Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText - Concordances

(Hapax - words occurring once)


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

      Book, Hymn
4032 2, 24 | Rtasya tiSThasi ~bRhaspate bhImamamitradambhanaM rakSohaNaMgotrabhidaM svarvidam ~ 4033 2, 36 | gartasadaM yuvAnaM mRgaM na bhImamupahatnumugram ~mRlA jaritre rudra stavAno. 4034 9, 61 | sAsahyAma pRtanyataH ~yA te bhImAnyAyudhA tigmAni santi dhUrvaNe ~ 4035 5, 56 | havanAny Agaman tAn vardha bhImasaMdRshaH || ~mILhuSmatIva pRthivI 4036 7, 58 | janUshcid vo marutastveSyeNa bhImAsastuvimanyavo.ayAsaH ~pra ye mahobhirojasota 4037 1, 36 | tveSAso agneramavanto arcayo bhImAso na pratItaye ~rakSasvinaH 4038 2, 37 | maruto dhRSNvojaso mRgA na bhImAstaviSIbhirarcinaH ~agnayo na shushucAnA RjISiNo 4039 1, 55 | mahnA pRthivIcana prati ~bhImastuviSmAñcarSaNibhya AtapaH shishIte vajraM tejase 4040 1, 70 | gRdhnurasteva shUro yAteva bhImastveSaH samatsu ~ ~ 4041 10, 92 | kashcid bhayatetavIyasaH ~bhImasya vRSNo jaTharAdabhishvaso 4042 10, 116| shravAMsyoja sthireva dhanvano'bhimAtIH ~asmadryag vAvRdhAnaH sahobhiranibhRSTastanvaM 4043 1, 57 | shnathitA hiraNyayaH ~asmai bhImAya namasA samadhvara uSo na 4044 5, 56 | shimIvAM amo dudhro gaur iva bhImayuH || ~ni ye riNanty ojasA 4045 10, 45 | priyo agnA bhavAtyujjAtena bhinadadujjanitvaiH ~tvAmagne yajamAnA anu dyUn 4046 1, 191| iyattakaH kuSumbhakastakaM bhinadmyashmanA ~tato viSaM pra vAvRte parAcIranu 4047 10, 89 | indra cetyAsadaghasya yad bhinado rakSaeSat ~mitrakruvo yacchasane 4048 8, 32 | pItaye ~ya udnaH phaligaM bhinan nyak sindhUnravAsRjat ~yo 4049 8, 60 | tvAgne sutyajamahrayam ~bhinatsyadriM tapasA vi shociSA prAgne 4050 7, 101| parashuryathA vanaM pAtreva bhindan sata eti rakSasaH ~ulUkayAtuM 4051 6, 31 | sharave patyamAnAH pAtrA bhindAnanyarthAnyAyan ~yasya gAvAvaruSA sUyavasyU 4052 4, 58 | dhArA aruSo na vAjI kASThA bhindann UrmibhiH pinvamAnaH || ~ 4053 5, 52 | uta pavyA rathAnAm adrim bhindanty ojasA || ~Apathayo vipathayo ' 4054 1, 11 | stotRbhyo maMhate magham ~purAM bhinduryuvA kaviramitaujA ajAyata ~indro 4055 1, 32 | ashayad vyastaH ~nadaM na bhinnamamuyA shayAnaM mano ruhANA ati 4056 4, 34 | gRNAnAH | ~A vaH pItayo 'bhipitve ahnAm imA astaM navasva 4057 1, 32 | indra hRdi yat te jaghnuSo bhIragachat ~nava ca yan navatiM ca 4058 2, 31 | vA sakhA vA svapne bhayaM bhIrave mahyamAha ~steno vA yo dipsati 4059 10, 146| kathAgrAmaM na pRchasi na tvA bhIriva vindatI.a.a.an ~vRSAravAya 4060 1, 101| yaH shUrebhirhavyo yashca bhIrubhiryo dhAvadbhirhUyate yashca 4061 9, 112| pari srava ~kArurahaM tato bhiSagupalaprakSiNI nanA ~nAnAdhiyovasUyavo. 4062 1, 24 | hRdayAvidhashcit ~shataM te rAjan bhiSajaH sahasramurvI gabhIrA sumatiS 4063 2, 36 | bheSajebhirbhiSaktamaM tvA bhiSajAM shRNomi ~havImabhirhavate 4064 1, 116| nAsatyA vicakSa AdhattaM dasrA bhiSajAvanarvan ~A vAM rathaM duhitA sUryasya 4065 6, 55 | tanayAya shaMyoH ~yUyaM hi SThA bhiSajo mAtRtamA vishvasya sthAturjagato 4066 8, 22 | makSU tUyamashvinA gataM bhiSajyataMyadAturam ~yadadhrigAvo adhrigU idA 4067 8, 9 | bhuraNyatho yad vA deva bhiSajyathaH ~ayaM vAM vatso matibhirna 4068 8, 79 | kAvyena ~abhyUrNoti yan nagnaM bhiSakti vishvaM yat turam ~premandhaH 4069 1, 133| kSAna bhISAnadrivo ghRNAn na bhISAnadrivaH | shuSmintamo hi shuSmibhirvadhairugrebhirIyase ~ 4070 1, 133| shushoca hi dyauH kSAna bhISAnadrivo ghRNAn na bhISAnadrivaH | 4071 5, 78 | saptavadhriM ca muñcatam || ~bhItAya nAdhamAnAya RSaye saptavadhraye | ~ 4072 5, 30 | indraH || ~sam atra gAvo 'bhito 'navanteheha vatsair viyutA 4073 1, 32 | navatiM ca sravantIH shyeno na bhItoataro rajAMsi ~indro yAto.avasitasya 4074 10, 68 | svarINAM sadaneguhA yat ~ANDeva bhittvA shakunasya garbhamudusriyAHparvatasya 4075 10, 84 | dattAMvaruNashca manyuH ~bhiyaM dadhAnA hRdayeSu shatravaHparAjitAso 4076 4, 22 | adhA ha tvad vRSamaNo bhiyAnAH pra sindhavo javasA cakramanta || ~ 4077 6, 9 | maniSye ~vishve devA anamasyan bhiyAnAstvAmagne tamasi tasthivAMsam ~vaishvAnaro. 4078 2, 11 | vRtramasphuran niH ~arejetAM rodasI bhiyAne kanikradato vRSNo asya vajrAt ~ 4079 1, 80 | manyava indra vevijyate bhiyArcann... ~nahi nu yAdadhImasIndraM 4080 2, 31 | 31~~apo su myakSa varuNa bhiyasaM mat samrAL RtAvo.anu mA 4081 9, 19 | payaH ~upa shikSApatasthuSo bhiyasamA dhehi shatruSu ~pavamAnavidA 4082 10, 120| bhUryojAH shatrurdAsAya bhiyasandadhAti ~avyanacca vyanacca sasni 4083 6, 31 | dhariyUpIyAyAM han pUrve ardhe bhiyasAparo dart ~triMshacchataM varmiNa 4084 5, 29 | SkabhAyat saMvivyAnash cid bhiyase mRgaM kaH | ~jigartim indro 4085 6, 35 | carSaNayo vivAcaH ~tvad bhiyendra pArthivAni vishvAcyutA ciccyAvayante 4086 6, 84 | samatsu codaya ~ahiriva bhogaiH paryeti bAhuM jyAyA hetiM 4087 10, 7 | gRNantiradhaH ~yadA te marto anu bhogamAnaD vaso dadhAnomatibhiH sujAta ~ 4088 1, 163| padegoH ~yadA te marto anu bhogamAnaL Adid grasiSTha oSadhIrajIgaH ~ 4089 5, 29 | nava yad asya navatiM ca bhogAn sAkaM vajreNa maghavA vivRshcat | ~ 4090 8, 70 | rAdhAma sharasya | ~upastutim bhojaH sUrir yo ahrayaH || ~bhUribhiH 4091 10, 107| bhojaM devAso.avatA bhareSu bhojaHshatrUn samanIkeSu jetA ~ ~ 4092 10, 42 | shUram ~kimaN^ga tvA maghavan bhojamAhuH shishIhi mA shishayantvA 4093 10, 107| pariSkRtandevamAneva