Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText - Concordances

(Hapax - words occurring once)


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

      Book, Hymn
3031 5, 22 | HYMN 22~~pra vishvasAmann atrivad arcA pAvakashociSe | ~yo 3032 5, 4 | nAvA duritAti parSi | ~agne atrivan namasA gRNAno 'smAkam bodhy 3033 4, 19 | vi sindhUn | ~pariSThitA atRNad badbadhAnAH sIrA indraH 3034 4, 1 | yajiSTham | ~shucy Udho atRNan na gavAm andho na pUtam 3035 3, 33 | indraH ~vILau satIrabhi dhIrA atRndan prAcAhinvan manasA saptaviprAH ~ 3036 4, 19 | vartanIr arado vishvadhenAH || ~atRpNuvantaM viyatam abudhyam abudhyamAnaM 3037 10, 94 | sthAmaviSNavaH supIvaso atRSitAatRSNajaH ~dhruvA eva vaH pitaro yuge\- 3038 1, 71 | dhItimAdidaryo didhiSvo vibhRtrAH ~atRSyantIrapaso yantyachA devAñ janma prayasA 3039 10, 15 | sadaH sadatasupraNItayaH ~attA havIMSi prayatAni barhiSyathArayiM 3040 10, 100| UrjaM gAvo yavase pIvo attana Rtasya yAH sadane kosheaN^gdhve ~ 3041 10, 27 | arvA tasthau mAtA viSito attigarbhaH ~anyasyA vatsaM rihatI mimAya 3042 8, 27 | sUra udite yan madhyandina Atuci ~vAmaM dhattha manave vishvavedaso 3043 7, 32 | dakSatA mahe kRNudhvaM rAya Atuje ~taraNirijjayati kSeti puSyati 3044 8, 20 | vocata ~kSamA rapo maruta Aturasya na iSkartA vihrutaM punaH ~ ~ 3045 8, 26 | huve sadhastutyAya suriSu ~aturtadakSAvRSaNA vRSaNvasU ~yuvaM varo suSAmNe 3046 5, 25 | tuvibrahmANam uttamam | ~atUrtaM shrAvayatpatim putraM dadAti 3047 5, 42 | pRSadyoniH pañcahotA shRNotv atUrtapanthA asuro mayobhuH || ~prati 3048 10, 64 | rAjAnA mitrAvaruNAvivAsasi ~atUrtapanthAH pururatho aryamA saptahotAviSurUpeSu 3049 10, 16 | jAtavedaH ~yat te kRSNaH shakuna Atutoda pipIlaH sarpa uta vAshvApadaH ~ 3050 7, 28 | kSatrAya shavase hi jajñe.atUtujiM cit tUtujirashishnat ~ebhirna 3051 5, 1 | anyAn || ~pra sadyo agne aty eSy anyAn Avir yasmai cArutamo 3052 6, 36 | sa sargeNa shavasA takto atyairapa indro dakSiNatasturASAT ~ 3053 9, 69 | devIrupa yanti niSkRtam ~atyakramIdarjunaM vAramavyayamatkaM na niktampari 3054 1, 36 | asmadhruk ~yo martyaH shishIte atyaktubhirmA naH sa ripurIshata ~agnirvavne 3055 1, 143| supratIkasyasudyutaH ~bhAtvakSaso atyakturna sindhavo.agne rejante asasanto 3056 8, 67 | sumRLIkAnabhiSTaye ~mitro no atyaMhatiM varuNaH parSadaryamA ~AdityAso 3057 1, 130| yathA vAjeSu vipra vAjinam ~atyamiva shavase sAtaye dhanA vishvA 3058 1, 126| madacyutaH kRshanAvato atyAn kakSIvanta udamRkSanta pajrAH ~ 3059 9, 86 | RgmiNo yayuH ~pra te dhArA atyaNvAni meSyaH punAnasya saMyato 3060 9, 46 | HYMN 46~~asRgran devavItaye.atyAsaH kRtvyA iva ~kSarantaH parvatAvRdhaH ~ 3061 9, 13 | punAno arSati sahasradhAro atyaviH ~vAyorindrasyaniSkRtam ~ 3062 9, 107| marutvate sutaH ~sahasradhAro atyavyamarSati tamIM mRjantyAyavaH ~punAnashcamU 3063 1, 135| ati romANyavyayA somAso atyavyayA ~ati vAyo sasato yAhi shashvato 3064 3, 7 | prathamA ... ~vRSAyante mahe atyAya pUrvIrvRSNe citrAya rashmayaH 3065 3, 38 | rIraman yajamAnAso anye ~atyAyAhi shashvato vayaM te.araM 3066 8, 101| pratyadarshyAyatyantardashasu bAhuSu ~prajA ha tisro atyAyamIyurnyanyA arkamabhito vivishre ~bRhad 3067 5, 75 | mAdhvI mama shrutaM havam || ~atyAyAtam ashvinA tiro vishvA ahaM 3068 2, 38 | sadaneSuvAvRdhuH ~nimeghamAnA atyena pAjasA sushcandraM varNandadhire 3069 9, 97 | madhumatIrasRgran vArAn yat pUto atyeSyavyAn ~pavamAna pavase dhAma gonAM 3070 5, 83 | u SU gRbhAyAkar dhanvAny atyetavA u | ~ajIjana oSadhIr bhojanAya 3071 9, 72 | kAmyaM madhu ~aramamANo atyeti gA abhi sUryasya priyaM 3072 9, 32 | vishvasyAvIvashan matim ~atyona gobhirajyate ~ubhe somAvacAkashan 3073 9, 45 | vi no rAye duro vRdhi ~atyU pavitramakramId vAjI dhuraM 3074 9, 17 | indraM somAso akSaran ~atyUrmirmatsaro madaH somaH pavitre arSati ~ 3075 7, 91 | indravOi P-ªamarvAk |\\ AU0709113052} idaM hi vAM prabhRtaM madhvo 3076 4, 19 | taviSIbhir indraH | ~dRLhAny aubhnAd ushamAna ojo 'vAbhinat kakubhaH 3077 1, 158| vRSaNAvabhiSTau ~dasrA ha yad rekNa aucathyo vAM pra yat sasrAtheakavAbhirUtI ~ 3078 5, 30 | vyuSTau paritakmyAyAH || ~auchat sA rAtrI paritakmyA yAM 3079 5, 79 | sunIthe shaucadrathe vy aucho duhitar divaH | ~sA vy ucha 3080 8, 32 | dhArayat ~ahan vRtraM RcISama aurNavAbhamahIshuvam ~himenAvidhyadarbudam ~pra 3081 1, 68 | shAsaM turAsaH ~vi rAya aurNod duraH purukSuH pipesha nAkaM 3082 6, 19 | pakvaM shacyA ni dIdhaH ~aurNordura usriyAbhyo vi dRLhodUrvAd 3083 8, 102| yaviSThya ~abhi SmovAjasAtaye ~aurvabhRguvacchucimapnavAnavadA huve ~agniM samudravAsasam ~ 3084 1, 112| tAbhir... ~yAbhiH sudAnU aushijAya vaNije dIrghashravase madhu 3085 10, 113| varIyo dyAvApRthivIabAdhata ~avAbharad dhRSito vajramAyasaM shevaM 3086 10, 8 | bhUrIdindra udinakSantamojo.avAbhinat satpatirmanyamAnam ~tvASTrasya 3087 5, 30 | oko gantA puruhUta UtI || ~avAcacakSam padam asya sasvar ugraM 3088 4, 25 | jAmir duSprAvyo 'vahanted avAcaH || ~na revatA paNinA sakhyam 3089 10, 15 | tvamagna ILito jAtavedo.avAD DhavyAni surabhINikRtvI ~ 3090 10, 177| manasA bibharti tAM gandharvo.avadad garbheantaH ~tAM dyotamAnAM 3091 1, 33 | jakSatashcAyodhayo rajasa indra pAre ~avAdaho diva A dasyumuccA pra