Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText - Concordances

(Hapax - words occurring once)


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

      Book, Hymn
3532 6, 82 | yA no gayamAvivesha ~Are bAdhethAM nir{R}tiM parAcairasme bhadrA 3533 7, 23 | brahmANi jujuSANamasthuH ~vi bAdhiSTa sya rodasI mahitvendro vRtrANyapratI 3534 7, 91 | anavadyAsa Asan ~te vAyave manave bAdhitAyAvAsayannuSasaM sUryeNa ~ushantA dUtA na 3535 4, 30 | naktam AtiraH || ~yatrota bAdhitebhyash cakraM kutsAya yudhyate | ~ 3536 4, 42 | Asan sapta RSayo daurgahe badhyamAne | ~ta Ayajanta trasadasyum 3537 4, 57 | lAN^galam | ~shunaM varatrA badhyantAM shunam aSTrAm ud iN^gaya || ~ 3538 10, 85 | asyAjñAtayaH patirbandheSu badhyate ~parA dehi shAmulyaM brahmabhyo 3539 7, 66 | saha ~iSaM svashca dhImahi ~bahavaH sUracakSaso.agnijihvA RtAvRdhaH ~ 3540 10, 101| sakhAyaH samagnimindhvaM bahavaHsanILAH ~dadhikrAmagnimuSasaM ca 3541 10, 102| dArvAnahyamAnaH ~nRmNAni kRNvan bahave janAya gAHpaspashAnastaviSIradhatta ~ 3542 10, 142| vA u pari vRNakSi bapsad bahoragna ulapasya svadhAvaH ~uta 3543 6, 1 | anu gman ~vRteva yantaM bahubhirvasavyaistve rayiM jAgRvAMso anu gman ~ 3544 3, 31 | sushevam ~yadI manthanti bAhubhirvi rocate.ashvo na vAjyaruSo 3545 1, 84 | indro aN^ga ~yashcid dhi tvA bahubhya A sutAvAnAvivAsati ~ugraM 3546 10, 7 | RtvijamadhvarasyajAram ~bAhubhyAmagnimAyavo.ajananta vikSu hotAraM nyasAdayanta ~ 3547 10, 114| kavayo vacobhirekaM santaM bahudhAkalpayanti ~chandAMsi ca dadhato adhvareSu 3548 10, 51 | katamaH sa devo yo me tanvo bahudhAparyapashyat ~kvAha mitrAvaruNA kSiyantyagnervisvAHsamidho 3549 5, 58 | yajatrAH | ~yuSmad eti muSTihA bAhujUto yuSmad sadashvo marutaH 3550 10, 27 | nvatra shRtapAnanindrAn bAhukSadaH sharavepatyamAnAn ~ghRSuM 3551 10, 42 | yamantarvRSasavAso agman tIvrAH somA bahulAntAsaindram ~nAha dAmAnaM maghavA ni 3552 7, 76 | harmyebhyaH ~tAnIdahAni bahulAnyAsan yA prAcInamuditA sUryasya ~ 3553 10, 101| nRpANo varma sIvyadhvaM bahulApRthUni ~puraH kRNudhvamAyasIradhRSTA 3554 6, 84 | ahiriva bhogaiH paryeti bAhuM jyAyA hetiM paribAdhamAnaH ~ 3555 10, 34 | kRSimit kRSasva vitte ramasva bahumanyamAnaH ~tatra gAvaH kitava tatra 3556 10, 10 | kRNavannajAmi ~upa barbRhi vRSabhAya bAhumanyamichasva subhagepatiM mat ~kiM bhratAsad 3557 10, 55 | vidhuM dadrANaM samane bahUnAM yuvAnaM santaM palitojagAra ~ 3558 10, 84 | vashaMnayasa ekaja tvam ~eko bahUnAmasi manyavILito vishaM\-vishaM 3559 2, 39 | hiraNyavarNaM ghRtamannamasya ~asmai bahUnAmavamAya sakhye yajñairvidhema namasA 3560 4, 18 | tirashcatA pArshvAn nir gamANi | ~bahUni me akRtA kartvAni yudhyai 3561 10, 87 | hRdaye yAtudhAnAn pratIco bAhUnprati bhaMdhyeSAm ~agne tvacaM 3562 8, 27 | samrAja A vRNImahe putro na bahupAyyam ~ashyAma tadAdityA juhvato 3563 5, 66 | ca sUrayaH | ~vyaciSThe bahupAyye yatemahi svarAjye ||~ ~ 3564 6, 83 | viSphurantIamitrAn ~bahvInAM pitA bahurasya putrashcishcA kRNoti samanAvagatya ~ 3565 10, 103| gaNena ~saMsRSTajit somapA bAhushardhyugradhanvApratihitAbhirastA ~bRhaspate pari dIyA rathena 3566 2, 35 | subAhuH svaN^guriH suSUmA bahusUvarI ~tasyai vishpatnyai haviH 3567 8, 101| rAjAnA dIrghashruttamA ~tA bAhutA na daMsanA ratharyataH sAkaM 3568 1, 41 | cit sa dabhyate janaH ~yaM bAhuteva piprati pAnti martyaM riSaH ~ 3569 5, 44 | sadApRNo yajato vi dviSo vadhId bAhuvRktaH shrutavit taryo vaH sacA | ~ 3570 10, 146| AñjanagandhiM surabhiM bahvannAmakRSIvalAm ~prAhammRgANAM mAtaramaraNyAnimashaMsiSam ~ ~ 3571 10, 10 | R}tirnigachat ~kAmamUtA bahvetad rapAmi tanvA me tanvaM sampipRgdhi ~ 3572 10, 124| shevamayajñiyAdyajñiyaM bhAgamemi ~bahvIH samA akaramantarasminnindraM 3573 10, 111| jaghanthAthAbhavomaghavan bAhvojAH ~sacanta yaduSasaH sUryeNa 3574 8, 93 | yo navatiM puro bibheda bAhvojasA ~ahiM ca vRtrahAvadhIt ~ 3575 8, 20 | dedishate tanUSvA tvakSAMsi bAhvojasaH ~svadhAmanu shriyaM naro 3576 1, 135| dhenavaH ~ime ye te su vAyo bAhvojaso.antarnadI te patayantyukSaNo 3577 8, 96 | Ayaso nimishla indrasya bAhvorbhUyiSThamojaH ~shIrSannindrasya kratavo 3578 7, 84 | namobhiH ~pra vAM ghRtAcI bAhvordadhAnA pari tmanA viSurUpA jigAti ~ 3579 2, 11 | vardhayantaH shubhraM vajraM bAhvordadhAnAH ~shubhrastvamindra vAvRdhAno 3580 1, 63 | vivratA verA te vajraM jaritA bAhvordhAt ~yenAviharyatakrato amitrAn 3581 2, 21 | devebhirarNasAtau ~prati yadasya vajraM bAhvordhurhatvI dasyUn pura AyasIrni tArIt ~ 3582 6, 51 | na varvRtatyAmiSi gRbhItA bAhvorgavi ~ ~ 3583 3, 48 | haritaM dhatta AyudhamA vajraM bAhvorharim ~indro haryantamarjunaM 3584 2, 40 | nRmNavardhanaH saha ojaH pradivi bAhvorhitaH ~tubhyaM suto maghavan tubhyamAbhRtastvamasya 3585 1, 51 | harSate ~tava vajrashcikite bAhvorhito vRshcA shatrorava vishvAni 3586 8, 96 | carSaNInAm ~A yad vajraM bAhvorindra dhatse madacyutamahaye hantavAu ~ 3587 7, 25 | patAti didyun naryasya bAhvormA te mano viSvadryag vi cArIt ~ 3588 2, 11 | nUtanA kRtAni ~stavA vajraM bAhvorushantaM stavA harI sUryasya ketU ~ 3589 1, 52 | gAtuyannapaH ~ayachathA bAhvorvajramAyasamadhArayo divyA sUryaM dRshe ~bRhat 3590 10, 52 | vo devA varivaHkarANi ~A bAhvorvajramindrasya dheyAmathemAvishvAH pRtanA 3591 1, 80 | anu ~mahat ta indra vIryaM bAhvoste balaM hitamarcann... ~sahasraM 3592 9, 1 | hinvantyagruvo dhamanti