Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText - Concordances

(Hapax - words occurring once)


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

      Book, Hymn
4532 3, 59 | imaM stomaM rodasI pra bravImy RdUdarAH shRNavannagnijihvAH ~ 4533 4, 42 | vishvA bhuvanAni tasya tA pra bravISi varuNAya vedhaH | ~tvaM 4534 10, 61 | pashcA viyutA budhanteti bravIti vaktarIrarANaH ~vasorvasutvA 4535 10, 27 | Siñcam ~nAhaM taM veda ya iti bravItyadevayUn samaraNejaghanvAn ~yadAvAkhyat 4536 8, 32 | iLAbhiH saM rabhemahi ~bRbadukthaM havAmahe sRprakarasnamUtaye ~ 4537 6, 50 | asmAn rAye mahe hinu ~adhi bRbuH paNInAM varSiSThe mUrdhannasthAt ~ 4538 10, 27 | trayastapanti pRthivimanUpa dva bRbUkaM vahataHpurISam ~sA te jIvAturuta 4539 6, 50 | A sadA gRNanti kAravaH ~bRbuM sahasradAtamaM sUriM sahasrasAtamam ~ ~ 4540 1, 155| vRttaM vyatInravIvipat ~bRhaccharIro vimimAna RkvabhiryuvAkumAraH 4541 6, 17 | samidbhiraN^giro ghRtena vardhayAmasi ~bRhacchocA yaviSThya ~sa naH pRthu 4542 1, 54 | yasya dhRSato dhRSan manaH ~bRhacchravA asuro barhaNA kRtaH puro 4543 10, 66 | HYMN 66~~devAn huve bRhacchravasaH svastaye jyotiSkRto adhvarasyapracetasaH ~ 4544 9, 66 | induratyovicakSaNaH ~pavamAna RtaM bRhacchukraM jyotirajIjanat ~kRSNA tamAMsi 4545 10, 181| savitushca viSNorbharadvAjo bRhadA cakre agneH ~te.avindan 4546 7, 72 | bhAnuM savitA devo ashred bRhadagnayaH samidhA jarante ~A pashcAtAn 4547 10, 70 | subhageupasthe ~Urdhvo grAvA bRhadagniH samiddhaH priyA dhAmAnyaditerupasthe ~ 4548 7, 62 | HYMN 62~~ut sUryo bRhadarcIMSyashret puru vishvA janima mAnuSANAm ~ 4549 1, 56 | bAdhate tama iyarti reNuM bRhadarhariSvaNiH ~vi yat tiro dharuNamacyutaM 4550 3, 3 | vaishvAnarasya daMsanAbhyo bRhadariNAdekaH svapasyayA kaviH ~ubhA pitarA 4551 10, 100| grAvA yatra madhuSuducyate bRhadAsarvatAtimaditiM vRNImahe ~Urdhvo grAvA vasavo. 4552 9, 56 | HYMN 56~~pari soma RtaM bRhadAshuH pavitre arSati ~vighnan 4553 1, 125| sugurasat suhiraNyaH svashvo bRhadasmai vaya indro dadhAti ~yastvAyantaM 4554 7, 45 | pUrNagabhastimILate supANim ~citraM vayo bRhadasme dadhAtu yUyaM pAta ... ~ ~ 4555 6, 34 | rodasI ubhe ~adhA manye bRhadasuryamasya yAni dAdhAra nakirA minAti ~ 4556 10, 64 | grAvA yatra madhuSuducyate bRhadavIvashantamatibhirmanISiNaH ~evA kavistuvIravAn RtajñA 4557 4, 56 | sam airat || ~nU rodasI bRhadbhir no varUthaiH patnIvadbhir 4558 6, 53 | vRSA shyAvA aruSo vRSA ~bRhadbhiragne arcibhiH shukreNa deva shociSA ~ 4559 2, 11 | pRtsvA tarutrAvardhayo dyAM bRhadbhirarkaiH ~bRhanta in nu ye te tarutrokthebhirvA 4560 6, 1 | shravobhishca shravasyastarutraH ~bRhadbhirvAjai sthavirebhirasme revadbhiragne 4561 4, 54 | asya tat || ~indrajyeSThAn bRhadbhyaH parvatebhyaH kSayAM ebhyaH 4562 1, 167| yAntvachA jyeSThebhirvA bRhaddivaiHsumAyAH ~adha yadeSAM niyutaH paramAH 4563 4, 29 | sUrayo gRNantaH | ~bhejAnAso bRhaddivasya rAya AkAyyasya dAvane purukSoH ||~ ~ 4564 1, 7 | HYMN 7~~indramid gAthino bRhadindramarkebhirarkiNaH ~indraM vANIranUSata ~indra 4565 8, 89 | HYMN 89~~bRhadindrAya gAyata maruto vRtrahantamam ~ 4566 7, 84 | viSurUpA jigAti ~yuvo rASTraM bRhadinvati dyauryau setRbhirarajjubhiH 4567 5, 80 | pathaH kRNvatI yAty agre | ~bRhadrathA bRhatI vishvaminvoSA jyotir 4568 1, 57 | pra maMhiSThAya bRhate bRhadraye satyashuSmAya tavase matiM 4569 6, 54 | vAyumachA bRhatI manISA bRhadrayiM vishvavAraM rathaprAm ~dyutadyAmA 4570 6, 20 | tuvimrakSo nadanumAn RjISI ~bRhadreNushcyavano mAnuSINAmekaH kRSTInAmabhavat 4571 7, 96 | HYMN 96~~bRhadu gAyiSe vaco.asuryA nadInAm ~ 4572 3, 27 | sammiSlAH pRSatIrayukSata ~bRhadukSo maruto vishvavedasaH pra 4573 5, 19 | vardhanta kRSTayaH | ~niSkagrIvo bRhaduktha enA madhvA na vAjayuH || ~ 4574 10, 56 | svastibhiratidurgANi vishvA ~svAM prajAM bRhaduktho mahitvAvareSvadadhAdA pareSu ~ ~ 4575 1, 136| varuNasya ca ~athA dadhAte bRhaduktyhaM vayaupastutyaM bRhad vayaH ~ 4576 8, 74 | suSTutaH ~sA dyumnairdyumninI bRhadupopa shravasi shravaH ~dadhIta 4577 10, 85 | shukrAvanaDvAhavAstAM yadayAt sUryA bRham ~RksAmAbhyAmabhihitau gAvau 4578 9, 39 | HYMN 39~~AshurarSa bRhanmate pari priyeNa dhAmnA ~yatra 4579 10, 1 | paramamasya vidvAñ jAto bRhannabhi pAtitRtIyam ~AsA yadasya 4580 10, 27 | nyaMM uttAnAmanveti bhUmim ~bRhannachAyo apalAsho arvA tasthau mAtA 4581 9, 75 | vardhate ~A sUryasya bRhato bRhannadhi rathaM viSvañcamaruhad vicakSaNaH ~ 4582 8, 74 | jyeSThamagnimAnavam ~yasya shrutarvA bRhannArkSo anIka edhate ~amRtaM jAtavedasaM 4583 2, 1 | shriyaH ~tvaM vAjaH prataraNo bRhannasi tvaM rayirbahulo vishvatas 4584 8, 45 | yeSAmindro yuvA sakhA ~bRhannididhma eSAM bhUri shastaM pRthuH 4585 10, 1 | HYMN 1~~agre bRhannuSasAmUrdhvo asthAn nirjaganvAn tamasojyotiSAgAt ~ 4586 2, 15 | avaMshe dyAmastabhAyad bRhantamA rodasI apRNadantarikSam ~ 4587 1, 164| divyaM suparNaM vAyasaM bRhantamapAM garbhaM darshatamoSadhInAm ~ 4588 1, 117| prAvataM me ~asme rayiM nAsatyA bRhantamapatyasAcaM shrutyaM rarAthAm ~hiraNyahastamashvinA 4589 1, 2 | RtAvRdhAv RtaspRshA ~kratuM bRhantamAshAthe ~kavI no mitrAvaruNA tuvijAtA 4590 10, 47 | subrahmANaM devavantaM bRhantamuruM gabhIraM pRthubudhnamindra ~ 4591 9, 91 | prAcaH ~ye duHSahAso vanuSA bRhantastAMste ashyAma purukRt purukSo ~ 4592 10, 106| manaRN^gAmananyA na jagmI ~bRhanteva gambhareSu pratiSThAM pAdeva 4593 7, 97 | vIrAn || ~iyam manISA bRhatI bRhantorukramA