Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText - Concordances

(Hapax - words occurring once)


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

      Book, Hymn
2026 3, 37 | brahmajUtastanvA vAvRdhAno bhUridAtra ApRNad rodasI ubhe ~makhasya te 2027 3, 2 | dhehi tebhyaH ~A rodasI apRNadA svarmahajjAtaM yadenamapaso 2028 2, 15 | dyAmastabhAyad bRhantamA rodasI apRNadantarikSam ~sa dhArayad pRthivIM paprathacca 2029 2, 23 | kriviM yudhAbhavadA rodasI apRNadasya majmanA pra vAvRdhe ~adhattAnyaM 2030 1, 162| svaraMkRtena sviSTena vakSaNA ApRNadhvam ~yUpavraskA uta ye yUpavAhAshcaSAlaM 2031 10, 55 | samavishanta pañca ~A rodasI apRNAdota madhyaM pañca devAn RtushaH 2032 4, 18 | svayam atkaM vasAna A rodasI apRNAj jAyamAnaH || ~etA arSanty 2033 10, 45 | keturbhuvanasya garbha A rodasI apRNAjjAyamAnaH ~vILuM cidadrimabhinat parAyañ 2034 4, 19 | RtajñAH | ~dhanvAny ajrAM apRNak tRSANAM adhog indra staryo 2035 4, 53 | vicakSaNaH prathayann ApRNann urv ajIjanat savitA sumnam 2036 5, 42 | vittam eSAM ye bhuñjate apRNanto na ukthaiH | ~apavratAn 2037 5, 7 | A pashuM dade | ~Ad agne apRNato 'triH sAsahyAd dasyUn iSaH 2038 3, 3 | svarvidabhavo vicakSaNa ~jAta ApRNo bhuvanAni rodasI agne tA 2039 8, 60 | jaritarvishpatistepAno deva rakSasaH ~aproSivAn gRhapatirmahAnasi divas 2040 1, 32 | pipiSaindrashatruH ~apAdahasto apRtanyadindramAsya vajramadhi sAnau jaghAna ~ 2041 10, 68 | nirgAUpe yavamiva sthivibhyaH ~ApruSAyan madhuna Rtasya yonimavakSipannarka 2042 10, 123| sindhumasthurvidad gandharvoamRtAni nAma ~apsarA jAramupasiSmiyANA yoSA bibharti 2043 7, 33 | yamena tataM paridhiM vayanto.apsarasa upa sedurvasiSThAH ~vidyuto 2044 10, 136| kSeti yashca pUrva utAparaH ~apsarasAM gandharvANAM mRgANAM caraNe 2045 9, 78 | harayashcamUSadaH ~samudriyA apsaraso manISiNamAsInA antarabhi 2046 10, 65 | stomAniyarmyRtajñA RtAvRdhAm ~ye apsavamarNavaM citrarAdhasasteno rAsantAM 2047 1, 151| gavyavaH svAdhyo vidathe apsujIjanan ~arejetAM rodasI pAjasA 2048 1, 139| pRthivyAm adhy ekAdasha stha | ~apsukSito mahinaikAdasha stha te devAso 2049 9, 96 | sudhArAH ~harirAnItaH puruvAro apsvacikradat kalashe devayUnAm ~ ~ 2050 8, 43 | jañjaNAbhavan ~agnirvaneSu rocate ~apsvagne sadhiS Tava saushadhIranu 2051 1, 104| sa tvaM na indra sUrye so apsvanAgAstva A bhaja jIvashaMse ~mAntarAM 2052 1, 23 | sindubhyaH kartvaM haviH ~apsvantaramRtamapsu bheSajamapAmuta prashastaye ~ 2053 10, 45 | Ajagantha ~samudre tvA nRmaNA apsvantarnRcakSA Idhe divo agnaUdhan ~tRtIye 2054 10, 10 | anRtaMrapema ~gandharvo apsvapyA ca yoSA sA no nAbhiHparamaM 2055 10, 51 | jAtavedaH praviSTamagne apsvoSadhISu ~taM tvA yamo acikeccitrabhAno 2056 1, 118| yuktAsa AshavaH pataMgAH ~ye apturo divyAso na gRdhrA abhi prayo 2057 3, 55 | bharAya puruhUta vishve ~aptUrye maruta ApireSo.amandannindramanu 2058 1, 124| punareyuSINAm ~pUrve ardhe rajaso aptyasya gavAM janitryakRta pra ketum ~ 2059 8, 12 | viSNavi yad vA gha trita Aptye ~yad vA marutsu mandase 2060 1, 24 | manyuM vayashcanAmI patayanta ApuH ~nemA Apo animiSaM carantIrna 2061 10, 45 | adya kRNavad bhadrashoce.apUpaM deva ghRtavantamagne ~pra 2062 3, 56 | harivate haryashvAya dhAnAH ~apUpamaddhi sagaNo marudbhiH somaM piba 2063 1, 133| shuSmibhirvadhairugrebhirIyase ~apUruSaghno apratIta shUra satvabhistrisaptaiH 2064 10, 155| dAru plavate sindhoH pAre apUruSam ~tadArabhasva durhaNo tena 2065 5, 56 | samukSitAnAm | ~marutAm purutamam apUrvyaM gavAM sargam iva hvaye || ~ 2066 8, 66 | paNInrabhi ~vayaM ghA te apUrvyendra brahmANi vRtrahan ~purUtamAsaHpuruhUta 2067 10, 97 | vacaH ~yAH phalinIryA aphalA apuSpA yAshca puSpiNIH ~bRhaspatiprasUtAstA 2068 7, 35 | divyAH pArthivAH shaM no apyAH ~shaM naH satyasya patayo 2069 3, 2 | naraH ~agne duva ichamAnAsa ApyamupAsate draviNaM dhehi tebhyaH ~ 2070 10, 44 | ojaH kRSva saM gRbhAya tve apyaso yathAkenipAnAmino vRdhe ~ 2071 3, 62 | samrAT ~RtAvarIryoSaNAstisro apyAstrirA divo vidathe patyamAnAH ~ 2072 10, 13 | marutvate pitre putrAso apyavIvatannRtam ~ubhe idasyobhayasya rAjata 2073 10, 18 | drAghIya AyuH pratarandadhAnAH ~ApyAyamAnAH prajayA dhanena shuddhAHpUtA 2074 1, 91 | saM vRSNyAnyabhimAtiSAhaH ~ApyAyamAno amRtAya soma divi shravAMsyuttamAni 2075 4, 55 | ahinA budhnyena stuvIta devI apyebhir iSTaiH | ~samudraM na saMcaraNe 2076 2, 32 | kRNavAmApareNa kiM sanena vasava Apyena ~yUyaM no mitrAvaruNAdite 2077 5, 58 | sadashvo marutaH suvIraH || ~arA ived acaramA aheva pra-pra 2078 5, 34 | pañcabhir dashabhir vaSTy ArabhaM nAsunvatA sacate puSyatA 2079 10, 42 | shatrurnyasmaidyumnA janyA namantAm ~ArAcchatrumapa bAdhasva dUramugro yaH shambaHpuruhUta 2080 10, 42 | shishrAya maghavAkAmamasme ~ArAccit san bhayatAmasya shatrurnyasmaidyumnA 2081 4, 58 | samudrAd Urmir madhumAM ud Arad upAMshunA sam amRtatvam 2082 10, 89 | svadhitirvaneva ruroja puro aradan nasindhUn ~bibheda giriM 2083 1, 116| stuvate pajriyAya kakSIvate aradataM purandhim ~kArotarAcchaphAdashvasya 2084 5, 61 | bhavati vasyasI | ~adevatrAd arAdhasaH || ~vi yA jAnAti jasuriM 2085 6, 20 | ugramugrasya tavasastavIyo.aradhrasya radhraturo babhUva ~tan 2086 8, 47 | sharma sapratha AdityAso arAdhvamanehaso