Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText - Concordances

(Hapax - words occurring once)


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

      Book, Hymn
5558 1, 117| jyotishcakrathurAryAya ~AtharvaNAyAshvinA dadhIce.ashvyaM shiraH pratyairayatam ~ 5559 7, 34 | dadhAmi ~abhi vo devIM dhiyaM dadhidhvaM pra vo devatrA vAcaM kRNudhvam ~ 5560 10, 101| vana AsthApayadhvaM ni SU dadhidhvamakhananta utsam ~kapRn naraH kapRthamud 5561 10, 101| samagnimindhvaM bahavaHsanILAH ~dadhikrAmagnimuSasaM ca devImindrAvato'vase ni 5562 7, 44 | dyAvApRthivI apaH svaH ~dadhikrAmu namasA bodhayanta udIrANA 5563 7, 44 | vishvAsmad duritA yAvayantu ~dadhikrAvA prathamo vAjyarvAgre rathAnAM 5564 7, 44 | ashvinA viprA suhavAhuvema ~dadhikrAvANaM bubudhAno agnimupa bruva 5565 4, 40 | dravo dravaraH pataMgaro dadhikrAveSam UrjaM svar janat || ~uta 5566 7, 41 | samadhvarAyoSaso namanta dadhikrAveva shucaye padAya ~arvAcInaM 5567 10, 42 | hanti vRtram ~yasmin vayaM dadhimA shaMsamindre yaH shishrAya 5568 10, 114| vRSaNA ni Sedaturyatra devA dadhirebhAgadheyam ~ekaH suparNaH sa samudramA 5569 10, 52 | aharjAyate mAsi\-mAsyathA devA dadhirehavyavAham ~mAM devA dadhire havyavAhamapamluktaM 5570 6, 5 | bhuvanAni yasmin saM saubhagAni dadhirepAvake ~tvaM vikSu pradivaH sIda 5571 10, 140| vishvadarshatamagniM sumnAya dadhirepuro janAH ~shrutkarNaM saprathastamaM 5572 10, 46 | nRSadvA sIdadapAmupasthe ~dadhiryo dhAyi sa te vayAMsi yantA 5573 1, 3 | upa brahmANi harivaH ~sute dadhiSvanashcanaH ~omAsashcarSaNIdhRto vishve 5574 3, 38 | asmin yajñe barhiSyA niSadyA dadhiSvemaM jaThara indumindra ~stIrNaM 5575 8, 72 | rodasyorabhishriyam ~rasA dadhItavRSabham ~te jAnata svamokyaM saM 5576 10, 172| tantumit sudAnavaH prati dadhmo yajAmasi ~uSA apa svasustamaH 5577 10, 179| mAdhyandinasya savanasya dadhnaH pibendravajrin purukRjjuSANaH ~ ~ 5578 9, 11 | madhu || ~namased upa sIdata dadhned abhi shrINItana | ~indum 5579 8, 82 | sutAso mAdayiSNavaH ~pibA dadhRg yathociSe ~iSA mandasvAdu 5580 10, 16 | dhRSNurharasA jarhRSANo dadhRgvidhakSyan paryaN^khayAte ~imamagne 5581 1, 48 | rathAnAm ~ye asyA AcaraNeSu dadhrire samudre na shravasyavaH ~ 5582 5, 66 | rAtahavyasya suSTutiM dadhRk stomair manAmahe || ~adhA 5583 3, 46 | hi tvA dhanaMjayaM vAjeSu dadhRSaM kave ~adhA tesumnamImahe ~ 5584 4, 17 | vi vRshcaH || ~satrAhaNaM dAdhRSiM tumram indram mahAm apAraM 5585 8, 61 | pRtsu sAsahimadhRSTaM cid dadhRSvaNim ~aprAmisatya maghavan tathedasadindra 5586 6, 73 | mILhuSaH santi putrA yAMshco nu dAdhRvirbharadhyai ~vide hi mAtA maho mahI 5587 1, 80 | nRmNamuta kratuM devA ojAMsi saM dadhurarcann... ~yamatharva manuS pitA 5588 10, 140| dhItibhirhitaH ~tve iSaH saM dadhurbhUrivarpasashcitrotayo vAmajAtAH ~irajyannagne 5589 1, 73 | dhruvAsu ~adhi dyumnaM ni dadhurbhUryasmin bhavA vishvAyurdharuNo rayINAm ~ 5590 1, 36 | darshatam ~yaM tvA devAso manave dadhuriha yajiSThaM havyavAhana ~yaM 5591 1, 148| vishvApsuM