 784 1, 162| prativedayannajaH ~hotAdhvaryurAvayA agnimindho grAvagrAbha uta shaMstA 785 1, 84 | bravat tanve ko janAya ~ko agnimITTe haviSA ghRtena srucA yajAtA 786 10, 91 | tamoSadhIrdadhire garbhaM RtviyaM tamApo agniMjanayanta mAtaraH ~tamit samAnaM vaninashca 787 3, 1 | jAtamabhyArurashvA devAso agniMjaniman vapuSyan ~shukrebhiraN^gai 788 10, 80 | tatAnAgnerdhAmAnivibhRtA purutrA ~agnimukthair{R}Sayo vi hvayante.agniM 789 7, 44 | dadhikrAvANaM bubudhAno agnimupa bruva uSasaM sUryaM gAm ~ 790 3, 21 | HYMN 21~~agnimuSasamashvinA dadhikrAM vyuSTiSu havate 791 1, 12 | agne tvaM rakSasvinaH ~agninAgniH samidhyate kavirgRhapatiryuvA ~ 792 10, 78 | na ye dhunayo jigatnavo.agnInAM na jihvAvirokiNaH ~varmaNvanto 793 1, 96 | mitraM dhiSaNA ca sAdhan devA agnindhArayan draviNodAm ~sa pUrvayA nividA 794 8, 35 | HYMN 35~~agninendreNa varuNena viSNunAdityai rudrairvasubhiH 795 6, 58 | usrA varivasyantudevAH ~agnIparjanyAvavataM dhiyaM me.asmin have suhavA 796 10, 6 | juhvA yajiSThaH sammishlo agnirA jigharti devAn ~tamusrAmindraM 797 6, 17 | vaso ~athA duvo vanavase ~AgniragAmi bhArato vRtrahA purucetanaH ~ 798 7, 8 | naro havyebhirILate sabAdha Agniragra uSasAmashoci ~ayamu Sya 799 7, 1 | pari caranti vIrAH ~ayaM so agnirAhutaH purutrA yamIshAnaH samidindhehaviSmAn ~ 800 8, 19 | kAmaM nyerire ~bhadro no agnirAhuto bhadrA rAtiH subhaga bhadro 801 3, 2 | mAtrorabhavat putra IDyaH ~havyavAL agnirajarashcanohito dULabho vishAmatithirvibhAvasuH ~ 802 10, 187| asya pAre rajasaH shukro agnirajAyata ~sa naH parSadati dviSaH ~ ~ 803 10, 45 | durmarSamAyuH shriyerucAnaH ~agniramRto abhavad vayobhiryadenaM 804 7, 34 | tan na indro varuNo mitro agnirApa oSadhIrvanino juSanta ~sharman 805 6, 14 | vrataiH sIkSanto avratam ~agnirapsAM RtISahaM vIraM dadAti satpatim ~ 806 7, 51 | Rbhavashca vishve ~indro agnirashvinA tuSTuvAnA yUyaM pAta ... ~ ~ 807 10, 45 | divas pari prathamaM jajñe agnirasmad dvitIyaM parijAtavedAH ~ 808 3, 27 | yajñaM vidatheSu dhIrAH ~agnirasmi janmanA jAtavedA ghRtaM 809 10, 1 | nirjaganvAn tamasojyotiSAgAt ~agnirbhAnunA rushatA svaN^ga A jAtovishvA 810 3, 5 | udastambhIt samidhA nAkaM RSvo.agnirbhavannuttamo rocanAnAm ~yadI bhRgubhyaH 811 3, 5 | vipro havyomatInAm ~mitro agnirbhavati yat samiddho mitro hotA 812 10, 80 | uruSyadantaragnirnRmedhampra jayAsRjat sam ~agnirdAd draviNaM vIrapeshA agnir{ 813 8, 103| no giraH ~pra daivodAso agnirdevAnachA na majmanA ~anu mAtarampRthivIM 814 1, 188| agnirhavyAni siSvadat ~purogA agnirdevAnAM gAyatreNa samajyate ~svAhAkRtISu 815 8, 39 | RgmiyamagnimILA yajadhyai ~agnirdevAnanaktu na ubhe hi vidathe kavirantashcarati 816 1, 69 | visho yadahve nRbhiH sanILA agnirdevatvA vishvAnyashyAH ~nakiS Ta 817 3, 3 | devAsa iha sushriyaM dadhuH ~agnirdevebhirmanuSashca jantubhistanvAno yajñaM 818 10, 17 | tvaitebhyaH pari dadat pitRbhyo.agnirdevebhyaH suvidatriyebhyaH ~AyurvishvAyuH 819 10, 150| priyavratAn mRLIkAya priyavratAn ~agnirdevo devAnAmabhavat purohito. 820 10, 80 | R}SiM yaH sahasrAsanoti ~agnirdivi havyamA tatAnAgnerdhAmAnivibhRtA 821 8, 39 | martAnAmapIcyam ~agniHsa draviNodA agnirdvArA vyUrNute svAhuto navIyasA 822 3, 26 | no devAneha vahA purukSo ~agnirdyAvApRthivI vishvajanye A bhAti devI 823 10, 80 | bhadrAgnirmahI rodasI A vivesha ~agnirekaM codayat samatsvagnirvRtrANi 824 10, 80 | agniM manuSo nahuSo vijAtAH ~agnirgAndharvIM pathyAM RtasyAgnergavyUtirghRta 825 1, 77 | no nRNAM nRtamo rishAda agnirgiro.avasA vetu dhItim ~tanA 826 10, 100| nu sukRtaM daivyaM saho.agnirgRhe jaritAmedhiraH kaviH ~yajñashca 827 7, 34 | viSvag rapastanUnAm ~avIn no agnirhavyAn namobhiH preSTho asmA adhAyi 828 1, 188| vanaspate pAtho devebhyaH sRja ~agnirhavyAni siSvadat ~purogA agnirdevAnAM 829 10, 122| rAsate shurudho vishvadhAyaso.agnirhotAgRhapatiH suvIryam ~juSANo agne prati 830 6, 14 | pUrvya iSaM vurItAvase ~agnirid dhi pracetA agnirvedhastama 831 3, 5 | adhi nAbhA pRthivyAH ~mitro agnirIDyo mAtarishvA dUto vakSad yajathAya 832 10, 118| srucaHsamasthiran ~sa Ahuto vi rocate.agnirILenyo girA ~srucA pratIkamajyate ~ 833 7, 7 | sudhitaM hi barhiH prINIte agnirILito na hotA ~A mAtarA vishvavAre 834 9, 5 | gata ~vAyurbRhaspatiH sUryo.agnirindraH sajoSasaH ~ ~ 835 10, 65 | HYMN 65~~agnirindro varuNo mitro aryamA vAyuH 836 3, 33 | kartA sukRtoranya Rndhan ~agnirjajñe juhvA rejamAno mahas putrAnaruSasya 837 1, 143| sRSTA divyA yathAshaniH ~agnirjambhaistigitairatti bharvati yodho na shatrUn 838 7, 10 | tanvAnA ushijo na manma ~agnirjanmAni deva A vi vidvAn dravad 839 6, 4 | sUno asyadmasadvA cakre agnirjanuSAjmAnnam ~sa tvaM na Urjasana UrjaM 840 8, 39 | pratIvyaM nabhantAmanyake same ~agnirjAtA devAnAmagnirveda martAnAmapIcyam ~ 841 10, 21 | citramA bharA vivakSase ~agnirjAto atharvaNA vidad vishvAni 842 7, 35 | suhavAni santu ~shaM no agnirjyotiranIko astu shaM no mitrAvaruNAvashvinA 843 7, 7 | vishAmadhAyi vishpatirduroNe.agnirmandro madhuvacA RtAvA ~asAdi vRto 844 1, 136| maMsImahi svayashaso