Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText - Concordances

(Hapax - words occurring once)


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

      Book, Hymn
2531 1, 39 | A vo yAmAya pRthivI cid ashrod abIbhayanta mAnuSAH || ~ 2532 7, 33 | vasiSThasya stuvata indro ashroduruM tRtsubhyo akRNodu lokam ~ 2533 10, 94 | atRdilAso adrayo.ashramaNA ashRthitA amRtyavaH ~anAturA ajarA 2534 10, 95 | prati bravANi vartayate ashru cakran na krandadAdhyeshivAyai ~ 2535 1, 10 | saM gA asmabhyaM dhUnuhi ~AshrutkarNa shrudhI havaM nU cid dadhiSva 2536 3, 38 | yunajmi harI sakhAyA sadhamAda AshU x ~sthiraM rathaM sukhamindrAdhitiSThan 2537 2, 42 | cid vAto ramate parijman ~Ashubhishcid yAn vi mucAti nUnamarIramadatamAnaM 2538 7, 9 | vo manuSo yugeSu samanagA ashucajjAtavedAH ~susandRshA bhAnunA yo vibhAti 2539 4, 26 | astu pra shyenaH shyenebhya AshupatvA | ~acakrayA yat svadhayA 2540 9, 39 | HYMN 39~~AshurarSa bRhanmate pari priyeNa dhAmnA ~ 2541 4, 16 | bhUSAt || ~kutsAya shuSNam ashuSaM ni barhIH prapitve ahnaH 2542 7, 93 | tadaryamAditiHshishrathantu ~etA agna AshuSANAsa iSTIryuvoH sacAbhyashyAma 2543 10, 48 | karañjahe prAhammahe vRtrahatye ashushravi ~pra me namI sApya iSe bhuje 2544 9, 62 | payobhiH ~AdImashvaM na hetAro.ashUshubhannamRtAya ~madhvo rasaM sadhamAde ~ 2545 1, 121| duritAdabhIke ~pra no vAjAn rathyo ashvabudhyAniSe yandhi shravase sUnRtAyai ~ 2546 1, 92 | gotamebhiH ~prajAvato nRvato ashvabudhyAnuSo goagrAnupa mAsi vAjAn ~uSastamashyAM 2547 10, 107| divi dakSiNAvanto asthurye ashvadAH saha tesUryeNa ~hiraNyadA 2548 1, 161| tAkRNotana ~saudhanvanA ashvAdashvamatakSata yuktvA rathamupa devAnayAtana ~ 2549 8, 74 | paruSNyava dedisham ~nemApo ashvadAtaraH shaviSThAdasti martyaH ~ ~ 2550 5, 18 | ariSTo yeSAM ratho vy ashvadAvann Iyate || ~citrA vA yeSu 2551 10, 73 | payo goSvadadhA oSadhISu ~ashvAdiyAyeti yad vadantyojaso jAtamuta 2552 10, 61 | tvaM sudraviNo nastvaM yAL Ashvaghnasyava"vRdhe sUnRtAbhiH ~adha tvamindra 2553 5, 58 | yat prAyAsiSTa pRSatIbhir ashvair vILupavibhir maruto rathebhiH | ~ 2554 10, 11 | prashRNve ~iSaM dadhAno vahamAno ashvairA sa dyumAnamavAn bhUSati 2555 8, 7 | bhiyA ~A no makhasya dAvane.ashvairhiraNyapANibhiH ~devAsa upa gantana ~yadeSAM 2556 10, 97 | modadhvaM puSpavatIH prasUvarIH ~ashvAiva sajitvarIrvIrudhaH pArayiSNvaH ~ 2557 6, 84 | sAnveSAM jaghanAnupa jighnate ~ashvAjani pracetaso.ashvAn samatsu 2558 5, 62 | sthUNA vi bhrAjate divy ashvAjanIva | ~bhadre kSetre nimitA 2559 2, 22 | satrAjite nRjita urvarAjite ~ashvajite gojite abjite bharendrAya 2560 7, 71 | riNakti kRSNIraruSAya panthAm ~ashvAmaghA gomaghA vAM huvema divA 2561 9, 61 | turvashaM yadum ~pari No ashvamashvavid gomadindo hiraNyavat ~kSarA 2562 5, 27 | yo ma iti pravocaty ashvamedhAya sUraye | ~dadad RcA saniM 2563 8, 74 | shravaH ~dadhIta vRtratUrye ~ashvamid gAM rathaprAM tveSamindraM 2564 2, 38 | shaMsaH savanAni gantana ~ashvAmiva pipyata dhenumUdhani kartA 2565 10, 149| pRthivImaramNAdaskambhane savitA dyAmadRMhat ~ashvamivAdhukSad dhunimantarikSamatUrtebaddhaM 2566 2, 37 | pRshnyAH shukra Udhani ~ukSante ashvAnatyAnivAjiSu nadasya karNaisturayanta 2567 8, 41 | vraje gAvo na saMyuje yuje ashvAnayukSata nabhantAmanyake same ~ya 2568 10, 76 | manavegAtumashret ~goarNasi tvASTre ashvanirNiji premadhvareSvadhvarAnashishrayuH ~ 2569 8, 21 | sAnasim ~A yAhIma indavo.ashvapate gopata urvarApate ~somaM 2570 5, 10 | candra te giraH shumbhanty ashvarAdhasaH | ~shuSmebhiH shuSmiNo naro 2571 5, 62 | sRjataM jIradAnU || ~A vAm ashvAsaH suyujo vahantu yatarashmaya 2572 1, 175| vRtraghnA varivovidA maMsISThA ashvasAtamaH ~yathA purvebhyo jaritRbhya 2573 6, 39 | gachAH ~sa gomaghA jaritre ashvashcandrA vAjashravaso adhi dhehi 2574 7, 75 | vahnibhirgRNAnA ~prati dyutAnAmaruSAso ashvAshcitrA adRshrannuSasaM vahantaH ~ 2575 5, 58 | mArutaM navyasInAm | ~ya AshvashvA amavad vahanta uteshire 2576 5, 41 | vishvabhojA AjiM na jagmur AshvashvatamAH || ~pra vo rayiM yuktAshvam 2577 5, 6 | dadhad asme suvIryam uta tyad Ashvashvyam iSaM stotRbhya A bhara ||~ ~ 2578 2, 39 | pIyUSaM dhayati pUrvasUnAm ~ashvasyAtra janimAsya ca svardruho riSaH 2579 10, 34 | nAthito vindatemarDitAram ~ashvasyeva jarato vasnyasya nAhaM vindAmikitavasya 2580 6, 52 | shataM gA atharvabhyaH ~ashvathaH pAyave.adAt ~mahi rAdho 2581 10, 97 | vAsa AtmAnaM tava pUruSa ~ashvatthe vo niSadanaM parNe vo vasatiS 2582 8, 22 | purvIbhiH purubhojasA ~A no ashvAvadashvinA vartiryAsiSTaM madhupAtamA 2583 8, 45 | shanaishcid yanto adrivo.ashvAvantaH shatagvinaH ~vivakSaNA anehasaH ~ 2584 9, 105| madhumattamaH sutaH ~goman na indo ashvavat sutaH sudakSa dhanva ~shuciM 2585 7, 98 | yathA naH suvitasya bhUrer ashvAvataH purushcandrasya rAyaH || ~ 2586 1, 83 | HYMN 83~~ashvAvati prathamo goSu gachati suprAvIrindra 2587 10, 97 | bhiSag rakSohAmIvacAtanaH ~ashvAvatIM somAvatImUrjayantImudojasam ~ 2588 1, 48 | vibhAvari rAyA devi dAsvatI ~ashvAvatIrgomatIrvishvasuvido bhUri cyavanta vastave ~ 2589 1, 123| tat te anyA uSasonashanta ~ashvAvatIrgomatIrvishvavArA yatamAnA rashmibhiH sUryasya ~ 2590 10, 131| gavyanta indraM sakhyAya viprA ashvAyantovRSaNaM vAjayantaH ~yuvaM