va UtayaH suUtayo va UtayaH ~ 2087 8, 32 | ukthe vA dadhase canaH ~ArAdupasvadhA gahi ~vayaM ghA te api Smasi 2088 10, 78 | surAtayaH ~rathAnAM na ye.arAH sanAbhayo jigIvAMso na shUrAabhidyavaH ~ 2089 1, 113| prAgAt tama A jyotireti ~Araik panthAM yAtave sUryAyAganma 2090 8, 14 | indrAjirAyate ~vi te madA arAjiSuH ~tvaM hi stomavardhana indrAsyukthavardhanaH ~ 2091 2, 13 | shruSTau yad dhacodamAvitha ~arajjau dasyUn samunab dabhItaye 2092 5, 87 | yajñiyAH sushami shrotA havam arakSa evayAmarut | ~jyeSThAso 2093 1, 74 | pUrvyaH saMjagmAnAsu kRSTiSu ~arakSad dAshuSe gayam ~uta bruvantu 2094 4, 27 | shatam mA pura AyasIr arakSann adha shyeno javasA nir adIyam || ~ 2095 1, 190| kratvAhanyo yo asti mRgo na bhImo arakSasastuviSmAn ~asya shloko divIyate pRthivyAmatyo 2096 6, 8 | vyomani vratAnyagnirvratapA arakSata ~vyantarikSamamimIta sukraturvaishvAnaro 2097 9, 72 | sanILAbhirdashabhiH kAmyaM madhu ~aramamANo atyeti gA abhi sUryasya 2098 3, 62 | cAru nAma ~ApashcidasmA aramanta devIH pRthag vrajantIH pari 2099 6, 82 | dhArayethAmasuryaM pra vAmiSTayo.aramashnuvantu ~dame\-dame sapta ratnA 2100 8, 92 | araM dhAmabhyaindavaH ~aramashvAya gAyati shrutakakSo araM 2101 10, 117| dadAtyannakAmAya carate kRshAya ~aramasmai bhavati yAmahUtA utAparISu 2102 8, 31 | sarvadhAtamaH ~ururadhvA svastaye ~aramatiranarvaNo vishvo devasya manasA ~AdityAnAmanehait ~ 2103 7, 34 | stomaM tvaSTA juSeta syAdasme aramatirvasUyuH ~tA no rAsan rAtiSAco vasUnyA 2104 2, 13 | sendra vishvAsyukthyaH ~aramayaH sarapasastarAya kaM turvItaye 2105 4, 19 | turvItaye vayyAya kSarantIm | ~aramayo namasaijad arNaH sutaraNAM 2106 5, 32 | utsAM Rtubhir badbadhAnAM araMha UdhaH parvatasya vajrin | ~ 2107 10, 113| taviSIbhyo virapshina RghAyato araMhayantamanyave ~vRtraM yadugro vyavRshcadojasApo 2108 8, 46 | nUnamatyatha ~mahaH su vo aramiSe stavAmahe mILhuSe araMgamAya 2109 2, 1 | tmanA ~tvamagne draviNodA araMkRte tvaM devaH savitA ratnadhAasi ~ 2110 10, 51 | ehi manurdevayuryajñakAmo.araMkRtyA tamasi kSeSyagne ~sugAn 2111 5, 32 | tvam arNavAn badbadhAnAM aramNAH | ~mahAntam indra parvataM 2112 8, 20 | stuhi teSAM hi dhunInAm ~arANAM na caramastadeSAM dAnA mahnA 2113 5, 2 | yavanta gobhir na yeSAM gopA araNash cid Asa | ~ya IM jagRbhur 2114 10, 88 | devAH pRthivi dyaurutApo.araNayannoSadhIH sakhye asya ~devebhirnviSito 2115 1, 53 | kutsamatithigvamAyuM mahe rAjñe yUne arandhanAyaH ~ya udRcIndra devagopAH 2116 7, 19 | yacchuSNaM kuyavaM nyasmA arandhaya ArjuneyAya shikSan ~tvaM 2117 5, 29 | tvA gaurivIter avardhann arandhayo vaidathinAya piprum | ~A 2118 10, 63 | yAvAmameti ~sA no amA so araNe ni pAtu svAveshA bhavatudevagopA ~ 2119 8, 70 | sakSaNim | ~yo gAdheSu ya AraNeSu havyo vAjeSv asti havyaH || ~ 2120 10, 184| puSkarasrajA ~hiraNyayI araNI yaM nirmanthato ashvinA ~ 2121 8, 13 | indavaH ~indre haviSmatIrvisho arANiSuH ~tamid viprA avasyavaH pravatvatIbhirUtibhiH ~ 2122 8, 77 | samit tAn vRtrahAkhidat khe arAniva khedayA ~pravRddhodasyuhAbhavat ~ 2123 6, 84 | devAmadantu ~yo naH svo araNo yashca niSTyo jighAMsati ~ 2124 4, 19 | AdadAno nir bhUd ukhachit sam aranta parva || ~pra te pUrvANi 2125 10, 146| ivAdantyuta veshmeva dRshyate ~uto araNyAniHsAyaM shakaTIriva sarjati ~gAmaN^gaiSa 2126 10, 146| sAyamakrukSaditi manyate ~na vA araNyAnirhantyanyashcen nAbhigachati ~svAdoHphalasya 2127 10, 146| HYMN 146~~araNyAnyaraNyAnyasau yA preva nashyasi ~kathAgrAmaM 2128 3, 31 | bharAgniM manthAma pUrvathA ~araNyornihito jAtavedA garbha iva sudhito 2129 10, 106| nobhajataM citramapnaH ~AraN^gareva madhverayethe sAragheva 2130 8, 4 | vRkSAshcin me abhipitve arAraNuH ~gAM bhajanta mehanAshvaM 2131 1, 139| adha tmanA | ~adhArayad ararindAni sukratuH purU sadmAni sukratuH || ~ 2132 1, 147| nAha debhuH ~yo no agne ararivAnaghAyurarAtIvA marcayati dvayena ~mantro 2133 7, 56 | vanuSyato ni pAnti guru dveSo araruSe dadhanti ~ime radhraM cin 2134 9, 97 | srava vAjasAtau nRSahye ~arashmAno ye.arathA ayuktA atyAso 2135 1, 39 | viñcanti vanaspatIn | ~pro Arata maruto durmadA iva devAsaH 2136 5, 2 | puraH pashyanti nihitam aratau || ~kam etaM tvaM yuvate 2137 7, 5 | tavase bharadhvaM giraM divo arataye pRthivyAH ~yo vishveSAmamRtAnAmupasthe 2138 8, 71 | mahobhiH pAhi vishvasyA arAteH | ~uta dviSo martyasya || ~ 2139 2, 7 | puruspRhaM rayim ~mA no arAtirIshata devasya martyasya ca ~parSi 2140 8, 39 | nyarAtI rarAvNAM vishvA aryo arAtIrito yuchantvAmuro nabhantAmanyake 2141 6, 17 | vishvamAyuH ~taranto aryo arAtIrvanvanto aryo arAtIH ~agnistigmena 2142 1, 128| shaMsAdaghAdabhihrutaH ~vishvo vihAyA aratirvasurdadhe haste dakSiNe taraNirnashishrathacchravasyayA 2143 10, 61 | dhenuraduhajjAyamAnA ~adhAsu mandro aratirvibhAvAva syati dvivartanirvaneSAT ~ 2144 8, 80 | kASThA hitaM dhanam ~apAvRktA aratnayaH ~turIyaM nAma yajñiyaM yadA 2145 1, 167| nahI nu vo maruto antyasme ArAttAccicchavaso antamApuH ~te dhRSNunA shavasA 2146 8, 22 | madacyutA makSuMgamAbhirutibhiH ~ArAttAccid bhUtamasme avase purvIbhiH 2147 7, 32 | vAghatashcanAre asman ni rIraman ~ArAttAccit sadhamAdaM na A gahIha vA 2148 8, 46 | tmanAmandaccitraM dAvane ~araTve akSenahuSe sukRtvani sukRttarAya 2149 