bAkuraM dRtim ~tridhAtu vAraNaM 3593 1, 117| manuSAya dasrA ~abhi dasyuM bakureNA dhamantoru jyotishcakrathurAryAya ~ 3594 10, 153| bhejAnasaHsuvIryam ~tvamindra balAdadhi sahaso jAta ojasaH ~tvaM 3595 8, 80 | HYMN 80~~nahyanyaM baLAkaraM marDitAraM shatakrato ~tvaM 3596 1, 179| khanitraiH prajamapatyaM balamichamAnaH ~ubhau varNAv RSirugraH 3597 3, 58 | sacasva ~balaM dhehi tanUSu no balamindrAnaLutsu naH ~balaM tokAya tanayAya 3598 6, 52 | sedha shatrUn ~A krandaya balamojo na A dhA ni STanihi duritA 3599 1, 93 | pyAyantAmusriyA havyasUdaH ~asme balAni maghavatsu dhattaM kRNutaM 3600 10, 54 | yadacarastanvA vAvRdhAno balAnIndra prabruvANo janeSu ~mAyet 3601 10, 28 | ukSNo.avasRSTAnadanti svayaM balAnitanvaH shRNAnAH ~ete shamIbhiH 3602 10, 145| khanAmyoSadhiM vIrudhaM balavattamAm ~yayAsapatnIM bAdhate yayA 3603 10, 103| jayannasmAkamedhyavitA rathAnAm ~balavijñAya sthaviraH pravIraH sahasvAn 3604 3, 19 | ghRtena juhomi havyaM tarase balAya ~yAvadIshe brahmaNA vandamAna 3605 8, 55 | carmANi mlAtAni ~shataM me balbajastukA aruSINAM catuHshatam ~sudevAH 3606 8, 46 | viMshatiM shatA ~shataM dAse balbUthe viprastarukSa A dade ~te 3607 1, 122| gUrtashravAH ~visRSTarAtiryAti bALhasRtvA vishvAsu pRtsu sadamicchUraH ~ 3608 7, 6 | yajvo agnirvishashcakre balihRtaH sahobhiH ~yasya sharmannupa 3609 10, 173| atho taindraH kevalIrvisho balihRtas karat ~ ~ 3610 10, 85 | adhi shritaH ~somenAdityA balinaH somena pRthivI mahI ~athonakSatrANAmeSAmupasthe 3611 5, 62 | aditiM ditiM ca || ~yad baMhiSThaM nAtividhe sudAnU achidraM 3612 8, 101| shuciM somaM gavAshiram ~baN mahAnasi sUrya baL Aditya 3613 6, 84 | mAnUSAM kaM canocchiSaH ~yatra bANAH sampatanti kumArA vishikhA 3614 8, 67 | sanyasa AdityA yan mumocati ~bandhAd baddhamivAdite ~nAsmAkamasti 3615 8, 40 | vratamuhAnA yanti sindhavo yAn sIM bandhAdamuñcatAM nabhantAmanyake same ~pUrvIS 3616 5, 12 | rAyaH || ~ke te agne ripave bandhanAsaH ke pAyavaH saniSanta dyumantaH | ~ 3617 1, 132| ghA vide anvindro gaveSaNo bandhukSidbhyo gaveSaNaH ~nU itthA te pUrvathA 3618 8, 21 | somapate piba ~vayaM hi tvA bandhumantamabandhavo viprAsa indra yemima ~yA 3619 10, 129| prathamaM yadAsIt ~sato bandhumasati niravindan hRdi pratISyAkavayo 3620 9, 97 | stukeva vItA dhanvA vicinvan bandhUnrimAnavarAnindo vAyUn ~granthiM na vi Sya 3621 3, 59 | pashvaH ~nAsatyA me pitarA bandhupRchA sajAtyamashvinoshcAru nAma ~ 3622 8, 73 | samAnaM vAM sajAtyaM samAno bandhurashvinA ~anti Sad... ~yo vAM rajAMsyashvinA 3623 1, 154| madanti ~urukramasya sa hi bandhuritthA viSNoH pade parame madhva 3624 1, 164| dyaurme pitA janitA nAbhiratra bandhurme mAtA pRthivImahIyam ~uttAnayoshcamvoryonirantaratrA 3625 7, 72 | naH sakhyA pitryANi samAno bandhuruta tasya vittam ~udu stomAso 3626 5, 52 | yAmashrutebhir añjibhiH || ~pra ye me bandhveSe gAM vocanta sUrayaH pRshniM 3627 10, 142| tmanA ~uta vA u pari vRNakSi bapsad bahoragna ulapasya svadhAvaH ~ 3628 10, 142| taviSIMcukrudhAma ~yadudvato nivato yAsi bapsat pRthageSi pragardhinIvasenA ~ 3629 1, 28 | vijarbhRtaH ~harI ivAndhAMsi bapsatA ~tA no adya vanaspatI RSvAv 3630 10, 94 | vRkSasya shAkhAmaruNasya bapsataste sUbharvAvRSabhAH premarAviSuH ~ 3631 7, 55 | bhrAjanta RSTaya upa srakveSu bapsato ni Su svapa ~stenaM rAya 3632 10, 10 | jAmayaH kRNavannajAmi ~upa barbRhi vRSabhAya bAhumanyamichasva 3633 3, 43 | martyasya supArAso vasavo barhaNAvat ~shunaM huvema ... ~ ~ 3634 1, 54 | vrandinororuvad vanA ~prAcInena manasA barhaNAvatA yadadyA cit kRNavaH kastvA 3635 6, 48 | saparyataH ~tad va ukthasya barhaNendrAyopastRNISaNi ~vipo na yasyotayo vi yad 3636 10, 85 | kashcana ~AchadvidhAnairgupito bArhataiH soma rakSitaH ~gravNAmicchRNvan 3637 1, 53 | barhiSmate ni sahasrANi barhayaH ~yudhA yudhamupa ghedeSi 3638 6, 74 | stRNIte manISopa priyA namasA barhiracha ~yantaM no mitrAvaruNAvadhRSTaM 3639 7, 43 | samanaso ghRtAcIH ~stRNIta barhiradhvarAya sAdhUrdhvA shocIMSi devayUnyasthuH ~ 3640 8, 27 | agnirukthe purohito grAvANo barhiradhvare ~RcA yAmi maruto brahmaNas 3641 7, 2 | abhijñu pra vRñjate namasA barhiragnau ~AjuhvAnA ghRtapRSThaM pRSadvadadhvaryavo 3642 6, 11 | janAH ~vRñje ha yan namasA barhiragnAvayAmi srug ghRtavatI suvRktiH ~ 3643 7, 11 | mAnuSAsaH ~yasya devairAsado barhiragne.ahAnyasmai sudinA bhavanti ~ 3644 1, 13 | hotA manurhitaH ~stRNIta barhirAnuSag ghRtapRSThaM manISiNaH ~ 3645 8, 1 | purandaraH ~yAbhiHkANvasyopa barhirAsadaM yAsad vajrI bhinat puraH ~ 3646 8, 28 | triMshati trayas paro devAso barhirAsadan ~vidannahadvitAsanan ~varuNo 3647 2, 40 | añjiSu priyA uta ~AsadyA barhirbharatasya sUnavaH potrAdA somaM pibatA 3648 2, 3 | vishvatUrtiH ~tisro devIH svadhayA barhiredamachidraM pAntusharaNaM niSadya ~pishaN^garUpaH 3649 7, 39 | yajAti ~pra vAvRje suprayA barhireSAmA vishpatIva bIriTa iyAte ~ 3650 10, 70 | bhUtvasme ~aheLatA manasA deva barhirindrajyeSThAnushato yakSi devAn ~divo vA sAnu 3651 1, 116| HYMN 116~~nAsatyAbhyAM barhiriva pra vRñje stomAniyarmyabhriyeva 3652 1, 188| sahasrasA asi ~prAcInaM barhirojasA sahasravIramastRNan ~yatrAdityA 3653 1, 108| samiddheSvagniSvAnajAnA yatasrucA barhiru tistirANA ~tIvraiH somaiH 3654 1, 135| HYMN 135~~stIrNaM barhirupa no yAhi vItaye sahasreNa 3655 1, 85 | jigAta bAhubhiH ~sIdatA barhiruru vaH sadas kRtaM mAdayadhvaM 3656 