vishvadevyam ~ni yaM dadhurmanuSyAsu vikSu svarNa citraM vapuSe 5592 6, 15 | na yaM sudhitaM bhRgavo dadhurvanaspatAvIDyamUrdhvashociSam ~sa tvaM suprIto vItahavye 5593 8, 13 | dhAmasu ~mano yatrAvi tad dadhurvicetasaH ~yadi me sakhyamAvara imasya 5594 8, 13 | divi ~nAbhA yajñasya saM dadhuryathA vide ~ayaM dIrghAya cakSase 5595 1, 58 | sthAtushcarathaM bhayate patatriNaH ~dadhuS TvA bhRgavo mAnuSeSvA rayiM 5596 1, 72 | putrairaditirdhAyase veH ~adhi sriyaM ni dadhushcArumasmin divo yadakSI amRtA akRNvan ~ 5597 10, 113| mahitvebhiryatamAnausamIyatuH ~dhvAntaM tamo.ava dadhvase hata indro mahnApUrvahUtAvapatyata ~ 5598 6, 17 | vishvasya vAghataH ~tamu tvA dadhyaMM RSiH putra Idhe atharvaNaH ~ 5599 9, 108| amRtatvAya ghoSayaH ~yenA navagvo dadhyannaporNute yena viprAsa Apire ~devAnAM 5600 1, 139| didhRtA yac ca duSTaram || ~dadhyaN^ ha me januSam pUrvo aN^girAH 5601 8, 46 | shrutyaM shAkinaM vaco yathA ~dadI rekNastanve dadirvasu dadirvAjeSu 5602 4, 24 | arvAcInaM rAdhasa A vavartat | ~dadir hi vIro gRNate vasUni sa 5603 7, 48 | sajoSAH ~samasme iSaM vasavo dadIran yUyaM pAta ... ~ ~ 5604 1, 15 | RtubhirdraviNodo yajAmahe ~adha smA no dadirbhava ~ashvinA pibataM madhu dIdyagnI 5605 6, 26 | babhrirvajraM papiH somaM dadirgAH ~kartA vIraM naryaM sarvavIraM 5606 2, 41 | tasmA etaM bharata tadvasho dadirhotrAd somaM draviNodaH piba RtubhiH ~ 5607 8, 46 | dadI rekNastanve dadirvasu dadirvAjeSu puruhUta vAjinam ~nUnamatha ~ 5608 2, 41 | tamidaM huve sedu havyo dadiryo nAma patyate ~adhvaryubhiH 5609 1, 81 | rAdhasaH ~made\-made hi no dadiryUthA gavAM RjukratuH ~saM gRbhAyapurU 5610 8, 47 | duSvapnyaM sarvamAptye pari dadmasyanehaso va UtayaH suUtayo va UtayaH ~ 5611 7, 24 | yathA no.avitA vRdhe ca dado vasUni mamadashca somaiH ~ 5612 10, 55 | mahatyAasuratvamekam ~vidhuM dadrANaM samane bahUnAM yuvAnaM santaM 5613 1, 85 | nunudre.avataM ta ojasA dadRhANaM cid bibhidurviparvatam ~ 5614 1, 133| barhaya ~avarmaha indra dAdRhi shrudhI naH shushoca hi 5615 7, 90 | HYMN 90~~pra vIrayA shucayo dadrire vAmadhvaryubhirmadhumantaH 5616 6, 71 | vasvI dakSiNAmaghonI ~bhadrA dadRkSa urviyA vi bhAsyut te shocirbhAnavo 5617 7, 76 | pari jAra ivAcarantyuSo dadRkSe na punaryatIva ~ta id devAnAM 5618 6, 53 | dhAvate divi ~tirastamo dadRsha UrmyAsvA shyAvAsvaruSo vRSA 5619 4, 7 | dUtaH || ~sadyo jAtasya dadRshAnam ojo yad asya vAto anuvAti 5620 10, 3 | krILumadbhirvarSiSThebhirbhAnubhirnakSati dyAm ~asya shuSmAso dadRshAnapaverjehamAnasya svanayan niyudbhiH ~pratnebhiryo 5621 10, 139| vishvAvasuM soma gandharvamApo dadRshuSIstad RtenA vyAyan ~tadanvavaidindro 5622 4, 33 | ahevAvenat tvaSTA caturo dadRshvAn || ~dvAdasha dyUn yad agohyasyAtithye 5623 1, 62 | arkairvasUyavo matayo dasma dadruH ~patiM na patnIrushatIrushantaM 5624 4, 19 | parvatAnAm || ~abhi pra dadrur janayo na garbhaM rathA 5625 4, 1 | huvAnAH || ~te marmRjata dadRvAMso adriM tad eSAm anye abhito 5626 5, 18 | pari || ~ye me