9, 74 | hitamava mehanti peravaH ~arAvIdaMshuH sacamAna UrmiNA devAvyaM 2150 10, 94 | yacchvasanto jagrasAnA arAviSuHshRNva eSAM prothatho arvatAmiva ~ 2151 10, 155| HYMN 155~~arAyi kANe vikaTe giriM gacha 2152 10, 155| itashcattAmutaH sarvA bhrUNAnyAruSI ~arAyyaM brahmaNas pate tIkSNashRNgodRSannihi ~ 2153 1, 114| mA no mahAntamuta mA no arbhakaM mA na ukSantamuta mAna ukSitam ~ 2154 7, 33 | Asan parichinnA bharatA arbhakAsaH ~abhavacca puraetA vasiSTha 2155 4, 32 | kanInakeva vidradhe nave drupade arbhake | ~babhrU yAmeSu shobhete || ~ 2156 1, 27 | ukthairagnirbRhadbhAnuH ~namo mahadbhyo namo arbhakebhyo namo yuvabhyo nama AshinebhyaH ~ 2157 8, 69 | pacyamAnam paro girA || ~arbhako na kumArako 'dhi tiSThan 2158 1, 51 | anarvANaMshlokamA rohase divi ~adadA arbhAM mahate vacasyave kakSIvate 2159 7, 37 | hi maghavan deSNaM maho arbhasya vasuno vibhAge ~ubhA te 2160 1, 146| kASThAsu jenya ILenyo maho arbhAya jIvase ~purutrA yadabhavat 2161 2, 14 | cakhvAMsaM navatiM cabAhUn ~yo arbudamava nIcA babAdhe tamindraM somasyabhRthe 2162 1, 173| sadmAnaM divyaM vivAsAn ~arcad vRSA vRSabhiH sveduhavyairmRgo 2163 10, 46 | asyAjarAso damAmaritrA arcaddhUmAso agnayaH pAvakAH ~shvitIcayaH 2164 6, 17 | stomaM yajñaM ca dhRSNuyA ~arcagAya ca vedhase ~sa hi yo mAnuSA 2165 10, 165| R}tyA idamAjagAma ~tasmA arcAma kRNavAma niSkRtiM shaM no 2166 6, 24 | ta indra shrutyAnu yemuH ~arcAmasi vIra brahmavAho yAdeva vidma 2167 5, 64 | dhAvataM narA bibhratAv arcanAnasam ||~ ~ 2168 1, 52 | anyaccakRSe vishvamAnuSak ~Arcannatra marutaH sasminnAjau vishve 2169 5, 13 | HYMN 13~~arcantas tvA havAmahe 'rcantaH sam 2170 5, 29 | vajreNa maghavA vivRshcat | ~arcantIndram marutaH sadhasthe traiSTubhena 2171 8, 69 | prArcata priyamedhAso arcata | ~arcantu putrakA uta puraM na dhRSNv 2172 1, 166| alAtRNAso vidatheSu suSTutAH ~arcantyarkaM madirasya pItaye vidurvIrasya 2173 1, 10 | 10~~gAyanti tvA gAyatriNo.arcantyarkamarkiNaH ~brahmANastvA shatakrata 2174 1, 132| tasmA AyuH prajAvadid bAdhe arcantyojasA ~indra okyaM didhiSanta 2175 4, 16 | vRSA yat sekaM vipipAno arcAt | ~diva itthA jIjanat sapta 2176 10, 94 | dashayojanebhyaH ~dashAbhIshubhyo arcatAjarebhyo dasha dhuro dasha yuktAvahadbhyaH ~ 2177 5, 64 | sucetunA pra yantam asmA arcate | ~shevaM hi jAryaM vAM 2178 7, 22 | vAcamemAM yAM te vasiSTho arcatiprashastim ~imA brahma sadhamAde juSasva ~ 2179 7, 28 | rAdhaso yad dadannaH ~yo arcato brahmakRtimaviSTho yUyaM 2180 6, 73 | tRSucyavaso juhvo nAgneH ~arcatrayo dhunayo na vIrA bhrAjajjanmAno 2181 6, 27 | sacA someSu sutapA RjISI ~arcatryo maghavA nRbhya ukthairdyukSo 2182 10, 36 | bRhaspatiH sAmabhir{R}kvo arcatu ~supraketaM jIvase manma 2183 4, 6 | sahamAnA ayAsas tveSAso agne arcayash caranti | ~shyenAso na duvasanAso 2184 5, 41 | martyAya yajñam || ~abhi vo arce poSyAvato nR^In vAstoS patiM 2185 8, 41 | yadAsu yajurdadhe ~sa mAyA arcinA padAstRNAn nAkamAruhan nabhantAmanyake 2186 5, 45 | adrim ukthair AyatyA uSaso arcino guH | ~apAvRta vrajinIr 2187 4, 7 | rushataH puro bhAsh cariSNv arcir vapuSAm id ekam | ~yad apravItA 2188 10, 142| ut te shuSmA jihatAmut te arcirut te agne shashamAnasyavAjAH ~ 2189 4, 17 | RghAyanta subhvaH parvatAsa Ardan dhanvAni sarayanta ApaH || ~ 2190 2, 25 | ukthyaM bRhaspate vi parirApo ardaya ~bRhaspate ati yadaryo arhAd 2191 10, 104| sushastirutApi dhenA puruhUtamITTe ~Ardayad vRtramakRNodu lokaM sasAhe 2192 6, 34 | ririce diva indraH pRthivyA ardhamidasya prati rodasI ubhe ~adhA 2193 5, 44 | shaviSThaM vAjaM viduSA cid ardhyam || ~shyena AsAm aditiH kakSyo 2194 6, 63 | shrutaH ~A te svastimImaha AreaghAmupAvasum ~adyA ca sarvatAtaye shvashca 2195 10, 142| sharma trivarUthamasti ta ArehiMsAnAmapa didyumA kRdhi ~pravat te 2196 1, 38 | vishvam A sadma pArthivam | ~arejanta pra mAnuSAH || ~maruto vILupANibhish 2197 1, 35 | panthAH savitaH pUrvyAso.areNavaH sukRtA antarikSe ~tebhirno 2198 1, 151| atra mahinA vAraM RNvatho.areNavastuja A sadman dhenavaH ~svaranti 2199 1, 168| yayuramartyAH kashayA codata tmanA ~areNavastuvijAtA acucyavurdRLhAni cin maruto 2200 6, 73 | dviryat trirmaruto vAvRdhanta ~areñavo hiraNyayAsa eSAM sAkaM nRmNaiH 2201 6, 69 | tugrasya sUnumUhathUrajobhiH ~areNubhiryojanebhirbhujantA patatribhirarNasonirupasthAt ~ 2202 4, 10 | ghRtaM na pUtaM tanUr arepAH shuci hiraNyam | ~tat te 2203 5, 51 | arhathaH | ~tAñ juSethAm arepasAv abhi prayaH || ~sutA indrAya 2204 2, 25 | ardaya ~bRhaspate ati yadaryo arhAd dyumad vibhAti kratumajjaneSu ~ 2205 4, 55 | mitrasya varuNasya dhAsim arhAmasi pramiyaM sAnv agneH || ~ 2206 10, 63 | svastaye ~nRcakSaso animiSanto arhaNA bRhad devAso amRtatvamAnashuH ~ 2207 7, 18 | rathA vadhUmantA sudAsaH ~arhannagne paijavanasya dAnaM hoteva 2208 2, 36 | niSkaM yajataM vishvarUpam ~arhannidaM dayase vishvamabhvaM na 2209 5, 86 | martAya devAv adabhA | ~arhantA cit puro dadhe 'Msheva devAv 2210 5, 7 | samRtau raNvA naro nRSadane | ~arhantash cid yam indhate saMjanayanti 2211 5, 52 | pAnti martyaM riSaH || ~arhanto ye sudAnavo naro asAmishavasaH | ~ 2212 5, 79 | uSas tvam bhUyo vA dAtum arhasi | ~yA stotRbhyo vibhAvary 2213 2, 14 | bharata tadvashAyaneSa indro arhati