surAmamashvinA 2591 6, 50 | gaurasi vIra gavyate ~ashvo ashvAyate bhava ~sa mandasvA hyandhaso ... ~ 2592 9, 107| sotRbhiradhi SNubhiravInAm ~ashvayevaharita yAti dhArayA mandrayA yAti 2593 1, 186| gamyAH ~uta na IM matayo.ashvayogaH shishuM na gAvastaruNaM 2594 5, 54 | taviSA udanyavo vayovRdho ashvayujaH parijrayaH | ~saM vidyutA 2595 1, 162| ye yUpavAhAshcaSAlaM ye ashvayUpAya takSati ~ye cArvate pacanaM 2596 4, 31 | indrAnapacyutaH | ~gavyur ashvayur Iyate || ~asmAkam uttamaM 2597 1, 51 | pajreSu stomo duryo na yUpaH ~ashvayurgavyU rathayurvasUyurindra id 2598 1, 30 | amanmahyAntAdA parAkAt ~ashve na citre aruSi ~tvaM tyebhirA 2599 8, 13 | namasvinaH ~tUtujAno mahemate.ashvebhiH pruSitapsubhiH ~A yAhi yajñamAshubhiH 2600 8, 46 | sadyashcin mahi dAvane ~yo ashvebhirvahate vasta usrAstriH sapta saptatInAm ~ 2601 1, 162| pAthaH ~eSa chAgaH puro ashvena vAjinA pUSNo bhAgo nIyate 2602 8, 46 | svarAL uta vAyo ghRtasnAH ~ashveSitaM rajeSitaM shuneSitaM prAjma 2603 1, 114| na Ayau mA no goSu mA no ashveSurIriSaH ~vIrAn mA no rudra bhAmito 2604 4, 52 | divo adarshi duhitA || ~ashveva citrAruSI mAtA gavAm RtAvarI | ~ 2605 10, 87 | pauruSeyeNa kraviSA samaN^kte yo ashveyena pashunAyAtudhAnaH ~yo aghnyAyA 2606 5, 51 | sajUr vishvebhir devebhir ashvibhyAm uSasA sajUH | ~A yAhy agne 2607 1, 44 | somaM varuNo dhRtavrato.ashvibhyAmuSasA sajUH ~ ~ 2608 5, 74 | HYMN 74~~kUSTho devAv ashvinAdyA divo manAvasU | ~tac chravatho 2609 1, 117| viSakTAmapinvataM shayave ashvinAgAm ~yuvaM shacIbhirvimadAya 2610 8, 32 | gomatas kRdhi hiraNyavato ashvinaH ~iLAbhiH saM rabhemahi ~ 2611 1, 117| nikhAtamudUpathurdashame ashvinAhan ~yuvaM cyavAnamashvinA jarantaM 2612 7, 9 | gaNena ~sarasvatIM maruto ashvinApo yakSi devAn ratnadheyAyavishvAn ~ 2613 1, 139| yuvAM stomebhir devayanto ashvinAshrAvayanta iva shlokam Ayavo yuvAM 2614 10, 39 | saptavadhraye ~yuvaM shvetaM pedave.ashvinAshvaM navabhirvAjairnavatIca vAjinam ~ 2615 5, 73 | saMtaniH | ~yad vAM daMsobhir ashvinAtrir narAvavartati || ~madhva 2616 1, 117| pitRSade durone patiM jUryantyA ashvinAvadattam ~yuvaM shyAvAya rushatImadattaM 2617 1, 117| praNItamashivena pitrA ~AkSI RjrAshve ashvinAvadhattaM jyotirandhAya cakrathurvicakSe ~ 2618 1, 183| pAramasya prati vAM stomo ashvinAvadhAyi ~eha yAtaM pathibhirdevayAnairvi... ~ ~ 2619 1, 181| vRSaNo vItapRSThA eha svarAjo ashvinAvahantu ~A vAM ratho.avanirna pravatvAn 2620 3, 64 | vahati shubhrayAmoSasa stomo ashvinAvajIgaH ~suyug vahanti prati vAM 2621 1, 184| carSaNayomadanti ~eSa vAM stomo ashvinAvakAri mAnebhirmaghavAnA suvRkti ~ 2622 8, 10 | devAnahaM huva indrAviSNU ashvinAvAshuheSasA ~tyA nvashvinA huve sudaMsasA 2623 1, 30 | sanitA sanaye sa no.adAt ~AshvinAvashvAvatyeSA yataM shavIrayA gomad dasrA 2624 1, 186| sharurvishvameriNaM pruSAyanta senaH ~pro ashvinAvavase kRNudhvaM pra pUSaNaM svatavaso 2625 10, 73 | sAlAvRkAn sahasramAsan dadhiSe ashvinAvavRtyAH ~samanA tUrNirupa yAsi yajñamA 2626 8, 8 | manotarA rayINAm ~stomaM me ashvinAvimamabhi vahnI anUSAtAm ~A no vishvAnyashvinA 2627 5, 76 | pradivi sthAnam oka ime gRhA ashvinedaM duroNam | ~A no divo bRhataH 2628 1, 30 | dasrAvamartyaH ~samudre ashvineyate ~vyaghnyasya mUrdhani cakraM 2629 5, 46 | devapatnIr indrANy agnAyy ashvinI rAT | ~A rodasI varuNAnI 2630 9, 86 | indriyAya dhAyase ~pra ta AshvinIH pavamAna dhIjuvo divyA asRgran 2631 5, 76 | mimIto gamiSThAnti nUnam ashvinopastuteha | ~divAbhipitve 'vasAgamiSThA 2632 7, 72 | tasya vittam ~udu stomAso ashvinorabudhrañ jAmi brahmANyuSasashca devIH ~ 2633 1, 120| no mimItaM dhenumatyai ~ashvinorasanaM rathamanashvaM vAjinAvatoH ~ 2634 1, 157| madhuvAhano ratho jIrAshvo ashvinoryAtu suSTutaH ~trivandhuro maghavA 2635 8, 5 | rathena pRthupAjasA ~sacethe ashvinoSasam ~yuvAbhyAM vAjinIvasU prati 2636 2, 29 | AdityA ripave vicRttAH ~ashvIva tAnati yeSaM rathenAriSTA 2637 4, 17 | gA ajayat saM hiraNyA sam ashviyA maghavA yo ha pUrvIH | ~ 2638 8, 2 | ashnairavyo vAraiH paripUtaH ~ashvona nikto nadISu ~taM te yavaM 2639 8, 46 | pUrtamAdade ~yathA cid vasho ashvyaH pRthushravasi kAnIte.asyA 2640 8, 25 | yuktamasanAma suSAmaNi ~tA me ashvyAnAM harINAM nitoshanA ~uto nu 2641 8, 13 | shantamaH ~kadA no gavye ashvye vasau dadhaH ~uta te suSTutA 2642 1, 178| mahayantamA dhag vishvA te ashyAmparyApa AyoH ~na ghA rAjendra A 2643 1, 73 | vi sUrayaH shatahimA no ashyuH ~etA te agna ucathAni vedho 2644 1, 73 | vi pRkSo agne maghavAno ashyurvi sUrayo dadato vishvamAyuH ~ 2645 10, 29 | bhavantupItaye madhUni ~A madhvo asmA asicannamatramindrAya pUrNaM sa hisatyarAdhAH ~ 2646 10, 109| anvartitA varuNo mitra AsIdagnirhotAhastagRhyA ninAya ~hastenaiva grAhya 2647 10, 90 | prANAd vAyurajAyata ~nAbhyA AsIdantarikSaM shIrSNo dyauH samavartata ~ 2648 10, 85 | mA vidan paripanthino ya AsIdanti dampatI ~sugebhirdurgamatItAmapa 2649 10, 102| kakardave vRSabho yukta AsIdavAvacIt sArathirasya keshI ~dudheryuktasya 2650 10, 75 | stemaM sacatA paruSNyA ~asiknyA marudvRdhe vitastayArjIkIye 2651 4, 17 | budhne rajaso asya yonau || ~asiknyAM yajamAno na hotA || ~gavyanta 2652 10, 86 | parasvantaM hataM vidat ~asiMsUnAM navaM carumAdedhasyAna AcitaM 2653 10, 15 | va AgaHpuruSatA karAma ~AsInAso aruNInAmupasthe rayiM dhatta 2654 3, 52 | janitrI mahaH piturdama Asiñcadagre ~upasthAya mAtaramannamaiTTa 2655 5, 85 | yad udnA na pRNanty enIr AsiñcantIr avanayaH samudram || ~aryamyaM 2656 10, 184| tvaSTA rUpANi piMshatu ~Asiñcatu prajApatirdhAtA garbhaM 2657 4, 32 | yac cid dhi shashvatAm asIndra sAdhAraNas tvam | ~taM tvA 2658 5, 32 | arNam madhupaM shayAnam asinvaM vavram mahy Adad ugraH | ~ 2659 10, 79 | shiro nihitaM RdhagakSI asinvannatti jihvayAvanAni ~atrANyasmai 2660 10, 79 | hanU vibhRte saM bharete asinvatI bapsatI bhUryattaH ~guhA 2661 10, 89 | ha tyad RNayA indra dhIro.asirna parva vRjinAshRNAsi ~pra 2662 8, 50 | damUnasi ~yathA gosharye asiSAso adrivo mayi gotraM harishriyam ~ ~ 2663 9, 49 | shRNavan hi kam ~pavamAno asiSyadad rakSAMsyapajaN^ghanat ~pratnavad 2664 9, 68 | devamachA madhumanta indavo.asiSyadanta gAva A na dhenavaH ~barhiSado 2665 10, 129| na tarhi na rAtryA ahna AsItpraketaH ~AnIdavAtaM svadhayA tadekaM 2666 1, 154| pArthivAni vimamerajAMsi ~yo askabhAyaduttaraM sadhasthaM vicakramANastredhorugAyaH ~ 2667 1, 186| jagadabhipitve manISA ~A no vishva AskrA gamantu devA mitro aryamA 2668 6, 25 | puruvIrasya nRvataH purukSoH ~yo askRdhoyurajaraH svarvAn tamA bhara harivo 2669 3, 6 | antardyAvA mAhine haryamANaH ~Askre sapatnI ajare amRkte sabardughe 2670 8, 81 | vAjo viprebhiH sanitvaH ~asmAbhiHsu taM sanuhi ~sadyojuvaste 2671 10, 112| rUpaistanvaMsparshayasva ~asmAbhirindra sakhibhirhuvAnaH sadhrIcInomAdayasvA 2672 6, 38 | ratho na mahe shavase yujAno.asmAbhirindro anumAdyo bhUt ~na yaM hiMsanti 2673 1, 113| vyuchantImuSasaM martyAsaH ~asmAbhirU nu praticakSyAbhUdo te yanti 2674 10, 38 | indra yudhaye ciketati ~asmAbhiS Te suSahAH santu shatravastvayA 2675 3, 69 | pUSannAghRNe suSTutirdeva navyasI ~asmAbhistubhyaM shasyate ~tAM juSasva giraM 2676 1, 7 | caruM satrAdAvannapA vRdhi ~asmabhyamapratiSkutaH ~tuñje\-tuñje ya uttare 2677 9, 21 | dadhAtA venamAdishe ~yo asmabhyamarAvA ~Rbhurna rathyaM navaM dadhAtA 2678 1, 176| dUNAshaM yo na te mayaH ~asmabhyamasya vedanaM daddhi sUrishcidohate ~ 2679 1, 170| manyase ~vidmA hi teyathA mano.asmabhyamin na ditsasi ~araM kRNvantu 2680 9, 2 | tava prashastayo mahIH ~asmabhyamindavindrayurmadhvaH pavasva dhArayA ~parjanyo 2681 1, 102| vRtamasmAkamaMshamudavA bhare\-bhare ~asmabhyamindra varivaH sugaM kRdhi pra 2682 6, 58 | jajñire apAM sadhasthe ~te asmabhyamiSaye vishvamAyuH kSapa usrA varivasyantudevAH ~ 2683 1, 81 | parAdadAti dAshuSe ~indro asmabhyaMshikSatu vi bhajA bhUri te vasu bhakSIya 2684 10, 116| iva pari caranti devA ye asmabhyandhanadA udbhidashca ~ ~ 2685 1, 129| manma rejati | svayaM so asmadA nido vadhairajeta durmatim ~ 2686 1, 182| vAM mAnAsa ucathamavocan ~asmAdadya sadasaH somyAdA] vi... ~ ~ 2687 1, 171| vanAnyahAni vishvA maruto jigISA ~asmAdahaM taviSAdISamANa indrAd bhiyA 2688 3, 8 | vanvAno ajaraM suvIram ~Are asmadamatiM bAdhamAna ucchrayasva mahate 2689 10, 91 | brUSeyajasyadhvarIyasi ~imA asmai matayo vAco asmadAn Rco giraH suSTutayaHsamagmata ~ 2690 10, 164| agnirvishvAnyapa duSkRtAnyajuSTAnyAre asmaddadhAtu ~yadindra brahmaNas pate. 2691 8, 67 | sharurAdityA apa durmatiH ~asmadetvajaghnuSI ~shashvad dhi vaH sudAnava 2692 1, 36 | jahyarAvNastapurjambha yo asmadhruk ~yo martyaH shishIte atyaktubhirmA 2693 8, 45 | sakhAyamabravIt ~jahA ko asmadISate ~evAre vRSabhA sute.asinvan 2694 1, 114| mIDhvaH ~sumnAyannid visho asmAkamA carAriSTavIrA juhavAma te 2695 8, 33 | vRtrahannanyeSAM yA shatakrato ~asmAkamadyAntamaM stomaM dhiSva mahAmaha ~ 2696 1, 7 | pari havAmahe janebhyaH ~asmAkamastu kevalaH ~ ~ 2697 1, 13 | tvaSTAramagriyaM vishvarUpamupa hvaye ~asmAkamastukevalaH ~ava sRjA vanaspate deva 2698 1, 187| pito vayaM tvA vavRmahe ~asmAkamavitA bhava ~upa naH pitavA cara 2699 3, 69 | pashave ~anamIvA iSas karat ~asmAkamAyurvardhayannabhimAtIH sahamAnaH ~somaH sadhasthamAsadat ~ 2700 1, 129| vAjeSu prAsahaM yujam | asmAkaMbrahmotye.avA pRtsuSu kAsu cit ~nahi 2701 7, 28 | dhi tvA vihavanta martA asmAkamicchRNuhi vishvaminva ~havaM ta indra 2702 1, 79 | abhidAsatyanti dUre padISTa saH ~asmAkamid vRdhe bhava ~sahasrAkSo 2703 10, 103| rathAnAMjayatAM yantu ghoSAH ~asmAkamindraH samRteSu dhvajeSvasmAkaM 2704 7, 82 | mArDIkamindrAvaruNA ni yachatam ~asmAkamindrAvaruNA bhare\-bhare puroyodhA bhavataM 2705 8, 12 | parAvati samudre adhi mandase ~asmAkamit sute raNA samindubhiH ~yad 2706 1, 25 | mAnuSeSvA yashashcakre asAmyA ~asmAkamudareSvA ~parA me yanti dhItayo gAvo 2707 10, 26 | sakhA sanojA anapacyutaH ~asmakamurjA rathaM pUSA aviSTu mAhinaH ~ 2708 5, 10 | sabAdhasash ca rAtaye | ~asmAkAsash ca sUrayo vishvA AshAs tarISaNi || ~ 2709 6, 29 | yadejAnindra trAtota bhavA varUtA ~asmAkAso ye nRtamAso arya indra sUrayo 2710 2, 33 | rISantaM pari dhehi rAjan ~asmAkebhiH satvabhiH shUra shUrairvIrya 2711 8, 15 | manmashastvA nAnA havanta Utaye ~asmAkebhirnRbhiratrA svarjaya ~araM kSayAya no 2712 8, 40 | ime vihvayante tanA girA ~asmAkebhirnRbhirvayaM sAsahyAma pRtanyato vanuyAma 2713 6, 50 | ratham ~sa rathena rathItamo.asmAkenAbhiyugvanA ~jeSi jiSNo hitaM dhanam ~ 2714 5, 33 | jajñAnA yAtAsh ca rathAH | ~AsmAñ jagamyAd ahishuSma satvA 2715 7, 93 | nU cid dhi parimamnAthe asmAnA vAM shashvadbhirvavRtIya 2716 10, 17 | AshA anu veda sarvAH so asmAnabhayatamenaneSat ~svastidA AghRNiH sarvavIro. 