sunvataH 3092 2, 48 | naH shakune puNyamA vada ~AvadaMstvaM shakune bhadramA vada tUSNImAsInaH 3093 10, 109| HYMN 109~~te.avadan prathamA brahmakilbiSe.akUpAraH 3094 1, 25 | vi pAshaM madhyamaM cRta ~avAdhamAni jIvase ~ ~ 3095 7, 82 | yachantu mahi sharmasaprathaH ~avadhraM jyotiraditer{R}tAvRdho devasya 3096 10, 66 | jñAtayaH kAmametyAsme devAso.avadhUnutA vasu ~devAn vasiSTho amRtAn 3097 7, 18 | tasmin ni jahi vajramindra ~AvadindraM yamunA tRtsavashca prAtra 3098 7, 100| parjanyajinvitAM pra maNDUkA avAdiSuH ~divyA Apo abhi yadenamAyan 3099 10, 107| athA naraH prayatadakSiNAso.avadyabhiyAbahavaH pRNanti ~shatadhAraM vAyumarkaM 3100 1, 34 | divA || ~samAne ahan trir avadyagohanA trir adya yajñam madhunA 3101 6, 73 | januSo.ayA nvantaH santo.avadyAni punAnAH ~niryad duhre shucayo. 3102 4, 4 | asmAn druho nido mitramaho avadyAt ||~ ~ 3103 1, 191| hantyAyatyatho hanti parAyatI ~atho avaghnatI hantyatho pinaSTi piMSatI ~ 3104 1, 44 | dUto vishAm asi ~uSarbudha Avaha somapItaye devAnadya svardRshaH ~ 3105 10, 59 | samindreraya gAmanaDvAhaM ya AvahadushInarANyAanaH ~bharatAmapa yad rapo dyauH 3106 4, 30 | bRhataH parvatAd adhi | ~avAhann indra shambaram || ~uta 3107 10, 73 | sanAmAnA cid dhvasayo nyasmA avAhannindra uSasoyathAnaH RSvairagachaH 3108 5, 80 | vibhAtIm | ~devIm uSasaM svar AvahantIm prati viprAso matibhir jarante || ~ 3109 4, 14 | rashmibhish cekitAnaH || ~Avahanty aruNIr jyotiSAgAn mahI citrA 3110 10, 137| HYMN 137~~uta devA avahitaM devA un nayathA punaH ~utAgashcakruSaM 3111 1, 105| pashyatha vi... ~tritaH kUpe.avahito devAn havata Utaye ~tacchushrAva 3112 1, 24 | gRbhItastriSvAdityaM drupadeSu baddhaH ~avainaM rAjA varuNaH sasRjyAd vidvAnadabdho 3113 5, 49 | mitre varuNe sUktavAcaH | ~avaitv abhvaM kRNutA varIyo divaspRthivyor 3114 8, 1 | muhurukthA ca shaMsata ~avakrakSiNaM vRSabhaM yathAjuraM gAM 3115 6, 84 | rathebhiH sahavAjayantaH ~avakrAmantaH prapadairamitrAn kSiNanti 3116 10, 23 | RbhurvAja RbhukSAH patyate shavo.avakSNaumi dAsasya nAma cit ~yadA vajraM 3117 4, 26 | divodAsam atithigvaM yad Avam || ~pra su Sa vibhyo maruto 3118 3, 32 | hantvAsaH ~saM ghoSaH shRNve.avamairamitrairjahI nyeSvashaniM tapiSThAm ~ 3119 1, 108| sthaH ~ataH ... ~yadindrAgnI avamasyAM pRthivyAM madhyamasyAM paramasyAmuta 3120 4, 55 | A parvatasya marutAm avAMsi devasya trAtur avri bhagasya | ~ 3121 4, 44 | naro yad vAm ashvinA stomam Avan sadhastutim AjamILhAso agman || ~ 3122 1, 190| aporNuvanto asthuH ~saM yaM stubho.avanayo na yanti samudraM na sravato 3123 4, 19 | indra sindhUn || ~tvam mahIm avaniM vishvadhenAM turvItaye vayyAya 3124 1, 61 | vRtramindraH ~gA na vrANA avanIramuñcadabhi shravo dAvane sacetAH ~asyedu 3125 1, 62 | rushad rohiNISu ~sanAt sanIlA avanIravAtA vratA rakSante amRtAH sahobhiH ~ 3126 6, 68 | bRsayasya mAyinaH ~uta kSitibhyo.avanIravindo viSamebhyo asravo vAjinIvati ~ 3127 10, 99 | varpasA bhUt ~sa yahvyo.avanIrgoSvarvA juhoti pradhanyAsu sasriH ~ 3128 1, 181| ashvinAvahantu ~A vAM ratho.avanirna pravatvAn sRpravandhuraH 3129 1, 118| cakrathuryuvAnam ~yuvamatraye.avanItAya taptamUrjamomAnamashvinAvadhattam ~ 3130 7, 46 | sAmrAjyena divyasya cetati ~avannavantIrupa no durashcarAnamIvo rudra 3131 5, 29 | sarathaM yayAtha kutsena devair avanor ha shuSNam || ~prAnyac cakram 3132 8, 73 | yAmyApyam ~anti Sad ... ~avantamatraye gRhaM kRNutaM yuvamashvinA ~ 3133 4, 50 | kRNoti brahmaNe rAjA tam avanti devAH || ~indrash ca somam 3134 10, 15 | ya IyuravRkA RtajñAste no.avantupitaro haveSu ~idaM pitRbhyo namo 3135 10, 15 | shruvantvadhi bruvantu te.avantvasmAn ~AcyA jAnu dakSiNato niSadyemaM 3136 9, 83 | asya tantavo vyasthiran ~avantyasya pavItAramAshavo divas pRSThamadhitiSThanti 3137 2, 14 | sahasraM bhUmyA upasthe.avapajjaghanvAn ~kutsasyAyoratithigvasya 3138 7, 97 | kSitInAm | ~gaurAd vedIyAM avapAnam indro vishvAhed yAti sutasomam 3139 7, 49 | varuNo yAti madhye satyAnRte avapashyañ janAnAm ~madhushcutaH shucayo 3140 10, 73 | dasyumAgAn mihaH pratamrA avapat tamAMsi ~sanAmAnA cid dhvasayo 3141 10, 97 | sarvasmAd devakilbiSAt ~avapatantIravadan diva oSadhayas pari ~yaM 3142 4, 52 | ApapruSI vibhAvari vy Avar jyotiSA tamaH | ~uSo anu 3143 10, 88 | tasthAvaprayuchantaraNirbhrAjamAnaH ~yatrA vadete avaraH parashca yajñanyoH kataro 3144 7, 75 | mahimAnamAgAt ~apa druhastama AvarajuSTamaN^girastamA pathyA ajIgaH ~mahe no adya 3145 10, 87 | daMSTrA hiMsraH shishAno.avaramparaM ca ~utAntarikSe pari yAhi 3146 8, 75 | ghedagnirvRdhAvati ~parasyA adhi saMvato.avarAnabhyA tara ~yatrAhamasmi tAnava ~ 3147 6, 24 | puruhUta bodhi ~taM pRchanto.avarAsaH parANi pratnA ta indra shrutyAnu 3148 5, 29 | stomAsas tvA gaurivIter avardhann arandhayo vaidathinAya piprum | ~ 3149 10, 73 | mandra ojiSThobahulAbhimAnaH ~avardhannindraM marutashcidatra mAtAyad 3150 1, 85 | maruto madhvo andhasaH ~te.avardhanta svatavaso mahitvanA nAkaM 3151 5, 31 | indram mahayanto arkair avardhayann ahaye hantavA u || ~vRSNe 3152 8, 41 | venIranu vratamuSastisro avardhayannabhantAmanyake same ~yaH kakubho nidhArayaH 3153 8, 12 | gabhastyoH ~yat sUryo na rodasI avardhayat ~yadi pravRddha satpate 3154 10, 138| usrA apibomadhu priyam ~avardhayo vanino asya daMsasA shushocasUrya 3155 2, 26 | ubhaye bhuñjate vishaH ~yo.avare vRjane vishvathA vibhurmahAmu 3156 10, 56 | prajAM pitaraH pitryaM saha AvareSvadadhustantumAtatam ~nAvA na kSodaH pradishaH 3157 4, 6 | na yasya sAtur janitor avAri na mAtarApitarA nU cid iSTau | ~ 3158 1, 133| sarvaMrakSo ni barhaya ~avarmaha indra dAdRhi shrudhI naH 3159 5, 78 | sutAM upa || ~atrir yad vAm avarohann RbIsam ajohavIn nAdhamAneva 3160 5, 83 | kiM ca pRthivyAm adhi || ~avarSIr varSam ud u SU gRbhAyAkar 3161 7, 59 | arAdhvaM naraH ~abhi va Avart sumatirnavIyasI tUyaM yAta 3162 1, 92 | kRNvatI gAvo na vrajaM vyuSA AvartamaH ~pratyarcI rushadasyA adarshi 3163 10, 19 | saMjñAnaM yat parAyaNam ~AvartanaM nivartanaM yo gopA api taM 3164 10, 19 | vyayanaM ya udAnaT parAyaNam ~AvartanaMnivartanamapi gopA ni vartatAm ~A nivarta 3165 5, 31 | pavayo 'rathA indreSitA abhy avartanta dasyUn || ~pra te pUrvANi 3166 6, 8 | tamaH ~vi carmaNIva dhiSaNe avartayad vaishvAnaro vishvamadhatta 3167 10, 58 | mano jagAma dUrakam ~tat ta AvartayAmasIha kSayAya jIvase ~yat te divaM 3168 8, 69 | asya sudhitaM yad etava Avartayanti dAvane || ~anu pratnasyaukasaH 3169 5, 30 | dAsasya namuceH shiro yad avartayo manave gAtum ichan || ~yujaM 3170 5, 76 | divAbhipitve 'vasAgamiSThA praty avartiM dAshuSe shambhaviSThA || ~ 3171 6, 12 | dravitA cetati tmannamartyo.avartra oSadhISu ~sAsmAkebhiretarI 3172 4, 18 | prAkSiNAH pitaram pAdagRhya || ~avartyA shuna AntrANi pece na deveSu 3173 10, 30 | tritantuMvicarantamutsam ~AvarvRtatIradha nu dvidhArA goSuyudho na 3174 5, 35 | yad vA pañca kSitInAm avas tat su na A bhara || ~A 3175 6, 58 | vasupatirvasUnAM devAnohAno.avasAgamiSThaH ~indro nediSThamavasAgamiSThaH 3176 10, 27 | urvajreantaH ~atrA yukto.avasAtAramichAdatho ayuktaM yunajadvavanvAn ~ 3177 1, 185| jaritre dyAvA ... ~atapyamAne avasAvantI anu SyAma rodasI devaputre ~ 3178 1, 104| svAno nArvA ~vimucya vayo.avasAyAshvAn doSA vastorvahIyasaH prapitve ~ 3179 3, 7 | nIlapRSTho atasasya dhAsestA avAsayat purudhapratIkaH ~mahi tvASTramUrjayantIrajuryaM 3180 6, 19 | yebhiH sUryamuSasaM mandasAno.avAsayo.apa dRlhAni dardrat ~mahAmadriM 3181 6, 66 | saptI ivAdane ~indrA nvagnI avaseha vajriNA vayaM devA havAmahe ~ 3182 6, 9 | IM ciketadamRtasya gopA avashcaran paro anyena pashyan ~ayaM 3183 1, 32 | bhItoataro rajAMsi ~indro yAto.avasitasya rAjA shamasya ca shRN^giNo 3184 2, 29 | RtAvAnashcayamAnA RNAni ~vidyAmAdityA avaso vo asya yadaryaman bhaya 3185 2, 25 | trAtAraM tvA tanUnAM havAmahe.avaspartaradhivaktAramasmayum ~bRhaspate devanido ni barhaya 3186 4, 2 | akarma te svapaso abhUma Rtam avasrann uSaso vibhAtIH | ~anUnam 3187 1, 142| Syatu rAye nAbhA no asmayuH ~avasRjannupa tmanA devAn yakSi vanaspate ~ 3188 4, 19 | id vRNate vRtrahatye || ~avAsRjanta jivrayo na devA bhuvaH samrAL 3189 6, 84 | iSvai devyai bRhan namaH ~avasRSTA parA pata sharavye brahmasaMshite ~ 3190 10, 28 | pratipiyantyannaiH ~sima ukSNo.avasRSTAnadanti svayaM balAnitanvaH shRNAnAH ~ 3191 10, 129| retodhAAsan mahimAna Asan svadhA avastAt prayatiH parastAt ~ko addhA 3192 5, 19 | HYMN 19~~abhy avasthAH pra jAyante pra vavrer vavrish 3193 1, 140| shvasIvAn vRSabho damUnAH ~avAsyA shishumatIradIdervarmeva 3194 1, 116| shacIbhirjasuraye staryaM pipyathurgAm ~avasyate stuvate kRSNiyAya RjUyate 3195 4, 50 | pratijanyAny uta yA sajanyA | ~avasyave yo varivaH kRNoti brahmaNe 3196 5, 31 | ashvAn kavish cid eSo ajagann avasyuH | ~vishve te atra marutaH 3197 5, 75 | jaritAraM shubhas patI | ~avasyum ashvinA yuvaM gRNantam upa 3198 7, 32 | vishvaH puruhUta pArthivo.avasyurnAma bhikSate ~yadindra yAvatastvametAvadahamIshIya ~ 3199 4, 16 | yAsi kutsena saratham avasyus todo vAtasya haryor IshAnaH | ~ 3200 5, 46 | dhuri tAM vahAmi prataraNIm avasyuvam | ~nAsyA vashmi vimucaM 3201 9, 43 | gIrbhirvAsayAmasi ~taM no vishvA avasyuvo giraH shumbhanti pUrvathA ~ 3202 10, 103| uttare bhavantvasmAnu devA avatAhaveSu ~amISAM cittaM pratilobhayantI 3203 1, 129| durmatim ~ava sravedaghashaMso.avataramava kSudramiva sravet ~vanema 3204 1, 55 | sahastanvi shruto dadhe ~AvRtAso.avatAso na kartRbhistanUSu te kratavaindra 3205 8, 72 | niSiktaM puSkare madhu ~avatasya visarjane ~gAva upAvatAvataM 3206 1, 112| na mantave ~yAbhirdhiyo.avathaHkarmanniSTaye tAbhir... ~yuvaM tAsAM divyasya 3207 7, 101| yatarad RjIyastadit somo.avati hantyAsat ~nA vA u somo 3208 1, 131| shAradIravAtiraH sAsahAno avAtiraH | shAsastamindra martyamayajyuM 3209 1, 93 | yadamuSNItamavasaM paNiM gAH ~avAtirataM bRsayasya sheSo.avindataM 3210 1, 152| yuvorachidrA mantavo ha sargAH ~avAtiratamanRtAni vishva Rtena mitrAvaruNA 3211 5, 44 | evAvadasya yajatasya sadhreH | ~avatsArasya spRNavAma raNvabhiH shaviSThaM 3212 8, 100| dhAvatA pRthaM neha yo vo avAvarIt ~ni SIM vRtrasya marmaNi 3213 2, 38 | yAn pañca hotR^InabhiSTaya AvavartadavarAñcakriyAvase ~yayA radhraM pArayathAtyaMho 3214 7, 85 | Aditya shavasA vAM namasvAn ~Avavartadavase vAM haviSmAnasadit sa suvitAya 3215 6, 76 | indrAvaruNAviSe adya mahe sumnAya maha Avavartat ~tA hi shreSThA devatAtA 3216 9, 19 | hariH san yonimAsadat ~avAvashanta dhItayo vRSabhasyAdhi