tavasA vardhayantI | ~rare 4594 9, 85 | svAdurmitrAya varuNAya vAyave bRhaspataye madhumAnadAbhyaH ~atyaM 4595 2, 26 | prabhu prathamaM mehanAvato bRhaspateH suvidatrANi rAdhyA ~imA 4596 4, 40 | apAm agner uSasaH sUryasya bRhaspater AN^girasasya jiSNoH || ~ 4597 1, 190| mRgANAM na hetayo yanti cemA bRhaspaterahimAyAnabhi dyUn ~ye tvA devosrikaM 4598 10, 167| rAjño varuNasya dharmaNi bRhaspateranumatyA usharmaNi ~tavAhamadya maghavannupastutau 4599 10, 130| anuSTubhA soma ukthairmahasvAn bRhaspaterbRhatI vAcamAvat ~virAN mitrAvaruNayorabhishrIrindrasya 4600 2, 26 | mIDhvAn stavate sakhA tava bRhaspatesISadhaH sota no matim ~yo nantvAnyanaman 4601 10, 68 | mitro na dampatI anakti bRhaspatevAjayAshUnrivAjau ~sAdhvaryA atithinIriSirA 4602 10, 68 | giribhrajo normayo madanto bRhaspatimabhyarkA anAvan ~saM gobhirAN^giraso 4603 10, 141| saMgatyAM sumanA asat ~aryamaNaM bRhaspatimindraM dAnAya codaya ~vAtaMviSNuM 4604 3, 69 | carSaNInAM vishvarUpamadAbhyam ~bRhaspatiMvareNyam ~iyaM te pUSannAghRNe suSTutirdeva 4605 10, 68 | himeva parNA muSitA vanAni bRhaspatinAkRpayad valo gAH ~anAnukRtyamapunashcakAra 4606 10, 97 | somarAjñIrviSThitAH pRthivImanu ~bRhaspatiprasUtA asyai saM datta vIryam ~ 4607 10, 97 | apuSpA yAshca puSpiNIH ~bRhaspatiprasUtAstA no muñcantvaMhasaH ~muñcantu 4608 10, 67 | sakhibhirvAvadadbhirashmanmayAni nahanAvyasyan ~bRhaspatirabhikanikradad gA uta prAstauduccavidvAnagAyat ~ 4609 10, 68 | valasya pIyato jasuM bhed bRhaspatiragnitapobhirarkaiH ~dadbhirna jihvA pariviSTamAdadAvirnidhInrakRNodusriyANAm ~ 4610 10, 68 | pariviSTamAdadAvirnidhInrakRNodusriyANAm ~bRhaspatiramata hi tyadAsAM nAma svarINAM 4611 10, 68 | antarikSAdudnaH shIpAlamiva vAtaAjat ~bRhaspatiranumRshyA valasyAbhramiva vAta A cakraA 4612 6, 81 | adribhit prathamajA RtAvA bRhaspatirAN^giraso haviSmAn ~dvibarhajmA prAgharmasat 4613 10, 64 | hotrA vishvamashnoti vAryaM bRhaspatiraramatiHpanIyasI ~grAvA yatra madhuSuducyate 4614 1, 62 | saramA tanayAya dhAsim ~bRhaspatirbhinadadriM vidad gAH samusriyAbhirvAvashanta 4615 1, 89 | nastArkSyo ariSTanemiH svasti no bRhaspatirdadhAtu ~pRSadashvA marutaH pRshnimAtaraH 4616 10, 103| pra yutsu ~indra AsAM netA bRhaspatirdakSiNA yajñaH pura etusomaH ~devasenAnAmabhibhañjatInAM 4617 10, 128| trAtAramabhimAtiSAham ~imaM yajñamashvinobhA bRhaspatirdevAH pAntu yajamAnaM nyarthAt ~ 4618 6, 81 | janAya cid ya Ivata u lokaM bRhaspatirdevahUtau cakAra ~ghnan vRtrANi vi 4619 10, 68 | arkeNa vi babAdhetamAMsi ~bRhaspatirgovapuSo valasya nirmajjAnaM naparvaNo 4620 6, 81 | apaH siSAsan svarapratIto bRhaspatirhantyamitramarkaiH ~ ~ 4621 9, 81 | gachantu varuNaH sajoSasaH ~bRhaspatirmaruto vAyurashvinA tvaSTA savitA 4622 10, 67 | iyAnAsa iSaNayantadhIbhiH ~bRhaspatirmithoavadyapebhirudusriyA asRjatasvayugbhiH ~taM vardhayanto 4623 10, 182| HYMN 182~~bRhaspatirnayatu durgahA tiraH punarneSadaghashaMsAyamanma ~ 4624 10, 68 | yonimavakSipannarka ulkAmivadyoH ~bRhaspatiruddharannashmano gA bhUmyA udneva vitvacaM 4625 10, 67 | nistrINi sAkamudadherakRntat ~bRhaspatiruSasaM sUryaM gAmarkaMviveda stanayanniva 4626 10, 108| adhRSTo va etavA astu panthA bRhaspatirva ubhayA namRLAt ~ayaM nidhiH 4627 10, 98 | devashrutaM vRSTivaniM rarANo bRhaspatirvAcamasmA ayachat ~yaM tvA devApiH 4628 10, 64 | kavistuvIravAn kayA girA bRhaspatirvAvRdhatesuvRktibhiH ~aja ekapAt suhavebhir{R} 4629 2, 25 | idaryo abhidipsvo mRdho bRhaspatirvi vavarhA rathAM iva ~tejiSthayA 4630 1, 161| harI yuyuje ashvinA rathaM bRhaspatirvishvarUpAmupAjata ~RbhurvibhvA vAjo devAnagachata 4631 10, 92 | prajAyA abharanta vi shravo bRhaspatirvRSabhaHsomajAmayaH ~yajñairatharvA prathamo 4632 1, 190| evA mahastuvijAtastuviSmAn bRhaspatirvRSabho dhAyi devaH ~sa na stuto 4633 10, 108| gAvo yantu minatIr{R}tena ~bRhaspatiryA avindan nigULAH somo grAvANa 4634 4, 50 | tastambha sahasA vi jmo antAn bRhaspatis triSadhastho raveNa | ~tam 4635 10, 67 | tiSThantIranRtasyasetau ~bRhaspatistamasi jyotirichannudusrA Akarvihi 4636 3, 24 | sudakSam ~agne vi pashya bRhatAbhi rAyeSAM no netA bhavatAdanu 4637 10, 27 | purudhA vivRtto.avaH sUryasya bRhataHpurISAt ~shrava idenA paro anyadasti 4638 10, 3 | bhAmAsaH pavante rocamAnasya bRhataHsudivaH ~jyeSThebhiryastejiSThaiH 4639 10, 36 | mahatAmA vRNImahe.avo devAnAM bRhatAmanarvaNAm ~yathA vasu vIrajAtaM nashAmahai 4640 4, 1 | uSaso bhAnur arta | ~A sUryo bRhatas tiSThad ajrAM Rju marteSu 4641 3, 3 | didIhi naH ~vayAMsi jinva bRhatashca jAgRva ushig devAnAmasi 4642 10, 3 | suSumAnadarshi ~cikid vi bhAti bhAsA bRhatAsiknImeti rushatImapAjan ~kRSNAM yadenImabhi 4643 8, 32 | nyarbudasya viSTapaM varSmANaM bRhatastira ~kRSe tadindra pauMsyam ~ 4644 6, 21 | vRtrANyubhayAni shUra rAyA madema bRhatAtvotAH ~ ~ 4645 10, 28 | vardhayanti divashcin me bRhatauttarA dhuH ~purU sahasrA ni shishAmi 4646 4, 41 | sacantAm || ~A no bRhantA bRhatIbhir UtI indra yAtaM varuNa vAjasAtau | ~ 4647 8, 3 | shRNudhI havam ~nirindra bRhatIbhyo vRtraM dhanubhyo asphuraH ~ 4648 5, 43 | yantu madhvA | ~maho rAye bRhatIH sapta vipro mayobhuvo jaritA 4649 6, 25 | NaH svastiM shatrutUryAya bRhatImamRdhrAm ~yayA dAsAnyAryANi vRtrA 4650 10, 27 | anu dIvaAsan ~dvA dhanuM bRhatImapsvantaH pavitravantA carataHpunantA ~ 4651 10, 67 | saptashIrSNIM pitA na RtaprajAtAM bRhatImavindat ~turIyaM svijjanayad vishvajanyo. 