marudbhiH ~agnirmitro varuNaH sharma yaMsan tadashyAma 845 8, 44 | tasmA id dIdayad vasu ~agnirmUrdhA divaH kakut patiH pRthivyA 846 10, 1 | vastrANyadha peshanAni vasAno agnirnAbhApRthivyAH ~aruSo jAtaH pada iLAyAH 847 2, 10 | maryashrIH spRhayadvarNo agnirnAbhimRshe tanvA jarbhurANaH ~jñeyA 848 10, 158| divas pAtu vAto antarikSAt ~agnirnaHpArthivebhyaH ~joSA savitaryasya te haraH 849 1, 36 | parAvata ugrAdevaM havAmahe ~agnirnayan navavAstvaM bRhadrathaM 850 3, 21 | pUrvIH sandadhuHpRSTabandho ~agnirnetA bhaga iva kSitInAM daivInAM 851 2, 3 | HYMN 3~~samiddho agnirnihitaH pRthivyAM pratyaM vishvAni 852 6, 17 | yAsad vishvaM nyatriNam ~agnirnovanate rayim ~suvIraM rayimA bhara 853 1, 143| vanA ny Rñjate ~kuvin no agnirucathasya vIrasad vasuS kuvid vasubhiH 854 8, 27 | HYMN 27~~agnirukthe purohito grAvANo barhiradhvare ~ 855 10, 84 | saMshishAnA abhi pra yantunaro agnirUpAH ~agniriva manyo tviSitaH 856 1, 141| no neSan neSatamairamUro.agnirvAmaM suvitaM vasyo acha ~astAvyagniH 857 10, 31 | mitro yatra varuNo ajyamAno.agnirvane na vyasRSTa shokam ~starIryat 858 8, 43 | nannamadarciSA jañjaNAbhavan ~agnirvaneSu rocate ~apsvagne sadhiS 859 8, 12 | rashmibhirnyarshasAnamoSati ~agnirvaneva sAsahiH pra vAvRdhe ~iyaM 860 1, 36 | atyaktubhirmA naH sa ripurIshata ~agnirvavne suvIryamagniH kaNvAya saubhagam ~ 861 6, 14 | vurItAvase ~agnirid dhi pracetA agnirvedhastama RSiH ~agniM hotAramILate 862 8, 43 | havAmahe ~tamILiSva ya Ahuto.agnirvibhrAjate ghRtaiH ~imaM naHshRNavad 863 1, 69 | putraH san ~vedhA adRpto agnirvijAnannUdharna gonAM svAdmA pitUnAm ~jane 864 7, 6 | sa nirudhyA nahuSo yajvo agnirvishashcakre balihRtaH sahobhiH ~yasya 865 10, 164| niHshasAbhishasopArima jAgrato yat svapantaH ~agnirvishvAnyapa duSkRtAnyajuSTAnyAre asmaddadhAtu ~ 866 6, 17 | sahantya ~agne vareNyaMvasu ~agnirvRtrANi jaN^ghanad draviNasyurvipanyayA ~ 867 3, 14 | sa naH sharmANi vItaye.agniryachatu shantamA ~yato naHpruSNavad 868 3, 18 | ghRtanirNik pAvakaH suyajño agniryajathAya devAn ~yathAyajo hotramagne 869 3, 28 | amartyo ghRtanirNik svAhutaH ~agniryajñasya havyavAT ~taM sabAdho yatasruca 870 1, 128| sukratuH purohito dame\ dame.agniryajñasyAdhvarasya cetati kratvA yajñasya cetati | 871 1, 128| mAnuSe vRjane shantamo hito.agniryajñeSu jenyo na vishpatiH priyo 872 3, 23 | HYMN 23~~ayaM so agniryasmin somamindraH sutaM dadhe 873 5, 60 | vittAd dhaviSo yad yajAma || ~agnish ca yan maruto vishvavedaso 874 1, 169| sanemyabhvaM maruto junanti ~agnishcid dhi SmAtase shushukvAnApo 875 2, 10 | shravasyaHsa vAjI ~shrUyA agnishcitrabhAnurhavaM me vishvAbhirgIrbhiramRto 876 3, 27 | vepayantiparvatAnadAbhyAH ~agnishriyo maruto vishvakRSTaya A tveSamugramava 877 10, 19 | gAtAsmAn siSakta revatIH ~agnISomApunarvasU asme dhArayataM rayim ~punarenA 878 1, 93 | saM devatrA babhUvathuH ~agnISomAvanena vAM yo vAM ghRtena dAshati ~ 879 1, 93 | HYMN 93~~agnISomAvimaM su me shRNutaM vRSaNA havam ~ 880 1, 93 | tasmai dIdayataM bRhat ~agnISomAvimAni no yuvaM havyA jujoSatam ~ 881 7, 4 | vidmanA jigAti ~sa gRtso agnistaruNashcidastu yato yaviSTho ajaniSTa mAtuH ~ 882 6, 17 | arAtIrvanvanto aryo arAtIH ~agnistigmena shociSA yAsad vishvaM nyatriNam ~ 883 6, 12 | hotA duroNe barhiSo rAL agnistodasya rodasI yajadhyai ~ayaM sa 884 8, 39 | pUrvyaM nabhantAM anyake same ~agnistrINi tridhAtUnyA kSeti vidathA 885 3, 12 | abhiyujaH kraturdevAnAmamRktaH ~agnistuvishravastamaH ~abhi prayAMsi vAhasA dAshvAnashnoti 886 10, 15 | paraiHpUrvaiH pitRbhirgharmasadbhiH ~agniSvAttAH pitara eha gachata sadaH\- 887 5, 61 | maryAso bhadrajAnayaH | ~agnitapo yathAsatha || ~sanat sAshvyam 888 5, 34 | satvabhir dhuniH || ~sahasrasAm AgniveshiM gRNISe shatrim agna upamAM 889 1, 161| nivatsvapaH svapasyaya naraH ~agohyasya yadasastanA gRhe tadadyedaM 890 4, 33 | dadRshvAn || ~dvAdasha dyUn yad agohyasyAtithye raNann RbhavaH sasantaH | ~ 891 8, 24 | kRStIryo vishvA abhyastyeka it ~agorudhAya gaviSe dyukSAya dasmyaM 892 1, 116| tadavIrayethAmanAsthAne agrabhaNe samudre ~yadashvinA UhathurbhujyumastaM 893 7, 91 | hi vAM prabhRtaM madhvo agramadha prINAnA vimumuktamasme ~ 894 10, 135| yathAbhavadanudeyI tato agramajAyata ~purastAd budhnaAtataH pashcAn 895 10, 8 | juSanta ~uSa\-uSo hi vaso agrameSi tvaM yamayorabhavo vibhAvA ~ 896 1, 123| dyotanA shashvadAgAdagram\-agramid bhajatevasUnAm ~bhagasya 897 10, 83 | juhomi te dharuNaM madhvo agramubhA upAMshuprathamA pibAva ~ ~ 898 5, 54 | hiraNyayIH || ~taM nAkam aryo agRbhItashociSaM rushat pippalam maruto vi 899 5, 54 | na yojanam | ~etA na yAme agRbhItashociSo 'nashvadAM yan ny ayAtanA 900 5, 31 | shuSNasya cit pari mAyA agRbhNAH prapitvaM yann apa dasyUMr 901 5, 2 | puru shobhamAnam | ~na tA agRbhrann ajaniSTa hi SaH paliknIr 902 9, 86 | krILannasarad vRSA hariH ~agrego rAjApyastaviSyate vimAno 903 4, 34 | vasumantam purukSum | ~te agrepA Rbhavo mandasAnA asme dhatta 904 4, 34 | pAhi girvaNo marudbhiH | ~agrepAbhir RtupAbhiH sajoSA gnAspatnIbhI 905 5, 44 | samudram AsAm ava tasthe agrimA na riSyati savanaM yasminn 906 6, 18 | vashA uta ~agniM devAso agriyamindhate vRtrahantamam ~yenA vasUnyAbhRtA 907 4, 34 | jujuSANAso asthur abhUta vishve agriyota vAjAH || ~abhUd u vo vidhate 908 5, 44 | anapacyutaM sahaH || ~vety agrur janivAn vA ati spRdhaH samaryatA 909 4, 19 | pRthivyA || ~vamrIbhiH putram agruvo adAnaM niveshanAd dhariva 910 1, 88 | ahAni gRdhrAH paryA va AgurimAM dhiyaM vArkAryAMca devIm ~ 911 10, 10 | rathyevacakrA ~rAtrIbhirasmA ahabhirdashasyet sUryasya cakSurmuhurunmimIyAt ~ 912 1, 151| mayAbhiritauti mahinam ~na vaM dyAvo.ahabhirnota sindhavo na devatvaM paNayo 913 4, 53 | iSam | ~sa naH kSapAbhir ahabhish ca jinvatu prajAvantaM rayim 914 10, 89 | prAktubhya indraH pra vRdho ahabhyaH prAntarikSAt prasamudrasya 915 10, 49 | dravitnvaH pRthivyAMsIrA adhi ~ahamarNAMsi vi tirAmi sukraturyudhA 916 10, 49 | ahaMvajraM shavase dhRSNvA dade ~ahamatkaM kavaye shishnathaM hathairahaM 917 1, 165| bhAmena taviSo babhUvAn ~ahametA manave vishvashcandrAH sugA 918 10, 48 | mAmAryantikRtena kartvena ca ~ahametaM gavyayamashvyaM pashuM purISiNaM 919 10, 48 | mepUravaH sakhye riSAthana ~ahametAñchAshvasato dvA\-dvendraM ye vajraM 920 8, 6 | pra brahmapUrvacittaye ~ahamid dhi pituS pari medhAM Rtasya 921 3, 58 | pRthivyAH ~ya ime rodasI ubhe ahamindramatuSTavam ~vishvAmitrasyarakSati brahmedaM 922 8, 61 | mamandattvAyA shatakrato prAcAmanyo ahaMsana ~ugrabAhurmrakSakRtvA purandaro 923 10, 49 | harI vRSaNA vivratA raghU ahaMvajraM shavase dhRSNvA dade ~ahamatkaM 924 1, 167| asti ~sacA yadIM vRSamaNA ahaMyu sthirA cijjanIrvahate subhAgAH ~ 925 5, 42 | navyasIM jAyamAnAm | ~ya AhanA duhitur vakSaNAsu rUpA minAno 926 9, 75 | vAsayAshiram ~ye te madA Ahanaso vihAyasastebhirindraM codaya 927 10, 48 | havante pitaraM na jantavo.ahandAshuSe vi bhajAmi bhojanam ~ahamindro 928 10, 39 | duhitA jAyate diva ubhe ahanIsudine vivasvataH ~tA vartiryAtaM 929 10, 61 | maMhaneSThAH parSatpakthe ahannA sapta hotR^In ~sa id dAnAya 930 1, 103| vajreNa hatvA nirapaH sasarja ~ahannahimabhinad rauhiNaM vyahan vyaMsaM 931 1, 32 | cakAra prathamAni vajrI ~ahannahimanvapastatarda pra vakSaNA abhinat parvatAnAm ~ 932 10, 67 | mUrdhAnamabhinadarbudasya ~ahannahimariNAt sapta sindhUn devairdyAvApRthivIprAvataM 933 1, 132| svasminnañjasikrANasya svasminnañjasi | ahannindro yathA vide shIrSNA\-shIrSNopavAcyaH ~ 934 10, 10 | varuNasya dhAma kadu brava AhanovIcyA nR^In ~yamasya mA yamyaM 935 7, 11 | yasya