7, 17 | bhava suSamidhA samiddha uta barhirurviyA vi stRNItAm ~uta dvAra ushatIrvi 3657 3, 15 | viduSo ni Satsi madhya A barhirUtaye yajatra ~dravatAM ta uSasA 3658 1, 83 | yamasya jAtamamRtaM yajAmahe ~barhirvA yat svapatyAya vRjyate.arko 3659 2, 3 | barhiSadaM yajadhvam ~deva barhirvardhamAnaM suvIraM stIrNaM rAye subharaM 3660 8, 93 | tubhyaM somAH sutA ime stIrNaM barhirvibhAvaso ~stotRbhya indramA vaha ~ 3661 10, 70 | marutoantarikSAt ~sIdantu barhirvishva A yajatrAH svAhAdevA amRtA 3662 1, 142| vacyate ~stRNAnAso yatasruco barhiryajñe svadhvare ~vRñje devavyacastamamindrAya 3663 10, 35 | samidhAnamImahe ~adveSo adya barhiSa starImaNi grAvNAM yoge manmanaHsAdha 3664 7, 2 | uSAsAnaktA sudugheva dhenuH ~barhiSadA puruhUte maghonI A yajñiye 3665 10, 15 | bhajanta pitvastaihAgamiSThAH ~barhiSadaH pitara UtyarvAgimA vo havyA 3666 7, 43 | mAtaraM vibhRtrAH sAnau devAso barhiSaHsadantu ~A vishvAcI vidathyAmanaktvagne 3667 1, 101| sagaNo marudbhirasmin yajñe barhiSimAdayasva ~mAdayasva haribhirye ta 3668 8, 70 | bhUribhiH samaha RSibhir barhiSmadbhi staviSyase | ~yad ittham 3669 9, 44 | vAjayushcakrANashcArumadhvaram ~barhiSmAnA vivAsati ~sa no bhagAya 3670 1, 117| pratno hotA vivAsate vAm ~barhiSmatI rAtirvishritA gIriSA yAtaM 3671 10, 131| ihehaiSAM kRNuhi bhojanAni ye barhiSonamovRktiM na jagmuH ~nahi sthUry RtuthA 3672 8, 102| vAyoranIkeasthiran ~yasya tridhAtvavRtaM barhistasthAvasandinam ~dadhA padaAÅ`\\ ~padaM 3673 3, 46 | asmayuH ~tamindra madamA gahi barhiSThAM grAvabhiH sutam ~kuvin nvasya 3674 3, 14 | HYMN 14~~pra vo devAyAgnaye barhiSThamarcAsmai ~gamad devebhirAsa no yajiSTho 3675 3, 47 | priyA sakhAyA vi mucopa barhistvAmime havyavAho havante ~A yAhi 3676 3, 38 | sumanA asyapAhi ~asmin yajñe barhiSyA niSadyA dadhiSvemaM jaThara 3677 1, 173| vAvRdhAnaM svarvat ~gAvo dhenavo barhiSyadabdhA A yat sadmAnaM divyaM vivAsAn ~ 3678 10, 44 | tvamIshiSe sAsminnA satsi barhiSyanAdhRSyA tava pAtrANi dharmaNA ~pRthak 3679 10, 14 | yaH pitA te.asmin yajñe barhiSyAniSadya ~aN^giraso naH pitaro navagvA 3680 10, 43 | rAjeva dasma ni Sado.adhi barhiSyasmin su some'vapAnamastu te ~ 3681 10, 15 | attA havIMSi prayatAni barhiSyathArayiM sarvavIraM dadhAtana ~tvamagna 3682 10, 15 | upahUtAH pitaraH somyAso barhiSyeSu nidhiSu priyeSu ~ta A gamantu 3683 1, 92 | nRtUrivAporNute vakSa usreva barjaham ~jyotirvishvasmai bhuvanAya 3684 1, 164| devAnAmenA nihitA padAni ~vatse baSkaye.adhi sapta tantUn vi tatnire 3685 1, 120| abhuñjatashca revataH ~ubhA tA basri nashyataH ~ ~ 3686 1, 161| idaM no abUbudhat ~shvAnaM basto bodhayitAramabravIt samvatsara 3687 8, 101| panasyate.addhA deva mahAnasi ~baT surya shravasA mahAnasi 3688 10, 10 | subhage vaSTyetat ~bato batasi yama naiva te mano hRdayaM 3689 10, 10 | tebhrAta subhage vaSTyetat ~bato batasi yama naiva te mano 3690 8, 66 | vRtraghno astRtam ~indro vishvAn bekanATAnahardRsha uta kratvA paNInrabhi ~vayaM 3691 10, 80 | agnerapnasaH samidastu bhadrAgnirmahI rodasI A vivesha ~agnirekaM 3692 1, 109| somamushatI sunoti ~tAvashvinA bhadrahastA supANI A dhAvataM madhunA 3693 10, 71 | sakhAyaH sakhyAni jAnate bhadraiSAMlakSmIrnihitAdhi vAci ~yajñena vAcaH padavIyamAyan 3694 5, 61 | parA vIrAsa etana maryAso bhadrajAnayaH | ~agnitapo yathAsatha || ~ 3695 10, 134| asmAnAdideshati devI janitryajIjanad bhadrAjanitryajIjanat ~ava tyA bRhatIriSo vishvashcandrA 3696 8, 14 | indrAsyukthavardhanaH ~stotR^INAmuta bhadrakRt ~indramit keshinA harI somapeyAya 3697 10, 137| ariSTatAtibhiH ~dakSante bhadramAbhArSaM parA yakSmaM suvAmi te ~ 3698 10, 53 | AyurAgAt surabhirvasAno bhadrAmakardevahUtiM no adya ~tadadya vAcaH prathamaM 3699 6, 32 | HYMN 32~~A gAvo agmannuta bhadramakran sIdantu goSThe raNayantvasme ~ 3700 10, 32 | praitikSetravidAnushiSTaH ~etad vai bhadramanushAsanosyotasrutiM vindatyañjasInAm ~adyedu 3701 10, 62 | sakhyamamRtatvamAnasha ~tebhyo bhadramaN^giraso vo astu prati gRbhNItamAnavaM 3702 1, 113| yakSyamANAnajIgastad deveSu cakRSe bhadramapnaH ~kiyAtyA yat samayA bhavAti 3703 10, 86 | sAkaM sasUva viMsha tim ~bhadrambhala tyasyA abhUd yasyA udaramamayad 3704 10, 30 | kSayathA hi vasvaH kratuM ca bhadrambibhRthAmRtaM ca ~rAyashca stha svapatyasya 3705 7, 96 | marutsakhA coda rAdho maghonAm ~bhadramid bhadrA kRNavat sarasvatyakavArI 3706 8, 62 | yebhiH shaviSTha cAkano bhadramiha shravasyate bhadrA indrasya 3707 10, 35 | anAgAstvaM sUryamuSAsamImahe bhadraMsomaH suvAno adyA kRNotu naH ~ 3708 1, 190| devosrikaM manyamAnAH pApA bhadramupajIvanti pajrAH ~na dUDhye anu dadAsi 3709 9, 96 | gavyanneti harSate asya senA ~bhadrAn kRNvannindrahavAn sakhibhya 3710 7, 26 | mithastura Utayo yasya pUrvIrasme bhadrANi sashcatapriyANi ~evA vasiSTha 3711 10, 100| jaritA shashvatAmava indra id bhadrApramatiH sutAvatAm ~pUrNamUdhardivyaM 3712 8, 102| mILhuSo.anAdhRSTAbhirUtibhiH ~bhadrAsUrya ivopadRk ~agne ghRtasya 3713 6, 32 | supratIkam ~bhadraM gRhaM kRNutha bhadravAco bRhad vo vaya ucyate sabhAsu ~ 3714 10, 47 | sahasriNaM shatinaMvAjamindra ~bhadravrAtaM vipravIraM svarSAmasmabhyaMcitraM 3715 10, 29 | rathaM na pRtanAsu tiSTha yaM bhadrayAsumatyA codayAse ~ ~ 3716 1, 49 | HYMN 49~~uSo bhadrebhirA gahi divashcid rocanAdadhi ~ 3717 7, 18 | vyAnavasya tRtsave gayaM bhAg jeSma pUruM vidathe mRdhravAcam ~ 3718 