4652 3, 55 | maghavAnamukthyamindraM giro bRhatIrabhyanUSata ~vAvRdhAnaM puruhUtaM suvRktibhiramartyaM 4653 8, 52 | asRkSata ~samindro rAyo bRhatIradhUnuta saM kSoNI samu sUryam ~saM 4654 3, 1 | paryAyurapAM shriyo mimIte bRhatIranUnAH ~vavrAjA sImanadatIradabdhA 4655 8, 52 | brahmendrAya vocata ~pUrvIr{R}tasya bRhatIranUSata stoturmedhA asRkSata ~samindro 4656 6, 1 | tanayAya pashvaH ~pUrvIriSo bRhatIrAreaghA asme bhadrA saushravasAni 4657 9, 96 | madiro mamattu ~prAsya dhArA bRhatIrasRgrannakto gobhiH kalashAnA vivesha ~ 4658 10, 121| jajAna ~yashcApashcandrA bRhatIrjajAnakasmai devAya haviSA vidhema ~prajApate 4659 9, 87 | sarathaM punAnaH ~pUrvIriSo bRhatIrjIradAno shikSA shacIvastava tA upaSTut ~ ~ 4660 10, 121| devAyahaviSA vidhema ~Apo ha yad bRhatIrvishvamAyan garbhaM dadhAnAjanayantIragnim ~ 4661 10, 110| janayaHshumbhamAnAH ~devIrdvAro bRhatIrvishvaminvA devebhyobhavata suprAyaNAH ~ 4662 7, 53 | pRthivI namobhiH sabAdha ILe bRhatIyajatre ~te cid dhi pUrve kavayo 4663 5, 8 | shociSkeshaM gRhapatiM ni Sedire | ~bRhatketum pururUpaM dhanaspRtaM susharmANaM 4664 4, 53 | abhi no rakSati tmanA || ~bRhatsumnaH prasavItA niveshano jagata 4665 4, 3 | bravaH kad agne sharave bRhatyai || ~kathA shardhAya marutAm 4666 10, 91 | hotA bhavasi yAsi dUtyamupa brUSeyajasyadhvarIyasi ~imA asmai matayo vAco asmadAn 4667 10, 52 | manavai yanniSadya ~pra me brUta bhAgadheyaM yathA vo yena 4668 5, 47 | 47~~prayuñjatI diva eti bruvANA mahI mAtA duhitur bodhayantI | ~ 4669 10, 8 | sacasyamAnaH pitrorupasthe jAmi bruvANaAyudhAni veti ~sa pitryANyAyudhani 4670 5, 12 | vacobhir RjUyate vRjinAni bruvantaH || ~yas te agne namasA yajñam 4671 8, 48 | devA uta martyAso madhu bruvanto abhi saMcaranti ~antashca 4672 5, 49 | savitAraM duvasya | ~upa bruvIta namasA vijAnañ jyeSThaM 4673 10, 135| niravartayat ~kaH svit tadadya no brUyAdanudeyI yathAbhavat ~yathAbhavadanudeyI 4674 8, 67 | Utibhirvayam ~purA nUnaM bubhujmahe ~shashvantaM hi pracetasaH 4675 1, 138| vipanyavaH kratvA cit santo 'vasA bubhujrira iti kratvA bubhujrire | ~ 4676 1, 138| vasA bubhujrira iti kratvA bubhujrire | ~tAm anu tvA navIyasIM 4677 1, 32 | vRSNo vadhriH pratimAnaM bubhUSan purutrA vRtro ashayad vyastaH ~ 4678 7, 37 | naH kadA na indra vacaso bubodhaH ~astaM tAtyA dhiyA rayiM 4679 10, 32 | jujoSati yatsomyasyAndhaso bubodhati ~vIndra yAsi divyAni rocanA 4680 7, 44 | suhavAhuvema ~dadhikrAvANaM bubudhAno agnimupa bruva uSasaM sUryaM 4681 10, 155| hatAindrasya shatravaH sarve budbudayAshavaH ~parIme gAmaneSata paryagnimahRSata ~ 4682 4, 23 | shloko badhirA tatarda karNA budhAnaH shucamAna AyoH || ~Rtasya 4683 7, 9 | vibhAti prati gAvaH samidhAnaM budhanta ~agne yAhi dUtyaM mA riSaNyo 4684 7, 78 | vahanti ~prati tvAdya sumanaso budhantAsmAkAso maghavAno vayaM ca ~tilvilAyadhvamuSaso 4685 10, 61 | pashvA yat pashcA viyutA budhanteti bravIti vaktarIrarANaH ~ 4686 1, 137| dadhyAshiraH | ~uta vAm uSaso budhi sAkaM sUryasya rashmibhiH | ~ 4687 10, 135| tato agramajAyata ~purastAd budhnaAtataH pashcAn nirayaNaM kRtam ~ 4688 1, 52 | titviSe shavo.apo vRtvI rajaso budhnamAshayat ~vRtrasya yat pravaNe durgRbhishvano 4689 1, 141| janayanta yoSaNaH ~niryadIM budhnAn mahiSasya varpasa IshAnAsaH 4690 10, 89 | apaH prerayaM sagarasya budhnAt ~yo akSeNeva cakriyA shacIbhirviSvak 4691 10, 93 | yat sAdyeSAmahirbudhneSu budhnyaH ~uta no devAvashvinA shubhas 4692 4, 55 | uruSyet || ~nU rodasI ahinA budhnyena stuvIta devI apyebhir iSTaiH | ~ 4693 5, 41 | maruto achoktau | ~mA no 'hir budhnyo riSe dhAd asmAkam bhUd upamAtivaniH || ~ 4694 10, 92 | ushijAmurviyA kavirahiH shRNotu budhnyohavImani ~sUryAmAsA vicarantA divikSitA 4695 10, 101| HYMN 101~~ud budhyadhvaM samanasaH sakhAyaH samagnimindhvaM 4696 5, 3 | vanuyAma tvotA vasUyavo haviSA budhyamAnAH | ~vayaM samarye vidatheSv 4697 10, 27 | aviH svaH kRNute gUhate busaM sa pAdurasyanirNijo na mucyate ~ ~ 4698 2, 14 | nava cakhvAMsaM navatiM cabAhUn ~yo arbudamava nIcA babAdhe 4699 2, 26 | yo gA udAjat sa dive vi cAbhajan mahIva rItiH shavasAsarat 4700 10, 190| HYMN 190~~RtaM ca satyaM cAbhIddhAt tapaso.adhyajAyata ~tatorAtryajAyata 4701 1, 116| vAM narA shaMsyaM rAdhyaM cAbhiSTiman nAsatyA varUtham ~yad vidvAMsA 4702 6, 60 | gRhAnabhishAsati ~ima eveti cabravat ~pUSNashcakraM na riSyati 4703 10, 106| turpharIphArivAram ~patareva cacarA candranirNiM manaRN^gAmananyA 4704 10, 17 | priyatame sadhasthe A ca parA cacarati prajAnan ~sarasvatIM devayanto 4705 5, 78 | ashvinA yuvaM vRkSaM saM ca vi cAcathaH || ~yathA vAtaH puSkariNIM 4706 7, 63 | rebhairudetyanumadyamAnaH ~eSa me devaH savitA cachanda yaH samAnaM na praminAtidhAma ~ 4707 7, 66 | sharadaM mAsamAdaharyajñamaktuM cAd Rcam ~anApyaM varuNo mitro 4708 10, 114| caturaH kalpayantashchandAMsi cadadhata AdvAdasham ~yajñaM vimAya 4709 2, 5 | Rtvig Rtvijam ~stomaM yajñaM cAdaraM vanemA rarimA vayam ~yatha 4710 6, 56 | pArthivAso gojAtA apyA mRlatA cadevAH ~te no rudraH sarasvatI 4711 3, 21 | devIM bRhaspatiM savitAraM cadevam ~ashvinA mitrAvaruNA bhagaM 4712 10, 26 | matmAM casAdhanaM viprANAM cAdhavam ~pratyardhiryajñanAmashvahayo 4713 1, 125| mayobhuva IjAnaM ca yakSyamANaM cadhenavaH ~pRNantaM ca papuriM ca 4714 1, 164| suparNA nivishante suvate cAdhi vishve ~tasyedAhuH pippalaM 4715 10, 157| yajñaM ca nastanvaM ca prajAM cAdityairindraH sahacIkLipAti ~AdityairindraH 4716 8, 35 | sajoSasA uSasA sUryeNa