devairAsado barhiragne.ahAnyasmai sudinA bhavanti ~trishcidaktoH 936 5, 48 | devayur janaH || ~A grAvabhir ahanyebhir aktubhir variSThaM vajram 937 1, 168| iSAM na yAmani purupraiSA ahanyo naitashaH ~kva svidasya 938 10, 52 | maruto mAjunanti ~ahar\-aharashvinAdhvaryavaM vAM brahmA samid bhavatisAhutirvAm ~ 939 9, 86 | prajAvatIrvishvAyurvishvAH subharA ahardivi ~brahma prajAvad rayimashvapastyaM 940 10, 52 | yat samañjantidevAH ~ahar\-aharjAyate mAsi\-mAsyathA devA dadhirehavyavAham ~ 941 1, 123| yoSA na minAti dhAmAhar\ aharniSkRtamAcarantI ~kanyeva tanvA shAshadAnAneSi 942 10, 161| shatAyuSAhaviSemaM punarduH ~AhArSaM tvAvidaM tvA punarAgAH punarnava ~ 943 1, 2 | tvAmachA jaritAraH ~sutasomA aharvidaH ~vAyo tava prapRñcatI dhenA 944 8, 26 | yuvAnItasya sUribhiH ~ahar\-aharvRSaNa mahyaM shikSatam ~yo vAM 945 2, 33 | indrAyAhighne na ramanta ApaH ~ahar\-aharyAtyakturapAM kiyAtyA prathamaH sarga 946 6, 9 | HYMN 9~~ahashca kRSNamahararjunaM ca vi 947 10, 22 | bhujo dhenUnAM na vajrivaH ~ahastA yadapadI vardhata kSAH shacIbhirvedyAnAm ~ 948 10, 85 | te cakre yAtyA vyAno akSa AhataH ~anomanasmayaM sUryArohat 949 1, 117| yayathuH sAnvadrerjAtaM viSvAco ahataM viSeNa ~shataM meSAn vRkye 950 9, 96 | varivasyA punAnaH ~ajItaye.ahataye pavasva svastaye sarvatAtaye 951 1, 34 | sindhubhiH saptamAtRbhis traya AhAvAs tredhA haviS kRtam | ~tisraH 952 6, 52 | papivAMsamindraM na kashcanasahata AhaveSu ~ayaM svAduriha madiSTha 953 5, 86 | arvate || ~evendrAgnibhyAm ahAvi havyaM shUSyaM ghRtaM na 954 10, 112| somamenA shatakrato ~pUrNa AhAvo madirasya madhvo yaM vishva 955 10, 91 | matiM janaye cArumagnaye ~ahAvyagne havirAsye te srucIva ghRtaM 956 1, 24 | shAste yajamAno havirbhiH ~aheLamAno varuNeha bodhyurushaMsa 957 1, 91 | tebhirno vishvaiH sumanA aheLan rAjan soma pratihavyA gRbhAya ~ 958 7, 73 | voce vidatheSu prayasvAn ~ahema yajñaM pathAmurANA imAM 959 1, 32 | ahishcotAparIbhyo maghavA vi jigye ~aheryAtAraM kamapashya indra hRdi yat 960 8, 47 | adabhramAsha vo yamAdityA ahetanAnehaso va UtayaH suUtayo va UtayaH ~ 961 4, 33 | vibhrAjamAnAMsh camasAM ahevAvenat tvaSTA caturo dadRshvAn || ~ 962 1, 172| yAmashcitra UtI sudAnavaH ~maruto ahibhAnavaH ~Are sA vaH sudAnavo maruta 963 1, 80 | vajrinnojasA pRthivyA niH shashA ahimarcannanu svarAjyam ~sa tvAmadad vRSA 964 1, 80 | cashaniM vajreNa samayodhayaH ~ahimindrajighAMsato divi te badbadhe shavo.arcann... ~ 965 5, 64 | asya priyasya sharmaNy ahiMsAnasya sashcire || ~yuvAbhyAm