2717 10, 97 | upastirastuso.asmAkaM yo asmAnabhidAsati ~ ~ 2718 10, 152| nIcA yacha pRtanyataH ~yo asmAnabhidAsatyadharaM gamayA tamaH ~apendra dviSato 2719 8, 22 | cakramIyata IrmAnyad vAmiSaNyati ~asmAnachA sumatirvAM shubhas patI 2720 3, 36 | kushikasya sUnuH ~indro asmAnaradad vajrabAhurapAhan vRtraM 2721 8, 48 | tamiSIcIrabhaiSuH ~A somo asmAnaruhad vihAyA aganma yatra pratiranta 2722 7, 48 | vibhubhiH shavasA shavAMsi ~vAjo asmAnavatu vAjasAtAvindreNa yujA taruSemavRtram ~ 2723 1, 111| shishAtu sAtiM samaryajid vAjo asmAnaviSTu ~tan no ... ~ ~ 2724 2, 1 | rAtimupasRjanti sUrayaH ~asmAñca tAMshca pra hi neSi vasya 2725 8, 3 | vayaM mA na starabhimAtaye ~asmAñcitrAbhiravatAdabhiSTibhirA naH sumneSu yAmaya ~imA 2726 1, 81 | kaM hanaH kaM vasau dadho.asmAnindra vasau dadhaH ~kratvAmahAnanuSvadhaM 2727 6, 21 | yUtheva pashvaH pashupA damUnA asmAnindrAbhyA vavRtsvAjau ~taM va indraM 2728 1, 109| bharataM shikSataM vajrabAhU asmAnindrAgnI avataM shacIbhiH ~ime nu 2729 8, 33 | shAstre anyasya raNyati ~yo asmAnvIra Anayat ~indrashcid ghA tadabravIt 2730 6, 48 | vRSarathAso vRSarashmayo.atyAH ~asmatrAñco vRSaNo vajravAho vRSNe madAya 2731 6, 52 | vanaspate vIDvaN^go hi bhUyA asmatsakhA prataraNaH suvIraH ~gobhiH 2732 1, 131| tvaM tamindra vAvRdhAno asmayuramitrayantaM tuvijAta martyaM vajreNa 2733 5, 74 | yAtv ashvinA | ~purU cid asmayus tira AN^gUSo martyeSv A || ~ 2734 7, 67 | sthavirAso ashvAH pibAtho asmesuSutA madhUni ~prAcImu devAshvinA 2735 4, 41 | indrA yuvaM varuNA didyum asminn ojiSTham ugrA ni vadhiSTaM 2736 8, 22 | vAryamanAdhRSTaM rakSasvinA ~asminnA vAmAyAne vAjinIvasU vishvA 2737 1, 100| kartAsmAkebhirnRbhiH sUryaM sanat ~asminnahan satpatiH puruhUto ma... ~ 2738 1, 132| vanuyAma vanuSyataH | nediSThe asminnahanyadhi vocA nu sunvate ~asmin yajñe 2739 10, 102| mithUkRtamindro.avatu dhRSNuyA ~asminnAjau puruhUta shravAyye dhanabhakSeSu 2740 1, 114| catuSpade vishvaM puSTaMgrAme asminnanAturam ~mRLA no rudrota no mayas 2741 1, 51 | satyashuSmAya tavase.avAci ~asminnindra vRjane sarvavIrAH smat sUribhistava 2742 7, 29 | arvAcIno haribhiryAhi tUyam ~asminnU Su savane mAdayasvopa brahmANi 2743 10, 33 | mitrAtitherihi ~pituS Te asmivanditA ~yadIshIyAmRtAnAmuta vA 2744 10, 83 | tanUrbaladeyAya mehi ~ayaM te asmyupa mehyarvAM pratIcInaH sahure 2745 10, 4 | tasthau palito dhUmaketuH ~asnAtApo vRSabho na pra veti sacetaso 2746 4, 30 | uta tyA turvashAyadU asnAtArA shacIpatiH | ~indro vidvAM 2747 2, 15 | mahIM dhunimetoraramNAt so asnAtR^InapArayat svasti ~ta utsnAya rayimabhi 2748 5, 15 | maho rAye citayann atrim aspaH ||~ ~ 2749 4, 3 | agniH payasA pRSThyäna | ~aspandamAno acarad vayodhA vRSA shukraM 2750 8, 3 | bRhatIbhyo vRtraM dhanubhyo asphuraH ~nirarbudasya mRgayasya 2751 10, 135| asUyannabhyacAkSaM tasmA aspRhayaM punaH ~yaM kumAra navaM 2752 4, 53 | svAya dharmaNe | ~pra bAhU asrAk savitA savImani niveshayan 2753 6, 68 | avanIravindo viSamebhyo asravo vAjinIvati ~pra No devI 2754 8, 60 | mAghashaMsAya rIradhaH ~asredhadbhistaraNibhiryaviSThya shivebhiH pAhi pAyubhiH ~ 2755 9, 98 | rodasI ~devo devI giriSThA asredhan taM tuviSvaNi ~indrAya soma 2756 3, 31 | kRNota dhUmaM vRSaNaM sakhAyo.asredhanta itana vAjamacha ~ayamagniH 2757 7, 59 | na spArhANi dAtave vasu ~asredhanto marutaH somye madhau svAheha 2758 3, 31 | ajIjanannamRtaM martyAso.asremANaM taraNiM vILujambham ~dasha 2759 9, 7 | HYMN 7~~asRgram indavaH pathA dharmann Rtasya 2760 9, 17 | vRtrANi bhUrNayaH ~somA asRgramAshavaH ~abhi suvAnAsa indavo vRSTayaH 2761 9, 62 | yAste dhArA madhushcuto.asRgraminda Utaye ~tAbhiH pavitramAsadaH ~ 2762 9, 62 | HYMN 62~~ete asRgramindavastiraH pavitramAshavaH ~vishvAnyabhisaubhagA ~ 2763 1, 9 | stomebhirvishvacarSaNe ~sacaiSusavaneSvA ~asRgramindra te giraH prati tvAmudahAsata ~ 2764 9, 87 | shravAMsi ~pavitrebhiH pavamAnA asRgrañchravasyavo na pRtanAjo atyAH ~pari 2765 5, 5 | mayobhuvaH | ~barhiH sIdantv asridhaH || ~shivas tvaSTar ihA gahi 2766 7, 69 | samudra udUhathurarNaso asridhAnaiH ~patatribhirashramairavyathibhirdaMsanAbhirashvinA 2767 3, 33 | jAtebhirvRtrahA sedu havyairudusriyA asRjadindro arkaiH ~urUcyasmai ghRtavad 2768 10, 98 | uttarasmAdadharaM samudramapo divyA asRjadvarSyA abhi ~asmin samudre adhyuttarasminnApo 2769 10, 54 | adadhAjjyotiSi jyotirantaryo asRjan madhunA sammadhUni ~adha 2770 10, 66 | agnihotAra RtasApo adruho.apo asRjannanuvRtratUrye ~dyAvApRthivI janayannabhi 2771 5, 29 | yad ahiM hann apo yahvIr asRjat sartavA u || ~uta brahmANo 2772 10, 67 | bRhaspatirmithoavadyapebhirudusriyA asRjatasvayugbhiH ~taM vardhayanto matibhiH 2773 8, 93 | jagmirnicumpuNaH ~iSTA hotrA asRkSatendraM vRdhAso adhvare ~achAvabhRthamojasA ~ 2774 2, 19 | caturbhirA SaDbhirhUyamAnaH ~ASTAbhirdashabhiH somapeyamayaM sutaHsumakha 2775 3, 58 | mahAn RSirdevajA devajUto.astabhnAt sindhumarNavaM nRcakSAH ~ 2776 2, 11 | mandinastritasya nyarbudaM vAvRdhAno astaH ~avartayat sUryo na cakraM 2777 10, 62 | gomantamashvinam ~sahasraM me dadato aSTakarNyaH shravo deveSvakrata ~pra 2778 10, 111| sanAjjAra AritaHpUrbhidAsAm ~astamA te pArthivA vasUnyasme jagmuHsUnRtA 2779 3, 4 | sarathaM turebhiH ~barhirna AstAmaditiH suputrA svAhA devA amRtAmAdayantAm ~ ~ 2780 10, 86 | yojanA ~nedIyAso vRSAkape.astamehi gRhAnupa vishvasmAdindrauttarah ~ 2781 10, 86 | kalpayAvahai ~ya eSasvapnanaMshano.astameSi patha punarvishvasmAdindrauttaraH ~ 2782 8, 59 | niSSidhvarIroSadhIrApa AstAmindrAvaruNA mahimAnamAshata ~yA sisratU 2783 1, 164| takSatyekapadI dvipadI sA catuSpadI ~aSTApadI navapadI babhUvuSI sahasrAkSarA 2784 2, 7 | bhAratAgne vashAbhirukSabhiH ~aSTApadIbhirAhutaH ~drvannaH sarpirAsutiH pratno 2785 1, 64 | sammishlAsastaviSIbhirvirapshinaH ~astAra iSuM dadhire gabhastyoranantashuSmA 2786 8, 93 | shrutAmaghaM vRSabhaM naryApasam ~astArameSi sUrya ~nava yo navatiM puro 2787 10, 133| aryo nashanta no dhiyaH ~astAsishatrave vadhaM yo na indra jighAMsati 2788 5, 7 | pra svAdanam pitUnAm astatAtiM cid Ayave || ~sa hi SmA 2789 10, 53 | iSkRNudhvaM rashanA otapiMshata ~aSTAvandhuraM vahatAbhito rathaM yena 2790 4, 30 | vRtrahan | ~na tat te sumnam aSTave || ~shatam ashmanmayInAm 2791 1, 141| agnirvAmaM suvitaM vasyo acha ~astAvyagniH shimIvadbhirarkaiH sAmrAjyAya 2792 10, 45 | gomantamushijo vivavruH ~astAvyagnirnarAM sushevo vaishvAnara RSibhiHsomagopAH ~ 2793 7, 55 | sastvayamabhito janaH ~ya Aste yashca carati yashca pashyati 2794 1, 84 | vasvIr... ~indro dadhIco asthabhirvRtrANyapratiSkutaH ~jaghAna navatIrnava ~ichannashvasya 2795 7, 70 | ashvo na vAjI shunapRSTho asthAdA yat sedathurdhruvase na 2796 8, 27 | Sya vaH savitA supraNItayo.asthAdUrdhvo vareNyaH ~ni dvipAdashcatuSpAdo 2797 10, 1 | agre bRhannuSasAmUrdhvo asthAn nirjaganvAn tamasojyotiSAgAt ~ 2798 10, 101| dvijAniH ~vanaspatiM vana AsthApayadhvaM ni SU dadhidhvamakhananta 2799 1, 167| tveSapratIkA nabhaso netyA ~AsthApayanta yuvatiM yuvAnaH shubhe nimiSlAM 2800 10, 159| AvRkSamanyAsAM varco rAdho astheyasAmiva ~samajaiSamimA ahaM sapatnIrabhibhUvarI ~ 2801 10, 163| vi vRhAmi te ~UrubhyAM te aSThIvadbhyAM pArSNibhyAM prapadAbhyAm ~ 2802 9, 53 | HYMN 53~~ut te shuSmAso asthU rakSo bhindanto adrivaH ~ 2803 7, 60 | ud vAM pRkSAso madhumanto asthurA sUryo aruhacchukramarNaH ~ 2804 8, 48 | pratiramemyAyuH ~apa tyA asthuranirA amIvA niratrasan tamiSIcIrabhaiSuH ~ 2805 6, 71 | udu shriya uSaso rocamAnA asthurapAM normayo rushantaH ~kRNoti 2806 3, 1 | yonau sravathe madhUnAm ~asthuratra dhenavaH pinvamAnA mahI 2807 6, 16 | akarma samidhA bRhantam ~asthUri no gArhapatyAni santu tigmena 2808 7, 83 | adRkSatendrAvaruNA divi ghoSaAruhat ~asthurjanAnAmupa mAmarAtayo.arvAgavasA havanashrutA 2809 10, 107| uccA divi dakSiNAvanto asthurye ashvadAH saha tesUryeNa ~ 2810 3, 31 | HYMN 31~~astIdamadhimanthanamasti prajananaM kRtam ~etAM vishpatnImA 2811 7, 20 | pra yaH senAnIradha nRbhyo astInaH satvA gaveSaNaH sa dhRSNuH ~ 2812 6, 34 | satyamit tan na tvAvAnanyo astIndra devo na martyo jyAyAn ~ahannahiM 2813 8, 100| yadi satyamasti ~nendro astIti nema u tva Aha ka IM dadarsha 2814 2, 12 | seti ghoramutemAhurnaiSo astItyenam ~so aryaH puStIrvija ivA 2815 1, 88 | STobhati vAghato na vANI ~astobhayad vRthAsAmanu svadhAM gabhastyoH ~ ~ 2816 1, 124| vAmamuSo devi dAshuSe martyAya ~astoDhvaM stomyA brahmaNA me.avIvRdhadhvamushatIruSAsaH ~ 2817 1, 82 | akSannamImadanta hyava priyA adhUSata ~astoSata svabhAnavo viprA naviSThayA 2818 5, 41 | naryo abhiSTau || ~vRSNo astoSi bhUmyasya garbhaM trito 2819 1, 122| mILhuSe bharadvam ~divo astoSyasurasya vIrairiSudhye=va maruto 2820 6, 59 | rikha kikirA kRNu ~yA te aSTrA goopashAghRNe pashusAdhanI ~ 2821 8, 63 | vishendre ghoSA asRkSata ~astRNAd barhaNA vipo.aryo mAnasya 2822 6, 17 | mahitvanA ~vanvannavAto astRtaH ~sa pratnavan navIyasAgne 2823 5, 61 | kRNute manaH || ~uta ghA nemo astutaH pumAM iti bruve paNiH | ~ 2824 6, 33 | evedindraH suhava RSvo astUtI anUtI hirishipraH satvA ~ 2825 10, 15 | haveSu ~idaM pitRbhyo namo astvadya ye pUrvAso ya uparAsa IyuH ~ 2826 10, 165| shivaH kapota iSito no astvanAgA devAH shakuno gRheSu ~agnirhi 2827 6, 73 | rokaH ~aneno vo maruto yAmo astvanashvashcid yamajatyarathIH ~anavaso 2828 10, 182| no.avatu prayAje shaM no astvanuyAjo haveSu ~kSipadashastimapa 2829 8, 17 | vRtrahañ jahi ~dIrghaste astvaN^kusho yenA vasu prayachasi ~yajamAnAya 2830 1, 100| vishvAhendro adhivaktA no astvaparihvRtAH sanuyAma vAjam ~tan no ... ~ ~ 2831 1, 108| gabhIram ~tAvAnayaM pAtave somo astvaramindrAgnI manase yuvabhyAm ~cakrAthe 2832 8, 83 | RtasyarathyaH ~vAmaM no astvaryaman vAmaM varuNa shaMsyam ~vAmaM 2833 8, 96 | marudbhirindra sakhyaM te astvathemA vishvAH pRtanA jayAsi ~triH 2834 10, 32 | dAna id vo maghavAnaH so astvayaM ca somo hRdi yambibharmi ~ ~ 2835 10, 44 | maghavañchaphArujaH ~asmin su te savane astvokyaM suta iSTaumaghavan bodhyAbhagaH ~ 2836 8, 102| havyavAhaM ni Sedire ~nahi me astyaghnyA na svadhitirvananvati ~athaitAdRg 2837 8, 27 | sajAtyaM rishAdaso devAso astyApyam ~pra NaH pUrvasmai suvitAya 2838 1, 173| pra yaditthA mahinA nRbhyo astyaraM rodasI kakSye nAsmai ~saM 2839 7, 29 | brahmANi shRNava imA naH ~kA te astyaraMkRtiH sUktaiH kadA nUnaM te maghavan 2840 2, 26 | dhamitamagnimashmani