cAdityairyAtamashvinA ~aN^girasvantA uta viSNuvantA 4717 8, 18 | jAnItha martyam ~upa dvayuM cAdvayuM ca vasavaH ~A sharma parvatAnAmotApAM 4718 1, 184| yAtaM vartistanayAya tmane cAgastye nAsatyA madantA ~atAriSma ... ~ ~ 4719 8, 11 | hotA navyashca satsi ~svAM cAgne tanvaM piprayasvAsmabhyaM 4720 5, 51 | revati | ~svasti na indrash cAgnish ca svasti no adite kRdhi || ~ 4721 1, 164| samAnametadudakamuccaityava cAhabhiH ~bhUmiM parjanyA jinvanti 4722 6, 27 | tamindra pAhi riSaH ~amA cainamaraNye pAhi riSo madema shatahimAH 4723 10, 49 | devatA divashca gmashcApAM cajantavaH ~ahaM harI vRSaNA vivratA 4724 5, 36 | dhanvacaro na vaMsagas tRSANash cakamAnaH pibatu dugdham aMshum || ~ 4725 10, 117| dasyatyutApRNanmarDitAraM na vindate ~ya AdhrAya cakamAnAya pitvo.annavAn sanraphitAyopajagmuSe ~ 4726 2, 11 | vardhayantaH ~shuSmintamaM yaM cAkanAma devAsme rayiM rAsi vIravantam ~ 4727 10, 147| sa in nu rAyaH subhRtasya cAkanan madaM yo asya raMhyaMciketati ~ 4728 10, 123| bhAnuH shukreNa shociSA cakAnastRtIye cakrerajasi priyANi ~ ~ 4729 10, 91 | vRddhAsu cid vardhanoyAsu cAkanat ~imAM pratnAya suSTutiM 4730 10, 29 | vane na vA yo nyadhAyi cAkañchucirvAM stomo bhuraNAvajIgaH ~yasyedindraH 4731 10, 147| vishvAsuhavyAsviSTiSu ~aiSu cAkandhi puruhUta sUriSu vRdhAso 4732 10, 148| tebhirbhava sakraturyeSu cAkannuta trAyasvagRNata uta stIn ~ 4733 4, 42 | abhibhUtyojAH || ~ahaM tA vishvA cakaraM nakir mA daivyaM saho varate 4734 8, 2 | mandI maghonaH ~eSa etAni cakArendro vishvA yo.ati shRNve ~vAjadAvA 4735 10, 67 | rakSitAraM dughAnAM kareNeva vi cakartAraveNa ~svedAñjibhirAshiramichamAno. 4736 5, 33 | ta indra santy ukthA gave cakarthorvarAsu yudhyan | ~tatakSe sUryAya 4737 1, 25 | cikitvAnabhi pashyati ~kRtAni yA cakartvA ~sa no vishvAhA sukraturAdityaH 4738 1, 164| svAdvattyanashnannanyo abhi cAkashIti ~yatrA suparNA amRtasya 4739 2, 14 | adhvaryavo ya uraNaM jaghAna nava cakhvAMsaM navatiM cabAhUn ~yo arbudamava 4740 7, 70 | dadhatau nyasme anu pUrvANi cakhyathuryugAni ~shushruvAMsA cidashvinA 4741 10, 130| tenacAkLipra RSayo manuSyAH ~cAkLipre tena RSayo manuSyA yajñe 4742 10, 68 | bRhaspatiranumRshyA valasyAbhramiva vAta A cakraA gAH ~yadA valasya pIyato 4743 9, 86 | vAramavyayaM vRSA vaneSvava cakradaddhariH ~saM dhItayo vAvashAnA anUSata 4744 8, 5 | ya iSA vartate saha ~na cakramabhi bAdhate ~hiraNyayena rathena 4745 1, 164| shIryate sanAbhiH ~sanemi cakramajaraM vi vAvRta uttAnAyAM dasha 4746 1, 164| vahati saptanAmA ~trinAbhi cakramajaramanarvaM yatremA vishvA bhuvanAdhitasthuH ~ 4747 6, 54 | janAn spRdho adevIrabhi cakramAma visha AdevIrabhyashnavAma ~ ~ 4748 10, 123| sanILAH ~Rtasya sAnAvadhi cakramANArihanti madhvo amRtasya vANIH ~jAnanto 4749 5, 34 | vitvakSaNaH samRtau cakramAsajo 'sunvato viSuNaH sunvato 4750 6, 77 | panayAyyaM vAM somasya mada uru cakramAthe ~akRNutamantarikSaM varIyo. 4751 1, 175| shociSA ~muSAya suryaM kave cakramIshAna ojasA ~vaha shuSNAyavadhaM 4752 3, 67 | samAnamarthaM caraNIyamAnA cakramiva navyasyA vavRtsva ~ava syUmeva 4753 8, 22 | gRham ~yuvo rathasya pari cakramIyata IrmAnyad vAmiSaNyati ~asmAnachA 4754 10, 56 | punaH ~sahobhirvishvaM pari cakramU rajaH pUrvA dhAmAnyamitAmimAnAH ~ 4755 10, 75 | pra sapta\-sapta tredhA hi cakramuH prasRtvarINAmati sindhurojasA ~ 4756 10, 95 | bravANi vartayate ashru cakran na krandadAdhyeshivAyai ~ 4757 1, 33 | sunvataH stuvataH shaMsamAvaH ~cakrANAsaH parINahaM pRthivyA hiraNyena 4758 4, 31 | yat ta indra manyavaH saM cakrANi dadhanvire | ~adha tve adha 4759 1, 72 | agnirbhuvad rayipatI rayINAM satrA cakrANo amRtAni vishvA ~asme vatsaM 4760 10, 117| o hi vartante rathyeva cakrAnyam\-anyamupa tiSThanta rAyaH ~ 4761 1, 108| astvaramindrAgnI manase yuvabhyAm ~cakrAthe hi sadhryaM nAma bhadraM 4762 7, 97 | mayUkhaiH || ~uruM yajñAya cakrathur ulokaM janayantA sUryam 4763 1, 116| nAsatyAnudethAmuccAbudhnaM cakrathurjihmabAram ~kSarannApo na pAyanAya 4764 1, 93 | brahmaNA vAvRdhAnoruM yajñAya cakrathuru lokam ~agnISomA haviSaH 4765 1, 117| ashvinAvadhattaM jyotirandhAya cakrathurvicakSe ~shunamandhAya bharamahvayat 4766 1, 108| saumanasAya yAtam ~yAnIndrAgnI cakrathurvIryANi yAni rUpANyuta vRSNyAni ~ 4767 7, 82 | havAmahe ~indrAvaruNA yadimAni cakrathurvishvA jAtAni bhuvanasyamajmanA ~ 4768 1, 118| samudrAt punashcyavAnaM cakrathuryuvAnam ~yuvamatraye.avanItAya taptamUrjamomAnamashvinAvadhattam ~ 4769 1, 159| dhavImabhiH ~suretasA pitarA bhUma cakratururu prajAyA amRtaMvarImabhiH ~ 4770 2, 43 | chaphAviva jarbhurANAtarobhiH ~cakravAkeva prati vastorusrArvAñcA yAtaM 4771 1, 9 | mandine ~cakriM vishvAni cakraye ~matsvA sushipra mandibhiH 4772 1, 53 | sahasrA navatiM nava shruto ni cakreNa rathyA duSpadAvRNak ~tvamAvitha 4773 10, 123| shukreNa shociSA cakAnastRtIye cakrerajasi priyANi ~ ~ 4774 4, 30 | satrA te anu kRSTayo vishvA cakreva vAvRtuH | ~satrA mahAM asi 4775 1, 9 | sute mandimindrAya mandine ~cakriM vishvAni cakraye ~matsvA 4776 9, 77 | gavAmurubjamabhyarSati vrajam ~cakrirdivaH pavate kRtvyo raso mahAnadabdho 4777 9, 88 | indro na yo mahA karmANi cakrirhantA vRtrANAmasi somapUrbhit ~ 4778 3, 17 | prajAvato.anamIvasya shuSmiNaH ~cakriryo vishvA bhuvanAbhi sAsahishcakrirdeveSvA 4779 2, 38 | riSaH ~vartayata tapuSA cakriyAbhi tamava rudrA ashaso hantanA 4780 10, 110| dhIbhiruta yajñaM Rndhan devatrA cakRNuhyadhvaraM naH ~AjuhvAna