citram ~bhojamashvAH suSThuvAho vahanti suvRd 4094 1, 83 | sarvaM paNeH samavindanta bhojanamashvAvantaM gomantamA pashuM naraH ~ 4095 10, 23 | purutamaMsudAnave ~vidmA hyasya bhojanaminasya yadA pashuM nagopAH karAmahe ~ 4096 7, 18 | shatayAturvasiSThaH ~na te bhojasya sakhyaM mRSantAdhA sUribhyaH 4097 10, 107| bhojAyAste kanyAshumbhamAnA ~bhojasyedaM puSkariNIva veshma pariSkRtandevamAneva 4098 10, 107| jigyurye ahUtAH prayanti ~bhojAyAshvaM saM mRjantyAshuM bhojAyAste 4099 10, 107| bhojAyAshvaM saM mRjantyAshuM bhojAyAste kanyAshumbhamAnA ~bhojasyedaM 4100 8, 25 | ubhe doSA vastorupa bruve ~bhojeSvasmAnabhyuccarA sadA ~RjramukSaNyAyane rajataM 4101 10, 117| marDitAraM na vindate ~sa id bhojo yo gRhave dadAtyannakAmAya 4102 8, 21 | vidmA sakhitvamuta shUra bhojyamA te tA vajrinnImahe ~uto 4103 1, 128| pRñcate.agneraveNa marutAM na bhojyeSirAya na bhojyA | sa hi SmA dAnaminvati 4104 9, 98 | dhArA ya Urdhvo adhvare bhrAjA naiti gavyayuH ~sa hi tvaM 4105 5, 55 | HYMN 55~~prayajyavo maruto bhrAjadRSTayo bRhad vayo dadhire rukmavakSasaH | ~ 4106 6, 73 | adhRSTAH ~taM vRdhantaM mArutaM bhrAjadRSTiM rudrasya sUnuM havasA vivAse ~ 4107 6, 73 | arcatrayo dhunayo na vIrA bhrAjajjanmAno maruto adhRSTAH ~taM vRdhantaM 4108 9, 5 | sahasravalshaM haritaM bhrAjamAnaM hiraNyayam ~vishve devAH 4109 1, 162| tvAgnirdhvanayId dhUmagandhirmokhA bhrAjantyabhi vikta jaghriH ~iSTaM vItamabhigUrtaM 4110 9, 17 | trI soma rocanA rohan na bhrAjase divam ~iSNan sUryaM na codayaH ~ 4111 10, 20 | bhAsAketuM vardhayanti ~bhrAjateshreNidan ~aryo vishAM gAtureti pra 4112 10, 170| vishvajiddhanajiducyate bRhat ~vishvabhrAD bhrAjo mahi sUryo dRshauru paprathe 4113 9, 22 | parjanyasyeva vRSTayaH ~agneriva bhramA vRthA ~ete pUtA vipashcitaH 4114 4, 4 | rakSasas tapiSThaiH || ~tava bhramAsa AshuyA patanty anu spRsha 4115 6, 6 | vapanti viSitAso ashvAH ~adha bhramasta urviyA vi bhAti yAtayamAno 4116 10, 173| vAñchantu mA tvad rASTramadhi bhrashat ~ihaivaidhi mApa cyoSThAH 4117 10, 116| khedAmarushahA vRSasva ~ni tigmAni bhrAshayan bhrAshyAnyava sthirA tanuhiyAtujUnAm ~ 4118 10, 116| vRSasva ~ni tigmAni bhrAshayan bhrAshyAnyava sthirA tanuhiyAtujUnAm ~ 4119 1, 191| dyaurvaH pitA pRthivI mAtA somo bhrAtAditiH svasA ~adRSTA vishvadRSTAstiSThatelayatA 4120 8, 43 | agne vIravatImiSam ~agne bhrAtaH sahaskRta rohidashva shucivrata ~ 4121 1, 170| samaraNe vadhIH ~kiM no bhrAtaragastya sakhA sannati manyase ~vidmA 4122 1, 161| yuvashA kartvA dvA tAni bhrAtaranu vaH kRtvyemasi ~cakRvAMsa 4123 1, 161| camasaM yo mahAkulo.agne bhrAtardruNa id bhUtimUdima ~ekaM camasaM 4124 3, 57 | yAhi maghavannA ca yAhIndra bhrAtarubhayatrA te artham ~yatrA rathasya 4125 6, 57 | pRthivi mAtaradhrugagne bhrAtarvasavo mRLatA naH ~vishva AdityA 4126 10, 10 | bAhumanyamichasva subhagepatiM mat ~kiM bhratAsad yadanAthaM bhavAti kimu 4127 6, 62 | svasurjAraH shRNotu naH ~bhrAtendrasya sakhA mama ~AjAsaH pUSaNaM 4128 1, 65 | varAte ~jAmiH sindhUnAM bhrAteva svasrAmibhyAn na rAjA vanAnyatti ~ 4129 10, 186| uta vAta pitAsi na uta bhrAtota naH sakhA ~sa nojIvAtave 4130 4, 10 | shivA naH sakhyA santu bhrAtrAgne deveSu yuSme | ~sA no nAbhiH 4131 2, 1 | pitaramiSTibhirnarastvAM bhrAtrAya shamyA tanUrucam ~tvaM putro 4132 8, 20 | nRtavo rukmavakSasa upa bhrAtRtvamAyati ~adhino gAta marutaH sadA 4133 10, 123| Rtasya sAnAvadhi viSTapi bhrATsamAnaM yonimabhyanUSata vrAH ~samAnaM 4134 10, 55 | udastabhnAH pRthivIM dyAmabhIke bhrAtuHputrAn maghavan titviSANaH ~mahat 4135 4, 3 | veshasya praminato mApeH | ~mA bhrAtur agne anRjor RNaM ver mA 4136 8, 1 | vasyAnindrAsi me pituruta bhrAturabhuñjataH ~mAtA came chadayathaH samA 4137 10, 99 | sanILebhiH prasahAno asya bhrAturna Rtesaptathasya mAyAH ~sa 4138 7, 20 | gaveSaNaH sa dhRSNuH ~nU cit sa bhreSate jano na reSan mano yo asya 4139 4, 7 | A jabhruH ketum Ayavo bhRgavANaM vishe-vishe || ~tam IM hotAram 4140 1, 120| rabhyaso naH ~pra yA ghoSe bhRgavANe na shobhe yayA vAcA yajati 4141 1, 71 | sahIyase sacA sannA dUtyaM bhRgavANo vivAya ~mahe yat pitra IM 4142 8, 3 | pUrvacittaye ~yenA yatibhyo bhRgave dhane hite yena praskaNvamAvitha ~ 4143 1, 60 | prashastaM rAtiM bharad bhRgavemAtarishvA ~asya shAsurubhayAsaH sacante 4144 10, 46 | pRthivI janiSTAmApastvaSTA bhRgavoyaM sahobhiH ~ILenyaM prathamaM 4145 3, 5 | agnirbhavannuttamo rocanAnAm ~yadI bhRgubhyaH pari mAtarishvA guhA santaM 4146 3, 2 | ahrayaM vAjamRgmiyam ~rAtiM bhRgUNAmushijaM kavikratumagniM rAjantaM 4147 8, 43 | samidbhirImahe ~uta tvA bhRguvacchuce manuSvadagna Ahuta ~aN^girasvad 4148 2, 31 | iSTAvenaH kRNvantamasura bhrINanti ~mA jyotiSaH pravasathAni 4149 1, 14 | AdityAnmArutaM gaNam ~pra vo bhriyanta indavo matsarA mAdayiSNavaH ~ 4150 7, 21 | vidathe dudhravAcaH ~nyu bhriyante yashaso gRbhAdA dUra upabdo 4151 5, 31 | ichan | ~vadan grAvAva vedim bhriyAte yasya jIram adhvaryavash 4152 4, 24 | somam adya pacAt paktIr uta bhRjjAti dhAnAH | ~prati manAyor 4153 7, 1 | vocaH ~mA te asmAn durmatayo bhRmAccid devasya sUno sahaso nashanta ~ 4154 8, 61 | sAsahiM RNakAtimadAbhyam ~vedA bhRmaM cit sanitA rathItamo vAjinaM 4155 3, 68 | HYMN 68~~imA u vAM bhRmayo manyamAnA yuvAvate na tujyA 4156 1, 31 | ApiH pitA pramatiH somyAnAM bhRmirasy RSikRn martyAnAm ~manuSvadagne 4157 4, 32 | mahAn mahIbhir