retasi ~ 3217 9, 66 | madhushcutamasRgraM vAre avyaye ~avAvashantadhItayaH ~achA samudramindavo.astaM 3218 1, 182| supaptanIpetathuH kSodaso mahaH ~avaviddhaM taugryamapsvantaranArambhaNe 3219 10, 69 | samanaM cidadahashcitrabhAno.avavrAdhantamabhinad vRdhashcit ~ayamagnirvadhryashvasya 3220 4, 13 | vahiSThebhir viharan yAsi tantum avavyayann asitaM deva vasma | ~davidhvato 3221 1, 185| sadamijjAspatiM vA ~iyaM dhIrbhUyA avayAnameSAM dyAvA .. . ~ubhA shaMsA 3222 1, 129| na indra suSTuta sridho.avayAtA sadamid durmatInAndevaH 3223 1, 94 | mitrasya varuNasya dhAyase.avayAtAM marutAM heLo adbhutaH ~mRLA 3224 6, 24 | riricemahitvam ~sa it tamo.avayunaM tatanvat sUryeNa vayunavaccakAra ~ 3225 5, 34 | sudhanau vishvashardhasAv aved indro maghavA goSu shubhriSu | ~ 3226 4, 27 | garbhe nu sann anv eSAm avedam ahaM devAnAM janimAni vishvA | ~ 3227 10, 99 | namAyI ~ayaM kanIna RtupA avedyamimItAraruM yashcatuSpAt ~asya stomebhiraushija 3228 4, 18 | uta mAtA mahiSam anv avenad amI tvA jahati putra devAH | ~ 3229 8, 76 | uttiSThannojasA saha pItvI shipre avepayaH ~somamindracamU sutam ~anu 3230 1, 124| stotre sUnRte jArayantI ~aveyamashvaid yuvatiH purastAd yuN^kte 3231 9, 107| somamadribhiH ~nUnaM punAno.avibhiH pari sravAdabdhaH surabhintaraH ~ 3232 9, 86 | sadaneSu sIdati marmRjAno.avibhiHsindhubhirvRSA ~agre sindhUnAM pavamAno 3233 9, 91 | nRbhiramRto martyebhirmarmRjAno.avibhirgobhiradbhiH ~vRSA vRSne roruvadaMshurasmai 3234 6, 48 | vi yad rohanti sakSitaH ~avidad dakSaM mitro navIyAn papAno 3235 10, 161| cakSuH sarvamAyushca te.avidam ~ ~ 3236 6, 70 | puruhUtAdya dUto na stomo.avidan namasvAn ~A yo arvAM nAsatyA 3237 10, 94 | madireNa mandinendraM kroshanto.avidannanAmadhu ~saMrabhyA dhIrAH svasRbhiranartiSurAghoSayantaH 3238 4, 31 | rAye divitmate || ~asmAM aviDDhi vishvahendra rAyA parINasA | ~ 3239 2, 18 | dadiS TvamindrApAMsi vAjAn ~aviDDhIndra citrayA na Uti kRdhi vRshannindra 3240 10, 83 | HYMN 83~~yaste manyo.avidhad vajra sAyaka saha ojaH puSyati 3241 4, 31 | maghavAnaM shacIpate | ~dAtAram avidIdhayum || ~uta smA sadya it pari 3242 1, 46 | pibatamashvinobhA naH sharma yachatam ~avidriyAbhirUtibhiH ~ ~ 3243 5, 30 | yAni no jujoSaH | ~vedad avidvAñ chRNavac ca vidvAn vahate ' 3244 5, 66 | prayase mahe || ~tA hi kSatram avihrutaM samyag asuryam AshAte | ~ 3245 8, 32 | naH pitumA bhara saMrarANo avikSitam ~maghavan bhUri te vasu ~ 3246 7, 34 | yuyota viSvag rapastanUnAm ~avIn no agnirhavyAn namobhiH 3247 9, 109| soma dyumnI sudhAro mahAm avInAm anu pUrvyaH || ~nRbhir yemAno 3248 10, 26 | shucAyAshca shucasya ca ~vAsovayo.avInAmA vAsAMsi marmRjat ~ino vAjAnAM 3249 1, 6 | cidArujatnubhirguhA cidindra vahnibhiH ~avinda usriyA anu ~devayanto yathA 3250 1, 23 | rAjAnamAghRNirapagULhaM guhA hitam ~avindaccitrabarhiSam ~uto sa mahyamindubhiH SaD 3251 1, 103| vIryAya ~sa gA avindat so avindadashvAn sa oSadhIH soapaH sa vanAni ~ 3252 6, 7 | yajjAyamAnaH pitrorupasthe.avindaH ketuM vayuneSvahnAm ~vaishvAnarasya 3253 10, 43 | sunvate maghavA jIradAnave.avindajjyotirmanave haviSmate ~ujjAyatAM parashurjyotiSA 3254 5, 11 | aN^giraso guhA hitam anv avindañ chishriyANaM vane vane | ~ 3255 3, 1 | subandhurjanuSA pRthivyAH ~avindannu darshatamapsvantardevAso 3256 1, 93 | avAtirataM bRsayasya sheSo.avindataM jyotirekaM bahubhyaH ~yuvametAni 3257 4, 28 | abAdhethAm amRNataM ni shatrUn avindethAm apacitiM vadhatraiH || ~ 3258 6, 50 | indraH sano yuvA sakhA ~avipre cid vayo dadhadanAshunA 3259 8, 61 | vipravacasa indraM gAyanto.avase ~avipro vA yadavidhad vipro vendra 3260 10, 107| HYMN 107~~AvirabhUn mahi mAghonameSAM vishvaM 3261 1, 91 | gayasphAnaH prataraNaH suvIro.avIrahA pra carA soma duryAn ~somo 3262 10, 86 | vishvasmAdindra uttaraH ~avIrAmiva mAmayaM sharArurabhi manyate ~ 3263 1, 174| indra navyA AguH saho nabho.aviraNAya pUrvIH ~bhinat puro na bhido 3264 7, 1 | ni SadAma nRNAM mAsheSaso.avIratA paritvA ~prajAvatISu duryAsu 3265 7, 1 | surabhINi vyantu ~mA no agne.avIrate parA dA durvAsase.amataye 3266 1, 31 | tvamagne prathamo mAtarishvana Avirbhava sukratUyA vivasvate ~arejetAM 3267 7, 100| adhvaryavo gharmiNaH siSvidAnA Avirbhavanti guhyA na ke cit ~devahitiM 3268 10, 95 | goSAH shatasA na raMhiH ~avIre kratau vi davidyutan norA 3269 6, 28 | shuSminnasti ~tAbhirU Su vRtrahatye.avIrna ebhishca vAjairmahAnna ugra ~ 3270 4, 38 | sanutarash carati goSu gachan | ~AvirRjIko vidathA nicikyat tiro aratim 3271 6, 71 | shocirbhAnavo dyAmapaptan ~AvirvakSaH kRNuSe shumbhamAnoSo devi 3272 1, 81 | havAmahe sa vAjeSu pra no.aviSat ~asi hi vIra senyo.asi bhUri 3273 2, 13 | tasyA apas pari makSU jAta Avishad yAsu vardhate ~tadAhanA 3274 8, 27 | dvipAdashcatuSpAdo arthino.avishran patayiSNavaH ~devaM\-devaM 3275 5, 80 | eSA vyenI bhavati dvibarhA AviSkRNvAnA tanvam purastAt | ~Rtasya 3276 4, 17 | giriM shavasA vajram iSNann AviSkRNvAnaH sahasAna ojaH | ~vadhId 3277 7, 80 | vivartayantIM rajasI samante AviSkRNvatIM bhuvanAni vishvA ~eSA syA 3278 7, 18 | divodAsaM na pitaraM sudAsaH ~aviSTanA paijavanasya ketaM dUNAshaM 3279 2, 25 | nide dadhire dRSTavIryam ~Avistat kRSva yadasat ta ukthyaM 3280 9, 79 | nidaM pavamAna ni tAriSa