IDyo vandyashcA 4781 4, 1 | kAram arcan vidanta jyotish cakRpanta dhIbhiH || ~te gavyatA manasA 4782 3, 28 | itthA dhiyA yajñavantaH ~A cakruragnimUtaye ~hotA devo amartyaH purastAdeti 4783 7, 63 | ayannarthAni kRNavannapAMsi ~yatrA cakruramRtA gAtumasmai shyeno na dIyannanveti 4784 7, 18 | nishitA apIva ~shruSTiM cakrurbhRgavo druhyavashca sakhA sakhAyamatarad 4785 1, 71 | rujannaN^giraso raveNa ~cakrurdivo bRhato gAtumasme ahaH svarvividuH 4786 7, 18 | pRshninipreSitAsaH shruSTiM cakrurniyuto rantayashca ~ekaM ca yo 4787 10, 65 | Asate ~dyAM skabhitvyapa A cakrurojasA yajñaM janitvItanvI ni mAmRjuH ~ 4788 6, 24 | agnijihvA RtasApa Asurye manuM cakruruparaM dasAya ~sa no bodhi puraetA 4789 1, 73 | dadhire yajñiyAsaH ~naktA ca cakruruSasA virUpe kRSNaM ca varNamaruNaM 4790 7, 87 | sato asya rAjA ~yo mRLayAti cakruSe cidAgo vayaM syAma varuNe 4791 10, 169| veda ~yA aN^girasastapaseha cakrustAbhyaHparjanya mahi sharma yacha ~yA deveSu 4792 10, 130| upa sedurU sadaH sAmAni cakrustasarANyotave ~kAsIt pramA pratimA kiM 4793 5, 29 | vidatheSu bravAma || ~etA vishvA cakRvAM indra bhUry aparIto januSA 4794 1, 161| bhrAtaranu vaH kRtvyemasi ~cakRvAMsa RbhavastadapRchata kvedabhUd 4795 6, 19 | samudram ~evA tA vishvA cakRvAMsamindraM mahAmugramajuryaM sahodAm ~ 4796 5, 43 | aviSTAm || ~adhvaryavash cakRvAMso madhUni pra vAyave bharata 4797 1, 117| nareti ~jAraH kanIna iva cakSadAna RjrAshvaH shatamekaMca meSAn ~ 4798 1, 116| sartavepratyadhattam ~shataM meSAn vRkye cakSadAnaM RjrAshvaM taM pitAndhaMcakAra ~ 4799 10, 79 | RjItibhI rashanAbhirgRbhItAn ~cakSade mitro vasubhiH sujAtaH samAnRdheparvabhirvAvRdhAnaH ~ ~ 4800 2, 36 | daivyasyAbhI nu mA vRSabha cakSamIthAH ~pra babhrave vRSabhAya 4801 10, 74 | shravasyatA manasA niMsatakSA ~cakSANA yatra suvitAya devA dyaurna 4802 6, 4 | yakSi devAn ~sa no vibhAvA cakSaNirna vastoragnirvandAru vedyashcano 4803 7, 79 | susandRgbhirukSabhirbhAnumashred vi sUryo rodasI cakSasAvaH ~vyañjate divo anteSvaktUn 4804 10, 123| yajjigAti pashyan gRdhrasya cakSasAvidharman ~bhAnuH shukreNa shociSA 4805 9, 71 | sUryasya ~divyaH suparNo.ava cakSata kSAM somaH pari kratunA 4806 10, 79 | tasmai sahasramakSabhirvi cakSe.agne vishvataHpratyaMM asi 4807 2, 26 | sa yudhibrahmaNas patiH ~cAkSmo yad vAjaM bharate matI dhanAdit 4808 5, 1 | agnim achA devayatAm manAMsi cakSUMSIva sUrye saM caranti | ~yad 4809 10, 85 | pariSkRtam ~cittirA upabarhaNaM cakSurA abhyañjanam ~dyaurbhUmiHkosha 4810 3, 27 | janmanA jAtavedA ghRtaM me cakSuramRtaM ma Asan ~arkastridhAtU rajaso 4811 1, 22 | pashyanti sUrayaH ~divIva cakSurAtatam ~tad viprAso vipanyavo jAgRvAMsaH 4812 7, 76 | kratvA devAnAmajaniSTa cakSurAvirakarbhuvanaMvishvamuSAH ~pra me panthA devayAnA 4813 10, 164| dakSiNam ~bhadraM vaivasvate cakSurbahutrA jIvato manaH ~yadAshasA 4814 10, 158| savitA cakSurna uta parvataH ~cakSurdhAtA dadhAtu naH ~cakSurno dhehi 4815 10, 16 | devAnAMvashanIrbhavAti ~sUryaM cakSurgachatu vAtamAtmA dyAM ca gachapRthivIM 4816 10, 10 | ahabhirdashasyet sUryasya cakSurmuhurunmimIyAt ~divA pRthivyA mithunA sabandhU 4817 10, 73 | apa dhvAntamUrNuhi pUrdhi cakSurmumugdhyasmAn nidhayeva baddhAn ~ ~ 4818 10, 158| patantyAH ~cakSurno devaH savitA cakSurna uta parvataH ~cakSurdhAtA 4819 1, 92 | bhuvanAbhicakSyA pratIcI cakSururviyA vi bhAti ~vishvaM jIvaM 4820 7, 61 | HYMN 61~~ud vAM cakSurvaruNa supratIkaM devayoreti sUryastatanvAn ~ 4821 6, 9 | vi me karNA patayato vi cakSurvIdaM jyotirhRdaya AhitaM yat ~ 4822 10, 158| cakSurno dhehi cakSuSe cakSurvikhyai tanUbhyaH ~saMcedaM vi ca 4823 9, 10 | nAbhA nAbhiM na A dade cakSush cit sUrye sacA | ~kaver 4824 10, 18 | yaste sva itaro devayAnAt ~cakSuSmate shRNvate te bravImi mA naH 4825 7, 101| sUryamuccarantam ~prati cakSva vi cakSvendrashca soma jAgRtam ~ 4826 7, 101| sUryamuccarantam ~prati cakSva vi cakSvendrashca soma jAgRtam ~rakSobhyo 4827 1, 164| shaN^kavo.arpitAH SaSTirna calAcalAsaH ~yaste stanaH shashayo yo 4828 4, 35 | sukRtyayA yat svapasyayA caM ekaM vicakra camasaM caturdhA || ~ 4829 10, 57 | nArAshaMsena somena ~pitR^INAM camanmabhiH ~A ta etu manaH punaH kratve 4830 10, 25 | jivase vi vo made dharayA camasAniva vivakSase ~tava tye soma 4831 10, 96 | hariNIdavidhvataH ~pra yat kRte camase marmRjad dharI pItvAmadasya 4832 8, 82 | pItintRptimashnuhi ~ya indra camaseSvA somashcamUSu te sutaH ~pibedasya 4833 8, 1 | bhrAturabhuñjataH ~mAtA came chadayathaH samA vaso vasutvanAya 4834 9, 96 | somo virAjamanurAjati STup ~camUSacchyenaH shakuno vibhRtvA govindurdrapsa 4835 9, 8 | asya vIryam || ~punAnAsash camUSado gachanto vAyum ashvinA | ~ 4836 9, 62 | nRbhiH somo vAjamivAsarat ~camUSu shakmanAsadam ~taM tripRSThe 4837 9, 92 | yonau ~sIdan hoteva sadane camUSUpemagmannRSayaH sapta viprAH ~pra sumedhA 4838 9, 63 | pinvasa indrAya matsarintamaH ~camUSvA ni SIdasi ~suta indrAya 4839 9, 93 | mUrdhAnaM gAvaH payasA camUSvabhi shrINanti vasubhirna niktaiH ~ 4840 10, 91 | havirAsye te srucIva ghRtaM camvIva somaH ~vAjasaniM rayimasme 4841 1, 28 | madhumat sutam ~ucchiSTaM camvorbhara somaM pavitra A sRja ~ni 4842 9, 71 | kRNute nabhas paya upastire camvorbrahma nirNije ~pra kriSTiheva 4843 9, 69 | barhaNA nirNije kRtopastaraNaM camvornabhasmayam ~sUryasyeva rashmayo drAvayitnavo 4844 9, 107| vArANyavyayA ~jano na puri camvorvishad dhariH sado vaneSu dadhiSe ~ 4845 10, 95 | ete mayas karanparatare canAhan ~kimetA vAcA kRNavA tavAhaM 4846 3, 39 | dhRSNvojaH ~nAha vivyAca pRthivI canainaM yat somAso haryashvamamandan ~ 4847 9, 114| mA nastArIn mo ca naH kiM canAmamadindrAyendo parisrava~ ~ 4848 5, 42 | nAparAso na vIryaM nUtanaH kash canApa || ~upa stuhi prathamaM 4849 10, 112| na Rte tvat kriyate kiM canAre mahAmarkaMmaghavañcitramarca ~ 4850 10, 129| tasmAddhAnyan na paraH kiM canAsa ~tama AsIt tamasA gULamagre. 