nakiH So astyaraNo jahurhi tam ~Rtajyena kSipreNa 2841 8, 30 | HYMN 30~~nahi vo astyarbhako devAso na kumArakaH ~vishve 2842 1, 164| hotustasya bhrAtA madhyamo astyashnaH ~tRtIyo bhrAtA ghRtapRSTho 2843 6, 20 | vishvAH ~sa hi dhIbhirhavyo astyugra IshAnakRn mahati vRtratUrye ~ 2844 6, 20 | kRSvA kRtno akRtaM yat te astyukthaM navIyo janayasva yajñaiH ~ ~ 2845 6, 24 | veviSataH purAjAH pratnAsa AsuH purukRt sakhAyaH ~ye madhyamAsa 2846 10, 12 | shRNutaMrodasI me ~ahA yad dyAvo.asunItimayan madhvA no atrapitarA shishItAm ~ 2847 10, 15 | svadhayAmAdayante ~tebhiH svarAL asunItimetAM yathAvashantanvaM kalpayasva ~ ~ 2848 8, 14 | ava dasyUnradhUnuthAH ~asunvAmindra saMsadaM viSUcIM vyanAshayaH ~ 2849 1, 176| asmadhrug divyevAshanirjahi ~asunvantaM samaM jahi dUNAshaM yo na 2850 1, 101| sthiraH ~vILoshcidindro yo asunvato vadho ma... ~yo vishvasya 2851 6, 25 | khidvaH puruhUta purUvaso.asuraghnaH ~taM pRchantI vajrahastaM 2852 7, 13 | prAgnaye vishvashuce dhiyandhe.asuraghne manma dhItiM bharadhvam ~ 2853 1, 108| prathamaM vAM vRNAno.ayaM somo asurairno vihavyaH ~tAM satyAM shraddhAmabhyA 2854 10, 157| bhUtvavitAtanUnAm ~hatvAya devA asurAn yadAyan devA devatvamabhirakSamANAH ~ 2855 6, 21 | yathA cit pUrve jaritAra AsuranedyA anavadyA ariSTAH ~dhRtavrato 2856 9, 73 | samarantanAbhayaH ~trIn sa mUrdhno asurashcakra Arabhe satyasyanAvaH sukRtamapIparan ~ 2857 1, 164| yadanasthA bibharti ~bhUmyA asurasRgAtmA kva svit ko vidvAMsamupa 2858 10, 67 | Rju dIdhyAnA divas putrAso asurasyavIrAH ~vipraM padamaN^giraso dadhAnA 2859 8, 10 | deveSvadhyApyam ~yayoradhi pra yajñA asUre santi sUrayaH ~tA yajñasyAdhvarasya 2860 10, 151| uditaM kRdhi ~yathA deva asureSu shraddhAmugreSu cakrire ~ 2861 1, 113| vyashvait ~udIrdhvaM jIvo asurna AgAdapa prAgAt tama A jyotireti ~ 2862 10, 11 | svapasyate makhastaviSyate asurovepate matI ~yaste agne sumatiM 2863 10, 82 | pUrve jaritAro nabhUnA ~asUrte sUrte rajasi niSatte ye 2864 1, 168| pRNato na dakSiNA pRthujrayI asuryeva jañjatI ~prati STobhanti 2865 4, 24 | Ad it somo vi papRcyAd asuSvIn Ad ij jujoSa vRSabhaM yajadhyai || ~ 2866 6, 45 | pradivi yasteannam ~sutaH somo asutAdindra vasyAnayaM shreyAñcikituSe 2867 4, 54 | savAso dive-dive saubhagam Asuvanti | ~indro dyAvApRthivI sindhur 2868 10, 135| purANAnanuvenantaM carantaM pApayAmuyA ~asUyannabhyacAkSaM tasmA aspRhayaM punaH ~yaM 2869 4, 27 | chUshuvAnaH || ~ava yac chyeno asvanId adha dyor vi yad yadi vAta 2870 3, 60 | ni veveti palito dUta AsvantarmahAMshcarati rocanena ~vapUMSi bibhradabhi 2871 4, 30 | divodAsAya dAshuSe || ~asvApayad dabhItaye sahasrA triMshataM 2872 9, 97 | vA pRshane vA vadhatre ~asvApayan nigutaH snehayaccApAmitrAnapAcito 2873 4, 4 | yaviSTha sukrato damUnAH || ~asvapnajas taraNayaH sushevA atandrAso ' 2874 2, 29 | hiraNyayAH shucayo dhArapUtAH ~asvapnajo animiSA adabdhA urushaMsA 2875 8, 97 | tarasvinam ~samIM rebhAso asvarannindraM somasya pItaye ~svarpatiMyadIM 2876 8, 41 | nabhantAmanyake same ~ya Asvatka Ashaye vishvA jAtAnyeSAm ~ 2877 8, 90 | rayimA kRdhi ~tvamindra yashA asy RjISI shavasas pate ~tvaM 2878 5, 54 | shrathayantAha sisrataH sadyo asyAdhvanaH pAram ashnutha || ~aMseSu 2879 10, 129| vA dadhe yadi vA na ~yo asyAdhyakSaH parame vyoman so aN^ga veda 2880 1, 163| vasavo nirataSTa ~asi yamo asyAdityo arvannasi trito guhyena 2881 6, 4 | pUrvyANi ~vadmA hi sUno asyadmasadvA cakre agnirjanuSAjmAnnam ~ 2882 4, 49 | HYMN 49~~idaM vAm Asyä haviH priyam indrAbRhaspatI | ~ 2883 10, 46 | vidharmaNAyantrairIyatenR^In ~asyAjarAso damAmaritrA arcaddhUmAso 2884 10, 85 | kRtyAsaktirvyajyate ~edhante asyAjñAtayaH patirbandheSu badhyate ~ 2885 6, 30 | nahuSA shaviSTha ~vayaM te asyAmindra dyumnahUtau sakhAyaH syAma 2886 8, 4 | nRbhiH ~simA purU nRSUto asyAnave.asi prashardha turvashe ~ 2887 4, 22 | vRSA vRSandhiM caturashrim asyann ugro bAhubhyAM nRtamaH shacIvAn | ~ 2888 10, 149| saviturgarutmAn pUrvo jAtaH sa u asyAnudharma ~gAva iva grAmaM yUyudhirivAshvAn 2889 1, 164| avaH pareNa pitaraM yo asyAnuveda para enAvareNa ~kavIyamAnaH 2890 3, 38 | somastvamehyarvAM chashvattamaM sumanA asyapAhi ~asmin yajñe barhiSyA niSadyA 2891 1, 38 | darshatam || ~mimIhi shlokam Asyaparjanya iva tatanaH | ~gAya gAyatram 2892 8, 43 | bodhime vacaH ~yadagne divijA asyapsujA vA sahaskRta ~taM tvA gIrbhirhavAmahe ~ 2893 4, 33 | saMvatsam abharan bhAso asyAs tAbhiH shamIbhir amRtatvam 2894 10, 99 | kavimanayacchasyamAnamatkaM vo asyasanitota nRNAm ~ayaM dashasyan naryebhirasya 2895 9, 2 | vRSTimAniva ~goSA indo nRSA asyashvasA vAjasA uta ~AtmA yajñasya 2896 8, 94 | giriSThAM vRSaNaM huve ~asyasomasya pItaye ~ ~ 2897 5, 84 | vAjaM na heSantam perum asyasy arjuni || ~dRLhA cid yA 2898 4, 30 | ashmanmayInAm purAm indro vy Asyat | ~divodAsAya dAshuSe || ~ 2899 1, 164| tRtIyo bhrAtA ghRtapRSTho asyAtrApashyaM vishpatiM saptaputram ~sapta 2900 1, 114| Are asmad daivyaM heLo asyatu sumatimid vayamasyA vRNImahe ~ 2901 1, 33 | anu svadhAmakSarannApo asyAvardhata madhya A nAvyAnAm ~sadhrIcInena 2902 10, 124| janayo na sindhavash tA asyavarNaM shucayo bharibhrati ~tA 2903 10, 90 | jyAyAMshca pUruSaH ~pAdo.asyavishvA bhUtAni tripAdasyAmRtaM 2904 7, 15 | HYMN 