UtibhiH || ~bhRmish cid ghAsi tUtujir A citra 4158 1, 52 | amadannanutvA ~vRtrasya yad bhRSTimatA vadhena ni tvamindra pratyAnaM 4159 10, 29 | mitro na satya urugAya bhRtyA anne samasya yadasanmanISAH ~ 4160 1, 84 | hRtsvaso mayobhUn ya eSAM bhRtyAM RNadhat sa jIvAt ~ka ISate 4161 10, 155| catto itashcattAmutaH sarvA bhrUNAnyAruSI ~arAyyaM brahmaNas pate 4162 4, 38 | yatISu turayann Rjipyo 'dhi bhruvoH kirate reNum Rñjan || ~uta 4163 8, 9 | samokasA ~yadAdityebhir{R}bhubhiH sajoSasA yad vA viSNorvikramaNeSu 4164 7, 48 | naryaM vartayantu ~Rbhur{R}bhubhirabhi vaH syAma vibhvo vibhubhiH 4165 10, 105| shriye te pRshnirupasecanI bhUcchriye darvirarepAH ~yayA sve pAtre 4166 7, 68 | tyad vAM jurate ashvinA bhUccyavAnAya pratItyaM havirde ~adhi 4167 1, 77 | maryaH sa sAdhurmitro na bhUdadbhutasya rathIH ~taM medheSu prathamaM 4168 3, 35 | tavyAn ~na te mahitvamanu bhUdadha dyauryadanyayA sphigyA kSAmavasthAH ~ 4169 6, 4 | vishvAyuryo amRto martyeSUSarbhud bhUdatithirjAtavedAH ~dyAvo na yasya panayantyabhvaM 4170 3, 57 | barhiryajamAnasya sIdAthA ca bhUdukthamindrAya shastam ~jAyedastaM maghavan 4171 3, 35 | yajño hi ta indra vardhano bhUduta priyaH sutasomo miyedhaH ~ 4172 5, 74 | havam | ~vasvIr U Su vAm bhujaH pRñcanti su vAm pRcaH ||~ ~ 4173 1, 104| bhaja jIvashaMse ~mAntarAM bhujamA rIriSo naH shraddhitaM te 4174 3, 2 | tAsAmekAmadadhurmartye bhujamu lokamu dve upa jAmimIyatuH ~ 4175 7, 52 | tokAya tanayAya gopAH ~mA vo bhujemAnyajAtameno mA tat karma vasavo yaccayadhve ~ 4176 8, 8 | yAtamashvinA rathena sUryatvacA ~bhujI hiraNyapeshasA kavI gambhIracetasA ~ 4177 8, 102| savituryathA bhagasyeva bhujiM huve ~agniM samudravAsasam ~ 4178 10, 3 | kRSNAM yadenImabhi varpasA bhUjjanayan yoSAmbRhataH piturjAm ~UrdhvaM 4179 10, 22 | satyAhiMsantIrupaspRshaH ~vidyAmayAsAM bhujo dhenUnAM na vajrivaH ~ahastA 4180 10, 106| iryeva puSTyai kiraNeva bhujyai shruSTIvAneva havamAgamiSTam ~ 4181 1, 112| yAbhirantakaM jasamAnamAraNe bhujyaM yAbhiravyathibhirjijinvathuH ~ 4182 10, 65 | AryAvratA visRjanto adhi kSami ~bhujyumaMhasaH pipRtho nirashvinA shyAvaM 4183 1, 117| punarmanyAvabhavataM yuvAnA ~yuvaM bhujyumarNaso niH samudrAd vibhirUhathurRjrebhirashvaiH ~ 4184 7, 68 | itaUti dhatthaH ~uta tyaM bhujyumashvinA sakhAyo madhye jahurdurevAsaH 4185 1, 116| pradhane jigAya ~tugro ha bhujyumashvinodameghe rayiM na kashcin mamRvAnavAhAH ~ 4186 7, 69 | yaman devayantaH ~yuvaM bhujyumavaviddhaM samudra udUhathurarNaso 4187 1, 116| kSapastrirahAtivrajadbhirnAsatyA bhujyumUhathuH pataMgaiH ~samudrasya dhanvannArdrasya 4188 10, 95 | apa sma mat tarasantI na bhujyustA atrasan rathaspRshonAshvAH ~ 4189 10, 93 | parijmA vishvavedasaH ~Rbhur{R}bhukSA Rbhurvidhato mada A te harI 4190 6, 40 | shrutyA yo duvoyurdyaurna bhUmAbhi rAyoaryaH ~aso yathA naH 4191 1, 110| saudhanvanAsashcaritasya bhUmanAgachata saviturdAshuSo gRham ~tat 4192 10, 31 | paprathAnAbhavat pUrvyA bhumanAgauH ~asya sanILA asurasya yonau 4193 6, 22 | 22~~dyaurna ya indrAbhi bhUmAryastasthau rayiH shavasA pRtsu janAn ~ 4194 10, 18 | putraM yathA sicAbhyenaM bhUmaUrNuhi ~ucchvañcamAnA pRthivI su 4195 8, 6 | vajriNam ~na vivyacanta bhUmayaH ~yasta indra mahIrapa stabhUyamAna 4196 8, 39 | mudA kAvyA puru vishvaM bhUmeva puSyati devo deveSu yajñiyo 4197 6, 75 | nakSatra uta vishvadevo bhUmimAtAn dyAM dhAsinAyoH ~tA vigraM 4198 10, 90 | jAtoatyaricyata pashcAd bhUmimatho puraH ~yat puruSeNa haviSA 4199 10, 18 | spRdhoabhimAtIrjayema ~upa sarpa mAtaraM bhUmimetAmuruvyacasaM pRthivIMsushevAm ~UrNamradA 4200 10, 132| IjAnamid dyaurgUrtAvasurIjAnaM bhUmirabhiprabhUSaNi ~IjAnaM devAvashvinAvabhi 4201 8, 41 | yasya shvetA vicakSaNA tisro bhUmIradhikSitaH ~triruttarANi papraturvaruNasya 4202 6, 53 | sakRd dha dyaurajAyata sakRd bhUmirajAyata ~pRshnyA dugdhaM sakRt payastadanyo 4203 6, 52 | kSetramAgamna devA urvI satI bhUmiraMhUraNAbhUt ~bRhaspate pra cikitsA gaviSTAvitthA 4204 2, 11 | svAramasvArSTAm ~vi samanA bhUmiraprathiSTAraMsta parvatashcit sariSyan ~ni 4205 2, 29 | puruvIrA ariSTAH ~tisro bhUmIrdhArayan trInruta dyUn trINi vratA 4206 10, 90 | dyauH samavartata ~padbhyAM bhUmirdishaH shrotrAt tathA lokAnakalpayan ~ 4207 1, 102| triviSTidhAtu pratimAnamojasastisro bhUmIrnRpate trINi rocanA ~atIdaM vishvaM 4208 7, 87 | nihitA antarasmin tisro bhUmIruparAH SaDvidhAnAH ~gRtso rAjA 4209 7, 4 | tamoSadhIshca vaninashca garbhaM bhUmishca vishvadhAyasaM bibharti ~ 4210 1, 161| vyakhyata ~divA yanti maruto bhUmyAgnirayaM vAto antarikSeNa yati ~adbhiryati 4211 1, 39 | shatrur vivide adhi dyavi na bhUmyAM rishAdasaH | ~yuSmAkam astu 4212 1, 162| nihatasyAvadhAvati ~mA tad bhUmyAmA shriSan mA tRNeSu devebhyastadushadbhyo 4213 10, 19 | vartaya ni nivartana vartaya ~bhUmyAshcatasraHpradishastAbhya enA ni vartaya ~ ~ 4214 5, 41 | abhiSTau || ~vRSNo astoSi bhUmyasya garbhaM trito napAtam apAM 4215 10, 75 | jagatAmirajyasi ~divi svano yatate bhUmyoparyanantaM shuSmamudiyartibhAnunA ~ 4216 2, 32 | vo ratho madhyamavAL Rte bhUn mA yuSmAvastvApiSu shramiSma ~ 4217 10, 149| yajatramamartyasya bhuvanasya bhUnA ~suparNo aN^ga saviturgarutmAn 4218 7, 81 | duhitarmartabhojanaM tad rAsva bhunajAmahai ~shravaH sUribhyo amRtaM 4219 10, 89 | yAhyarvAM ~evA te vayamindra bhuñjatInAM vidyAma sumatInAMnavAnAm ~ 4220 7, 