4851 1, 139| vAM rAtir upa dasat kadA canAsmad rAtiH kadA cana || ~vRSann 4852 6, 6 | puruvIraM bRhantaM candra candrAbhirgRNate yuvasva ~ ~ 4853 1, 52 | dvaro dvariSu vavra Udhani candrabudhno madavRddho manISibhiH ~indraM 4854 5, 41 | vardhantAM dyAvo girash candrAgrA udA vardhantAm abhiSAtA 4855 6, 6 | citrakSatra citratamaM vayodhAm ~candraM rayiM puruvIraM bRhantaM 4856 3, 3 | bhandate dhAmabhiH kaviH ~candramagniM candrarathaM harivrataM 4857 10, 64 | deveddhamabhyarcase girA ~sUryAmAsA candramasA yamaM divi tritaMvAtamuSasamaktumashvinA ~ 4858 1, 84 | nAma tvaSTurapIcyam ~itthA candramaso gRhe ~ko adya yuN^kte dhuri 4859 10, 85 | devebhyo vi dadhAtyAyan pra candramAstiratedIrghamayuH ~sukiMshukaM shalmaliM vishvarUpaM 4860 2, 2 | tamukSamANaM rajasi sva A dame candramiva surucaM hvAra A dadhuH ~ 4861 10, 107| dakSiNA gAM dadAti dakSiNA candramuta yad dhiraNyam ~dakSiNAnnaM 4862 10, 106| turpharIphArivAram ~patareva cacarA candranirNiM manaRN^gAmananyA na jagmI ~ 4863 3, 67 | uSo devyamartyA vi bhAhi candrarathA sUnRtA IrayantI ~A tvA vahantu 4864 3, 3 | dhAmabhiH kaviH ~candramagniM candrarathaM harivrataM vaishvAnaramapsuSadaM 4865 3, 44 | pra yanti satpate ~kSayaM candrAsa indavaH ~dadhiSvA jaThare 4866 5, 57 | ashvAvad rathavat suvIraM candravad rAdho maruto dadA naH | ~ 4867 3, 67 | mitrasya varuNasya mAyA candreva bhAnuM vi dadhe purutrA ~ ~ 4868 4, 30 | mahAM asi shrutaH || ~vishve caned anA tvA devAsa indra yuyudhuH | ~ 4869 1, 191| prakaN^katAH ~adRSTAH kiM caneha vaH sarve sAkaM ni jasyata ~ 4870 8, 47 | revato.aryamNo varuNasya cAnehaso va UtayaH suUtayo va UtayaH ~ 4871 2, 16 | yasmAdindrAd bRhataH kiM caneM Rte vishvAnyasmin sambhRtAdhi 4872 5, 43 | rasaM sugabhastir giriSThAM canishcadad duduhe shukram aMshuH || ~ 4873 8, 69 | saniSvaNat | ~piOgA pari caniSkadad indrAya brahmodyatam || ~ 4874 7, 70 | sadanteSaM janAya dAshuSevahantA ~caniSTaM devA oSadhISvapsu yad yogyA 4875 8, 74 | dasmAtithe ~sA te agne shantamA caniSThA bhavatu priyA ~tayA vardhasva 4876 8, 74 | kRSTayaH ~yaM tvA gopavano girA caniSThadagne aN^giraH ~sa pAvakashrudhI 4877 7, 20 | vayaM te asyAM sumatau caniSThAH syAma varUthe aghnato nRpItau ~ 4878 5, 77 | bhUyiSThaM nAsatyAbhyAM viveSa caniSTham pitvo rarate vibhAge | ~ 4879 9, 9 | juSTo adruhe | ~vIty arSa caniSThayA || ~sa sUnur mAtarA shucir 4880 6, 84 | gachAmitrAnpra padyasva mAnUSAM kaM canocchiSaH ~yatra bANAH sampatanti 4881 3, 11 | havyavAL amartya ushig dUtas canohitaH ~agnirdhiyA saM RNvati ~ 4882 9, 75 | 75~~abhi priyANi pavate canohito nAmAni yahvo adhi yeSu vardhate ~ 4883 10, 190| yathApUrvamakalpayat ~divaM capRthivIM cAntarikSamatho svaH ~ ~ 4884 2, 48 | gAyatraM ca traiSTubhaM cAnu rAjati ~udgAteva shakune 4885 1, 165| marutashcandravarNA achAnta me chadayAthA canUnam ~ko nvatra maruto mAmahe 4886 10, 51 | haviSodatta bhAgam ~ghRtaM cApAM puruSaM cauSadhInAmagneshca 4887 7, 60 | gopA Rju marteSu vRjinA capashyan ~ayukta sapta haritaH sadhasthAd 4888 10, 190| yathApUrvamakalpayat ~divaM capRthivIM cAntarikSamatho svaH ~ ~ 4889 10, 85 | gandharvo dadadagnaye ~rayiM caputrAMshcAdAdagnirmahyamatho imAm ~ihaiva staM mA vi 4890 1, 173| gaurantardUto na rodasI carad vAk ~tA karmASatarAsmai 4891 1, 61 | tirashceSyannarNAMsyapAM caradhyai ~asyedu pra brUhi pUrvyANi 4892 8, 20 | teSAM hi dhunInAm ~arANAM na caramastadeSAM dAnA mahnA tadeSAm ~subhagaH 4893 9, 113| pari srava ~yatrAnukAmaM caraNaM trinAke tridive divaH ~lokA 4894 10, 136| apsarasAM gandharvANAM mRgANAM caraNe caran ~keshIketasya vidvAn 4895 5, 29 | vran || ~katho nu te pari carANi vidvAn vIryR maghavan yA 4896 8, 24 | navam ~suvidvAMsaM carkRtyaM caraNInAm ~vetthA hi nir{R}tInAM vajrahasta 4897 3, 67 | tiSThasyamRtasya ketuH ~samAnamarthaM caraNIyamAnA cakramiva navyasyA vavRtsva ~ 4898 1, 144| naktaM palito yuvAjani purU carannajaro mAnuSA yugA ~tamIM hinvanti 4899 7, 101| druhA ~yo mA pAkena manasA carantamabhicaSTe anRtebhirvacobhiH ~Apa iva 4900 8, 96 | drapsamapashyaM viSuNe carantamupahvare nadyo aMshumatyAH ~nabho 4901 3, 36 | pinvamAnA anu yoniM devakRtaM carantIH ~na vartave prasavaH sargataktaH 4902 3, 63 | vivikvAnavidan manISAM dhenuM carantIM prayutAmagopAm ~sadyashcid 4903 1, 24 | ApuH ~nemA Apo animiSaM carantIrna ye vAtasya praminantyabhvam ~ 4904 9, 41 | svanaH pavamAnasya shuSmiNaH ~carantividyuto divi ~A pavasva mahImiSaM 4905 10, 1 | janitrIrannAvRdhaM prati carantyannaiH ~tA IM pratyeSi punaranyarUpA 4906 1, 32 | nihitaMsharIram ~vRtrasya niNyaM vi carantyApo dIrghaM tama AshayadindrashatruH ~ 4907 1, 36 | vishvavedasam ~mahaste sato vi carantyarcayo divi spRshanti bhAnavaH ~ 4908 7, 36 | mA naH pari khyadakSarA carantyavIvRdhan yujyaM te rayiM naH ~pra 4909 8, 48 | soma manye revAniva pra carApuSTimacha ~iSireNa te manasA sutasya 4910 1, 114| sumnAyannid visho asmAkamA carAriSTavIrA juhavAma te haviH ~tveSaM 4911 10, 