15~~upasadyAya mILhuSa Asye juhutA haviH ~yo no nediSThamApyam ~ 2905 10, 31 | shagmAsa upa yantu vAjAH ~asyedeSA sumatiH paprathAnAbhavat 2906 10, 90 | tripAdUrdhva udait puruSaH pAdo.asyehAbhavat punaH ~tato viSvaM vyakrAmat 2907 8, 6 | somapAtamaH ~RSirhi pUrvajA asyeka IshAna ojasA ~indra coSkUyase 2908 5, 29 | uta brahmANo maruto me asyendraH somasya suSutasya peyAH | ~ 2909 5, 45 | yAtu saptAshvaH kSetraM yad asyorviyA dIrghayAthe | ~raghuH shyenaH 2910 5, 12 | manma | ~ghRtaM na yajña AsyQ supUtaM giram bhare vRSabhAya 2911 7, 7 | dyumnebhirvishvamAtiranta mantraM ye vAraM naryA atakSan ~pra ye vishastiranta shroSamANA 2912 2, 34 | vo vashmyudyatA yajatrA atakSannAyavo navyase sam ~shravasyavo 2913 8, 6 | pravRddha vajrivaH ~viprA atakSma jIvase ~abhi kaNvA anUSatApo 2914 4, 4 | asvapnajas taraNayaH sushevA atandrAso 'vRkA ashramiSThAH | ~te 2915 8, 60 | saM tvA martAsa indhate ~atandro havyA vahasi haviSkRta Adid 2916 6, 68 | dviSaH svasR^IranyA RtAvarI ~atannaheva sUryaH ~uta naH priyA priyAsu 2917 3, 33 | retaso dughAnAH ~vi rodasI atapad ghoSa eSAM jAte niSThAmadadhurgoSu 2918 9, 83 | prabhurgAtrANi paryeSivishvataH ~ataptatanUrna tadAmo ashnute shRtAsa id 2919 1, 185| janayataM jaritre dyAvA ... ~atapyamAne avasAvantI anu SyAma rodasI 2920 4, 27 | ajahAd arAtIr uta vAtAM atarac chUshuvAnaH || ~ava yac 2921 10, 108| tan na Avat tathA rasAyA atarampayAMsi ~kIdRMM indraH sarame kA 2922 8, 13 | pAhyandhasaH ~yena vishvA ati dviSo atArima ~kadA ta indra girvaNa stotA 2923 3, 36 | vRNe sumatiM yajñiyAnAm ~atAriSurbharatA gavyavaH samabhakta vipraH 2924 9, 9 | vAvahiH | ~krivir devIr atarpayat || ~avA kalpeSu naH pumas 2925 4, 19 | pra yayuH sAkam adrayaH | ~atarpayo visRta ubja UrmIn tvaM vRtAM 2926 4, 2 | nidhArayanto duryAsv AyoH | ~atas tvaM dRshyAM agna etAn paDbhiH 2927 4, 4 | samidhAna cakre nIcA taM dhakSy atasaM na shuSkam || ~Urdhvo bhava 2928 3, 7 | rayINAm ~pra nIlapRSTho atasasya dhAsestA avAsayat purudhapratIkaH ~ 2929 2, 20 | vRtram ~sadyo yo nRbhyo atasAyyo bhUt paspRdhAnebhyaH sUryasya 2930 8, 20 | sman mILhuSashcaranti ye ~atashcidA na upa vasyasA hRdA yuvAna 2931 8, 92 | RcISama ~avA naH pArye dhane ~atashcidindra Na upA yAhi shatavAjayA ~ 2932 3, 40 | samudraM rathyeva jagmuH ~atashcidindraH sadaso varIyAn yadIM somaH 2933 8, 3 | prAvaH svarNaram ~kan navyo atasInAM turo gRNIta martyaH ~nahI 2934 4, 35 | shacyA harI dhanutarAv ataSTendravAhAv Rbhavo vAjaratnAH || ~yo 2935 5, 47 | ajirAsas tadapa IyamAnA AtasthivAMso amRtasya nAbhim | ~anantAsa 2936 1, 56 | dharuNamacyutaM rajo.atiSThipo diva AtAsubarhaNA ~svarmILhe yan mada indra 2937 1, 113| svadhAbhiH ~vyañjibhirdiva AtAsvadyaudapa kRSNAM nirNijaM devyAvaH ~ 2938 6, 2 | dhUma RNvati divi Sañchukra AtataH ~sUro na hi dyutA tvaM kRpA 2939 3, 1 | vapuSyan ~shukrebhiraN^gai raja AtatanvAn kratuM punAnaH kavibhiH 2940 10, 95 | kSoNIbhiH kratubhirnapRN^kte ~tA Atayo na tanvaH shumbhata svA 2941 10, 62 | aN^girastamo sacA deveSu maM)ate ~indreNa yujA niH sRjanta 2942 3, 37 | bibheda valaM nunude vivAco.athAbhavad damitadbhikratUnAm ~shunaM 2943 1, 59 | divo nAbhiragniH pRthivyA athAbhavadaratI rodasyoH ~taM tvA devAso. 2944 7, 97 | yaded adevIr asahiSTa mAyA athAbhavat kevalaH somo asya || ~tavedaM 2945 4, 18 | tvA jahati putra devAH | ~athAbravId vRtram indro haniSyan sakhe 2946 1, 47 | madhumattamaM pAtaM somaM RtAvRdhA ~athAdya dasrA vasu bibhratA rathe 2947 10, 85 | sUrye brahmANa Rtutha viduH ~athaikaMcakraM yad guhA tadaddhAtaya id 2948 4, 24 | yadA vRtrANi jaN^ghanad athainam me punar dadat || ~nU STuta 2949 1, 136| samrAjAghRtAsutI yajñe\-yajña upastutA ~athainoH kSatraM na kutashcanAdhRSe 2950 4, 35 | vi shikSety abravIta | ~athaita vAjA amRtasya panthAM gaNaM 2951 8, 102| astyaghnyA na svadhitirvananvati ~athaitAdRg bharAmi te ~yadagne kAni 2952 6, 61 | mAkIM saM shAri kevaTe ~athAriSTAbhirA gahi ~shRNvantaM pUSaNaM 2953 6, 52 | rathAn praSTimataH shataM gA atharvabhyaH ~ashvathaH pAyave.adAt ~ 2954 10, 21 | bharA vivakSase ~agnirjAto atharvaNA vidad vishvAni kAvyA ~bhuvad 2955 6, 17 | dadhyaMM RSiH putra Idhe atharvaNaH ~vRtrahaNaM purandaram ~ 2956 10, 48 | bhojanam ~ahamindro rodho vakSo atharvaNastritAya gA ajanayamaheradhi ~ahaM 2957 1, 117| jyotishcakrathurAryAya ~AtharvaNAyAshvinA dadhIce.ashvyaM shiraH pratyairayatam ~ 2958 10, 14 | aN^giraso naH pitaro navagvA atharvANo bhRgavaH somyAsaH ~teSAM 2959 10, 87 | yenapashyasi yAtudhAnam ~atharvavajjyotiSA daivyena satyandhUrvantamacitaM 2960 10, 120| svAH ~evA mahAn bRhaddivo atharvAvocat svAM tanvamindrameva ~svasAro 2961 4, 6 | mAnuSISu vikSu | ~uSarbudham atharyo na dantaM shukraM svAsam 2962 6, 59 | paNInAmArayA hRdayA kave ~athemasmabhyaM randhaya ~vi pUSannArayA 2963 10, 16 | yadA shRtaM kRNavo jAtavedo.athemenaM prahiNutAt pitRbhyaH ~shRtaM 2964 8, 40 | same nahi vAM vavrayAmahe.athendramid yajAmahe shaviSThaM nRNAM 2965 4, 18 | mAtA vIryeNA nyR^ISTam | ~athod asthAt svayam atkaM vasAna 2966 10, 85 | balinaH somena pRthivI mahI ~athonakSatrANAmeSAmupasthe soma AhitaH ~somaM manyate 2967 5, 30 | hy akhyad ubhe asya dhene athopa praid yudhaye dasyum indraH || ~ 2968 8, 69 | vapur upamA