Aviste shuSmo bhavatu priyo madaH ~ ~ 3281 7, 34 | nadInAmanuttamasmai kSatraM vishvAyu ~aviSTo asmAn vishvAsu vikSvadyuM 3282 1, 95 | kavirnishcarati svadhAvAn ~AviSTyo vardhate cArurAsu jihmAnAmUrdhvaH 3283 7, 3 | prothadashvo na yavase.aviSyan yadA mahaH saMvaraNAd vyasthAt ~ 3284 8, 45 | vyashnuhI madam ~mA tvA mUrA aviSyavo mopahasvAna A dabhan ~mAkIM 3285 7, 19 | shivo bhUH sakhA ca shUro.avitAca nRNAm ~nU indra shUra stavamAna 3286 1, 181| akRta prashastiM vasudhitI avitArA janAnAm ~A vAmashvAsaH shucayaH 3287 7, 36 | vidathyaM na vIram ~bhagaM dhiyo.avitAraM no asyAH sAtau vAjaM rAtiSAcaM 3288 8, 36 | HYMN 36~~avitAsi sunvato vRktabarhiSaH pibA 3289 8, 13 | yad vA samudre andhaso.avitedasi ~indraM vardhantu no gira 3290 3, 20 | yajathAya devAH ~sa tvaM no agne.aviteha bodhyadhi shravAMsi dhehi 3291 8, 71 | dAtave | ~vishvAsu vikSv aviteva havyo bhuvad vastur RSUNAm || ~ ~ 3292 8, 68 | girvaNastama | ~indra yathA cid Avitha vAjeSu purumAyyam || ~yasya 3293 9, 61 | na yonimA ~sa pavasva ya AvithendraM vRtrAya hantave ~vavrivAMsaM 3294 1, 87 | pratavaso virapshino.anAnatA avithurA RjISiNaH ~juSTatamAso nRtamAso 3295 10, 7 | yajasvatanvaM sujAta ~bhavA no agne.avitota gopA bhavA vayaskRduta novayodhAH ~ 3296 10, 97 | somAvatImUrjayantImudojasam ~AvitsisarvA oSadhIrasmA ariSTatAtaye ~ 3297 7, 25 | hIndra kratve asmi tvAvato.avituH shUra rAtau ~vishvedahAni 3298 5, 47 | mAtA duhitur bodhayantI | ~AvivAsantI yuvatir manISA pitRbhya 3299 1, 31 | vaSaTkRtimekAyuragre visha AvivAsasi ~tvamagne vRjinavartaniM 3300 7, 98 | yajAta etAvantaM naryam AvivAsAt || ~tvaM viSNo sumatiM vishvajanyAm 3301 6, 67 | kRSNAkRNoti jihvayA ~ya iddha AvivAsati sumnamindrasya martyaH ~ 3302 10, 93 | yaH sumnairdIrghashruttama AvivAsatyenAn ~vishveSAmirajyavo devAnAM 3303 9, 107| sotRbhiH ~janayañ jyotirmandanA avIvashad gAH kRNvAno na nirNijam ~ ~ 3304 9, 21 | pavadhvamarNasA ~eta u tye avIvashan kASThAM vAjino akrata ~sataH 3305 9, 76 | svardRsha Rtasya dhItiM RSiSAL avIvashat ~yaH sUryasyAsireNa mRjyate 3306 10, 125| kRNomyahaM dyAvApRthivI Avivesha ~ahaM suve pitaramasya mUrdhan 3307 3, 35 | vyoman ~yad dha dyAvApRthivI AviveSIrathAbhavaH pUrvyaH kArudhAyAH ~ahannahiM 3308 3, 59 | ratnam ~uto hi vAM pUrvyA Avividra RtAvarI rodasI satyavAcaH ~ 3309 9, 73 | aheSata sindhorUrmAvadhi venA avIvipan ~madhordhArAbhirjanayanto 3310 8, 80 | karastadushmasi ~Adit patirna ohase ~avIvRdhad vo amRtA amandIdekadyUrdevA 3311 1, 124| astoDhvaM stomyA brahmaNA me.avIvRdhadhvamushatIruSAsaH ~yuSmAkaM devIravasA sanema 3312 4, 32 | suteSv indra girvaNaH || ~avIvRdhanta gotamA indra tve stomavAhasaH | ~ 3313 10, 174| tvA devaH savitAbhi somo avIvRtat ~abhi tvA vishvAbhUtAnyabhIvarto 3314 1, 167| upa no yantu vAjAH ~A no.avobhirmaruto yAntvachA jyeSThebhirvA 3315 1, 185| vAm ~bhUtaM devAnAmavame avobhirvidyA... ~ ~ 3316 8, 26 | suSAmNe mahe tane nAsatyA ~avobhiryatho vRSaNa vRSaNvasU ~tA vAmadya 3317 1, 86 | sharadbhirmaruto vayam ~avobhishcarSaNInAm ~subhagaH sa prayajyavo 3318 4, 45 | cetathas pathaH || ~pra vAm avocam ashvinA dhiyaMdhA rathaH 3319 6, 35 | toke apsu tanaye ca sUre.avocanta carSaNayo vivAcaH ~tvad 3320 8, 19 | yaho makSUtamasya rAtiSu ~avodevamuparimartyaM kRdhi vaso vividuSo vacaH ~ 3321 6, 75 | nakirdevebhiryatatho mahitvA ~avoritthA vAM chardiSo abhiSTau yuvormitrAvaruNAvaskRdhoyu ~ 3322 10, 132| mitre nigatAn hanti vIrAn ~avorvA yad dhAt tanUSvavaH priyAsu 3323 7, 67 | svarvidA vasumatA rathena ~avorvAM nUnamashvinA yuvAkurhuve 3324 5, 58 | kSodanta Apo riNate vanAny avosriyo vRSabhaH krandatu dyauH || ~ 3325 4, 51 | vrajasya tamaso dvArochantIr avrañ chucayaH pAvakAH || ~uchantIr 3326 6, 14 | dasyumAyavo vrataiH sIkSanto avratam ~agnirapsAM RtISahaM vIraM 3327 4, 23 | HYMN 23~~kathA mahAm avRdhat kasya hotur yajñaM juSANo 3328 5, 29 | shuSNam || ~prAnyac cakram avRhaH sUryasya kutsAyAnyad varivo 3329 4, 55 | marutAm avAMsi devasya trAtur avri bhagasya | ~pAt patir janyAd 3330 10, 48 | vajramatakSadAyasaM mayi devAso.avRjannapi kratum ~mamAnIkaM sUryasyeva 3331 2, 29 | AdityAsaH shucayo dhArapUtA avRjinA anavadyA ariSTAH ~ta AdityAsa 3332 8, 27 | pAyubhirvishvavedaso yantA no.avRkaM chardiH ~A no adya samanaso 3333 6, 53 | Adadhate veH ~dRteriva te.avRkamastu sakhyam ~achidrasya dadhanvataH 3334 1, 174| tvamasmAkamindra vishvadha sya avRkatamo narAM nRpAtA ~sa no vishvAsAM 3335 1, 31 | caturakSa idhyase ~yo rAtahavyo.avRkAya dhAyase kIreshcin mantraM 3336 6, 4 | rAdhasAnRtamAH ~nU no agne.avRkebhiH svasti veSi rAyaH pathibhiH 3337 7, 19 | harivaH parAdai ~trAyasva no.avRkebhirvarUthaistava priyAsaH sUriSu syAma ~priyAsa 3338 10, 159| sapatnaghnI jayantyabhibhUvarI ~AvRkSamanyAsAM varco rAdho astheyasAmiva ~ 3339 4, 1 | mAnuSANAm | ~agnir devAnAm ava AvRNAnaH sumRLIko bhavatu jAtavedAH ||~ ~ 3340 7, 59 | sUryatvacaH ~yajñaM maruta AvRNe ~tryambakaM yajAmahe sugandhiM 3341 3, 31 | yajñe asmin hotashcikitvo.avRNImahIha ~dhruvamayA dhruvamutAshamiSThAH 3342 1, 180| madhumantamatraye.apo na kSodo.avRNItameSe ~tad vAM narAvashvinA pashvaiSTI 3343 7, 33 | vAyatasya somAt sutAdindro.avRNItAvasiSThAn ~even nu kaM