21 | taM naH ~abhi kratvendra bhUradha jman na te vivyaM mahimAnaM 4221 4, 43 | pruSAyan yat sIM vAm pRkSo bhurajanta pakvAH || ~sindhur ha vAM 4222 1, 119| sUrimA varam ~yuvaM bhujyuM bhuramANaM vibhirgataM svayuktibhirnivahantA 4223 10, 29 | nyadhAyi cAkañchucirvAM stomo bhuraNAvajIgaH ~yasyedindraH purudineSu 4224 5, 6 | patvabhiH shaphAnAM vrajA bhuranta gonAm iSaM stotRbhya A bhara || ~ 4225 10, 76 | agneshcidarcapitukRttarebhyaH ~bhurantu no yashasaH sotvandhaso 4226 4, 27 | jyAM kRshAnur astA manasA bhuraNyan || ~Rjipya Im indrAvato 4227 1, 50 | svardRshe ~yenA pAvaka cakSasA bhuraNyantaM janAnanu ~tvaM varuNa pashyasi ~ 4228 10, 35 | AdityAnAM sharmaNi sthA bhuraNyasi svastyagniM samidhAnamImahe ~ 4229 10, 46 | pAvakAH ~shvitIcayaH shvAtrAso bhuraNyavo vanarSado vAyavo nasomAH ~ 4230 10, 123| dUtaM yamasya yonaushakunaM bhuraNyum ~Urdhvo gandharvo adhi nAke 4231 6, 15 | tvaM dakSasyAvRko vRdho bhUraryaH parasyAntarasya taruSaH ~ 4232 10, 149| napAt savitA tasyaveda ~ato bhUrata A utthitaM rajo.ato dyAvApRthivIaprathetAm ~ 4233 1, 55 | kartRbhistanUSu te kratavaindra bhUrayaH ~ ~ 4234 7, 98 | parco yathA naH suvitasya bhUrer ashvAvataH purushcandrasya 4235 2, 33 | tokasya sAtau tanayasya bhUrerasmAnardhaM kRNutAdindra gonAm ~pra 4236 6, 79 | vAmasya hi kSayasya deva bhUrerayA dhiyA vAmabhAjaH syAma ~ ~ 4237 2, 36 | prati nAnAma rudropayantam ~bhUrerdAtAraM satpatiM gRNISe stutastvaM 4238 8, 45 | bhara ~yasya te vishvamAnuSo bhUrerdattasya vedati ~vasu spArhaM tadA 4239 1, 96 | satashca gopAM bhavatashca bhUrerdevA ... ~draviNodA draviNasasturasya 4240 7, 95 | rAyashcetantI bhuvanasya bhUrerghRtaM payo duduhe nAhuSAya ~sa 4241 1, 61 | tyadanu dAyyeSAmeko yad vavne bhUrerIshAnaH ~praitashaM sUrye paspRdhAnaM 4242 8, 32 | sthiraM pRtanAsu shravojitam ~bhUrerIshAnamojasA ~nakirasya shacInAM niyantA 4243 7, 4 | bibharti ~Ishe hyagniramRtasya bhUrerIshe rAyaH suvIryasya dAtoH ~ 4244 7, 60 | varuNaHsajoSAH ~ime cetAro anRtasya bhUrermitro aryamA varuNo hi santi ~ 4245 2, 36 | IshAnAdasya bhuvanasya bhUrerna vA u yoSad rudrAdasuryam ~ 4246 6, 15 | RtA yajAsi mahinA vi yad bhUrhavyA vaha yaviSTha yA te adya ~ 4247 1, 164| vishvA ~tasya nAkSastapyate bhUribhAraH sanAdeva na shIryate sanAbhiH ~ 4248 10, 38 | yo dabhrebhirhavyo yashca bhUribhiryo abhIke varivovinnRSAhye ~ 4249 9, 66 | ugrebhyashcidojIyAñchUrebhyashcicchUrataraH ~bhUridAbhyashcin maMhIyAn ~tvaM soma sUra 4250 3, 37 | brahmajUtastanvA vAvRdhAno bhUridAtra ApRNad rodasI ubhe ~makhasya 4251 9, 87 | akSAH ~sahasrasAH shatasA bhUridAvA shashvattamaM barhirA vAjyasthAt ~ 4252 8, 2 | jAmAtA ~vidmA hyasya vIrasya bhUridAvarIM sumatim ~triSu jAtasya manAMsi ~ 4253 1, 109| vAjayantImatakSam ~ashravaM hi bhUridAvattarA vAM vijAmAturuta vA ghA 4254 8, 5 | cedayaH ~anyo net sUrirohate bhUridAvattaro janaH ~ ~ 4255 2, 29 | maghono varuNa priyasya bhUridAvna A vidaM shUnamApeH ~mA rAyo 4256 6, 78 | ajarebhUriretasA ~asashcantI bhUridhAre payasvatI ghRtaM duhAte 4257 9, 26 | pavamAnamadhi dyavi ~dharNasiM bhUridhAyasam ~tamahyan bhurijordhiyA 4258 10, 8 | cinniH sasRje trito gAH ~bhUrIdindra udinakSantamojo.avAbhinat 4259 8, 55 | HYMN 55~~bhUrIdindrasya vIryaM vyakhyamabhyAyati ~ 4260 8, 62 | shava ut tvAmut tava kratum ~bhUrigo bhUri vAvRdhurmaghavan tava 4261 10, 5 | dharuNo rayINAmasmad dhRdo bhUrijanmA vicaSTe ~siSaktyUdharniNyorupastha 4262 4, 2 | rathaM na kranto apasA bhurijor RtaM yemuH sudhya AshuSANAH || ~ 4263 9, 71 | varImabhiH ~samI rathaM na bhurijoraheSata dasha svasAro aditerupastha 4264 9, 26 | bhUridhAyasam ~tamahyan bhurijordhiyA saMvasAnaM vivasvataH ~patiM 4265 8, 4 | vimocana ~saM naH shishIhi bhurijoriva kSuraM rAsva rAyo vimocana ~ 4266 1, 103| oSadhIH soapaH sa vanAni ~bhurikarmaNe vRSabhAya vRSNe satyashuSmAya 4267 4, 17 | indro maghavA yad dha vRtrA bhUrINy eko apratIni hanti | ~asya 4268 7, 65 | yatra pIpayannahA ca ~tA bhUripAshAvanRtasya setU duratyetU ripave martyAya ~ 4269 3, 3 | shavasAsumadrathaH ~tasya vratAni bhUripoSiNo vayamupa bhUSemadama A suvRktibhiH ~ 4270 9, 88 | yujyAya somam ~sa IM ratho na bhuriSAL ayoji mahaH purUNi sAtaye 4271 7, 1 | hotA ~tve agna AhavanAni bhUrIshAnAsa A juhuyAma nityA ~ubhA kRNvanto 4272 1, 154| vAstUnyushmasi gamadhyai yatra gAvo bhUrishRN^gAayAsaH ~atrAha tadurugAyasya vRSNaH 4273 8, 45 | dvayoruta triSu ~vadhIrmA shUra bhUriSu ~bibhayA hi tvAvata ugrAdabhiprabhaN^giNaH ~ 4274 6, 79 | mandrajihva A dAshuSe suvati bhUrivAmam ~udU ayAnupavakteva bAhU 4275 3, 63 | manISA ~imA u te manave bhUrivArA UrdhvA bhavanti darshatA 4276 8, 58 | tricakraM sukhaM rathaM suSadaM bhUrivAram ~citrAmaghA yasya yoge.adhijajñe 4277 10, 47 | dharunaMrayINAm ~carkRtyaM shaMsyaM bhUrivAramasmabhyaMcitraM vRSaNaM rayiM dAH ~subrahmANaM 4278 3, 3 | vAghatAm ~A vivesha rodasI bhUrivarpasA purupriyo bhandate dhAmabhiH 4279 10, 72 | anvajAyanta taduttAnapadas pari ~bhUrjajña uttAnapado bhuva AshA ajAyanta ~ 4280 10, 46 | havyavAhandadhato mAnuSeSu ~pra bhUrjayantaM mahAM vipodhAM mUrA amUraM 4281 1, 189| abhipitve manave shAsyo bhUrmarmRjenya ushigbhirnAkraH ~avocAma 4282 9, 41 | HYMN 41~~pra ye gAvo na bhUrNayastveSA ayAso akramuH ~ghnantaH 4283 8, 17 | ekaH sannabhi bhUyasaH ~bhUrNimashvaM nayat tujA puro gRbhendraM 4284 1, 66 | nityo nasUnuH ~takvA na bhUrNirvanA siSakti payo na dhenuH shucirvibhAvA ~ 4285 7, 87 | raja A navInot pashurna bhUrNiryavase sasavAn ~antarmahI bRhatI 4286 1, 134| iSaNantabhurvaNyapAmiSanta bhurvaNi | tvAM tsArI dasamAno bhagamITTe 4287 1, 56 | camriSo.atyo na yoSAmudayaMsta bhurvaNiH ~dakSaM mahe pAyayate hiraNyayaM 4288 6, 23 | tvaM vRdha indra pUrvyo bhUrvarivasyannushane kAvyAya ~parA navavAstvamanudeyaM 4289 1, 178| tvaM trAtA tvamu no vRdhe bhurvi... ~ ~ 4290 2, 32 | shramiSma ~pra va eko mimaya bhUryAgo yan mA piteva kitavaM shashAsa ~ 4291 2, 29 | gabhIrA adabdhAso dipsanto bhUryakSAH ~antaH pashyanti vRjinota 4292 1, 48 | candreNa duhitardivaH ~AvahantI bhUryasmabhyaM saubhagaM vyuchantI diviSTiSu ~ 4293 1, 10 | yemire ~yat sAnoH sAnumAruhad bhUryaspaSTa kartvam ~tadindro arthaM 4294 8, 93 | bodhinmanA idastu no vRtrahA bhUryAsutiH ~shRNotu shakraAshiSam ~ 4295 10, 79 | bharete asinvatI bapsatI bhUryattaH ~guhA shiro nihitaM RdhagakSI 4296 8, 45 | evAre vRSabhA sute.asinvan bhUryAvayaH ~shvaghnIva nivatA caran ~ 4297 10, 125| vyadadhuH purutrAbhUristhAtrAM bhUryAveshayantIm ~mayA so annamatti yo vipashyati 4298 10, 46 | dhIrAbhRgavo.avindan ~imaM trito bhUryavindadichan vaibhUvaso mUrdhanyaghnyAyAH ~ 4299 3, 33 | gAtum ~idaM cin nu sadanaM bhUryeSAM yena mAsAnasiSAsannRtena ~ 4300 10, 120| madantyUmAH ~vAvRdhAnaH shavasA bhUryojAH shatrurdAsAya bhiyasandadhAti ~ 4301 10, 42 | asteva su prataraM lAyamasyan bhUSanniva pra bharAstomamasmai ~vAcA 4302 1, 162| carUNAmaN^kAH sUnAHpari bhUSantyashvam ~nikramaNaM niSadanaM vivartanaM 4303 1, 95 | nayanti ~trINi jAnA pari bhUSantyasya samudra ekaM divyekamapsu ~ 4304 8, 92 | Sma suteSu NaH someSvindra bhUSasi ~araM teshakra dAvane ~parAkAttAccidadrivastvAM 4305 1, 31 | aN^girastamaH kavirdevAnAM pari bhUSasivratam ~vibhurvishvasmai bhuvanAya 4306 4, 16 | yuyUSan kavir yad ahan pAryAya bhUSAt || ~kutsAya shuSNam ashuSaM 4307 5, 75 | ashvinA yuvaM gRNantam upa bhUSatho mAdhvI mama shrutaM havam || ~ 4308 6, 69 | navyaso jaramANasya manmopa bhUSato yuyujAnasaptI ~shubhaM pRkSamiSamUrjaM 4309 8, 90 | vishvAsu havya indraH samatsu bhUSatu ~upa brahmANi savanAni vRtrahA 4310 3, 3 | vratAni bhUripoSiNo vayamupa bhUSemadama A suvRktibhiH ~vaishvAnara 4311 10, 30 | adhvaryavo haviSmanto hi bhUtAchApa itoshatIrushantaH ~ava yAshcaSTe 4312 10, 40 | narA ~bhUtaM me ahna uta bhUtamaktave'shvAvate rathine shaktamarvate ~ 4313 1, 93 | juSethAm ~susharmANA svavasA hi bhUtamathA dhattaM yajamAnAya shaM 4314 6, 70 | shatotim ~pra mAyAbhirmAyinA bhUtamatra narA nRtU janiman yajñiyAnAm ~ 4315 2, 35 | me dyAvApRthivI RtAyato bhUtamavitrI vacasaH siSAsataH ~yayorAyaH 4316 10, 106| pakvaM madhu goSvantarA bhUtAMshoashvinoH kAmamaprAH ~ ~ 4317 7, 59 | gRhamedhAsa A gata maruto mApa bhUtana ~yuSmAkotI sudAnavaH ~iheha 4318 10, 82 | sUrte rajasi niSatte ye bhUtAnisamakRNvannimAni ~paro divA para enA pRthivyA 4319 10, 121| hiraNyagarbhaH samavartatAgre bhUtasya jAtaH patirekaAsIt ~sa dAdhAra 4320 10, 85 | mitrAya varuNAya ca ~ye bhUtasyapracetasa idaM tebhyo.akaraM namaH ~ 4321 4, 37 | pIvoashvAH shucadrathA hi bhUtAyaHshiprA vAjinaH suniSkAH | ~indrasya 4322 6, 74 | adadhuH sajoSAH ~pari yad bhUtho rodasI cidurvI santi spasho 4323 8, 59 | yajamAneSu dhattam ~prajAM puSTiM bhUtimasmAsu dhattaM dIrghAyutvAya pra 4324 1, 161| mahAkulo.agne bhrAtardruNa id bhUtimUdima ~ekaM camasaM caturaH kRNotana 4325 8, 20 | yAbhirdashasyathAkrivim ~mayo no bhUtotibhirmayobhuvaH shivAbhirasacadviSaH ~yat 4326 4, 50 | naH sacA sA vAM sumatir bhUtv asme | ~aviSTaM dhiyo jigRtam 4327 10, 162| bhrAtA patirbhUtvA jAro bhUtvA nipadyate ~prajAM yaste 4328 2, 2 | anu ~sa hotA vishvaM pari bhUtvadhvaraM tamu havyairmanuSa Rñjate 4329 10, 70 | tirashcA dIrghaM drAghmAsurabhi bhUtvasme ~aheLatA manasA deva barhirindrajyeSThAnushato 4330 1, 136| varuNAya shantamaH somo bhUtvavapAneSvAbhago devo deveSvAbhagaH | taM 4331 10, 157| sagaNo marudbhirasmAkaM bhUtvavitAtanUnAm ~hatvAya devA asurAn yadAyan 4332 1, 94 | heLo adbhutaH ~mRLA su no bhUtveSAM manaH punaragne ... ~devo 4333 7, 101| rakSasaH saM pinaSTana ~vayo ye bhUtvI patayanti naktabhirye vA 4334 10, 85 | bhajA vasu ~kRtyaiSApadvatI bhUtvyA jAyA vishate patim ~ashrIrA 4335 4, 23 | citraM cikite kad UtI vRdhe bhuvac chashamAnasya yajyoH || ~ 4336 9, 102| dIdhitim ~vishvApari priyA bhuvadadha dvitA ~upa tritasya pASyorabhakta 4337 1, 76 | kA ta upetirmanaso varAya bhuvadagne shantamA kA manISA ~ko vA 4338 2, 10 | uttAnAyAmajanayan suSUtaM bhuvadagniH purupeshAsu garbhaH ~shiriNAyAM 4339 2, 1 | pRkSo yadatra mahinA vi te bhuvadanu dyAvApRthivI rodasI ubhe ~ 4340 7, 50 | vijAman paruSi vandanaM bhuvadaSThIvantau pari kulphau ca dehat ~agniS 4341 9, 34 | bhuvat tritasya marjyo bhuvadindrAya matsaraH ~saM rUpairajyate 4342 10, 26 | rathaM pUSA aviSTu mAhinaH ~bhuvadvajanAM vRdha imaM naH shRNavad 4343 10, 119| kuvit ... ~abhi dyAM mahinA bhuvamabhImAM pRthivIM mahIm ~kuvit... ~ 4344 1, 92 | bRhantam ~vishvAni devI bhuvanAbhicakSyA pratIcI cakSururviyA vi 4345 10, 85 | yatoadhvaram ~vishvAnyanyo bhuvanAbhicaSTa RtunranyovidadhajjAyate 4346 10, 65 | amRtAn vavande ye vishvA bhuvanAbhipratasthuH ~te no rAsantAmurugAyamadya 4347 10, 103| marutAMshardha ugram ~mahAmanasAM