pItimasya ~adhvaryavo yo 2214 8, 51 | vishva Aryo dAsaH shevadhipA ariH ~tirashcidarye rushame parIravi 2215 4, 18 | vRSabhaM tumram indram | ~arILhaM vatsaM carathAya mAtA svayaM 2216 5, 48 | cAru vasAno varuNo yatann arim | ~na tasya vidma puruSatvatA 2217 4, 28 | sasrutas kaH | ~ahann ahim ariNAt sapta sindhUn apAvRNod apihiteva 2218 4, 36 | caturvayaM nish carmaNo gAm ariNIta dhItibhiH | ~athA deveSv 2219 1, 150| 150~~puru tva dAshvAn voce.ariragne tava svidA ~todasyeva sharaNa 2220 1, 96 | prathamaM yajñasAdhaM visha ArIrAhutaM RñjasAnam ~UrjaH putraM 2221 10, 28 | HYMN 28~~vishvo hyanyo arirAjagAma mamedaha shvashuro na jagAma ~ 2222 6, 79 | divo rohAMsyaruhat pRthivyA arIramat patayat kaccidabhvam ~vAmamadya 2223 9, 79 | bharemahi ~uta svasyA arAtyA arirhi Sa utAnyasyA arAtyA vRko 2224 2, 43 | upadhIva pradhIva ~shvAneva no ariSaNyA tanUnAM khRgaleva visrasaH 2225 2, 41 | medyantu te vahnayo yebhirIyase.ariSaNyan vILayasvA vanaspate ~AyUyA 2226 6, 27 | vAjAn ~sthA U Su Urdhva UtI ariSaNyannaktorvyuSTau paritakmyAyAm ~sacasva nAyamavase 2227 8, 18 | yadImahe ~devebhirdevyadite.ariSTabharmannA gahi ~smat sUribhiH purupriye 2228 10, 128| daivyA hotAro vanuSanta pUrve.ariSTAHsyAma tanvA suvIrAH ~mahyaM yajantu 2229 10, 85 | Rtasya yonau sukRtasya loke.ariSTAM tvA sahapatyA dadhAmi ~preto 2230 7, 97 | dAt parSan no ati sashcato ariSTAn || ~tam A no arkam amRtAya 2231 1, 89 | vishvavedAH ~svasti nastArkSyo ariSTanemiH svasti no bRhaspatirdadhAtu ~ 2232 10, 137| tvAgamaM shantAtibhiratho ariSTatAtibhiH ~dakSante bhadramAbhArSaM 2233 8, 27 | bhuvan vRdhe rishAdasaH ~ariSTebhiH pAyubhirvishvavedaso yantA 2234 8, 1 | castuvate ca rAsate vishvagUrto ariSTutaH ~endra yAhi matsva citreNa 2235 2, 8 | somasya devAnAmUtibhirvayam ~ariSyantaHsacemahyabhi SyAma pRtanyataH ~ ~ 2236 1, 101| yo gavAM gopatirvashI ya AritaH karmaNi\ karmaNi sthiraH ~ 2237 10, 111| sindhumushatIrivAyan sanAjjAra AritaHpUrbhidAsAm ~astamA te pArthivA vasUnyasme 2238 1, 46 | yuñjAthAmashvinA ratham ~aritraM vAM divas pRthu tIrthe sindhUnAM 2239 9, 113| srava ~A pavasva dishAM pata ArjIkAt soma mIDhvaH ~RtavAkena 2240 9, 65 | ye vAdaH sharyaNAvati ~ya ArjIkeSu kRtvasu ye madhye pastyAnAm ~ 2241 8, 64 | sharyaNAvati suSomAyAmadhi priyaH ~ArjIkIyemadintamaH ~tamadya rAdhase mahe cAruM 2242 9, 107| madhushcutam ~A haryato arjune atke avyata priyaH sUnurna 2243 4, 26 | asmi vipraH | ~ahaM kutsam ArjuneyaM ny R^Iñje 'haM kavir ushanA 2244 7, 19 | kuyavaM nyasmA arandhaya ArjuneyAya shikSan ~tvaM dhRSNo dhRSatA 2245 5, 84 | na heSantam perum asyasy arjuni || ~dRLhA cid yA vanaspatIn 2246 10, 85 | yamavAsRjat ~aghAsuhanyante gAvo.arjunyoH paryuhyate ~yadashvinA pRchamAnAvayAtaM 2247 8, 12 | stomebhirhavanashrutam ~arkairabhipra NonumaH samojase ~na yaM 2248 3, 67 | raNvasandRk ~RtAvarI divo arkairabodhyA revatI rodasI citramasthAt ~ 2249 10, 6 | shUSaiH ~shUSebhirvRdho juSANo arkairdevAnachA raghupatvAjigAti ~mandro 2250 1, 88 | brahma kRNvanto gotamAso arkairUrdhvaM nunudrautsadhiM pibadhyai ~ 2251 1, 62 | ahrayANam ~sanAyuvo namasA navyo arkairvasUyavo matayo dasma dadruH ~patiM 2252 1, 47 | ukthebhirarvAgavase purUvasU arkaishca ni hvayAmahe ~shashvat kaNvAnAM 2253 7, 62 | yachantu candrA upamaM no arkamA naH kAmaM pUpurantustavAnAH ~ 2254 8, 101| tisro atyAyamIyurnyanyA arkamabhito vivishre ~bRhad dha tasthau 2255 8, 51 | madhumantaM ghRtashcutaM viprAso arkamAnRcuH ~asme rayiH paprathe vRSNyaM 2256 1, 19 | adruhaH ~ma... ~ya ugrA arkamAnRcuranAdhRSTAsa ojasA ~ma... ~ye shubhrA 2257 8, 92 | pari STobhantu no giraH ~arkamarcantu kAravaH ~yasmin vishvA adhi 2258 1, 164| gAyatreNa prati mimIte arkamarkeNa sAma traiSTubhena vAkam ~ 2259 9, 73 | madhordhArAbhirjanayanto arkamit priyAmindrasya tanvamavIvRdhan ~ 2260 3, 27 | me cakSuramRtaM ma Asan ~arkastridhAtU rajaso vimAno.ajasro gharmo 2261 9, 97 | sutaH pUyate ajyamAnaH some arkAstriSTubhiH saM navante ~evA naH soma 2262 10, 68 | soSAmavindat sa svaH so agniM so arkeNa vi babAdhetamAMsi ~bRhaspatirgovapuSo 2263 1, 176| sUrishcidohate ~Avo yasya dvibarhaso.arkeSu sAnuSagasat ~AjAvindrasyendo 2264 1, 38 | mArutaM gaNaM tveSam panasyum arkiNam | ~asme vRddhA asann iha ||~ ~ 2265 3, 34 | haryashva yajñaiH saraNyubhirapo arNA sisarSi ~ ~ 2266 4, 30 | sarayor indra pArataH | ~arNAcitrarathAvadhIH || ~anu dvA jahitA nayo ' 2267 5, 32 | adhamaM cakAra || ~tyaM cid arNam madhupaM shayAnam asinvaM 2268 3, 23 | bhAnurarNavo nRcakSAH ~agne divo arNamachA jigAsyachA devAnUciSe dhiSNyAye ~ 2269 7, 18 | indraH sumatiM gantvacha ~arNAMsi cit paprathAnA sudAsa indro 2270 9, 107| devavItaye sindhurna pipye arNasA aMshoH payasAmadiro na jAgRvirachA 2271 5, 54 | abhrAji shardho maruto yad arNasam moSathA vRkSaM kapaneva 2272 4, 24 | yoga ugrAshuSANAso mitho arNasAtau | ~saM yad visho 'vavRtranta 2273 9, 97 | devavItiM pari srava nabho arNashcamUSu ~somo asmabhyaM kAmyaM bRhantaM 2274 8, 26 | bhUtvashvinA ~yadado divo arNava iSo va madatho gRhe ~shrutamin 2275 10, 190| tatorAtryajAyata tataH samudro arNavaH ~samudrAdarNavAdadhi saMvatsaro 2276 5, 59 | svam bhAnuM shrathayante arNavaiH || ~amAd eSAm bhiyasA bhUmir 2277 