1, 24 | nidaH ~adveSo hastayordadhe ~bhagabhaktasya te vayamudashema tavAvasA ~ 3719 8, 59 | HYMN 59~~imAni vAM bhAgadheyAni sisrata indrAvaruNA pra 3720 10, 92 | varuNaH saM cikitrire.atho bhagaHsavitA pUtadakSasaH ~pra rudreNa 3721 10, 35 | no adya savitarvareNyaM bhAgamA suva sa hiratnadhA asi ~ 3722 6, 57 | varuNaM sujAtAn ~aryamaNaM bhagamadabdhadhItInachA voce sadhanyaH pAvakAn ~ 3723 2, 42 | agneH ~jyeSThaM mAtA sUnave bhAgamAdhAdanvasyaketamiSitaM savitrA ~samAvavarti viSThito 3724 8, 36 | madAya kaM shatakrato ~yaM te bhAgamadhArayan vishvAH sehAnaH pRtanA uru 3725 1, 44 | savitAramuSasamashvinA bhagamagniM vyuSTiSu kSapaH ~kaNvAsastvA 3726 3, 66 | pratijUtivarpasaH saudhanvanA yajñiyaM bhAgamAnasha ~yAbhiH shacIbhishcamasAnapiMshata 3727 1, 164| yatrA suparNA amRtasya bhAgamanimeSaM vidathAbhisvaranti ~ino 3728 7, 38 | bhagamugro.avase johavIti bhagamanugro adha yAti ratnam ~shaM no 3729 1, 164| RtasyAdid va[co ashnuve bhAgamasyAH ~apAM prAM eti svadhayA 3730 8, 97 | yamindra dadhiSe tvamashvaM gAM bhAgamavyayam ~yajamAne sunvati dakSiNAvati 3731 10, 124| shevamayajñiyAdyajñiyaM bhAgamemi ~bahvIH samA akaramantarasminnindraM 3732 7, 56 | prayajyavastiradhvam ~sahasriyaM damyaM bhAgametaM gRhamedhIyaM maruto juSadhvam ~ 3733 1, 24 | savitarIshAnaM vAryANAm ~sadAvan bhAgamImahe ~yashcid dhi ta itthA bhagaH 3734 3, 32 | indraprajAvAn ~A no bhara bhagamindra dyumantaM ni te deSNasya 3735 8, 100| pashcAt ~yadA mahyaM dIdharo bhAgamindrAdin mayA kRNavo vIryANi ~dadhAmi 3736 1, 134| bhurvaNi | tvAM tsArI dasamAno bhagamITTe takvavIye ~tvAM vishvasmAd 3737 1, 141| dhotAraM vRNate diviSTiSu bhagamiva papRcAnAsa Rñjate ~devAn 3738 8, 90 | nUnamasura pracetasaM rAdho bhAgamivemahe ~mahIva kRttiH sharaNA ta 3739 10, 11 | bhUribhiH ~udIraya pitarA jAra A bhagamiyakSati haryato hRttaiSyati ~vivakti 3740 8, 61 | indra vishvAbhirUtibhiH ~bhagaMna hi tvA yashasaM vasuvidamanu 3741 10, 87 | devaH savitA dadAtu parA bhAgamoSadhInAM jayantAm ~sanAdagne mRNasi 3742 7, 41 | rudraM huvema ~prAtarjitaM bhagamugraM huvema vayaM putramaditeryo 3743 7, 38 | ratnaM devasya savituriyAnaH ~bhagamugro.avase johavIti bhagamanugro 3744 8, 47 | tadannAya tadapase taM bhAgamupaseduSe ~tritAya ca dvitAya coSo 3745 7, 44 | prathamamashvinoSasamagniM samiddhaM bhagamUtaye huve ~indraM viSNuM pUSaNaM 3746 10, 63 | agniM mitraM varuNaM sAtaye bhagandyAvApRthivI marutaH svastaye ~sutrAmANaM 3747 10, 16 | prati tiSThA sharIraiH ~ajo bhAgastapasA taM tapasva taM te shocistapatu 3748 9, 65 | gavAM poSaM svashvyam ~vahA bhagattimUtaye ~A naH soma saho juvo rUpaM 3749 7, 41 | sumatau syAma ~bhaga eva bhagavAnastu devAstena vayaM bhagavantaH 3750 10, 60 | te rapaH ~ayaM me hasto bhagavAnayaM me bhagavattaraH ~ayaM mevishvabheSajo. 3751 1, 164| ime samAsate ~sUyavasAd bhagavatI hi bhUyA atho vayaM bhagavantaH 3752 10, 60 | me hasto bhagavAnayaM me bhagavattaraH ~ayaM mevishvabheSajo.ayaM 3753 1, 156| triSadhastha AryaM Rtasya bhAge yajamAnamAbhajat ~ ~ 3754 7, 41 | praNetarbhaga satyarAdho bhagemAM dhiyamudavA dadan naH ~bhaga 3755 10, 106| gharmeva madhu jaThare sanerU bhagevitA turpharIphArivAram ~patareva 3756 10, 71 | sakhAyaM na tasya vAcyapi bhAgoasti ~yadIM shRNotyalakaM shRNoti 3757 10, 85 | pitRSadaM vyaktAM sa te bhAgojanuSA tasya viddhi ~udIrSvAto 3758 8, 80 | tviyAvatI ~mA sImavadya A bhAgurvI kASThA hitaM dhanam ~apAvRktA 3759 6, 17 | dyumadajasreNa davidyutat ~shocA vi bhAhyajara ~ ~ 3760 7, 77 | shreSThebhirbhAnubhirvi bhAhyuSo devi pratirantI na AyuH ~ 3761 10, 48 | na jantavo.ahandAshuSe vi bhajAmi bhojanam ~ahamindro rodho 3762 10, 27 | vRSaNaM pRtanyAdayuddhoasya vi bhajAni vedaH ~yasyAnakSA duhitA 3763 10, 114| yuktAsoasthuH ~shramasya dAyaM vi bhajantyebhyo yadA yamo bhavatiharmye 3764 10, 78 | namaryA arepasaH ~agnirna ye bhAjasA rukmavakSaso vAtAso na svayujaHsadyaUtayaH ~ 3765 7, 56 | rathyo vibhAge ~A na spArhe bhajatanA vasavye yadIM sujAtaM vRSaNo 3766 1, 123| shashvadAgAdagram\-agramid bhajatevasUnAm ~bhagasya svasA varuNasya 3767 7, 27 | shavasashcakAna A gomati vraje bhajAtvaM naH ~ya indra shuSmo maghavan 3768 10, 9 | vaH shivatamo rasastasya bhajayateha naH ~ushatIrivamAtaraH ~ 3769 2, 1 | sambhujaM tvamaMsho vidathe deva bhAjayuH ~tvamagne tvaSTA vidhate 3770 7, 32 | shardhataH ~vi tvAhatasya vedanaM bhajemahyA dUNAsho bharA gayam ~sunotA 3771 10, 60 | tveSaM niyayinaM ratham ~bhajerathasya satpatim ~yo janAn mahiSAnivAtitasthau 3772 6, 32 | gAvaH somasya prathamasya bhakSaH ~imA yA gAvaH sa janAsa 3773 10, 148| somairenota tubhyaMrathoLa bhakSaiH ~imA brahmendra tubhyaM 3774 8, 92 | vivyaktha mahinA vRSan bhakSaM somasya jAgRve ~ya indra 3775 8, 100| vIryANi ~dadhAmi te madhuno bhakSamagre hitaste bhAgaH suto astu 3776 10, 167| kalashAnabhakSayam ~prasUto bhakSamakaraM carAvapi stomaM cemaM prathamaHsUrirun 3777 9, 83 | nidhApatiH sukRttamA madhuno bhakSamAshata ~havirhaviSmo mahi sadma 3778 1, 110| tyaM ciccamasamasurasya bhakSaNamekaM santamakRNutA caturvayam ~ 3779 8, 99 | iva sUryaM vishvedindrasya bhakSata ~vasUni jAte janamAna ojasA 3780 1, 187| atrA cin no madho pito.araM bhakSAya gamyAH ~yadapAmoSadhInAM 3781 7, 41 | manyamAnasturashcid rAjA cid yaM bhagaM bhakSItyAha ~bhaga praNetarbhaga satyarAdho 3782 10, 34 | somasyeva