34 | mRlatA no mA no ghoreNa caratAbhidhRSNu ~ni vo nu manyurvishatAmarAtiranyo 4912 10, 27 | bRhatImapsvantaH pavitravantA carataHpunantA ~vi kroshanAso viSvañca 4913 10, 117| gRhave dadAtyannakAmAya carate kRshAya ~aramasmai bhavati 4914 10, 12 | jyotiradadhurmAsyaktUn pari dyotaniM caratoajasrA ~yasmin devA manmani saMcarantyapIcye 4915 10, 167| kalashAnabhakSayam ~prasUto bhakSamakaraM carAvapi stomaM cemaM prathamaHsUrirun 4916 9, 77 | gomate ~IkSeNyAso ahyo na cAravo brahma\-brahma ye jujuSurhavir\ 4917 7, 77 | vishvaM jIvaM prasuvantI carAyai ~abhUdagniH samidhe mAnuSANAmakarjyotirbAdhamAnA 4918 10, 106| jarAyvajarammarAyu ~pajreva carcaraM jAraM marAyu kSadmevArtheSu 4919 1, 155| dhiyAyate mahe shUrAya viSNave cArcata ~yA sAnuni parvatAnAmadAbhyA 4920 10, 124| carantam ~anuSTubhamanu carcUryamANamindraM nicikyuH kavayo manISA ~ ~ 4921 4, 4 | dyUn || ~iha tvA bhUry A cared upa tman doSAvastar dIdivAMsam 4922 8, 20 | vedhasaH ~yuvAnastathedasat ~ye cArhanti marutaH sudAnavaH sman mILhuSashcaranti 4923 10, 88 | devAH sUryamAditeyam ~yadA cariSNU mithunAvabhUtAmAdit prApashyanbhuvanAni 4924 8, 23 | pratIvyaM yajasva jAtavedasam ~cariSNudhUmamagRbhItashociSam ~dAmAnaM vishvacarSaNe.agniM 4925 4, 7 | ema rushataH puro bhAsh cariSNv arcir vapuSAm id ekam | ~ 4926 8, 1 | pari varjati ~tvaM puraM cariSNvaM vadhaiH shuSNasya saM piNak ~ 4927 5, 44 | haviH sacate sac ca dhAtu cAriSTagAtuH sa hotA sahobhariH | ~prasarsrANo 4928 7, 25 | bAhvormA te mano viSvadryag vi cArIt ~ni durga indra shnathihyamitrAnabhi 4929 1, 113| ajIgarbhuvanAni vishvA ~jihmashye caritave maghonyAbhogaya iSTaye rAya 4930 1, 116| kRpamANamakRNutaM vicakSe ~caritraM hi verivAchedi parNamAjA 4931 4, 39 | duritAni parSan || ~mahash carkarmy arvataH kratuprA dadhikrAvNaH 4932 8, 55 | nacaN^kramata ~Adit sAptasya carkirannAnUnasya mahi shravaH ~shyAvIratidhvasan 4933 10, 74 | HYMN 74~~vasUnAM vA carkRSa iyakSan dhiyA vA yajñairvArodasyoH ~ 4934 1, 176| svadhAyamupyate yavaM na carkRSad vRSA ~yasya vishvAni hastayoH 4935 10, 22 | RSINAM vA yaH kSaye guhA va carkRSe gira ~iha shruta indro asme 4936 1, 119| sharyairabhidyuM pRtanAsu duSTaraM carkRtyamindramiva carSaNIsaham ~ ~ 4937 3, 5 | vayunAni vidvAn ~sasasya carma ghRtavat padaM vestadidagnI 4938 3, 66 | shacIbhishcamasAnapiMshata yayA dhiyA gAmariNIta carmaNaH ~yena harI manasA niratakSata 4939 8, 55 | veNUñchataM shunaH shataM carmANi mlAtAni ~shataM me balbajastukA 4940 6, 8 | antarvAvadakRNojjyotiSA tamaH ~vi carmaNIva dhiSaNe avartayad vaishvAnaro 4941 4, 5 | dhItir ashyAH | ~sasasya carmann adhi cAru pRshner agre rupa 4942 4, 36 | camasaM caturvayaM nish carmaNo gAm ariNIta dhItibhiH | ~ 4943 4, 13 | davidhvato rashmayaH sUryasya carmevAvAdhus tamo apsv antaH || ~anAyato 4944 5, 85 | vi yo jaghAna shamiteva carmopastire pRthivIM sUryAya || ~vaneSu 4945 8, 1 | shuSNasya saM piNak ~tvambhA anu caro adha dvitA yadindra havyo 4946 7, 29 | harivastadokAH ~pibA tvasya suSutasya cArordado maghAni maghavanniyAnaH ~ 4947 6, 37 | hIndrAvase vivAco havante carSaNayaH shUrasAtau ~tvaM viprebhirvi 4948 1, 184| shravasyA sudAnU suvIryAya carSaNayomadanti ~eSa vAM stomo ashvinAvakAri 4949 1, 109| barhiSi yajñe asmin pra carSaNI mAdayethAM sutasya ~pra 4950 8, 90 | haMsyapratInyeka idanuttA carSaNIdhRtA ~tamu tvA nUnamasura pracetasaM 4951 3, 41 | shatena mahayAmasi ~indrasya carSaNIdhRtaH ~indraM vRtrAya hantave 4952 3, 65 | havirA juhota ~mitrasya carSaNIdhRto.avo devasya sAnasi ~dyumnaM 4953 1, 46 | papurirnarA ~pitA kuTasya carSaNiH ~AdAro vAM matInAM nAsatyA 4954 1, 32 | vajrabAhuH ~sedu rAjA kSayati carSaNInAmarAn na nemiH pari tA babhUva ~ ~ 4955 8, 16 | HYMN 16~~pra samrAjaM carSaNInAmindraM stotA navyaM gIrbhiH ~naraM 4956 6, 54 | rAye ~nu no rayiM rathyaM carSaNiprAM puruvIraM maha Rtasya gopAm ~ 4957 7, 15 | nediSThamApyam ~yaH pañca carSaNIrabhi niSasAda dame\-dame ~kavirgRhapatiryuvA ~ 4958 3, 47 | havante ~A yAhi pUrvIrati carSaNIrAnarya AshiSa upa no haribhyAm ~ 4959 7, 94 | indrAgnI avasA gatamasmabhyaM carSaNIsahA ~mA no duHshaMsa Ishata ~ 4960 9, 24 | tvaM soma nRmAdanaH pavasva carSaNIsahe ~sasniryo anumAdyaH ~indo 4961 10, 23 | yaushustava cendra vimadasya caRsheH ~vidmA hi te pramatiM deva 4962 10, 40 | yoSA patayat kanInako vi cAruhan vIrudhodaMsanA anu ~Asmai 4963 10, 86 | hataM vidat ~asiMsUnAM navaM carumAdedhasyAna AcitaM vishvasmAdindra uttaraH ~ 4964 1, 19 | HYMN 19~~prati tyaM cArumadhvaraM gopIthAya pra hUyase ~marudbhiragna 4965 10, 91 | vedhasehRdA matiM janaye cArumagnaye ~ahAvyagne havirAsye te 4966 10, 21 | vivakSase ~tvAM yajñeSv RtvijaM cArumagne ni Sedire ~ghRtapratIkaM 4967 9, 102| yamI garbhaM RtAvRdho dRshe cArumajIjanan ~kaviM maMhiSThamadhvare 4968 1, 162| yUSNaAsecanAni ~USmaNyApidhAnA carUNAmaN^kAH sUnAHpari bhUSantyashvam ~ 4969 9, 70 | catvAryanyA bhuvanAni nirNije cArUNi cakre yad Rtairavardhata ~ 4970 9, 108| devAnAM sumne amRtasya cAruNo yena shravAMsyAnashuH ~eSa 4971 2, 8 | dadAshuSe.ajuryo jarayannarim ~cArupratIkaAhutaH ~ya u shriyA dameSvA doSoSasi 4972 1, 94 | adbhuto vasurvasUnAmasi cAruradhvare ~sharman syAma tava saprathastame. 