5, 32 | utsam asRjo vi khAni tvam arNavAn badbadhAnAM aramNAH | ~mahAntam 2278 4, 3 | Rtena devIr amRtA amRktA arNobhir Apo madhumadbhir agne | ~ 2279 2, 20 | madhvo vajrahasto.ahimindro arNovRtaM vi vRshcat ~pra yad vayo 2280 3, 31 | te yonirRtviyo yato jAto arocathAH ~taM jAnannagna A sIdAthA 2281 10, 67 | svedAñjibhirAshiramichamAno.arodayat paNimAgA amuSNAt ~sa IM 2282 4, 7 | pradiva urANo viduSTaro diva ArodhanAni || ~kRSNaM ta ema rushataH 2283 1, 105| suparNA eta Asate madhya Arodhane divaH ~te sedhanti patho 2284 1, 50 | jyotiruttamam ~udyannadya mitramaha ArohannuttarAM divam ~hRdrogaM mamasUrya 2285 10, 37 | cakSuSe\ cakSuSe mayaH ~ArohantaM bRhataH pAjasas pari vayaMjIvAH 2286 4, 13 | yanti mitro yat sUryaM divy Arohayanti || ~yaM sIm akRNvan tamase 2287 8, 43 | vicarSaNe ~agne janAmi suSTutim ~ArokA iva ghedaha tigmA agne tava 2288 9, 45 | indavindrAyapItaye ~sa no arSAbhi dUtyaM tvamindrAya toshase ~ 2289 3, 36 | grAma iSita indrajUtaH ~arSAdaha prasavaH sargatakta A vo 2290 9, 107| UrmiNA rAjA deva RtaM bRhat ~arSan mitrasya varuNasya dharmaNA 2291 9, 13 | vAramavyamAshavaH ~vAshrA arSantIndavo.abhi vatsaM na dhenavaH ~ 2292 8, 89 | shravashcit te asad bRhat ~arSantvApo javasA vi mAtaro hano vRtraM 2293 4, 58 | abhi tat pavante || ~abhy arSata suSTutiM gavyam Ajim asmAsu 2294 9, 86 | agre sindhUnAM pavamAno arSatyagre vAco agriyo goSu gachati ~ 2295 9, 62 | tAbhiH pavitramAsadaH ~so arSendrAya pItaye tiro romANyavyayA ~ 2296 10, 51 | havyAnisumanasyamAnaH ~agneH pUrve bhrAtaro arthametaM rathIvAdhvAnamanvAvarIvuH ~ 2297 1, 105| vidyuto vittaM me asya rodasI ~arthamid vA u arthina A jAyA yuvate 2298 5, 44 | mAyinaH | ~sam anyam-anyam arthayanty etave vidur viSANam paripAnam 2299 1, 105| asya rodasI ~arthamid vA u arthina A jAyA yuvate patim ~tuñjAte 2300 3, 7 | HYMN 7~~pra ya AruH shitipRSThasya dhAserA mAtarA 2301 5, 45 | goSu gachan || ~A sUryo aruhac chukram arNo 'yukta yad 2302 7, 60 | madhumanto asthurA sUryo aruhacchukramarNaH ~yasmA AdityA adhvano radanti 2303 8, 72 | jAmyatItape dhanurvayodhA aruhad vanam ~dRSadaM jihvayAvadhIt ~ 2304 8, 100| dardarImi ~A yan mA venA aruhannRtasyanekamAsInaM haryatasya pRSThe ~manashcin 2305 4, 32 | vocAma vIryA yA mandasAna ArujaH | ~puro dAsIr abhItya || ~ 2306 4, 31 | matsad andhasaH | ~dRLhA cid Aruje vasu || ~abhI Su NaH sakhInAm 2307 4, 11 | dRshe dadRshe naktayA cid arUkSitaM dRsha A rUpe annam || ~vi 2308 8, 7 | prayatyadhvare ~udu tye aruNapsavashcitrA yAmebhirIrate ~vAshrA adhiSNunA 2309 5, 80 | dyutadyAmAnam bRhatIm Rtena RtAvarIm aruNapsuM vibhAtIm | ~devIm uSasaM 2310 8, 73 | sahasrebhirati khyatam ~anti Sad... ~aruNapsuruSA abhUdakarjyotir{R}tAvarI ~ 2311 5, 57 | supeshasaH | ~pishaN^gAshvA aruNAshvA arepasaH pratvakSaso mahinA 2312 10, 95 | granthinIcaraNyuH ~tA añjayo.aruNayo na sasruH shriye gAvo nadhenavo. 2313 5, 80 | agre ahnAm || ~eSA gobhir aruNebhir yujAnAsredhantI rayim aprAyu 2314 1, 88 | vayo na paptatA sumAyAH ~te.aruNebhirvaramA pishaN^gaiH shubhe kaM yAnti 2315 10, 15 | AgaHpuruSatA karAma ~AsInAso aruNInAmupasthe rayiM dhatta dAshuSe martyAya ~ 2316 1, 105| kRNvannaMhUraNAduru vi... ~aruNo mA sakRd vRkaH pathA yantaM 2317 4, 5 | adhi cAru pRshner agre rupa ArupitaM jabAru || ~pravAcyaM vacasaH 2318 9, 85 | dyAmasthAd vRSabho vicakSaNo.arUrucad vi divo rocanA kaviH ~rAjA 2319 9, 83 | pRSThamadhitiSThanti cetasA ~arUrucaduSasaH pRshniragriya ukSA bibharti 2320 5, 47 | panthAH || ~ukSA samudro aruSaH suparNaH pUrvasya yonim 2321 5, 56 | voLhave || ~uta sya vAjy aruSas tuviSvaNir iha sma dhAyi 2322 5, 59 | suvitAya dAvane || ~ashvA ived aruSAsaH sabandhavaH shUrA iva prayudhaH 2323 3, 31 | pravItA vRSaNaM jajAna ~aruSastUpo rushadasya pAja iLAyAs putro 2324 8, 55 | shataM me balbajastukA aruSINAM catuHshatam ~sudevAH stha 2325 1, 92 | udapaptannaruNA bhAnavo vRthA svAyujo aruSIrgA ayuksata ~akrannuSAso vayunAni 2326 10, 105| dasyave hirImasho hirImAn ~arutahanuradbhutaM na rajaH ~ava no vRjinA 2327 10, 6 | asme UtIrindravAtatamA arvAcInAagna A kRNuSva ~adhA hyagne mahnA 2328 4, 3 | patya ushatI suvAsAH | ~arvAcInaH parivIto ni SIdemA u te 2329 9, 97 | na bhImo manaso javIyAn ~arvAcInaiH pathibhirye rajiSThA A pavasva 2330 6, 28 | indra jAmaya uta ye.ajAmayo.arvAcInAso vanuSo yuyujre ~tvameSAM 2331 1, 73 | sisakSyApaprivAn rodasI antarikSam ~arvadbhiragne arvato nRbhirnR^In vIrairvIrAn 2332 8, 2 | vasusa hi voLhA ~sanitA vipro arvadbhirhantA vRtraM nRbhiH shUraH ~satyo. 