maujavatasya bhakSo vibhIdako jAgRvirmahyamachAn ~ 3783 1, 127| AdasyAyurgrabhaNavad vILu sharma na sUnave ~bhaktamabhaktamavo vyanto ajarA agnayo vyanto 3784 8, 27 | va upastutimidA vAmasya bhaktaye ~upa vo vishvavedaso namasyurAnasRkSyanyAmiva ~ 3785 7, 81 | taveduSo vyuSi sUryasya ca saM bhaktena gamemahi ~prati tvA duhitardiva 3786 10, 109| devairnikilbiSam ~UrjampRthivyA bhaktvAyorugAyamupAsate ~ ~ 3787 7, 18 | sakhAyamatarad viSUcoH ~A pakthAso bhalAnaso bhanantAlinAso viSANinaH 3788 5, 2 | made cid asya pra rujanti bhAmA na varante paribAdho adevIH || ~ 3789 5, 32 | vRSaprabharmA dAnavasya bhAmaM vajreNa vajrI ni jaghAna 3790 10, 3 | iDyasya vRSNo bRhataH svAso bhAmAso yAmannaktavashcikitre ~svanA 3791 10, 87 | yAtudhAnAn pratIco bAhUnprati bhaMdhyeSAm ~agne tvacaM yAtudhAnasya 3792 1, 165| vRtraM maruta indriyeNa svena bhAmena taviSo babhUvAn ~ahametA 3793 1, 77 | dAshemAgnaye kAsmai devajuSTocyate bhAmine gIH ~yo martyeSvamRta RtAvA 3794 1, 84 | dhuri gA Rtasya shimIvato bhAmino durhRNAyUn ~asanniSUn hRtsvaso 3795 1, 114| ashveSurIriSaH ~vIrAn mA no rudra bhAmito vadhIrhaviSmantaHsadamit 3796 10, 163| yakSmaM shroNibhyAM bhAsadAd bhaMsaso vi vRhAmi te ~mehanAd vanaMkaraNAl 3797 6, 76 | indrAvaruNAvapi SyAt pra yo bhanakti vanuSAmashastIH ~uta naH 3798 7, 18 | viSUcoH ~A pakthAso bhalAnaso bhanantAlinAso viSANinaH shivAsaH ~A yo. 3799 4, 18 | kim u Svid asmai nivido bhanantendrasyAvadyaM didhiSanta ApaH | ~mamaitAn 3800 4, 18 | etA vi pRcha kim idam bhananti kam Apo adrim paridhiM rujanti || ~ 3801 6, 11 | yad dha vipro madhu chando bhanati rebha iSTau ~adidyutat svapAko 3802 5, 87 | prayajyave sukhAdaye tavase bhandadiSTaye dhunivratAya shavase || 3803 3, 2 | nAkamAruhad divas pRSThaM bhandamAnaH sumanmabhiH ~sa pUrvavajjanayañ 3804 9, 85 | madaH ~jahi shatrUnrabhyA bhandanAyataH pibendra somamava no mRdho 3805 3, 3 | rodasI bhUrivarpasA purupriyo bhandate dhAmabhiH kaviH ~candramagniM 3806 1, 97 | yajAmahe ~apa ... ~pra yad bhandiSTha eSAM prAsmAkAsashca sUrayaH ~ 3807 5, 1 | agne antita ota dUrAt | ~A bhandiSThasya sumatiM cikiddhi bRhat te 3808 6, 72 | yayuraruNayugbhirashvaishcitraM bhAntyuSasashcandrarathAH ~agraM yajñasya bRhato nayantIrvi 3809 1, 87 | yajñiyAni dadhire ~shriyase kaM bhAnubhiH saM mimikSire te rashmibhista 3810 10, 6 | jaritAbhiSTau ~jyeSThebhiryo bhAnubhir{R}SUNAM paryeti parivItovibhAvA ~ 3811 10, 6 | paryeti parivItovibhAvA ~yo bhanubhirvibhAvA vibhAtyagnirdevebhir{R}tAvAjasraH ~ 3812 6, 4 | patataH parihrut ~A sUryo na bhAnumadbhirarkairagne tatantha rodasI vi bhAsA ~ 3813 7, 6 | vandamAnovivakmi ~kaviM ketuM dhAsiM bhAnumadrerhinvanti shaM rAjyaM rodasyoH ~purandarasya 3814 1, 92 | ketumakrata pUrve ardhe rajaso bhAnumañjate ~niSkRNvAnA AyudhAnIva dhRSNavaH 3815 5, 1 | Adya ratham bhAnumo bhAnumantam agne tiSTha yajatebhiH samantam | ~ 3816 10, 53 | pAtvasmAn ~tantuM tanvan rajaso bhAnumanvihi jyotiSmataH pathorakSa dhiyA 3817 1, 92 | vayunAni pUrvathA rushantaM bhAnumaruSIrashishrayuH ~arcanti nArIrapaso na viSTibhiH 3818 1, 92 | vidatheSvañjañcitraM divo duhitA bhAnumashret ~atAriSma tamasas pAramasyoSA 3819 5, 1 | bhadram || ~Adya ratham bhAnumo bhAnumantam agne tiSTha 3820 3, 22 | ghRtasya ~kavishasto bRhatA bhAnunAgA havyA juSasva medhira ~ojiSThaM 3821 3, 23 | yenAntarikSamurvAtatantha tveSaH sa bhAnurarNavo nRcakSAH ~agne divo arNamachA 3822 7, 34 | janAya vIram ~udasya shuSmAd bhAnurnArta bibharti bhAraM pRthivI 3823 10, 76 | premadhvareSvadhvarAnashishrayuH ~apa hata rakSaso bhaN^gurAvata skabhAyata nir{R}tiMsedhatAmatim ~ 3824 10, 87 | dhRSadvarNaM dive\-dive hantAraM bhaN^gurAvatAm ~viSeNa bhaN^gurAvataH prati 3825 8, 75 | asmin mahAdhane parA varg bhArabhRd yathA ~saMvargaM saM rayiM 3826 5, 31 | karad uparaM jUjuvAMsam | ~bharac cakram etashaH saM riNAti 3827 1, 121| sUro harito rAmayo nR^In bharaccakrametasho nAyamindra ~prAsya pAraM 3828 2, 20 | rayiM guhadavadyamasmai bharadaMshaM naitasho dashasyan ~sa randhayat 3829 1, 62 | vishrutAya ~pra vo mahe mahi namo bharadhvamAN^gUSyaM shavasAnAya sAma ~yenA naH 3830 5, 59 | kiraNaM na rejatha pra yad bharadhve suvitAya dAvane || ~ashvA 3831 6, 29 | vidyAma vastoravasA gRNanto bharadvAjA uta ta indra nUnam ~ ~ 3832 6, 57 | sadmAnaM divyaM naMshi devA bhAradvAjaH sumatiM yAti hotA ~AsAnebhiryajamAno 3833 10, 150| mRLIkandhanasAtaye ~agniratriM bharadvAjaM gaviSThiraM prAvan naH kaNvantrasadasyumAhave ~ 3834 1, 112| kSaitrapatyeSvAvatam ~yAbhirvipraM pra bharadvAjamAvataM tAbhir... ~yAbhirmahAmatithigvaM 3835 6, 52 | rAdho vishvajanyaM dadhAnAn bharadvAjAn sArñjayo abhyayaSTa ~vanaspate 3836 6, 72 | divo duhitaH pratnavan no bharadvAjavad vidhate maghoni ~suvIraM 3837 6, 53 | turANAM yA sumnairevayAvarI ~bharadvAjAyAva dhukSata dvitA ~dhenuM ca 3838 1, 122| andho yajñaM rudrAya mILhuSe bharadvam ~divo astoSyasurasya vIrairiSudhye= 3839 1, 127| no nediSThaM dadRshAna A bharAgne devebhiH sacanAHsucetunA 3840 3, 31 | kRtam ~etAM vishpatnImA bharAgniM manthAma pUrvathA ~araNyornihito 3841 10, 171| dodhataH shiro.ava tvaco bharaH ~agachaHsomino gRham ~tvaM 3842 8, 63 | mehanA parvatAso vRtrahatye bharahUtau sajoSAH ~yaH shaMsate stuvate 3843 1, 117| cakrathurvicakSe ~shunamandhAya bharamahvayat sA vRkIrashvinA vRSaNA nareti ~ 3844 