4973 6, 8 | matirnavyasI shuciH soma ivapavate cAruragnaye ~sa jAyamAnaH parame vyomani 4974 7, 101| samaghashaMsamabhyaghaM tapuryayastu caruragnivAniva ~brahmadviSe kravyAde ghoracakSase 4975 10, 100| yajñashca bhUd vidathe cArurantama AsarvatAtimaditiM vRNImahe ~ 4976 1, 95 | svadhAvAn ~AviSTyo vardhate cArurAsu jihmAnAmUrdhvaH svayashA 4977 9, 61 | pUSNe pavasva madhumAn ~cArurmitre varuNe ca ~uccA te jAtamandhaso 4978 9, 52 | sahasradhAro yAt tanA ~carurna yastamIN^khayendo na dAnamIN^khaya ~ 4979 10, 1 | garbho asi rodasyoragne cArurvibhRta oSadhISu ~citraH shishuH 4980 10, 31 | gobhiraryamemanajyAt so asmai carushchadayaduta syAt ~iyaM sA bhUyA uSasAmiva 4981 1, 62 | prayakSatamamasya karma dasmasya cArutamamasti daMsaH ~upahvare yaduparA 4982 5, 1 | aty eSy anyAn Avir yasmai cArutamo babhUtha | ~ILenyo vapuSyo 4983 10, 70 | juSanta ~deva tvaSTaryad dha cArutvamAnaD yadaN^girasAmabhavaH sacAbhUH ~ 4984 1, 162| ashvayUpAya takSati ~ye cArvate pacanaM sambharantyuto teSAmabhigUrtirna 4985 1, 162| ImAhuH surabhirnirhareti ~ye cArvato mAMsabhikSAmupAsata uto 4986 9, 97 | rayINAM RtaM bharat subhRtaM cArvinduH ~arvAniva shravase sAtimachendrasya 4987 10, 26 | vayamasmAkaM deva pUSan ~matmAM casAdhanaM viprANAM cAdhavam ~pratyardhiryajñanAmashvahayo 4988 3, 8 | shRN^gANIvecchRN^giNAM saM dadRshre caSAlavantaH svaravaH pRthivyAm ~vAghadbhirvA 4989 7, 83 | AjiSvindraM ca vasvo varuNaM casAtaye ~yatra rAjabhirdashabhirnibAdhitaM 4990 10, 97 | madhyamashIriva ~sAkaM yakSma pra pata cASeNa kikidIvinA ~sAkaMvAtasya 4991 1, 80 | sahasrabhRSTirAyatArcann... ~yad vRtraM tava cashaniM vajreNa samayodhayaH ~ahimindrajighAMsato 4992 10, 111| mahIM cid dyAmAtanot sUryeNa cAskambha citkambhanena skabhIyAn ~ 4993 10, 14 | tAbhyAmenaM pari dehi rAjan svasti cAsmAanamIvaM ca dhehi ~urUNasAvasutRpA 4994 10, 20 | adreHsUnumAyumAhuH ~naro ye ke cAsmadA vishvet te vAma A syuH ~ 4995 2, 6 | yakSi cikitva AnuSak ~A cAsmin satsi barhiSi ~ ~ 4996 10, 139| saMgamano vasUnAM vishvA rUpAbhi caSTeshacIbhiH ~deva iva savitA satyadharmendro 4997 8, 1 | martAya dAshuSe ~sa sunvate castuvate ca rAsate vishvagUrto ariSTutaH ~ 4998 10, 82 | nIhAreNa prAvRtA jalpyA cAsutRpa ukthashAsashcaranti ~ ~ 4999 7, 19 | ni dasyuM cumuriM dhuniM cAsvApayo dabhItaye suhantu ~tava 5000 1, 65 | 65~~pashvA na tAyuM guhA catantaM namo yujAnaM namo vahantam ~ 5001 10, 46 | naSTaM padairanu gman ~guhA catantamushijo namobhirichanto dhIrAbhRgavo. 5002 6, 8 | shardho agne vaishvAnara pra catArI stavAnaH ~ ~ 5003 10, 25 | vo made prandhaM shroNaM catariSad vivakSase ~ ~ 5004 10, 58 | dUrakam ~tat ta... ~yat te catasraH pradisho mano jagAma dUrakam ~ 5005 8, 60 | gIrbhistisRbhirUrjAM pate pAhi catasRbhirvaso ~pAhi vishvasmAd rakSaso 5006 10, 155| shirimbiThasyasatvabhistebhiS TvA cAtayAmasi ~catto itashcattAmutaH sarvA 5007 5, 4 | vadhena dasyum pra hi cAtayasva vayaH kRNvAnas tanve svAyai | ~ 5008 7, 1 | dahArAtIryebhistapobhiradaho jarUtham ~pra nisvaraM cAtayasvAmIvAm ~A yaste agna idhate anIkaM 5009 4, 17 | surAdhAH || ~ayaM vRtash cAtayate samIcIr ya AjiSu maghavA 5010 6, 21 | vavRtsvAjau ~taM va indraM catinamasya shAkairiha nUnaM vAjayanto 5011 1, 132| taM\-tamid dhatam | dUre cattAya chantsad gahanaM yadinakSat ~ 5012 10, 155| shirimbiThasyasatvabhistebhiS TvA cAtayAmasi ~catto itashcattAmutaH sarvA bhrUNAnyAruSI ~ 5013 5, 30 | catvAry asanat sahasrA || ~catuHsahasraM gavyasya pashvaH praty agrabhISma 5014 10, 47 | svAyudhaM svavasaM sunIthaM catuHsamudraM dharunaMrayINAm ~carkRtyaM 5015 8, 55 | me balbajastukA aruSINAM catuHshatam ~sudevAH stha kANvAyanA 5016 4, 58 | brahmA shRNavac chasyamAnaM catuHshRN^go 'vamId gaura etat || ~catvAri 5017 1, 31 | pAyurantaro.aniSaN^gAya caturakSa idhyase ~yo rAtahavyo.avRkAya 5018 5, 48 | bharahUtaye vishe || ~sa jihvayA caturanIka Rñjate cAru vasAno varuNo 5019 4, 33 | kRNavAmety Aha | ~kaniSTha Aha caturas kareti tvaSTa Rbhavas tat 5020 1, 41 | sumnairid va A vivAse ~caturashcid dadamAnAd bibhIyAdA nidhAtoH ~ 5021 4, 22 | bibhrad eti || ~vRSA vRSandhiM caturashrim asyann ugro bAhubhyAM nRtamaH 5022 1, 152| RghAvAn ~trirashriM hanti caturashrirugro devanido ha prathamAajUryan ~ 5023 1, 155| vayashcana patayantaH patatriNaH ~caturbhiH sAkaM navatiM ca nAmabhishcakraM 5024 2, 19 | dvAbhyAM haribhyAmindra yAhyA caturbhirA SaDbhirhUyamAnaH ~ASTAbhirdashabhiH 5025 10, 58 | tat ta ... ~yat te bhUmiM caturbhRSTiM mano jagAma dUrakam ~tat 5026 10, 114| manISaRksAmAbhyAM pra rathaM vartayanti ~caturdashAnye mahimAno asya taM dhIrA 5027 8, 74 | stukAvinAM mRkSA shIrSA caturNAm ~mAM catvAra AshavaH shaviSThasya 5028 10, 114| nidAnampareSu yA guhyeSu vrateSu ~catuSkapardA yuvatiH supeshA ghRtapratIkA 5029 4, 51 | prabodhayantIr uSasaH sasantaM dvipAc catuSpAc carathAya jIvam || ~kva 5030 1, 164| vAkam ~vAkena vAkaM dvipadA catuSpadAkSareNa mimate sapta vANIH ~jagatA 5031 1, 94 | jantavo dvipacca yaduta catuSpadaktubhiH ~citraH praketa uSaso mahAnasya 5032 10, 117| tripAdamabhyetipashcAt ~catuSpAdeti dvipadAmabhisvare sampashyanpaN^ktIrupatiSThamAnaH ~ 5033 1, 164| takSatyekapadI dvipadI sA catuSpadI ~aSTApadI navapadI babhUvuSI 5034 10, 13 | pañca padAni rupo anvarohaM catuSpadImanvemi vratena ~akSareNa prati 5035 1, 124| nvarthaM prAsAvId dvipat pra catuSpadityai ~aminatI daivyAni vratAni 5036 1, 162| tA te brahmaNAsUdayAmi ~catustriMshad vAjino devabandhorvaN^krIrashvasya 5037 10, 55 | devAn RtushaH sapta\ sapta ~catustriMshatA purudhA vi caSTe sarUpeNa


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License