2333 1, 64 | va UtI maruto yamAvata ~arvadbhirvajaM bharate dhanA nRbhirApRchyaMkratumA 2334 3, 35 | yajñenendramavasA cakre arvAgainaM sumnAya navyase vavRtyAm ~ 2335 7, 83 | asthurjanAnAmupa mAmarAtayo.arvAgavasA havanashrutA gatam ~indrAvaruNA 2336 10, 77 | mahIshratharyati ~vishvapsuryajño arvAgayaM su vaHprayasvanto na satrAca 2337 8, 61 | ubhayaM shRNavacca na indro arvAgidaM vacaH ~satrAcyAmaghavA somapItaye 2338 3, 47 | tvA bRhanto harayo yujAnA arvAgindra sadhamAdo vahantu ~pra ye 2339 10, 29 | abhyugro vi dhAva ~kad vAho arvAgupa mA manISA A tvA shakyamupamaMrAdho 2340 8, 9 | vAmatha ~yan nAsatyA parAke arvAke asti bheSajam ~tena nUnaM 2341 2, 41 | draviNodAH pibatu drAviNodasaH ~arvAñcamadya yayyaM nRvAhaNaM rathaM 2342 1, 164| manaH kuto adhi prAjAtam ~ye arvAñcastAnu parAca Ahurye parAñcastAnu 2343 2, 32 | putre vimiva grabhISTa ~arvAñco adyA bhavatA yajatrA A vo 2344 9, 97 | bharat subhRtaM cArvinduH ~arvAniva shravase sAtimachendrasya 2345 1, 163| anu tvA ratho anu maryo arvannanu gAvo.anu bhagaH kanInAm ~ 2346 1, 163| nirataSTa ~asi yamo asyAdityo arvannasi trito guhyena vratena ~asi 2347 5, 6 | yanti dhenavaH | ~astam arvanta Ashavo 'staM nityAso vAjina 2348 7, 35 | patayo bhavantu shaM no arvantaH shamu santu gAvaH ~shaM 2349 1, 91 | duryAn ~somo dhenuM somo arvantamAshuM somo vIraM karmaNyaM dadAti ~ 2350 1, 112| duvasyatho jave yAbhiryUno arvantamAvatam ~madhu priyaM bharatho yat 2351 10, 94 | arAviSuHshRNva eSAM prothatho arvatAmiva ~dashAvanibhyo dashakakSyebhyo 2352 6, 51 | yAvaya dveSaH ~yadindra sarge arvatashcodayAse mahAdhane ~asamane adhvanivRjine 2353 2, 36 | sandRSo yuyothAH ~abhi no vIro arvati kSameta pra jAyemahi rudra 2354 7, 87 | nadInAm ~sargo na sRSTo arvatIr{R}tAyañcakAra mahIravanIrahabhyaH ~ 2355 5, 85 | antarikSaM tatAna vAjam arvatsu paya usriyAsu | ~hRtsu kratuM 2356 8, 71 | agniM dhISu prathamam agnim arvaty agniM kSaitrAya sAdhase || ~ 2357 9, 39 | AvivAsan parAvato atho arvAvataH sutaH ~indrAya sicyatemadhu ~ 2358 8, 82 | 82~~A pra drava parAvato.arvAvatashca vRtrahan ~madhvaH pratiprabharmaNi ~ 2359 8, 53 | parAvati sunvire janeSvA ye arvAvatIndavaH ~vishvA dveSAMsi jahi cAva 2360 5, 73 | adya sthaH parAvati yad arvAvaty ashvinA | ~yad vA purU purubhujA 2361 7, 39 | vaha varuNamindramagnim ~AryamaNamaditiM viSNumeSAM sarasvatI maruto 2362 7, 66 | udite mitraM gRNISe varuNam ~aryamaNaMrishAdasam ~rAyA hiraNyayA matiriyamavRkAya 2363 7, 40 | varuNa Rtasya mitro rAjAno aryamApo dhuH ~suhavA devyaditiranarvA 2364 5, 41 | vAjAn || ~te no mitro varuNo aryamAyur indra RbhukSA maruto juSanta | ~ 2365 1, 162| 162~~mA no mitro varuNo aryamAyurindra RbhukSA marutaH parikhyan ~ 2366 10, 92 | tebhishcaSTe varuNo mitro aryamendrodevebhirarvashebhirarvashaH ~indre bhujaM shashamAnAsa 2367 1, 91 | priyo na mitro dakSAyyo aryamevAsisoma ~yA te dhAmAni divi yA pRthivyAM 2368 8, 47 | yachatu ~mAtA mitrasya revato.aryamNo varuNasya cAnehaso va UtayaH 2369 5, 85 | AsiñcantIr avanayaH samudram || ~aryamyaM varuNa mitryaM vA sakhAyaM 2370 10, 43 | kruddhaH patayad rajassvA yo aryapatnIrakRNodimA apaH ~sa sunvate maghavA 2371 7, 6 | dehyo anamayad vadhasnairyo aryapatnIruSasashcakAra ~sa nirudhyA nahuSo yajvo 2372 7, 18 | shivAsaH ~A yo.anayat sadhamA Aryasya gavyA tRtsubhyo ajagan yudhA 2373 10, 65 | divi rohayantaH sudAnava AryAvratA visRjanto adhi kSami ~bhujyumaMhasaH 2374 5, 75 | vi venatam | ~tirash cid aryayA pari vartir yAtam adAbhyA 2375 4, 26 | mA || ~aham bhUmim adadAm AryAyAhaM vRSTiM dAshuSe martyAya | ~ 2376 5, 16 | vishvA yasmin tuviSvaNi sam arye shuSmam AdadhuH || ~adhA 2377 2, 11 | Utibhistaranto vishvA spRdha AryeNa dasyUn ~asmabhyaM tat tvASTraM 2378 4, 45 | madhvaH pibatam madhupebhir Asabhir uta priyam madhune yuñjAthAM 2379 9, 99 | ya indrapAtamaH ~yaM gAva AsabhirdadhuH purA nUnaM ca sUrayaH ~taM 2380 9, 97 | RtA matInAM somaH punAno asadaccamUSu ~sapanti yaM mithunAso nikAmA 2381 10, 30 | ushatIrbarhiredaM nyadhvare asadandevayantIH ~adhvaryavaH sunutendrAya 2382 8, 31 | devAnAM ya in mano ... ~asadatra suvIryamuta tyadAshvashvyam ~ 2383 1, 9 | citramarvAg rAdha indra vareNyam ~asadit te vibhu prabhu ~asmAn su 2384 2, 40 | pRSatIbhirRSTibhiryAmañchubhrAso añjiSu priyA uta ~AsadyA barhirbharatasya sUnavaH 2385 1, 31 | arejetAM rodasI hotRvUrye.asaghnorbhAramayajo mahovaso ~tvamagne manave 2386 3, 31 | pRtanASAT suvIro yena devAso asahanta dasyUn ~ayaM te yonirRtviyo 2387 7, 97 | yA cakAra | ~yaded adevIr asahiSTa mAyA athAbhavat kevalaH 2388 10, 39 | mahyaMshikSatam ~anApirajñA asajAtyAmatiH purA tasyAabhishasterava 2389 8, 64 | svidA cake ~kaM te dAnA asakSata vRtrahan kaM suvIryA ~ukthe 2390 7, 28 | ghoraH san kratvA janiSThA aSALaH ~tava praNItIndra johuvAnAn 2391 6, 20 | vanvannavAtaH puruhUta indraH ~aSALhamugraM sahamAnamAbhirgIrbhirvardha 2392 6, 21 | bRhantaM RSvamajaraM yuvAnam ~aSALhena savasA shUshuvAMsaM sadyashcid 2393 3, 16 | no rAya ushijo yaviSTha ~aSALho agne vRSabho didIhi puro 2394 1, 140| raghudruvaH kRSNasItAsa U juvaH ~asamanA ajirAso raghuSyado vAtajUtA 2395 6, 51 | arvatashcodayAse mahAdhane ~asamane adhvanivRjine pathi shyenAniva 2396 10, 111| kva svidagraM kva budhna AsAmApomadhyaM kva vo nUnamantaH ~sRjaH 2397 2, 22 | dodhato vadho gambhIra RSvo asamaSTakAvyaH ~radhracodaH shnathano vILitas 2398 10, 60 | mAhInAnAmupastutam ~aganmabibhrato namaH ~asamAtiM nitoshanaM tveSaM niyayinaM 2399 6, 33 | hirishipraH satvA ~evA hi jAto asamAtyojAH purU ca vRtrA hanati ni 2400 4, 4 | tapUMSy agne juhvA pataMgAn asaMdito vi sRja viSvag ulkAH || ~ 2401 1, 39 | kaNvaM dada pracetasaH ~asAmibhirmaruta A na UtibhirgantA vRStiM 2402 5, 52 | arhanto ye sudAnavo naro asAmishavasaH | ~pra yajñaM yajñiyebhyo 2403 5, 11 | hotA yajathAya sukratuH || ~asammRSTo jAyase mAtroH shucir mandraH 2404 8, 62 | indrasya