bhuvanacyavAnAM ghoSodevAnAM jayatAmudasthAt ~ 4348 1, 123| mAnuSAyakSayAya ~pUrvA vishvasmAd bhuvanAdabodhi jayantI vAjaM bRhatI sanutrI ~ 4349 6, 7 | amRtasya ketunA ~tasyedu vishvA bhuvanAdhi mUrdhani vayA iva ruruhuHsapta 4350 1, 164| cakramajaramanarvaM yatremA vishvA bhuvanAdhitasthuH ~imaM rathamadhi ye sapta 4351 10, 17 | vahatuM kRNotItIdaM vishvaM bhuvanaMsameti ~yamasya mAtA paryuhyamAnA 4352 8, 41 | iveryonabhantAmanyake same ~yo dhartA bhuvanAnAM ya usrANAmapIcyA veda nAmAniguhyA ~ 4353 1, 98 | sumatau syAma rAjA hi kaM bhuvanAnAmabhishrIH ~ito jAto vishvamidaM vi 4354 6, 78 | HYMN 78~~ghRtavatI bhuvanAnAmabhishriyorvI pRthvI madhudughe supeshasA ~ 4355 10, 125| samudre ~tato vi tiSThe bhuvanAnu vishvotAmUM dyAMvarSmaNopa 4356 5, 40 | akSetravid yathA mugdho bhuvanAny adIdhayuH || ~svarbhAnor 4357 10, 170| rocanaM divaH ~yenemAvishvA bhuvanAnyAbhRtA vishvakarmaNA vishvadevyAvatA ~ ~ 4358 9, 84 | daivyaM janam ~A yastasthau bhuvanAnyamartyo vishvAni somaH pari tAnyarSati ~ 4359 10, 72 | reNurapAyata ~yad devA yatayo yathA bhuvanAnyapinvata ~atrA samudraA gULamA sUryamajabhartana ~ 4360 2, 3 | pRthivyAM pratyaM vishvAni bhuvanAnyasthAt ~hotA pAvakaH pradivaH sumedhA 4361 7, 82 | yadimAni cakrathurvishvA jAtAni bhuvanasyamajmanA ~kSemeNa mitro varuNaM duvasyati 4362 1, 164| pRthivyAH pRchAmi yatra bhuvanasyanAbhiH ~pRchAmi tvA vRSNo ashvasya 4363 9, 85 | bahavo manISiNo rAjAnamasya bhuvanasyaniMsate ~sahasraNIthaH shatadhAro 4364 7, 75 | vayunA janAnAM divo duhitA bhuvanasyapatnI ~vAjinIvatI sUryasya yoSA 4365 9, 97 | vidharmañ janayan prajA bhuvanasyarAjA ~vRSA pavitre adhi sAno 4366 1, 134| takvavIye ~tvAM vishvasmAd bhuvanAt pAsi dharmaNAsuryAt pAsi 4367 1, 109| mahitvA prendrAgnI vishvA bhuvanAtyanyA ~A bharataM shikSataM vajrabAhU 4368 10, 25 | vo made vishvA sampashyan bhuvanavivakSase ~tvaM naH soma vishvato 4369 2, 25 | viduH ~vishvebhyo hi tvA bhuvanebhyas pari tvaSTAjanat sAmnaH\ 4370 8, 96 | dyAvApRthivI anvavindo vibhumadbhyo bhuvanebhyo raNaM dhAH ~tvaM ha tyadapratimAnamojo 4371 4, 56 | shucayadbhir arkaiH || ~sa it svapA bhuvaneSv Asa ya ime dyAvApRthivI 4372 7, 86 | vade tat kadA nvantarvaruNe bhuvAni ~kiM me havyamahRNAno juSeta 4373 10, 22 | mAkudhryagindra shUra vasvIrasme bhUvannabhiSTayaH ~vayaM\-vayaM ta AsAM sumne 4374 9, 54 | vishvAni tiSThati punAno bhuvanopari ~somo devo nasUryaH ~pari 4375 4, 2 | mUrdhAnaM vA tatapate tvAyA | ~bhuvas tasya svatavAMH pAyur agne 4376 10, 8 | janayan mitraM tanve svAyai ~bhuvashcakSurmaha Rtasya gopA bhuvo varuNo 4377 10, 50 | apsu svAsUrvarAsupauMsye ~bhuvastvamindra brahmaNA mahAn bhuvo vishveSu 4378 10, 88 | agnimajIjanañchaktibhIrodasiprAm ~tamU akRNvan tredhA bhuve kaM sa oSadhIHpacati vishvarUpAH ~ 4379 1, 186| dIdhitiryajatrA apiprANI ca sadanI ca bhUyaH ~ni yA deveSu yatate vasUyurvi... ~ ~ 4380 4, 32 | anAdhRSTAbhir A gahi || ~bhUyAmo Su tvAvataH sakhAya indra 4381 10, 166| yogakSemaM va AdAyAhaM bhUyAsamuttama A vo mUrdhAnamakramIm ~adhaspadAn 4382 5, 30 | indra veSId eko yudhaye bhUyasash cit | ~ashmAnaM cic chavasA 4383 1, 11 | yasya rAtaya uta vA santi bhUyasIH ~ ~ 4384 2, 31 | rAjannanyakRtena bhojam ~avyuSTA in nu bhUyasIruSAsa A no jIvAn varuNa tAsu shAdhi ~ 4385 1, 188| vibhvIH prabhvIrbahvIshca bhUyasIshcayAH ~duro ghRtAnyakSaran ~surukme 4386 1, 161| savane mAdayAdhvai ~Apo bhUyiSThA ityeko abravIdagnirbhUyiSTha 4387 10, 137| hastAbhyAM dashashAkhA bhyAM jihvA vAcaH purogavI ~anAmayitnubhyAM 4388 1, 34 | yantraM himyeva vAsaso 'bhyAyaMsenyA bhavatam manISibhiH || ~ 4389 10, 68 | suvarNAanavadyarUpAH ~bRhaspatiH parvate bhyo vitUryA nirgAUpe yavamiva 4390 10, 44 | mada ukthAni shaMsati ~imaM bibharmi sukRtaM te aN^kushaM yenArujAsi 4391 10, 125| bibharmyahamindrAgnIahamashvinobhA ~ahaM somamAhanasaM bibharmyahaM tvaSTAramutapUSaNaM bhagam ~ 4392 10, 125| rudrebhirvasubhishcarAmyahamAdityairutavishvadevaiH ~ahaM mitrAvaruNobhA bibharmyahamindrAgnIahamashvinobhA ~ahaM somamAhanasaM bibharmyahaM 4393 10, 84 | sahajA vajra sAyaka saho bibharSyabhibhUtauttaram ~kratvA no manyo saha? medyedhi 4394 6, 59 | pUSan brahmacodanImArAM bibharSyAghRNe ~tayA samasya hRdayamA rikha 4395 10, 4 | jenyaM vardhayantI mAtA bibhartisacanasyamAnA ~dhanoradhi pravatA yAsi 4396 3, 62 | tasthivAMsaH ~SaD bhArAneko acaran bibharty RtaM varSiSThamupa gAva 4397 10, 144| Rbhurvajro dAsvate ~ayaM bibhartyUrdhvakRshanaM madaM Rbhurna kRtvyaM madam ~ 4398 10, 124| vRNAnAbIbhatsuvo apa vRtrAdatiSThan ~bIbhatsUnAM sayujaM haMsamAhurapAM divyAnAMsakhye 4399 1, 164| manasA saM hi jagme ~sA bIbhatsurgarbharasA nividdhA namasvanta idupavAkamIyuH ~ 4400 1, 80 | na tanyatendraM vRtro vi bIbhayat ~abhyenaM vajra AyasaH sahasrabhRSTirAyatArcann... ~ 4401 2, 14 | shataM shambarasya puro bibhedAshmaneva pUrvIH ~yo varcinaH shatamindraH 4402 8, 6 | vajreNa shataparvaNA ~shiro bibhedavRSNinA ~imA abhi pra Nonumo vipAmagreSu 4403 4, 16 | nikAmaiH | ~ashmAnaM cid ye bibhidur vacobhir vrajaM gomantam 4404 6, 72 | gavAmangiraso gRNanti ~vyarkeNa bibhidurbrahmaNA ca satyA nRNAmabhavad devahUtiH ~ 4405 1, 85 | avataM ta ojasA dadRhANaM cid bibhidurviparvatam ~dhamanto vANaM marutaH 4406 8, 79 | naH soma saM vIvijo mA vi bIbhiSathA rAjan ~mA no hArdi tviSA 4407 8, 66 | vaH suto astu kalayo