yo amucyata || ~atId u shakra ohata indro vishvA 2969 1, 102| bhUmIrnRpate trINi rocanA ~atIdaM vishvaM bhuvanaM vavakSithAshatrurindrajanuSA 2970 8, 32 | sacA ~utAyamindra yastava ~atIhi manyuSAviNaM suSuvAMsamupAraNe ~ 2971 10, 181| jabhArA vasiSThaH ~avindan te atihitaM yadAsId yajñasya dhAma paramaMguhA 2972 1, 105| pravAcyaM kRtaH ~na sa devA atikrame taM martAso na pashyatha 2973 1, 138| sAdhubhiH | ~nahi tvA pUSann atimanya AghRNe na te sakhyam apahnuve ||~ ~ 2974 1, 141| maghavAno vayaM ca mihaM na sUro atiniS TatanyuH ~ ~ 2975 6, 52 | vasyo acha ~bhavA supAro atipArayo no bhavA sunItiruta vAmanItiH ~ 2976 7, 66 | yAman sudAnavaH ~ye no aMho.atipiprati ~uta svarAjo aditiradabdhasya 2977 8, 96 | HYMN 96~~asmA uSAsa Atiranta yAmamindrAya naktamUrmyAH 2978 7, 100| pipishurvadantaH ~brAhmaNAso atirAtre na some saro na pUrNamabhito 2979 8, 102| yadattyupajihvikA yad vamro atisarpati ~sarvaM tadastu te ghRtam ~ 2980 8, 67 | nAsmAkamasti tat tara AdityAso atiSkade ~yUyamasmabhyaM mRLata ~ 2981 10, 108| ichantI paNayo nidhInvaH ~atiSkado bhiyasA tan na Avat tathA 2982 1, 164| mAtAsId dhuri dakSiNAyA atiSThad garbho vRjanISvantaH ~amImed 2983 3, 42 | mahI samRte dhAyase dhuH ~AtiSThantaM pari vishve abhUSañchriyo 2984 10, 89 | vavRtyAd rathyevacakrA ~atiSThantamapasyaM na sargaM kRSNA tamAMsitviSyA 2985 1, 32 | shaye sahavatsA na dhenuH ~atiSThantInAmaniveshanAnAM kASThAnAM madhye nihitaMsharIram ~ 2986 4, 18 | mamac cid indraH sahasod atiSThat || ~mamac cana te maghavan 2987 10, 72 | adaH salile susaMrabdhA atiSThata ~atrA vonRtyatAmiva tIvro 2988 9, 86 | Asate ~un madhva UrmirvananA atiSThipadapo vasAno mahiSo vi gAhate ~ 2989 1, 56 | tiro dharuNamacyutaM rajo.atiSThipo diva AtAsubarhaNA ~svarmILhe 2990 5, 11 | shucir mandraH kavir ud atiSTho vivasvataH | ~ghRtena tvAvardhayann 2991 8, 68 | supeshasaH || ~SaL ashvAM Atithigva indrote vadhUmataH | ~sacA 2992 4, 26 | veshyaM sarvatAtA divodAsam atithigvaM yad Avam || ~pra su Sa vibhyo 2993 10, 48 | anindrAH ~ahaM guN^gubhyo atithigvamiSkaramiSaM na vRtraturaMvikSu dhArayam ~ 2994 8, 68 | Ashvamedhasya rohitA || ~surathAM Atithigve svabhIshUMr ArkSe | ~Ashvamedhe 2995 7, 3 | marjayanta naraH ~nishishAnA atithimasya yonau dIdAya shocirAhutasya 2996 6, 15 | HYMN 15~~imamU Su vo atithimuSarbudhaM vishvAsAM vishAM patimRñjase 2997 5, 50 | sacathyaìH || ~ato na A nñn atithIn ataH patnIr dashasyata | ~ 2998 10, 68 | bRhaspatevAjayAshUnrivAjau ~sAdhvaryA atithinIriSirA spArhAH suvarNAanavadyarUpAH ~ 2999 8, 19 | suvIrastvamasmayuH ~prashaMsamAno atithirna mitriyo.agnI ratho na vedyaH ~ 3000 8, 96 | tasthurnRbhyastarAya sindhavaH supArAH ~atividdhA vithureNA cidastrA triH 3001 5, 53 | rAdho vishvAyu saubhagam || ~atIyAma nidas tiraH svastibhir hitvAvadyam 3002 9, 107| madhushcutam ~A haryato arjune atke avyata priyaH sUnurna marjyaH ~ 3003 10, 121| devAyahaviSA vidhema ~ya AtmadA baladA yasya vishva upAsate 3004 10, 107| dakSiNAnnaM vanute yo na AtmAdakSiNAM varma kRNute vijAnan ~na 3005 9, 113| pibatu vRtrahA ~balaM dadhAna Atmani kariSyan vIryaM mahadindrAyendo 3006 9, 74 | netA ya itaUtir{R}gmiyaH ~Atmanvan nabho duhyate ghRtaM paya 3007 1, 162| juhomyagnau ~mA tvA tapat priya AtmApiyantaM mA svadhitistanva A tiSThipat 3008 10, 97 | vAjayannahamoSadhIrhasta Adadhe ~AtmAyakSmasya nashyati purA jIvagRbho 3009 9, 85 | adabdha indo pavase madintama Atmendrasya bhavasi dhAsiruttamaH ~abhi 3010 8, 45 | sutamindraH sahasrabAhve ~atrAdediSTa pauMsyam ~satyaM tat turvashe 3011 10, 12 | vayamasya vidma ~mitro no atrAditiranAgAn savitA devo varuNAya vocat ~ 3012 1, 129| riSayadhyai yA na upeSe atraiH ~hatemasan na vakSati kSiptA 3013 5, 32 | mahy Adad ugraH | ~apAdam atram mahatA vadhena ni duryoNa 3014 5, 31 | viprAhiM yad ghnann ojo atrAmimIthAH | ~shuSNasya cit pari mAyA 3015 10, 79 | asinvannatti jihvayAvanAni ~atrANyasmai paDbhiH saM bharantyuttAnahastAnamasAdhi 3016 10, 12 | dyAvo.asunItimayan madhvA no atrapitarA shishItAm ~kiM svin no rAjA 3017 10, 95 | mat tarasantI na bhujyustA atrasan rathaspRshonAshvAH ~yadAsu 3018 10, 18 | sthUNAM pitaro dhArayantu te.atrAyamaH sAdanA te minotu ~pratIcIne 3019 5, 40 | tamasAvidhyad AsuraH | ~atrayas tam anv avindan nahy anye 3020 8, 1 | cidabhishriSaH purA jatrubhya AtRdaH ~sandhAtAsandhiM maghavA 3021 10, 94 | ajuSadhvamadhvaram ~tRdilA atRdilAso adrayo.ashramaNA ashRthitA 3022 10, 27 | ayuktaM yunajadvavanvAn ~atredu me maMsase satyamuktaM dvipAcca 3023 5, 2 | dadhur martyeSu | ~brahmANy atrer ava taM sRjantu ninditAro 3024 8, 35 | uSasA sUryeNa ca somaM ... ~atreriva shRNutaM pUrvyastutiM shyAvAshvasya 3025 5, 67 | tat su vAm eSate matir atribhya eSate matiH ||~ ~ 3026 2, 8 | vibhAtyarciSA ~añjAnoajarairabhi ~atrimanu svarAjyamagnimukthAni vAvRdhuH ~ 3027 1, 116| pitumatImUrjamasmA adhattam ~RbIse atrimashvinAvanItamun ninyathuH sarvagaNaM svasti ~ 3028 9, 86 | jahi vishvAn rakSasa indo atriNo bRhad vadema vidathesuvIrAH ~ ~ 3029 1, 183| yuvAM gotamaH purumILho atrirdasrA havate.avase haviSmAn ~dishaM 3030 5, 73 | varanta AtapaH || ~yuvor atrish ciketati narA sumnena cetasA | ~


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License