sindhumebhistatAreven 3344 1, 51 | tvaM gotramaN^girobhyo.avRNorapotAtraye shatadureSu gAtuvit ~sasena 3345 2, 37 | RjISiNo bhRmiM dhamantoapa gA avRNvata ~dyAvo na stRbhishcitayanta 3346 10, 113| vIro abhipauMsyaM raNam ~avRshcadadrimava sasyadaH sRjadastabhnAn 3347 1, 55 | sahastanvi shruto dadhe ~AvRtAso.avatAso na kartRbhistanUSu 3348 3, 46 | giro mamAchAguriSitA itaH ~AvRte somapItaye ~indraM somasya 3349 8, 33 | pUrbhidAritaH ~yo dhRSito yo.avRto yo asti shmashruSu shritaH ~ 3350 8, 92 | vajrinnAshasaH ~tve su putra shavaso.avRtran kAmakAtayaH ~na tvAmindrAtiricyate ~ 3351 8, 45 | mA putrasya prabhUvaso ~AvRtvad bhUtu te manaH ~ko nu maryA 3352 9, 109| tiraH pavitraM vi vAram avyam || ~sa vAjy akSAH sahasraretA 3353 10, 120| shatrurdAsAya bhiyasandadhAti ~avyanacca vyanacca sasni saM te navanta 3354 9, 48 | rAjAnaM sukrato divaH ~suparNo avyathirbharat ~vishvasmA it svardRshe 3355 8, 2 | piban naryAya ~yo vediSTho avyathiSvashvAvantaM jaritRbhyaH ~vAjaM stotRbhyo 3356 2, 39 | ghRtanirNigapsu ~asmai tisro avyathyAya nArIrdevAya devIrdidhiSantyannam ~ 3357 10, 95 | shnathayo vaitasenota sma me.avyatyaipRNAsi ~purUravo.anu te ketamAyaM 3358 9, 86 | vi dhAvasi sUro na citro avyayAni pavyayA ~gabhastipUto nRbhiradribhiH 3359 2, 31 | rAjannanyakRtena bhojam ~avyuSTA in nu bhUyasIruSAsa A no 3360 10, 98 | rarANo bRhaspatirvAcamasmA ayachat ~yaM tvA devApiH shushucAno 3361 1, 52 | vRtraM manuSe gAtuyannapaH ~ayachathA bAhvorvajramAyasamadhArayo 3362 8, 101| mitrAvaruNAjiro dUto adravat ~ayaHshIrSA maderaghuH ~na yaH sampRche 3363 10, 122| uSaso vyuSTiSu dUtaM kRNvAnA ayajantamAnuSAH ~tvAM devA mahayAyyAya vAvRdhurAjyamagnenimRjanto 3364 1, 28 | pAtave sunu somamulUkhala ~AyajI vAjasAtamA tA hyuccA vijarbhRtaH ~ 3365 8, 23 | kavyastvA ni hotAramasAdayat ~AyajiM tvA manavejAtavedasam ~vishve 3366 6, 75 | ye devAsa ohasA na martA ayajñasAco apyo naputrAH ~vi yad vAcaM 3367 8, 70 | anyavratam amAnuSam ayajvAnam adevayum | ~ava svaH sakhA 3368 7, 61 | badbadhe mahitvA ~ayan mAsA ayajvanAmavIrAH pra yajñamanmA vRjanaM tirAte ~ 3369 1, 103| AdRtyA paripanthIva shUro.ayajvano vibhajanneti vedaH ~tadindra 3370 9, 49 | no.apAmUrmiM divas pari ~ayakSmA bRhatIriSaH ~tayA pavasva 3371 8, 92 | shatavAjayA ~iSA sahasravAjayA ~ayAma dhIvato dhiyo.arvadbhiH 3372 1, 125| mukSIjayeva padimutsinAti ~Ayamadya sukRtaM prAtarichanniSTeH 3373 10, 53 | 53~~yamaichAma manasA so.ayamAgAd yajñasya vidvAnparuSashcikitvAn ~ 3374 10, 176| nayorabhIvRto ghRNIvAñcetati tmanA ~ayamagniruruSyatyamRtAdiva janmanaH ~sahasashcidsahIyAn 3375 10, 69 | avavrAdhantamabhinad vRdhashcit ~ayamagnirvadhryashvasya vRtrahA sanakAt preddhonamasopavAkyaH ~ 3376 6, 49 | piturAyudhAnInduramuSNAdashivasya mAyAH ~ayamakRNoduSasaH supatnIrayaM sUrye adadhAjjyotirantaH ~ 3377 8, 100| vajramindro apIpatat ~manojavA ayamAna AyasImatarat puram ~divaM 3378 8, 52 | pitA mahAnugra IshAnakRt ~ayAmannugro maghavA purUvasurgorashvasya 3379 3, 58 | yAmAdasmAdava jIhipo naH ~ayamasmAn vanaspatirmA ca hA mA ca 3380 10, 144| dakSo vishvAyurvedhase ~ayamasmAsu kAvya Rbhurvajro dAsvate ~ 3381 8, 100| dadarsha kamabhiSTavAma ~ayamasmi jaritaH pashya meha vishvA 3382 10, 61 | me sadhasthamime me devA ayamasmisarvaH ~dvijA aha prathamajA RtasyedaM 3383 10, 51 | santubhAgAH ~tavAgne yajño.ayamastu sarvastubhyaM namantAmpradishashcatasraH ~ ~ 3384 8, 25 | pratighnanti bhUrNayaH ~ayameka itthA purUru caSTe vi viSpatiH ~ 3385 10, 86 | vishvasmAdindra uttaraH ~ayamemi vicAkashad vicinvan dAsamAryam ~ 3386 10, 86 | vishvasmAdindrauttaraH ~ayamindra vRSAkapiH parasvantaM hataM 3387 8, 76 | marutvantaMna vRñjase ~ayamindro marutsakhA vi vRtrasyAbhinacchiraH ~ 3388 6, 43 | vAsayad vy Rtena pUrvIH ~ayamIyata RtayugbhirashvaiH svarvidA 3389 10, 25 | indrasya vardhata priyaH ~ayaMkakSIvato maho vi vo made matiM viprasya 3390 10, 39 | nu navyAvavase karAmahe.ayaMnAsatyA shradariryathA dadhat ~iyaM 3391 2, 39 | svayamatkaiH pari dIyanti yahvIH ~ayAMsamagne sukSitiM janAyAyAMsamu maghavadbhyaH 3392 10, 25 | dashuSe vajaniyarti gomataH ~ayaMsaptabhya A varaM vi vo made prandhaM 3393 6, 79 | devaH savitA hiraNyayA bAhU ayaMsta savanAyasukratuH ~ghRtena 3394 6, 43 | yuvasva gRNate goagrAH ~ayamushAnaH paryadrimusra RtadhItibhirRtayug 3395 10, 126| martyamati dviSaH ~te nUnaM no.ayamUtaye varuNo mitro aryamA ~nayiSthA 3396 3, 36 | pariSado jaghAnAyannApo.ayanamichamAnAH ~etad vaco jaritarmApi mRSThA 3397 7, 56 | shucibhyaH ~Rtena satyaM RtasApa AyañchucijanmAnaH shucayaH pAvakAH ~aMseSvA 3398 10, 142| panthAM tena yAhi vashAnanu ~Ayane te parAyaNe dUrvA rohantu 3399 7, 63 | nUnaM janAH sUryeNa prasUtA ayannarthAni kRNavannapAMsi ~yatrA cakruramRtA 3400 7, 5 | vareNa ~tvad bhiyA visha AyannasiknIrasamanA jahatIrbhojanAni ~vaishvAnara 3401 6, 30 | vAvRSANAH ~saM yad visho.ayanta shUrasAtA ugraM no.avaH 3402 8, 32 | sakhA ~tamindramabhi gAyata ~AyantAraM mahi sthiraM pRtanAsu shravojitam ~ 3403 5, 6 | agnir yo vasur gRNe saM yam Ayanti dhenavaH | ~sam arvanto 3404 6, 79 | dAshuSe suvati bhUrivAmam ~udU ayAnupavakteva bAhU hiraNyayA savitA supratIkA ~ 3405 9, 89 | piturjAm ~siMhaM nasanta madhvo ayAsaM