mA bibhItana ~apedeSa dhvasmAyati svayaM 4408 10, 105| pApaja A marto na shashramANo bibhIvAn ~shubhe yad yuyuje taviSIvAn ~ 4409 1, 41 | vivAse ~caturashcid dadamAnAd bibhIyAdA nidhAtoH ~na duruktAya spRhayet ~ ~ 4410 3, 60 | AsvantarmahAMshcarati rocanena ~vapUMSi bibhradabhi no vi caSTe ma... ~viSNurgopAH 4411 9, 44 | indo mahe tana UrmiM na bibhradarSasi ~abhi devAnayAsyaH ~matI 4412 10, 123| nAke asthAt pratyaM citrA bibhradasyAyudhAni ~vasAno atkaM surabhiM dRshe 4413 10, 113| vareNyaH ~vRtreNa yadahinA bibhradAyudhA samasthithA yudhayeshaMsamAvide ~ 4414 1, 164| tisro mAtR^IstrIn pitR^In bibhradeka Urdhvastasthau nemava glApayanti ~ 4415 10, 113| yadugro vyavRshcadojasApo bibhratantamasA parIvRtam ~yA vIryANi prathamAni 4416 3, 10 | bharatA bRhat ~vipAM jyotIMSi bibhrate na vedhase ~agniM vardhantu 4417 10, 30 | adRshramAyatIrghRtaM payAMsi bibhratIrmadhUni ~adhvaryubhirmanasA saMvidAnA 4418 7, 77 | saprathA udasthAd rushad vAso bibhratIshukramashvait ~hiraNyavarNA sudRshIkasandRg 4419 9, 67 | yuvAnamAhutIvRdham ~aganma bibhratonamaH ~alAyyasya parashurnanAsha 4420 10, 148| guhA hitaM guhyaM gULamapsu bibhRmasiprasravaNe na somam ~aryo vA giro abhyarca 4421 10, 64 | janmanAyajñiye itaH ~ubhe bibhRta ubhayaM bharImabhiH purUretAMsi 4422 6, 83 | samaneva yoSA mAteva putraM bibhRtAmupasthe ~apa shatrUn vidhyatAM saMvidAne 4423 10, 88 | yadantarApitaraM mAtaraM ca ~dve samIcI bibhRtashcarantaM shIrSato jAtaM manasAvimRSTam ~ 4424 3, 50 | pRthivIdyAvA garbhaM na mAtA bibhRtastvAyA ~taM te hinvanti tamu te 4425 10, 34 | putrasya carataH kvasvit ~RNAvA bibhyad dhanamichamAno.anyeSAmastamupanaktameti ~ 4426 10, 51 | dashAntaruSyAdatirocamAnam ~hotrAdahaM varuNa bibhyadAyaM nedeva mA yunajannatradevAH ~ 4427 1, 94 | dhUmaketunAgne ... ~adha svanAduta bibhyuH patatriNo drapsA yat te 4428 9, 77 | it kRshAnorasturmanasAha bibhyuSA ~te naH pUrvAsa uparAsa 4429 1, 39 | vasA yathA puretthA kaNvAya bibhyuSe || ~yuSmeSito maruto martyeSita 4430 4, 30 | anasaH sarat sampiSTAd aha bibhyuSI | ~ni yat sIM shishnathad 4431 6, 26 | shUrasAtau ~yad vA dakSasya bibhyuSo abibhyadarandhayaH shardhata 4432 10, 94 | ghedupabdibhiH ~vapanto bIjamiva dhAnyAkRtaH pRñcantisomaM 4433 1, 11 | valasya gomato.apAvaradrivo bilam ~tvAM devA abibhyuSastujyamAnAsa 4434 1, 32 | ApaH paNineva gAvaH ~apAM bilamapihitaM yadAsId vRtraM jaghanvAnapatad 4435 2, 39 | saM sAnu mArjmi didhiSAmi bilmairdadhAmyannaiHpari vanda RgbhiH ~sa IM vRSAjanayat 4436 7, 39 | suprayA barhireSAmA vishpatIva bIriTa iyAte ~vishAmaktoruSasaH 4437 3, 58 | AyuH ~rUpaM\-rUpaM maghavA bobhavIti mAyAH kRNvAnastanvaM pari 4438 4, 15 | marmRjyante dive-dive || ~bodhad yan mA haribhyAM kumAraH 4439 7, 21 | nyasminnindro januSemuvoca ~bodhAmasi tvA haryashva yajñairbodhA 4440 1, 29 | sasantu tyA arAtayo bodhantu shUra rAtayaH ~A ... ~samindra 4441 2, 35 | huve shRNotu naH subhagA bodhatu tmanA ~sIvyatvapaH sUcyAchidyamAnayA 4442 7, 44 | svaH ~dadhikrAmu namasA bodhayanta udIrANA yajñamupaprayantaH ~ 4443 1, 22 | HYMN 22~~prAtaryujA vi bodhayAshvinAveha gachatAm ~asya somasya pItaye ~ 4444 1, 161| abUbudhat ~shvAnaM basto bodhayitAramabravIt samvatsara idamadyA vyakhyata ~ 4445 1, 124| revaduchantu sudinA uSAsaH ~pra bodhayoSaH pRNato maghonyabudhyamAnAH 4446 8, 43 | manuSvadaN^girastama ~agne sa bodhime vacaH ~yadagne divijA asyapsujA 4447 8, 93 | yat some\-somaAbhavaH ~bodhinmanA idastu no vRtrahA bhUryAsutiH ~ 4448 5, 75 | mAdhvI mama shrutaM havam || ~bodhinmanasA rathyeSirA havanashrutA | ~ 4449 8, 3 | na indra gomataH ~Apirno bodhisadhamAdyo vRdhe.asmAnavantu te dhiyaH ~ 4450 10, 167| shakraMsutAnupa ~imaM no yajñamiha bodhyA gahi spRdhojayantaM maghavAnamImahe ~ 4451 10, 44 | astvokyaM suta iSTaumaghavan bodhyAbhagaH ~gobhiS TaremAmatiM ... ~ 4452 3, 20 | sa tvaM no agne.aviteha bodhyadhi shravAMsi dhehi nastanUSu ~ ~ 4453 3, 55 | dadhire harivo juSasva ~bodhyApiravaso nUtanasya sakhe vaso jaritRbhyo 4454 3, 4 | HYMN 4~~samit\-samit sumanA bodhyasme shucA\-shucA sumatiM rAsi 4455 7, 96 | adhikSiyanti pUravaH ~sA no bodhyavitrI marutsakhA coda rAdho maghonAm ~ 4456 8, 88 | dAshuSe dashasyasi ~asmAkaM bodhyucathasya coditA maMhiSTho vAjasAtaye ~ ~ 4457 1, 24 | havirbhiH ~aheLamAno varuNeha bodhyurushaMsa mA na AyuHpra moSIH ~tadin 4458 7, 75 | ajIgaH ~mahe no adya suvitAya bodhyuSo mahe saubhagAya pra yandhi ~ 4459 2, 44 | avatu devyaditiranarvA bR... ~ ~ 4460 10, 20 | kRSNaH shveto.aruSo yAmo asya bradhna Rjra uta shoNoyashasvAn ~ 4461 1, 6 | HYMN 6~~yuñjanti bradhnamaruSaM carantaM pari tasthuSaH ~ 4462 9, 97 | indo sarasi pra dhanva ~bradhnashcidatra vAto na jAtaH purumedhashcit 4463 8, 4 | somamindrAya sotana ~adhi bradhnasyAdrayo vi cakSate sunvanto dAshvadhvaram ~ 4464 8, 4 | mAdayase sacA ~kaNvAsastvA brahmabhi stomavAhasa indrA yachantyA 4465 10, 85 | badhyate ~parA dehi shAmulyaM brahmabhyo vi bhajA vasu ~kRtyaiSApadvatI 4466 8, 63 | somapRSThAso adrayaH ~ukthA brahmaca shaMsyA ~sa vidvAnaN^girobhya 4467 10, 109| durdhAM dadhAtiparame vyoman ~brahmacArI carati veviSad viSaH sa 4468 10, 91 | prashAstraM tvamadhvarIyasi brahmAcAsi gRhapatishca no dame ~yastubhyamagne 4469 6, 59 | kave ~atheM ... ~yAM pUSan brahmacodanImArAM bibharSyAghRNe ~tayA samasya 4470 6, 58 | tapUMSi