7, 2 | sadamin mahema ~saparyavo bharamANA abhijñu pra vRñjate namasA 3845 1, 148| vishvanyasya karmopastutiM bharamANasya kAroH ~nitye cin nu yaM 3846 10, 44 | vasUnyA hi shaMsiSaM svAshiSaM bharamAyAhi sominaH ~tvamIshiSe sAsminnA 3847 1, 94 | vaha tAn hyushmasyagne ... ~bharAmedhmaM kRNavAmA havIMSi te citayantaH 3848 8, 102| svadhitirvananvati ~athaitAdRg bharAmi te ~yadagne kAni kAni cidA 3849 3, 49 | ivAshata ~A nastujaM rayiM bharAMshaM na pratijAnate ~vRkSaM pakvaM 3850 1, 61 | idu praya iva pra yaMsi bharAmyAN^gUSaM bAdhe suvRkti ~indrAya hRdA 3851 1, 61 | asmA idu tyamupamaM svarSAM bharAmyAN^gUSamAsyena ~maMhiSThamachoktibhirmatInAM 3852 8, 40 | nabhantAmanyake same ~tA hi madhyaM bharANAmindrAgnI adhikSitaH ~tA u kavitvanA 3853 10, 31 | asurasya yonau samAna A bharaNebibhramANAH ~kiM svid vanaM ka u sa 3854 3, 62 | niname tasthivAMsaH ~SaD bhArAneko acaran bibharty RtaM varSiSThamupa 3855 2, 33 | jyogabhUvannanudhUpitAso hatvI teshAmA bharAno vasUni ~taM vaH shardhaM 3856 6, 51 | sUrye ~indra jyeSThaM na A bharanojiSThaM papuri shravaH ~yeneme citra 3857 8, 98 | vacoyujA ~tvaM na indrA bharanojo nRmNaM shatakrato vicarSaNe ~ 3858 3, 40 | yAdamAnA indrAya somaM suSutaM bharantaH ~aMshuM duhanti hastino 3859 10, 30 | saMvidAnA indrAya somaMsuSutaM bharantIH ~emA agman revatIrjIvadhanyA 3860 6, 48 | tubhyaM vRSabhiH sutAnAM vRSNe bharantivRSabhAya somam ~ ~ 3861 8, 21 | tvAmapUrvya sthUraM na kaccid bharanto.avasyavaH ~vAje citraM havAmahe ~ 3862 8, 91 | somamapi srutAvidat ~astaM bharantyabravIdindrAya sunavai tvA shakrAya sunavai 3863 7, 92 | pra yad vAM madhvo agriyaM bharantyadhvaryavo devayantaH shacIbhiH ~pra 3864 8, 100| shayata udnA vajro abhIvRtaH ~bharantyasmaisaMyataH puraHprasravaNA balim ~yad 3865 2, 5 | yadI mAturupa svasA ghRtaM bharantyasthita ~tAsAmadhvaryurAgatau yavo 3866 10, 79 | atrANyasmai paDbhiH saM bharantyuttAnahastAnamasAdhi vikSu ~pra mAtuH prataraM 3867 10, 102| vAsthApayanti ~nAsmai tRNaM nodakamA bharantyuttaro dhurovahati pradedishat ~ 3868 1, 57 | samadhvara uSo na shubhra A bharApanIyase ~yasya dhAma shravase nAmendriyaM 3869 9, 23 | jananta sUryam ~A pavamAna no bharAryo adAshuSo gayam ~kRdhi prajAvatIriSaH ~ 3870 9, 10 | dadhanvire gabhastyoH | ~bharAsaH kAriNAm iva || ~rAjAno na 3871 5, 15 | pari SThuH || ~mAteva yad bharase paprathAno janaM-janaM dhAyase 3872 10, 42 | lAyamasyan bhUSanniva pra bharAstomamasmai ~vAcA viprAstarata vAcamaryo 3873 8, 32 | Siñca somaM vIrAya shipriNe ~bharAsutasya pItaye ~ya udnaH phaligaM 3874 2, 14 | shatamindraH sahasramapAvapad bharatAsomamasmai ~adhvaryavo yaH shatamA 3875 3, 58 | ashvAn nayanti ~ima indra bharatasya putrA apapitvaM cikiturna 3876 5, 54 | sAmavipram | ~yUyam arvantam bharatAya vAjaM yUyaM dhattha rAjAnaM 3877 5, 11 | divispRshA dyumad vi bhAti bharatebhyaH shuciH || ~yajñasya ketum 3878 2, 28 | janmanA sa putrairvAjaM bharatedhanA nRbhiH ~devAnAM yaH pitaramAvivAsati 3879 2, 14 | HYMN 14~~adhvaryavo bharatendrAya somamAmatrebhiH siñcatA 3880 3, 68 | yasho vAM yena smA sinaM bharathaH sakhibhyaH ~ayamu vAM purutamo 3881 10, 94 | sAkamAshavaH shlokaMghoSaM bharathendrAya sominaH ~ete vadanti shatavat 3882 1, 188| yajñaM no yakSatAmimam ~bhAratILe sarasvati yA vaH sarvA upabruve ~ 3883 1, 22 | ihAvase hotrAM yaviSTha bhAratIm ~varUtrIM dhiSaNAM vaha ~ 3884 10, 83 | dasyuhA ca vishvA vasUnyA bharAtvaM naH ~tvaM hi manyo abhibhUtyojAH 3885 5, 3 | martAn || ~yo na Ago abhy eno bharAty adhId agham aghashaMse dadhAta | ~ 3886 1, 152| mitrAvaruNA ciketa ~garbho bhAraM bharatyA cidasya RtaM pipartyanRtaM 3887 9, 16 | indra somA asRkSata ~mahe bharAyakAriNaH ~punAno rUpe avyaye vishvA 3888 8, 34 | amuSya .. . ~A naH sahasrasho bharAyutAni shatAni ca ~divo amuSya ... ~ 3889 10, 50 | nR^IMshcyautno vishvasmin bharejyeSThashca mantro vishvacarSaNe ~avA 3890 9, 79 | vayaM dhanAni vishvadhA bharemahi ~uta svasyA arAtyA arirhi 3891 7, 32 | havAmahe ~abhI SatastadA bharendra jyAyaH kanIyasaH ~purUvasurhi 3892 2, 22 | ashvajite gojite abjite bharendrAya somaM yajatAya haryatam ~ 3893 10, 36 | jIvaputrAanAgasaH ~brahmadviSo viSvageno bharerata taddevAnAM ... ~ye sthA 3894 8, 93 | mRLaya ~bhadram\-bhadraM na A bhareSamUrjaM shatakrato ~yadindra mRLayAsi 3895 7, 15 | pAvaka IDyaH ~sa no rAdhAMsyA bhareshAnaH sahaso yaho ~bhagashca dAtuvAryam ~ 3896 1, 91 | svarSAmapsAM vRjanasyagopAm ~bhareSujAM sukSitiM sushravasaM jayantaM 3897 10, 63 | devAsaHpipRtA svastaye ~bhareSvindraM suhavaM havAmahe.aMhomucaM 3898 10, 79 | vikSu ~nAnA hanU vibhRte saM bharete asinvatI bapsatI bhUryattaH ~ 3899 10, 49 | yajamAnasya rAjani pra yad bharetujaye na priyAdhRSe ~ahaM randhayaM 3900 1, 141| dhAyi darshataM devasya bhargaH sahaso yato jani ~yadImupa 3901 2, 4 | hiyAnasya dakSoH ~vi yo bharibhradoSadhISu jihvAmatyo na rathyo dodhavIti 3902 10, 45 | dhAyi ~iyarti dhUmamaruSaM bharibhraducchukreNa shociSAdyA inakSan ~dRshAno 3903 10, 124| sindhavash tA asyavarNaM shucayo bharibhrati ~tA asya jyeSThamindriyaM 3904 4, 40 | AN^girasasya jiSNoH || ~satvA bhariSo gaviSo duvanyasac chravasyAd 3905 3, 40 | aMshuM duhanti hastino bharitrairmadhvaH punanti dhArayA pavitraiH ~ 3906 3, 1 | mahInAM didRkSeyaH sUnave bhARjIkaH ~udusriyA janitA yo jajAnApAM 3907 1, 44 | vasumagniM