rAtayaH ~ayujo asamo nRbhirekaH kRSTIrayAsyaH ~ 2405 1, 83 | yatasrucA mithunA yA saparyataH ~asaMyatto vrate te kSeti puSyati bhadrA 2406 1, 39 | UtibhirgantA vRStiM na vidyutaH ~asAmyojo bibhRthA sudAnavo.asAmi 2407 10, 62 | tirantvAyuryasminnashrAntA asanAma vAjam ~ ~ 2408 5, 30 | ajyamAno babhrush catvAry asanat sahasrA || ~catuHsahasraM 2409 6, 57 | bhAradvAjaH sumatiM yAti hotA ~AsAnebhiryajamAno miyedhairdevAnAM janma vasUyurvavanda ~ 2410 1, 89 | devA no yathA sadamid vRdhe asannaprAyuvo rakSitAro dive\-dive ~devAnAM 2411 10, 53 | taratAsakhAyaH ~atrA jahAma ye asannashevAH shivAn vayamuttaremAbhi 2412 7, 101| Apa iva kAshinA saMgRbhItA asannastvAsata indra vaktA ~ye pAkashaMsaM 2413 8, 96 | shIrSannindrasya kratavo nireka AsanneSanta shrutyA upAke ~manye tvA 2414 1, 84 | shimIvato bhAmino durhRNAyUn ~asanniSUn hRtsvaso mayobhUn ya eSAM 2415 7, 8 | daivyo atithiH shushoca ~asannit tve AhavanAni bhUri bhuvo 2416 7, 76 | ta id devAnAM sadhamAda AsannRtAvAnaH kavayaH pUrvyAsaH ~gULhaM 2417 8, 45 | manaH ~tavedu tAH sukIrtayo.asannuta prashastayaH ~yadindra mRLayAsi 2418 6, 10 | cano dhA agna ushan yaM ta AsAno juhute haviSmAn ~bharadvAjeSu 2419 8, 49 | dashavraje ~yathA gosharye asanor{R}jishvanIndra gomad dhiraNyavat ~ ~ 2420 7, 18 | indra vishvA vAmA jaritAro asanvan ~tve gAvaH sudughAstve hyashvAstvaM 2421 8, 12 | abhipramandurAyavaH ~ghRtaM na pipya Asany Rtasya yat ~uta svarAje 2422 7, 83 | kapardino dhiyA dhIvanto asapanta tRtsavaH ~vRtrANyanyaH samitheSu 2423 6, 70 | pra vAM ratho manojavA asarjISaH pRkSa iSidho anu pUrvIH ~ 2424 1, 143| atyakturna sindhavo.agne rejante asasanto ajarAH ~yamerire bhRgavo 2425 8, 100| bhAgaH suto astu somaH ~asashca tvaM dakSiNataH sakhA me. 2426 9, 74 | dhAmahe ~sahasradhAre.ava tA asashcatastRtIye santu rajasi prajAvatIH ~ 2427 10, 69 | dhenuH sudughA jAtavedo.asashcateva samanA sabardhuk ~tvaM nRbhirdakSiNAvadbhiragne 2428 6, 41 | dyukSo madasya somyasya rAjA ~AsasrANAsaH shavasAnamachendraM sucakre 2429 9, 97 | dhanasya ~divo na sargA asasRgramahnAM rAjA na mitraM pra minAtidhIraH ~ 2430 8, 30 | satomahAnta it ~iti stutAso asathA rishAdaso ye stha trayashca 2431 6, 26 | bhojamindram ~kuvit tasmA asati no bharAya na suSvimindro. 2432 5, 12 | dhAsim agne anRtasya pAnti ka Asato vacasaH santi gopAH || ~ 2433 3, 32 | praNetaH saM yan mahIriSa AsatsipUrvIH ~rAyo vantAro bRhataH syAmAsme 2434 4, 5 | durevAH | ~pApAsaH santo anRtA asatyA idam padam ajanatA gabhIram || ~ 2435 10, 132| vArannakirasya maghAni ~asAvanyo asura sUyata dyaustvaM vishveSAM 2436 9, 62 | iLAmasmabhyaM saMyatam ~asAvyaMshurmadAyApsu dakSo giriSThAH ~shyeno 2437 1, 32 | trikadrukeSvapibat sutasya ~AsAyakaM maghavAdatta vajramahannenaM 2438 5, 31 | prapitvaM yann apa dasyUMr asedhaH || ~tvam apo yadave turvashAyAramayaH 2439 6, 52 | sadRshIranyamardhaM kRSNA asedhatapa sadmanojAH ~ahan dAsA vRSabho 2440 10, 108| sRjAdayudhvyutAsmAkamAyudhAsanti tigmA ~asenyA vaH paNayo vacAMsyaniSavyAstanvaH 2441 2, 45 | bhavAti naH puraH ~indra AshAbhyas pari sarvAbhyo abhayaM karat ~ 2442 1, 39 | yAthana vaninaH pRthivyA vy AshAH parvatAnAm || ~nahi vaH 2443 5, 40 | tam anv avindan nahy anye ashaknuvan ||~ ~ 2444 7, 20 | Agan tvamaN^ga shakra vasva Ashako naH ~sa na indra tvayatAyA 2445 5, 2 | niditaM sahasrAd yUpAd amuñco ashamiSTa hi SaH | ~evAsmad agne vi 2446 4, 3 | nivacanA kavaye kAvyAny ashaMsiSam matibhir vipra ukthaiH ||~ ~ 2447 8, 8 | vatso vAM madhumad vaco.ashaMsIt kAvyaH kaviH ~purumandrA 2448 4, 16 | spArharAdhAH || ~tigmA yad antar ashaniH patAti kasmiñ cic chUra 2449 4, 17 | maghavA samoham | ~vibhañjanur ashanimAM iva dyaur uta stotAram maghavA 2450 1, 161| svit tAtyA pitara vaasatuH ~ashapata yaH karasnaM va adade yaH 2451 10, 95 | dadhAtha tat purUravo maojaH ~ashAsaM tvA viduSI sasminnahan na 2452 10, 85 | vidyAt sa id vAdhUyamarhati ~AshasanaM vishasanamatho adhivikartanam ~ 2453 4, 48 | sutasya pItaye || ~niryuvANo ashastIr niyutvAM indrasArathiH | ~ 2454 10, 55 | karmANi janayan vishvaujA ashastithA vishvamanAsturASAT ~pItvI 2455 8, 33 | indrashcid ghA tadabravIt striyA ashAsyaM manaH ~uto aha kratuM raghum ~ 2456 1, 87 | yadImindraM shamy RkvANa AshatAdin nAmAni yajñiyAni dadhire ~ 2457 9, 73 | dhIrAshcit tat saminakSanta AshatAtrA kartamava padAtyaprabhuh ~ ~ 2458 5, 67 | mitrAryaman varSiSThaM kSatram AshAthe || ~A yad yoniM hiraNyayaM 2459 8, 96 | tyat saptabhyo jAyamAno.ashatrubhyo abhavaH shatrurindra ~gULhe 2460 10, 133| sindhUnravAsRjo.adharAco ahannahim ~ashatrurindrajajñiSe vishvaM puSyasi vAryaM taM 2461 8, 19 | tasyedarvanto raMhayanta Ashavastasya dyumnitamaM yashaH ~na tamaMho 2462 10, 94 | te adrayo dashayantrAsa AshavasteSAmAdhAnaM paryetiharyatam ~ta U sutasya 2463 1, 32 | pratimAnaM bubhUSan purutrA vRtro ashayad vyastaH ~nadaM na bhinnamamuyA 2464 1, 32 | carantyApo dIrghaM tama AshayadindrashatruH ~dAsapatnIrahigopA atiSThan 2465 8, 6 | indra mahIrapa stabhUyamAna Ashayat ~ni taM padyAsu shishnathaH ~ 2466 1, 34 | dive pari tridhAtu pRthivIm ashAyatam | ~tisro nAsatyA rathyA 2467 8, 41 | nabhantAmanyake same ~ya Asvatka Ashaye vishvA jAtAnyeSAm ~pari 2468 10, 