tasmai vRjinAni santu brahmadviSamabhi taM shocatu dyauH ~kimaN^ga 4471 2, 24 | dAshAn na tamaMho ashnavat ~brahmadviSastapano manyumIrasi bRhaspate mahi 4472 7, 36 | HYMN 36~~pra brahmaitu sadanAd Rtasya vi rashmibhiH 4473 10, 109| hastenaiva grAhya AdhirasyA brahmajAyeyamiti cedavocan ~na dUtAya prahye 4474 6, 33 | santidhAnAH ~indraM nara stuvanto brahmakArA ukthA shaMsanto devavAtatamAH ~ 4475 4, 16 | indrAya vRSabhAya vRSNe brahmAkarma bhRgavo na ratham | ~nU 4476 10, 109| 109~~te.avadan prathamA brahmakilbiSe.akUpAraH salilomAtarishvA ~ 4477 1, 117| pra pUrvyANyAyavo.avocan ~brahmakRNvanto vRSaNA yuvabhyAM suvIrAso 4478 8, 66 | dyukSa somapAH ~tvamid dhi brahmakRte kAmyaM vasu deSThaH sunvate 4479 7, 29 | maghavanniyAnaH ~brahman vIra brahmakRtiM juSANo.arvAcIno haribhiryAhi 4480 7, 28 | yad dadannaH ~yo arcato brahmakRtimaviSTho yUyaM pAta ... ~ ~ 4481 10, 66 | viSNurmahimAvAyurashvinA ~brahmakRto amRtA vishvavedasaH sharma 4482 10, 54 | priyaM shUSamindrAya manma brahmakRtobRhadukthAdavAci ~ ~ 4483 2, 40 | maghavan tubhyamAbhRtastvamasya brAhmanAdA tRpat piba ~juSethAM yajñaM 4484 1, 15 | pari bhUSa piba RtunA ~brAhmaNAdindra rAdhasaH pibA somaM RtUnranu ~ 4485 10, 162| HYMN 162~~brahmaNAgniH saMvidAno rakSohA bAdhatAmitaH ~ 4486 10, 107| prathamodakSiNAmAvivAya ~tameva RSiM tamu brahmANamAhuryajñanyaM sAmagAmukthashAsam ~sa shukrasya 4487 10, 77 | yajñAvijAnuSaH ~sumArutaM na brahmANamarhase gaNamastoSyeSAM na shobhase ~ 4488 2, 24 | jyotiSA maho vishveSAmijjanitA brahmaNAmasi ~A vibAdhyA parirApastamAMsi 4489 1, 162| haviSo adhvareSu sarvA tA te brahmaNAsUdayAmi ~catustriMshad vAjino devabandhorvaN^krIrashvasya 4490 10, 109| saptaRSayastapase ye niSeduH ~bhImA jAyA brAhmaNasyopanItA durdhAM dadhAtiparame vyoman ~ 4491 5, 40 | tamasApavratena turIyeNa brahmaNAvindad atriH || ~mA mAm imaM tava 4492 10, 89 | anapAvRdarca kSmayA divo asamaM brahmanavyam ~vi yaH pRSTheva janimAnyarya 4493 2, 43 | vRkSaM nidhimantamacha ~brahmANeva vidatha ukthashAsA dUteva 4494 1, 52 | na hi tvA nyRSantyUrmayo brahmANIndra tava yAni vardhanA ~tvaSTA 4495 3, 14 | vishpatiM vishAm ~uta no brahmannaviSa uktheSu devahUtamaH ~shaM 4496 10, 88 | tAvad dadhAtyupa yajñamAyan brAhmaNohoturavaro niSIdan ~ ~ 4497 8, 6 | uta pravardhayA matim ~uta brahmaNyA vayaM tubhyaM pravRddha 4498 7, 23 | HYMN 23~~udu brahmANyairata shravasyendraM samarye mahayA 4499 2, 20 | mamnAvasyavo na vayunAni takSuH ~brahmaNyanta indra te navIya iSamUrjaM 4500 2, 38 | hiraNyavarNAn kakuhAn yatasruco brahmaNyantaH shaMsyaM rAdha Imahe ~te 4501 2, 20 | pradivi vAvRdhAna oko dadhe brahmaNyantashca naraH ~asya mandAno madhvo 4502 7, 43 | prithivI iSadhyai ~yeSAM brahmANyasamAni viprA viSvag viyanti vanino 4503 4, 24 | yAmann A maghavA martyAya brahmaNyate suSvaye varivo dhAt || ~ 4504 1, 177| devayA ayaM miyedha imA brahmaNyayamindra somaH ~stIrNaM barhirA tu 4505 7, 83 | vanvantA pra sudAsamAvatam ~brahmANyeSAM shRNutaM havImani satyA 4506 7, 72 | stomAso ashvinorabudhrañ jAmi brahmANyuSasashca devIH ~AvivAsan rodasI dhiSNyeme 4507 1, 117| etAni vAM shravasyA sudAnU brahmAN^gUSaM sadanaM rodasyoH ~yad vAM 4508 1, 83 | prAcairdevAsaH pra Nayanti devayuM brahmapriyaM joSayante varA iva ~adhi 4509 8, 6 | rayiM gomantamashvinam ~pra brahmapUrvacittaye ~ahamid dhi pituS pari medhAM 4510 2, 48 | udgAteva shakune sAma gAyasi brahmaputra iva savaneSu shaMsasi ~vRSeva 4511 8, 89 | va indrAya bRhate maruto brahmArcata ~vRtraM hanati vRtrahA shatakraturvajreNa 4512 6, 84 | avasRSTA parA pata sharavye brahmasaMshite ~gachAmitrAnpra padyasva 4513 9, 67 | pavitramarcivadagne tena punIhi naH ~brahmasavaiH punIhi naH ~ubhAbhyAM deva 4514 10, 66 | rudrA vasavaH sudAnava imA brahmashasyamAnAni jinvata ~daivyA hotArA prathamA 4515 10, 117| vRN^ktecaritraiH ~vadan brahmAvadato vanIyAn pRNannApirapRNantamabhi 4516 6, 50 | suvIra ucyase ~brahmANaM brahmavAhasaM gIrbhiH sakhAyaM Rgmiyam ~ 4517 6, 50 | yujaM sakhAyaM kIricodanam ~brahmavAhastamaM huve ~sa hi vishvAni pArthivAneko 4518 6, 24 | shrutyAnu yemuH ~arcAmasi vIra brahmavAho yAdeva vidma tAt tvA mahAntam ~ 4519 1, 164| somo vRSNo ashvasya reto brahmAyaM vAcaHparamaM vyoma ~saptArdhagarbhA 4520 3, 58 | ahamindramatuSTavam ~vishvAmitrasyarakSati brahmedaM bhArataM janam ~vishvAmitrA 4521 8, 1 | nAnA havanta Utaye ~asmAkaM brahmedamindra bhUtu te.aha vishvA ca vardhanam ~ 4522 8, 31 | it sunavacca pacAti ca ~brahmedindrasyacAkanat ~puroLAshaM yo asmai somaM 4523 8, 92 | cidindra me sacA ~mo Su brahmeva tandrayurbhuvo vAjAnAM pate ~ 4524 9, 33 | harireti kanikradat ~abhi brahmIranUSata yahvIr{R}tasya mAtaraH ~ 4525 1, 80 | shatainamanvanonavurindrAya brahmodyatamarcann... ~indro vRtrasya taviSIM 4526 8, 33 | nAyamachA maghavA shRNavad giro brahmokthA ca sukratuH ~vahantu tvA 4527 7, 64 | sAdhiSThebhiH pathibhirnayantu ~bravad yathA na AdariH sudAsa iSA 4528 6, 28 | yadapsu vi krandasI urvarAsu bravaite ~nahi tvA shUro na turo 4529 5, 51 | sucetunA || ~svastaye vAyum upa bravAmahai somaM svasti bhuvanasya 4530 1, 139| shRNuhi tvam ILito devebhyo bravasi yajñiyebhyo rAjabhyo yajñiyebhyaH | ~ 4531 1, 30 | vAje shatakrato ~samanyeSu bravAvahai ~yoge\-yoge tavastaraM vAje\-


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License