purupriyam ~dhUmaketuM bhARjIkaM vyuSTiSu yajñAnAmadhvarashriyam ~ 3908 3, 1 | duvasyan ~bRhanta id bhAnavo bhARjIkamagniM sacanta vidyuto na shukrAH ~ 3909 10, 12 | prathamashcikitvAn ~dhUmaketuH samidhA bhARjIko mandro hotA nityovAcA yajIyAn ~ 3910 8, 2 | tisrashcamvaH supUrNAH ~samAne adhi bhArman ~shucirasi puruniSThAH kSIrairmadhyata 3911 10, 88 | divispRshyAhutaM juSTamagnau ~tasya bharmaNe bhuvanAya devA dharmaNe 3912 6, 30 | kariSyan ~tvaM rathaM pra bharo yodhaM RSvamAvo yudhyantaM 3913 7, 81 | sUnavaH ~taccitraM rAdha A bharoSo yad dIrghashruttamam ~yat 3914 6, 42 | udu nashcitratamo mahIM bharSad dyumatImindrahUtim ~panyasIM 3915 9, 97 | sudughAH pUyamAnaH ~abhi candrA bhartave no hiraNyAbhyashvAn rathino 3916 5, 58 | prathiSTa yAman pRthivI cid eSAm bharteva garbhaM svam ic chavo dhuH | ~ 3917 1, 173| vivya indro vRjanaM na bhUmA bharti svadhAvAnopashamiva dyAm ~ 3918 6, 6 | purUNi pRthUnyagniranuyAti bharvan ~vi te viSvag vAtajUtAso 3919 4, 21 | vahniH || ~satrA yad Im bhArvarasya vRSNaH siSakti shuSma stuvate 3920 1, 143| agnirjambhaistigitairatti bharvati yodho na shatrUn sa vanA 3921 10, 163| prapadAbhyAm ~yakSmaM shroNibhyAM bhAsadAd bhaMsaso vi vRhAmi te ~mehanAd 3922 6, 3 | tigmaM cidema mahi varpo asya bhasadashvo na yamasAna AsA ~vijehamAnaH 3923 10, 20 | mAturUdhaH ~yamAsA kRpanILaM bhAsAketuM vardhayanti ~bhrAjateshreNidan ~ 3924 6, 4 | na yasya panayantyabhvaM bhAsAMsi vaste sUryo na shukraH ~ 3925 6, 66 | vadataH pajrahoSiNA na devA bhasathashcana ~indrAgnI ko asya vAM devau 3926 10, 77 | rashmibhirjyotiSmanto na bhAsAvyuSTiSu ~shyenAso na svayashaso 3927 4, 7 | kRSNaM ta ema rushataH puro bhAsh cariSNv arcir vapuSAm id 3928 1, 50 | jyotiSkRdasi sUrya ~vishvamA bhAsirocanam ~pratyaM devAnAM vishaH 3929 5, 19 | krILan no rashma A bhuvaH sam bhasmanA vAyunA vevidAnaH | ~tA asya 3930 10, 37 | jyotirbibhrataM tvA vicakSaNa bhAsvantaM cakSuSe\ cakSuSe mayaH ~ 3931 9, 97 | panthAM Rtasya shukro vi bhAsyamRtasya dhAma ~sa indrAya pavase 3932 2, 1 | kSumato rAya IshiSe ~tvaM vi bhAsyanu dakSi dAvane tvaM vishikSurasiyajñamAtaniH ~ 3933 6, 71 | bhadrA dadRkSa urviyA vi bhAsyut te shocirbhAnavo dyAmapaptan ~ 3934 1, 143| susandRshaH supratIkasyasudyutaH ~bhAtvakSaso atyakturna sindhavo.agne 3935 10, 45 | sUnuH sahaso apsu rAjAvi bhAtyagra uSasAmidhAnaH ~vishvasya 3936 7, 9 | shivonaH ~citrabhAnuruSasAM bhAtyagre.apAM garbhaH prasvaA vivesha ~ 3937 10, 45 | hImiddho akhyadA rodasIbhAnunA bhAtyantaH ~shrINAmudAro dharuNo rayINAM 3938 8, 58 | ekaivoSAH sarvamidaM vi bhAtyekaM vA idaMvi babhUva sarvam ~ 3939 10, 85 | patilokamA visha shaM no bhavadvipade shaM catuSpade ~aghoracakSurapatighnyedhi 3940 5, 45 | yajanti || ~eto nv adya sudhyo bhavAma pra duchunA minavAmA varIyaH | ~ 3941 4, 16 | samudriyANy ainoH patir bhavañ chavasA shUra dhRSNo || ~ 3942 1, 22 | dhruve pade ~syonA pRthivi bhavAnRkSarA niveshanI ~yachA naH sharma 3943 7, 52 | sananto bhavema dyAvApRthivI bhavantaH ~mitrastan no varuNo mAmahanta 3944 1, 67 | guhaM gAH ~ya IM ciketa guhA bhavantamA yaH sasAda dhArAM Rtasya ~ 3945 3, 7 | gauH ~A sImarohat suyamA bhavantIH patishcikitvAn rayivid rayINAm ~ 3946 3, 61 | apradugdhAH ~navyA\-navyA yuvatayo bhavantIrma... ~yadanyAsu vRSabho roravIti 3947 5, 83 | karSa viSitaM nyañcaM samA bhavantUdvato nipAdAH || ~mahAntaM kosham 3948 6, 18 | taSTaM bharAmasi ~te te bhavantUkSaNa RSabhAso vashA uta ~agniM 3949 10, 29 | ghRtavantaH sutAsaH svAdman bhavantupItaye madhUni ~A madhvo asmA asicannamatramindrAya 3950 7, 35 | savitA trAyamANaH shaM no bhavantUSaso vibhAtIH ~shaM naH parjanyo 3951 10, 35 | maruto vishva UtI vishve bhavantvagnayaHsamiddhAH ~vishve no devA avasA gamantu 3952 7, 17 | vishvA vAryANi pracetaH satyA bhavantvAshiSo noadya ~tvAmu te dadhire 3953 10, 103| iSavastAjayantu ~asmAkaM vIrA uttare bhavantvasmAnu devA avatAhaveSu ~amISAM 3954 10, 128| dAH ~ye naH sapatnA apa te bhavantvindrAgnibhyAmava bAdhAmahetAn ~vasavo rudrA 3955 7, 32 | dhanadA asi shruto ya IM bhavantyAjayaH ~tavAyaM vishvaH puruhUta 3956 4, 7 | garbhaM sadyash cij jAto bhavasId u dUtaH || ~sadyo jAtasya 3957 10, 95 | ima AhuraiLa yathemetad bhavasimRtyubandhuH ~prajA te devAn haviSA yajAti 3958 4, 32 | havAmahe || ~arvAcIno vaso bhavAsme su matsvAndhasaH | ~somAnAm 3959 10, 18 | ni bAdhathAH sUpAyanAsmai bhavasUpavañcanA ~mAtA putraM yathA sicAbhyenaM 3960 4, 31 | avitA jaritNAm | ~shatam bhavAsy UtibhiH || ~abhI na A vavRtsva 3961 3, 24 | bRhatAbhi rAyeSAM no netA bhavatAdanu dyUn ~dasha kSipaH pUrvyaM 3962 2, 29 | kSayAvAjayan yAti pRtsUbhAvardhau bhavataH sAdhU asmai ~yA vo mAyA 3963 10, 12 | prathame RtenAbhishrAve bhavataHsatyavAcA ~devo yan martAn yajathAya 3964 7, 35 | HYMN 35~~shaM na indrAgnI bhavatAmavobhiH shaM na indrAvaruNA rAtahavyA ~ 3965 6, 67 | rAdhobhirakavebhirindrAgne asme bhavatamuttamebhiH ~tA huve yayoridaM papne 3966 1, 96 | ca kSAm ~satashca gopAM bhavatashca bhUrerdevA ... ~draviNodA 3967 1, 162| ekastvaSturashvasyA vishastA dvA yantArA bhavatastathaRtuH ~yA te gAtrANAM RtuthA kRNomi 3968 3, 66 | sute sacAnatho vashAnAM bhavathAsaha shriyA ~na vaH pratimai 3969 6, 27 | girayashcid RSvA gambhIre cid bhavatigAdhamasmai ~gambhIreNa na uruNAmatrin 3970 10, 114| bhajantyebhyo yadA yamo bhavatiharmye hitaH ~ ~ 3971 10, 117| puSyati no sakhAyaM kevalAgho bhavatikevalAdI ~kRSannit phAla AshitaM 3972 10, 52 | aharashvinAdhvaryavaM vAM brahmA samid bhavatisAhutirvAm ~ayaM yo hotA kiru sa yamasya 3973 10, 71 | pituSaNirhyeSAmaraM hito bhavativAjinAya ~RcAM tvaH poSamAste pupuSvAn 3974 10, 147| naryaMviverapaH ~ubhe yat tvA bhavato rodasI anu rejateshuSmAt 3975 10, 63 | so araNe ni pAtu svAveshA bhavatudevagopA ~evA plateH sUnuravIvRdhad 3976 7, 35 | dhartA no astu shaM na urUcI bhavatusvadhAbhiH ~shaM rodasI bRhatI shaM 3977 10, 131| sutrAmA svavAnavobhiH sumRLIko bhavatuvishvavedAH ~bAdhatAM dveSo abhayaM 3978 1, 90 | mitraH shaM varuNaH shaM no bhavatvaryamA ~shaM na indro bRhaspatiH 3979 1, 100| havyo bhareSu marutvAn no bhavatvindra UtI ~yasyAnAptaH sUryasyeva 3980 10, 109| veviSad viSaH sa devAnAM bhavatyekamaN^gam ~tena jAyAmanvavindad bRhaspatiH 3981 10, 160| prashastamiccArumasmaikRNoti ~anuspaSTo bhavatyeSo asya yo asmai revAn na sunoti 3982 10, 45 | priyaH sUrye priyo agnA bhavAtyujjAtena bhinadadujjanitvaiH ~tvAmagne 3983 2, 42 | shaM yat stotRbhya Apaye bhavAtyurushaMsAya savitarjaritre ~ ~ 3984 10, 86 | shaM hRde yaM te sunoti bhAvayurvishvasmAdindrauttaraH ~na seshe yasya rambate. 3985 4, 2 | divas putrA aN^giraso bhavemAdriM rujema dhaninaM shucantaH || ~ 3986 9, 31 | kRNvanticetanam ~divas pRthivyA adhi bhavendo dyumnavardhanaH ~bhavA vAjAnAM 3987 6, 51 | bhava ~adha smA no vRdhe bhavendra nAyamavA yudhi ~yadantarikSepatayanti 3988 8, 45 | havaM durmarSaM cakriyA uta ~bhaverApirno antamaH ~yaccid dhi te api 3989 1, 161| kariSyatha sAkaM devairyajñiyAso bhaviSyatha ~agniM dUtaM prati yadabravItanAshvaH 3990 10, 86 | amba sulAbhike yathevAN^ga bhaviSyati ~bhasan me ambasakthi me 3991 7, 35 | shaM u pUSA no astu shaM no bhavitraM shaM vastu vAyuH ~shaM no 3992 2, 26 | sanA tA kA cid bhuvanA bhavItvA mAdbhiH sharadbhirduro varanta 3993 1, 83 | martyastavotibhiH ~tamit pRNakSi vasunA bhavIyasA sindhumApo yathAbhito vicetasaH ~ 3994 4, 1 | sa tvaM no agne 'vamo bhavotI nediSTho asyA uSaso vyuSTau | ~ 3995 1, 126| manISA sindhAvadhi kSiyato bhAvyasya ~yo me sahasramamimIta savAnatUrto 3996 1, 129| vahnirno acha ~pra tad voceyaM bhavyAyendave havyo na ya iSavAn manma 3997 2, 45 | dhiSnyAvarivovidam ~indro aN^ga mahad bhayamabhI Sadapa cucyavat ~sa hi sthiro 3998 8, 61 | yamidU nashat ~yata indra bhayAmahe tato no abhayaM kRdhi ~maghavañchagdhitava 3999 1, 100| praSTibhirambarISaH sahadevo bhayamAnaH surAdhAH ~dasyUñchimyUMshca 4000 2, 32 | bhavatA yajatrA A vo hArdi bhayamAno vyayeyam ~trAdhvaM no devA 4001 8, 61 | Are asmat kRNuhi daivyaM bhayamAre hetIradevIH ~adyAdyA shvaH\- 4002 2, 33 | indrAsomA yuvamasmAnaviSTamasmin bhayasthe kRNutamu lokam ~na mA taman 4003 10, 35 | pipRthAtyaMhaH ~yo vo gopIthe na bhayasya veda te syAmadevavItaye 4004 10, 42 | maghavAkAmamasme ~ArAccit san bhayatAmasya shatrurnyasmaidyumnA janyA 4005 10, 92 | asya rIramadindrAdA kashcid bhayatetavIyasaH ~bhImasya vRSNo jaTharAdabhishvaso 4006 4, 42 | somAso mamadan yad ukthobhe bhayete rajasI apAre || ~viduS te 4007 10, 68 | yadA valasya pIyato jasuM bhed bRhaspatiragnitapobhirarkaiH ~ 4008 7, 33 | sindhumebhistatAreven nu kaM bhedamebhirjaghAna ~even nu kaM dAsharAjñe 4009 7, 18 | hi shatravo rAradhuS Te bhedasya cicchardhato vinda randhim ~ 4010 8, 40 | ya ohata ANDA shuSNasya bhedatyajaiH svarvatIrapo nabhantAmanyake 4011 9, 112| hasanAmupamantriNaH ~shepo romaNvantau bhedau vArin maNDUka ichatIndrAyendo 4012 10, 153| IN^khayantIrapasyuva indraM jAtamupAsate ~bhejAnasaHsuvIryam ~tvamindra balAdadhi sahaso 4013 4, 29 | syAma sUrayo gRNantaH | ~bhejAnAso bRhaddivasya rAya AkAyyasya 4014 7, 39 | pratIcI jUrNirdevatAtimeti ~bhejAte adrI rathyeva panthAM RtaM 4015 7, 18 | indro manyuM manyumyo mimAya bheje patho vartanimpatyamAnaH ~ 4016 10, 100| kosheaN^gdhve ~tanUreva tanvo astu bheSajamA sarvatAtiMaditiM vRNImahe ~ 4017 1, 23 | haviH ~apsvantaramRtamapsu bheSajamapAmuta prashastaye ~devAbhavata 4018 6, 82 | yuvametAnyasme vishvA tanUSu bheSajAni dhattam ~ava syataM muñcataM 4019 2, 36 | shantamebhiH shataM himA ashIya bheSajebhiH ~vyasmad dveSo vitaraM vyaMho 4020 1, 157| vanaspatInrashvinAvairayethAm ~yuvaM ha stho bhiSajA bheSajebhiratho ha stho rathyA rAthyebhiH ~ 4021 2, 36 | mAsahUtI ~un no vIrAnarpaya bheSajebhirbhiSaktamaM tvA bhiSajAM shRNomi ~havImabhirhavate 4022 10, 137| yathAyamarapA asat ~Apa id vA u bheSajIrApo amIvacAtanIH ~ApaHsarvasya 4023 10, 137| amIvacAtanIH ~ApaHsarvasya bheSajIstAste kRNvantu bheSajam ~hastAbhyAM 4024 2, 36 | rudra mRLayAkurhasto yo asti bheSajo jalASaH ~apabhartA rapaso 4025 8, 17 | sthUNAMsatraM somyAnAm ~drapso bhettA purAM shashvatInAmindro 4026 4, 3 | UdhaH || ~RtenAdriM vy asan bhidantaH sam aN^giraso navanta gobhiH | ~ 4027 1, 174| aviraNAya pUrvIH ~bhinat puro na bhido adevIrnanamo vadharadevasya 4028 3, 36 | payasAjavete ~indreSite prasavaM bhikSamANe achA samudraM rathyeva yAthaH ~ 4029 9, 70 | cakre yad Rtairavardhata ~sa bhikSamANo amRtasya cAruNa ubhe dyAvA 4030 3, 62 | Apashcidasya rodasI cidurvI ratnaM bhikSanta savituH savAya ~triruttamA 4031 7, 32 | puruhUta pArthivo.avasyurnAma bhikSate ~yadindra yAvatastvametAvadahamIshIya ~


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License