mitrAvaruNopamaM 966 7, 38 | divo rAtiSAcaH pRthivyAH ~ahirbudhnya uta naH shRNotu varUtryekadhenubhirni 967 1, 79 | hiraNyakesho rajaso visAre.ahirdhunirvAta iva dhrajImAn ~shucibhrAjA 968 6, 84 | pracetaso.ashvAn samatsu codaya ~ahiriva bhogaiH paryeti bAhuM jyAyA 969 9, 86 | na dhArAtyandho arSati ~ahirna jUrNAmati sarpati tvacamatyo 970 1, 32 | indrashca yad yuyudhAte ahishcotAparIbhyo maghavA vi jigye ~aheryAtAraM 971 5, 33 | rathAH | ~AsmAñ jagamyAd ahishuSma satvA bhago na havyaH prabhRtheSu 972 8, 62 | bhadrA indrasya rAtayaH ~ahitena cidarvatA jIradAnuH siSAsati ~ 973 10, 70 | varSman pRthivyAH sudinatve ahnAmUrdhvobhava sukrato devayajyA ~A devAnAmagrayAveha 974 8, 45 | tat turvashe yadau vidAno ahnavAyyam ~vyAnaT turvaNe shami ~taraNiM 975 10, 40 | rIyante nivaneva sindhavo.asmA ahnebhavati tat patitvanam ~jIvaM rudanti 976 5, 76 | utA yAtaM saMgave prAtar ahno madhyaMdina uditA sUryasya | ~ 977 10, 14 | etaM pitaro lokamakran ~ahobhiradbhiraktubhirvyaktaM yamo dadAtyavasAnamasmai ~ 978 1, 130| divodAsebhirindra stavAno vAvRdhIthA ahobhiriva dyauH ~ ~ 979 10, 190| samudrAdarNavAdadhi saMvatsaro ajAyata ~ahorAtrANividadhad vishvasya miSato vashI ~ 980 5, 79 | sUriSu | ~ye no rAdhAMsy ahrayA maghavAno arAsata sujAte 981 4, 4 | satyatAte 'nuSThuyA kRNuhy ahrayANa || ~ayA te agne samidhA 982 1, 62 | patnIrduvasyanti svasAro ahrayANam ~sanAyuvo namasA navyo arkairvasUyavo 983 10, 93 | yajño namAnuSaH ~kRdhI no ahrayo deva savitaH sa ca stuSe 984 10, 116| tubhyaM rAtaM prati samrAL ahRNAnogRbhAya ~tubhyaM suto maghavan tubhyaM 985 5, 62 | antaH | ~rAjAnA kSatram ahRNIyamAnA sahasrasthUNam bibhRthaH 986 6, 68 | vaSTi suSTutim ~yasyA ananto ahrutastveSashcariSNurarNavaH ~amashcarati roruvat ~sA 987 10, 56 | vAmamasmabhyaM dhAtusharma tubhyam ~ahruto maho dharuNAya devAn divIvajyotiH 988 6, 50 | somapA indra vAjAnAM pate ~ahUmahi shravasyavaH ~tamu tvA yaH 989 10, 95 | tapyate me ~iti tvA devA ima AhuraiLa yathemetad bhavasimRtyubandhuH ~ 990 3, 4 | RtaM shaMsanta Rtamit ta Ahuranu vrataM vratapA dIdhyAnAH ~ 991 1, 164| vicakSaNaM saptacakre SaLara Ahurarpitam ~pañcAre cakre parivartamAne 992 1, 163| divi bandhanAni ~trINi ta Ahurdivi bandhanAni trINyapsu trINyantaH 993 1, 69 | svAdmA pitUnAm ~jane na sheva AhUryaH san madhye niSatto raNvo 994 1, 164| ye arvAñcastAnu parAca Ahurye parAñcastAnu arvAca AhuH ~ 995 1, 164| gAyatrasya samidhastisra Ahustato mahnA pra ririce mahitvA ~ 996 1, 163| asi somena samayA