124| purogA jyogevadIrghaM tama AshayiSThAH ~adevAd devaH pracatA guhA 2469 5, 30 | Ahur indraM naro bubudhAnA ashema || ~pra nu vayaM sute yA 2470 1, 133| vailasthAnaM pari tRLhA asheran ~abhivlagyA cidadrivaH shIrSA 2471 6, 35 | jaghanthApratIni sasyoH ~ashikSo yatra shacyA shacIvo divodAsAya 2472 5, 47 | asmabhyam idam astu shastam | ~ashImahi gAdham uta pratiSThAM namo 2473 7, 50 | devIrashipadA bhavantu sarvA nadyo ashimidA bhavantu ~ ~ 2474 1, 27 | arbhakebhyo namo yuvabhyo nama AshinebhyaH ~yajAma devAn yadi shaknavAma 2475 8, 2 | somAstIvrA asme sutAsaH ~shukrA AshiraMyAcante ~tAnAshiraM puroLAshamindremaM 2476 4, 1 | rajaso asya yonau | ~apAd ashIrSA guhamAno antAyoyuvAno vRSabhasya 2477 8, 2 | puruniSThAH kSIrairmadhyata AshIrtaH ~dadhnA mandiSThaH shUrasya ~ 2478 8, 95 | shuddhairukthairvAvRdhvAMsaM shuddha AshIrvAn mamattu ~indra shuddho na 2479 7, 2 | svAdhyo vi duro devayanto.ashishrayU rathayurdevatAtA ~pUrvI 2480 9, 11 | te madhunA payo 'tharvANo ashishrayuH | ~devaM devAya devayu || ~ 2481 1, 120| dhenavo guH ~stanAbhujo ashishvIH ~duhIyan mitradhitaye yuvAku 2482 10, 117| bhavatikevalAdI ~kRSannit phAla AshitaM kRNoti yannadhvAnamapa vRN^ktecaritraiH ~ 2483 2, 19 | SaSTyA saptatyA somapeyam ~AshItyA navatyA yAhyarvAM A shatena 2484 5, 12 | agna ete shivAsaH santo ashivA abhUvan | ~adhUrSata svayam 2485 10, 95 | pra papto mA tvA vRkAso ashivAsa ukSan ~na vai straiNAni 2486 9, 112| parNebhiH shakunAnAm ~kArmAro ashmabhirdyubhirhiraNyavantamichatIndrAyendo pari srava ~kArurahaM tato 2487 5, 54 | parijrayaH || ~vidyunmahaso naro ashmadidyavo vAtatviSo marutaH parvatacyutaH | ~ 2488 7, 101| adhvare ~pra vartaya divo ashmAnamindra somashitaM maghavan saM 2489 2, 33 | shatrumasmAkamindra ~ava kSipa divo ashmAnamuccA yena shatruM mandasAno nijUrvAH ~ 2490 1, 121| tvamAyasaM prati vartayo gordivo ashmAnamupanItaM RbhvA ~kutsAya yatra puruhUta 2491 4, 30 | sumnam aSTave || ~shatam ashmanmayInAm purAm indro vy Asyat | ~ 2492 2, 12 | udAjadapadhA valasya ~yo ashmanorantaragniM jajAna saMvRk samatsu s. 2493 10, 53 | devAsoanayannabhi priyam ~ashmanvatI rIyate saM rabhadhvamut 2494 2, 26 | valamagUhat tamo vyacakSayat svaH ~ashmAsyamavataM brahmaNas patirmadhudhAramabhi 2495 4, 1 | sedur Rtam AshuSANAH | ~ashmavrajAH sudughA vavre antar ud usrA 2496 10, 139| sasnimavindaccaraNe nadInAmapAvRNod duro ashmavrajAnAm ~prAsAM gandharvo amRtAni 2497 10, 89 | keturasinvA te vartatAmindrahetiH ~ashmeva vidhya diva A sRjAnastapiSThena 2498 4, 28 | goH | ~AdardRtam apihitAny ashnA riricathuH kSAsh cit tatRdAnA ||~ ~ 2499 8, 2 | rarimA te ~nRbhirdhUtaH suto ashnairavyo vAraiH paripUtaH ~ashvona 2500 10, 95 | ghRtasya stokaM sakRdahna AshnAM tAdevedantAtRpANA carAmi ~ 2501 10, 176| vRjanA ~kSAmA yevishvadhAyaso.ashnan dhenuM na mAtaram ~pra devaM 2502 10, 68 | garbhamudusriyAHparvatasya tmanAjat ~ashnApinaddhaM madhu paryapashyan matsyaM 2503 6, 4 | vi ya inotyajaraH pAvako.ashnasya cicchishnathat pUrvyANi ~ 2504 10, 85 | gravNAmicchRNvan tiSThasi na te ashnAti pArthivaH ~yat tvA deva 2505 7, 70 | devA oSadhISvapsu yad yogyA ashnavaithe RSINAm ~purUNi ratnA dadhatau 2506 8, 90 | ta indra pra te sumnA no ashnavan ~ ~ 2507 7, 73 | nAsatyA yo yajate vandate ca ~ashnItaM madhvo ashvinA upAka A vAM 2508 10, 39 | rAjAnAvadite kutashcana nAMho ashnoti duritaMnakirbhayam ~yamashvinA 2509 3, 65 | jIyate tvoto nainamaMho ashnotyantito na dUrAt ~anamIvAsa iLayA 2510 5, 54 | sadyo asyAdhvanaH pAram ashnutha || ~aMseSu va RSTayaH patsu 2511 7, 97 | vRdhAna na te mahitvam anv ashnuvanti | ~ubhe te vidma rajasI 2512 6, 26 | joSamugra pra tvA yajñAsa ime ashnuvantu ~preme havAsaH puruhUtamasme 2513 7, 100| prAvRSyAgatAyAM taptA gharmA ashnuvate visargam ~gomAyuradAdajamAyuradAt 2514 1, 164| prathamajA RtasyAdid va[co ashnuve bhAgamasyAH ~apAM prAM eti 2515 7, 67 | sUnurna pitarA vivakmi ~ashocyagniH samidhAno asme upo adRshran 2516 4, 38 | jUtiM kRSTipro abhibhUtim AshoH | ~utainam AhuH samithe 2517 10, 94 | tRdilA atRdilAso adrayo.ashramaNA ashRthitA amRtyavaH ~anAturA 2518 6, 24 | durgeSu pathikRd vidAnaH ~ye ashramAsa uravo vahiSThAstebhirna 2519 4, 4 | sushevA atandrAso 'vRkA ashramiSThAH | ~te pAyavaH sadhryañco 2520 1, 109| dhiyaM vAjayantImatakSam ~ashravaM hi bhUridAvattarA vAM vijAmAturuta 2521 5, 82 | ya imA vishvA jAtAny AshrAvayati shlokena | ~pra ca suvAti 2522 5, 33 | arkair harINAM vRSan yoktram ashreH | ~yA itthA maghavann anu 2523 4, 14 | UrdhvaM ketuM savitA devo ashrej jyotir vishvasmai bhuvanAya 2524 4, 7 | shashvatISu mAtRSu vana A vItam ashritam | ~citraM santaM guhA hitaM 2525 10, 88 | utAvastAdutadevaH parastAt ~dve srutI ashRNavaM pitR^INAmahaM devAnAmutamartyAnAm ~ 2526 10, 171| rathamindra prAvaH sutAvataH ~ashRNoH somino havam ~tvaM makhasya 2527 10, 95 | viduSI sasminnahan na ma AshRNoHkimabhug vadAsi ~kadA sUnuH pitaraM 2528 1, 190| gAthAnyaH suruco yasya devA AshRNvanti navamAnasya martAH ~taM 2529 4, 3 | te svapAka pratIcIH || ~AshRNvate adRpitAya manma nRcakSase 2530 5, 45 | na nAvam anayanta dhIrA AshRNvatIr Apo arvAg atiSThan || ~dhiyaM


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License