harimaruSaM divo asya patim ~ 3406 4, 6 | ye ha tye te sahamAnA ayAsas tveSAso agne arcayash caranti | ~ 3407 10, 96 | harishmashArurharikesha Ayasasturaspeye yo haripAavardhata ~arvadbhiryo 3408 9, 86 | abhi saMyAti saMyataH ~pro ayAsIdindurindrasya niSkRtaM sakhA sakhyurna 3409 8, 29 | vAshImeko bibharti hasta AyasImantardeveSu nidhruviH ~vajrameko bibharti 3410 8, 100| apIpatat ~manojavA ayamAna AyasImatarat puram ~divaM suparNo gatvAya 3411 4, 27 | vishvA | ~shatam mA pura AyasIr arakSann adha shyeno javasA 3412 2, 21 | bAhvordhurhatvI dasyUn pura AyasIrni tArIt ~nUnaM sA ... ~ ~ 3413 9, 61 | gobhirbhaN^gaM pariSkRtam ~induM devA ayAsiSuH ~tamid vardhantu no giro 3414 5, 30 | cit taptaH pravRje ya AsId ayasmayas taM v AdAma viprAH ||~ ~ 3415 5, 62 | hiraNyarUpam uSaso vyuSTAv ayasthUNam uditA sUryasya | ~A rohatho 3416 9, 97 | manyumachAmAdastaM vRSagaNA ayAsuH ~AN^gUSyaM pavamAnaM sakhAyo 3417 7, 15 | tapiSThairajaro daha ~adhA mahI na AyasyanAdhRSTo nRpItaye ~pUrbhavA shatabhujiH ~ 3418 10, 108| eha gamannRSayaH somashitA ayAsyo aN^giraso navagvAH ~ta etamUrvaM 3419 5, 44 | riSyati savanaM yasminn AyatA | ~atrA na hArdi kravaNasya 3420 1, 169| ghorANAmetAnAmayAsAM marutAM shRNva AyatAmupabdiH ~ye martyaM pRtanAyantamUmairRNAvAnaM 3421 5, 54 | agRbhItashociSo 'nashvadAM yan ny ayAtanA girim || ~abhrAji shardho 3422 2, 26 | sharadbhirduro varanta vaH ~ayatantA carato anyad\-anyadid ya 3423 10, 28 | karSadetat ~tebhyo godhA ayathaM karSadetad ye brahmaNaH 3424 3, 67 | revatI rodasI citramasthAt ~AyatImagna uSasaM vibhAtIM vAmameSi 3425 1, 113| parAyatInAmanveti pAtha AyatInAM prathamA shashvatInAm ~vyuchantI 3426 1, 139| manur viduH | ~teSAM deveSv Ayatir asmAkaM teSu nAbhayaH | ~ 3427 5, 45 | divo viSyann adrim ukthair AyatyA uSaso arcino guH | ~apAvRta 3428 9, 69 | sarjyUdhani ~urudhAreva duhe agra Ayatyasya vrateSvapi soma iSyate ~ 3429 1, 114| mA nastoke tanaye mA na Ayau mA no goSu mA no ashveSurIriSaH ~ 3430 1, 131| indraM na yajñaishcitayanta Ayava stomebhirindramAyavaH ~vi 3431 1, 122| masharshArasya shishvastrayo rAjña AyavasasyajiSNoH ~ratho vAM mitrAvaruNA dIrghA] 3432 5, 61 | shreSThatamA ya eka-eka Ayaya | ~paramasyAH parAvataH || ~ 3433 10, 130| devakarmebhirAyataH ~ime vayanti pitaro ya AyayuH pra vayApa vayetyAsate tate ~ 3434 5, 53 | vRSTayaH saha || ~te ma Ahur ya Ayayur upa dyubhir vibhir made | ~ 3435 2, 42 | narAshaMso gnAspatirno avyAH ~Aye vAmasya saMgathe rayINAM 3436 3, 6 | UmA vA ye suhavAso yajatrA Ayemire rathyo agne ashvAH ~aibhiragne 3437 10, 87 | nodivA sa riSaH pAtu naktam ~ayodaMSTro arciSA yAtudhAnAnupa spRsha 3438 1, 32 | shayata upapRk pRthivyAH ~ayoddheva durmada A hi juhve mahAvIraM 3439 4, 38 | yadA sahasram abhi SIm ayodhId durvartuH smA bhavati bhIma 3440 6, 79 | hiraNyapANiH pratidoSamasthAt ~ayohanuryajato mandrajihva A dAshuSe suvati 3441 1, 123| 123~~pRthU ratho dakSiNAyA ayojyainaM devAso amRtAso asthuH ~kRSNAdudasthAdaryA 3442 10, 99 | sIdadinduM sharIraiH shyeno.ayopASTirhantidasyUn ~sa vrAdhataH shavasAnebhirasya 3443 5, 43 | mAtuS pade parame shukra Ayor vipanyavo rAspirAso agman | ~ 3444 2, 35 | dadhe ~mA no guhyA ripa Ayorahan dabhan mA na Abhyo rIradho 3445 1, 147| kathA te agne shucayanta AyordadAshurvAjebhirAshuSANAH ~ubhe yat toke tanaye dadhAnA 3446 10, 5 | kavayastatakSustAsAmekAmidabhyaMhuro gAt ~Ayorha skambha upamasya nILe pathAMvisarge 3447 1, 125| tena prajAM vardhayamAna AyU rAyas poSeNa sacate suvIraH ~ 3448 5, 60 | pAvakebhir vishvaminvebhir Ayubhir vaishvAnara pradivA ketunA 3449 9, 57 | haristuñjAna AyudhA ~sa marmRjAna Ayubhiribho rAjeva suvrataH ~shyeno 3450 8, 45 | yeSAmindro yuvA sakhA ~ayuddha id yudhA vRtaM shUra Ajati 3451 10, 138| gRNAnaHshatrUnrashRNAd virukmatA ~ayuddhaseno vibhvA vibhindatA dAshad 3452 2, 33 | tigitena vidhya ~bRhaspata AyudhairjeSi shatrUn druhe rISantaM pari 3453 3, 48 | haryashvo haritaM dhatta AyudhamA vajraM bAhvorharim ~indro 3454 9, 96 | vibhRtvA govindurdrapsa AyudhAnibibhrat ~apAmUrmiM sacamAnaH samudraM 3455 1, 92 | bhAnumañjate ~niSkRNvAnA AyudhAnIva dhRSNavaH prati gAvo'ruSIryanti 3456 1, 61 | ukthaiH ~yudhe yadiSNAna AyudhAny RghAyamANo niriNAti shatrUn ~ 3457 4, 30 | yatra devAM RghAyato vishvAM ayudhya eka it | ~tvam indra vanUMr 3458 10, 103| dushcyavanaH pRtanASAL ayudhyo.asmAkaM senAavatu pra yutsu ~ 3459 1, 24 | varuNeha bodhyurushaMsa mA na AyuHpra moSIH ~tadin naktaM tad 3460 10, 18 | agAma nRtaye hasAya drAghIya AyuHprataraM dadhAnAH ~imaM jIvebhyaH 3461 5, 46 | HYMN 46~~hayo na vidvAM ayuji svayaM dhuri tAM vahAmi 3462 8, 62 | bhadrA indrasya rAtayaH ~ayujo asamo nRbhirekaH kRSTIrayAsyaH ~ 3463 1, 92 | bhAnavo vRthA svAyujo aruSIrgA ayuksata ~akrannuSAso vayunAni pUrvathA 3464 10, 27 | yukto.avasAtAramichAdatho ayuktaM yunajadvavanvAn ~atredu 3465 3, 3 | abhishasticAtanaH ~agne jarasva svapatya AyunyUrjA pinvasva samiSo didIhi naH ~ 3466 1, 37 | vayam eSAm | ~vishvaM cid Ayur jIvase ||~ ~ 3467 10, 53 | jihvAmavidAmaguhyAm ~sa AyurAgAt surabhirvasAno bhadrAmakardevahUtiM 3468 10, 51 | nakSepnoravije jyAyAH ~kurmasta AyurajaraM yadagne yathA yukto jAtavedo 3469 10, 27 | vavRtyuH ~abhUrvaukSIrvyu AyurAnaD darSan nu pUrvo aparonu 3470 8, 54 | santi hyarya AshiSa indra AyurjanAnAm ~asmAn nakSasvamaghavannupAvase 3471 1, 113| taducha gRNate maghonyasme Ayurni didIhi prajAvat ~yA gomatIruSasaH 3472 10, 16 | AhutashcaratisvadhAbhiH ~ayurvasAna upa vetu sheSaH saM gachatAntanvA 3473 8, 44 | mRdhrebhyaH kave ~pra Na Ayurvaso tira ~ ~ 3474 10, 17 | agnirdevebhyaH suvidatriyebhyaH ~AyurvishvAyuH pari pAsati tvA pUSA tvA 3475 7, 1 | sahasAvan mademAvikSitAsa AyuSA suvIrAH ~nU me brahmANyagna ... ~ ~ 3476 9, 25 | janayan giraH somaH pavata AyuSak ~indraM gachan kavikratuH ~ 3477 1, 135| vasAno arSati | tavAyaM bhAga AyuSusomo deveSu hUyate ~vaha vAyo 3478 4, 26 | abharat somaM sahasraM savAM ayutaM ca sAkam | ~atrA puraMdhir 3479 2, 41 | ariSaNyan vILayasvA vanaspate ~AyUyA dhRSNo abhigUryA tvaM neSTrAt 3480 1, 33 | niravratAnadhamorodasyoH ~ayuyutsannanavadyasya senAmayAtayanta kSitayo 3481 10, 68 | svaH so agniM so arkeNa vi babAdhetamAMsi ~bRhaspatirgovapuSo valasya 3482 1, 164| padApuH ~mAtA pitaraM Rta A babhAja dhItyagre manasA saM hi 3483 8, 4 | sahaH ~pra cakre sahasA saho babhañja manyumojasA ~vishve ta indra 3484 4, 5 | manISAm || ~pra tAM agnir babhasat tigmajambhas tapiSThena 3485 9, 107| naktamuta soma te divA sakhyAya babhra Udhani ~ghRNA tapantamati 3486 3, 1 | dasmasya mAtarA samIcI ~babhrANaH sUno sahaso vyadyaud dAdhAnaH 3487 10, 34 | hIyesakhibhyaH ~nyuptAshca babhravo vAcamakratanemIdeSAM niSkRtaM 3488 3, 1 | pitushca garbhaM janitushca babhre pUrvIreko adhayat pIpyAnAH ~ 3489 3, 1 | jAmInAmagnirapasisvasR^INAm ~akro na babhriH samithe mahInAM didRkSeyaH 3490 6, 26 | ganteyAnti savanA haribhyAM babhrirvajraM papiH somaM dadirgAH ~kartA 3491 5, 30 | amandan || ~yad IM somA babhrudhUtA amandann aroravId vRSabhaH 3492 10, 34 | pUrvAhNe ashvAn yuyuje hi babhrUn soagnerante vRSalaH papAda ~ 3493 10, 97 | devebhyastriyugaM purA ~manainu babhrUNAmahaM shataM dhAmAni sapta ca ~ 3494 10, 34 | manyurvishatAmarAtiranyo babhrUNAmprasitau nvastu ~ ~ 3495 8, 29 | HYMN 29~~babhrureko viSuNaH sUnaro yuvAñjyaN^kte 3496 5, 30 | na vAjI raghur ajyamAno babhrush catvAry asanat sahasrA || ~ 3497 1, 140| nAnadat ~bhUSan na yo.adhi babhrUSu namnate vRSeva patnIrabhyeti 3498 2, 19 | rathasya ~purutrA hi vihavyo babhUthAsmiñchUra savane mAdayasva ~na ma 3499 1, 127| uSarbudhe pashuSe nAgnaye stomo babhUtvagnaye | prati yadIM haviSmAn vishvAsu 3500 4, 18 | adhA nividdha uttaro babhUvAñ chiro dAsasya sam piNak 3501 5, 16 | yahvaM na rodasI pari shravo babhUvatuH || ~nU na ehi vAryam agne 3502 6, 69 | shaMsate stuvate shambhaviSThA babhUvaturgRNate citrarAtI ~tA bhujyuM vibhiradbhyaH 3503 1, 164| catuSpadI ~aSTApadI navapadI babhUvuSI sahasrAkSarA parame vyoman ~ 3504 4, 51 | devIH sanayo navo vA yAmo babhUyAd uSaso vo adya | ~yenA navagve 3505 1, 27 | sushevaH ~mIDhvAnasmAkaM babhUyAt ~sa no dUrAccAsAcca ni martyAdaghAyoH ~ 3506 5, 41 | puro na shubhrAH pari sruco babRhANasyAdreH || ~vidA cin nu mahAnto 3507 4, 22 | yat sIm anu pra muco badbadhAnA dIrghAm anu prasitiM syandayadhyai || ~ 3508 4, 19 | sindhUn | ~pariSThitA atRNad badbadhAnAH sIrA indraH sravitave pRthivyA || ~ 3509 1, 52 | vajra indra te ~vRtrasya yad badbadhAnasya rodasI made sutasya shavasAbhinacchiraH ~ 3510 7, 69 | HYMN 69~~A vAM ratho rodasI badbadhAno hiraNyayo vRSabhiryAtvashvaiH ~ 3511 1, 24 | gRbhItastriSvAdityaM drupadeSu baddhaH ~avainaM rAjA varuNaH sasRjyAd 3512 6, 82 | muñcataM yan no asti tanUSu baddhaM kRtameno asmat ~tigmAyudhau 3513 10, 73 | cakSurmumugdhyasmAn nidhayeva baddhAn ~ ~ 3514 1, 158| dashatayashcito dhAk pra yad vAM baddhastmani khAdati kSAm ~na mA garan 3515 9, 70 | somadhAnamA visha ~purA no bAdhAd duritAti pAraya kSetravid 3516 10, 97 | paruS\-paruH ~tatoyakSmaM vi bAdhadhva ugro madhyamashIriva ~sAkaM 3517 7, 56 | yathA vasavo juSanta ~apa bAdhadhvaM vRSaNastamAMsi dhatta vishvaM 3518 10, 128| bhavantvindrAgnibhyAmava bAdhAmahetAn ~vasavo rudrA AdityA uparispRshaM 3519 1, 90 | yaMsannamRtA martyebhyaH ~bAdhamAnAapa dviSaH ~vi naH pathaH suvitAya 3520 9, 97 | pavasva vRjinasya hantApAmIvAM bAdhamAno mRdhashca ~abhishrINan payaH 3521 1, 85 | shubhrA dadhire virukmataH ~bAdhante vishvamabhimAtinamapa vartmAnyeSAmanu 3522 6, 72 | yajñasya bRhato nayantIrvi tA bAdhantetama UrmyAyAH ~shravo vAjamiSamUrjaM 3523 9, 94 | suSahA tAni tubhyaM pavamAna bAdhasesoma shatrUn ~ ~ 3524 6, 6 | mahastodasya dhRSatA tatantha ~sa bAdhasvApa bhayA sahobhi spRdho vanuSyan 3525 5, 29 | sadhasthe traiSTubhena vacasA bAdhata dyAm || ~sakhA sakhye apacat 3526 10, 35 | suvitAyamAtarA ~uSA uchantyapa bAdhatAmaghaM svastyagniMsamidhAnamImahe ~ 3527 10, 162| brahmaNAgniH saMvidAno rakSohA bAdhatAmitaH ~amIvAyaste garbhaM durNAmA 3528 7, 50 | dehat ~agniS Tacchocannapa bAdhatAmito mA mAmpadyena ... ~yacchalmalau 3529 10, 33 | sapatnIriva parshavaH ~ni bAdhateamatirnagnatA jasurverna vevIyate matiH ~ 3530 10, 127| nivato devyudvataH ~jyotiSA bAdhatetamaH ~niru svasAramaskRtoSasaM 3531 10, 18 | ucchvañcasva pRthivi mA ni bAdhathAH sUpAyanAsmai bhavasUpavañcanA ~


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License