vipRkta Ahuste trINi divi bandhanAni ~trINi 997 10, 98 | etAnyagne navatirnava tve AhutAnyadhirathA sahasra ~tebhirvardhasva 998 10, 16 | punaragne pitRbhyo yasta AhutashcaratisvadhAbhiH ~ayurvasAna upa vetu sheSaH 999 8, 19 | yakSate divi ~yaH samidhA ya AhutI yo vedena dadAsha marto 1000 1, 105| kadanRtaM kva pratnA va Ahutirvi... ~kad va Rtasya dharNasi 1001 10, 21 | tvAmupasecanI vi vo mada RjItiragna AhutirvivakSase ~tve dharmANa Asate juhUbhiH 1002 6, 67 | voLhave ~ubhA vAmindrAgnI AhuvadhyA ubhA rAdhasaH saha mAdayadhyai ~ 1003 6, 55 | mahati vA hitAso bAdhe maruto ahvAma devAn ~mimyakSa yeSu rodasI 1004 8, 8 | avIvRdhat ~A vAM vipra ihAvase.ahvat stomebhirashvinA ~ariprA 1005 10, 48 | vajraM yudhaye'kRNvata ~AhvayamAnAnava hanmanAhanaM dRLA vadannanamasyurnamasvinaH ~ 1006 10, 17 | tAyamAne ~sarasvatIM sukRto ahvayanta sarasvatI dAshuSe vAryaM 1007 10, 55 | guhyaM parAcairyat tvA bhIte ahvayetAMvayodhai ~udastabhnAH pRthivIM dyAmabhIke 1008 2, 42 | nUnamarIramadatamAnaM cidetoH ~ahyarSUNAM cin nyayAnaviSyAmanu vrataM 1009 10, 55 | vasuspArhamuta jetota dAtA ~aibhirdade vRSNyA pauMsyAni yebhiraukSad 1010 1, 132| vrajamindra shikSannapa vrajam | aibhyaH samAnyA dishAsmabhyaM jeSi 1011 10, 108| shayadhve ~imA gAvaH sarame yA aichaH pari divo antAn subhagepatantI ~ 1012 10, 51 | kSiyantyagnervisvAHsamidho devayAnIH ~aichAma tvA bahudhA jAtavedaH praviSTamagne 1013 1, 166| mahitvaM vRSabhasyaketave ~aidheva yAman marutastuviSvaNo yudheva 1014 4, 16 | prArNAMsi samudriyANy ainoH patir bhavañ chavasA shUra 1015 4, 26 | aham puro mandasAno vy airaM nava sAkaM navatIH shambarasya | ~ 1016 4, 42 | vishvA bhuvanAni vidvAn sam airayaM rodasI dhArayaM ca || ~aham 1017 1, 51 | srotasAsRjad vi shuSNasya dRMhitA airayat puraH ~A smA rathaM vRSapANeSu 1018 1, 117| shyAvamashvinA vikastamujjIvasa airayataMsudAnU ~etAni vAmashvinA vIryANi 1019 1, 168| hRtsu pItAso duvaso nAsate ~aiSAmaMseSu rambhiNIva rArabhe hasteSu 1020 1, 126| iva vrA anasvantaH shrava aiSanta pajrAH ~AgadhitA parigadhitA 1021 5, 53 | yad yuyujre kilAsyaH || ~aitAn ratheSu tasthuSaH kaH shushrAva 1022 1, 110| amRtatvAmAsuvadagohyaM yacchravayanta aitana ~tyaM ciccamasamasurasya 1023 1, 110| AbhogayaM pra yadichanta aitanApAkAH prAñco mama ke cidApayaH ~ 1024 8, 31 | nadInAm ~A viSNoH sacAbhuvaH ~aitu pUSA rayirbhagaH svasti 1025 5, 2 | hRNIyamAno apa hi mad aiyeH pra me devAnAM vratapA uvAca | ~


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License