pañcAshataM dadur ashvAnAM sadhastuti | ~dyumad 5627 2, 13 | vishvedanu rodhanA asya pauMsyaM dadurasmai dadhire kRtnave dhanam ~ 5628 3, 64 | goRjIkA madhUni pra mitrAso na dadurusro agre ~tiraH purU cidashvinA 5629 10, 117| u devAH kSudhamid vadhaM dadurutAshitamupagachanti mRtyavaH ~uto rayiH pRNato 5630 8, 6 | shatAnyarvatAM sahasrA dasha gonAm ~daduS pajrAya sAmne ~udAnaT kakuho 5631 6, 8 | triSadhastha sUrIn ~rakSA ca no daduSAM shardho agne vaishvAnara 5632 8, 34 | amuSya ... ~A yadindrashca dadvahe sahasraM vasurociSaH ~ojiSThamashvyaM 5633 10, 132| priyaM rekNaHpatyamAnAH ~dadvAn vA yat puSyati rekNaH saM 5634 5, 9 | na hvAryANAm | ~purU yo dagdhAsi vanAgne pashur na yavase || ~ 5635 7, 56 | maruto nirarAma mA pashcAd daghma rathyo vibhAge ~A na spArhe 5636 1, 123| prathamA jarasva ~pashcA sa daghyA yo aghasya dhAtA jayema 5637 1, 133| punAmi rodasI Rtena druho dahAmi saM mahIranindrAH ~abhivlagya 5638 8, 60 | vRddhamatasamagne saMjUrvasi kSami ~evA dahamitramaho yo asmadhrug durmanmA kashca 5639 10, 28 | vakSaNAsu yatrA kRpITamanutad dahanti ~shashaH kSuraM pratyañcaM 5640 10, 87 | ajarAsastapiSThA aghashaMsaMshoshucato dahantu ~pashcAt purastAdadharAdudaktAt 5641 7, 1 | svainamaramatirvasUyuH ~vishvA agne.apa dahArAtIryebhistapobhiradaho jarUtham ~pra nisvaraM cAtayasvAmIvAm ~ 5642 6, 21 | vRSNyA mAnuSANAmasmabhyaM dAharivo mAdayadhyai ~yaste madaH 5643 4, 4 | stomaM shasyamAnaM gRbhAya | ~dahAshaso rakSasaH pAhy asmAn druho 5644 1, 99 | sunavAma somamarAtIyato ni dahAti vedaH ~sa naH parSadati 5645 10, 16 | HYMN 16~~mainamagne vi daho mAbhi shoco mAsya tvacaM 5646 3, 24 | mAtRSu priyam ~agniM stuhi daivavAtaM devashravo yo janAnAmasad 5647 6, 31 | turvashaM parAdAd vRcIvato daivavAtAyashikSan ~dvayAnagne rathino viMshatiM 5648 4, 15 | ayaM yaH sRñjaye puro daivavAte samidhyate | ~dyumAM amitradambhanaH || ~ 5649 10, 63 | susharmANamaditiMsupraNItim ~daivIM nAvaM svaritrAmanAgasamasravantImA 5650 3, 21 | agnirnetA bhaga iva kSitInAM daivInAM deva RtupA RtAvA ~sa vRtrahA 5651 3, 37 | kSitInAmasi mAnuSINAM vishAM daivInAmuta pUrvayAvA ~indro vRtramavRNocchardhanItiH 5652 9, 103| punAnashcamvorvishad dhariH ~pari daivIranu svadhA indreNa yAhi saratham ~ 5653 8, 103| vardhanamagniM nakSanta no giraH ~pra daivodAso agnirdevAnachA na majmanA ~ 5654 2, 5 | yajñasya netari ~manuSvad daivyamaSTamaM potA vishvaM tadinvati ~ 5655 1, 45 | somapeyAya santya ~ihAdya daivyaMjanaM barhirA sAdayA vaso ~arvAñcaM 5656 10, 140| saprathastamaM tvA girA daivyammAnuSA yugA ~ ~ 5657 4, 4 | vidhyAdhy asmad AviS kRNuSva daivyAny agne | ~ava sthirA tanuhi 5658 2, 36 | jalASaH ~apabhartA rapaso daivyasyAbhI nu mA vRSabha cakSamIthAH ~ 5659 1, 35 | shashvad vishaH savitur daivyasyopasthe vishvA bhuvanAni tasthuH || ~ 5660 7, 82 | nashate parihvRtiH ~arvAM narA daivyenAvasA gataM shRNutaM havaM yadi 5661 10, 72 | ajAyanta ~aditerdakSoajAyata dakSAd vaditiH pari ~aditirhyajaniSTa 5662 2, 4 | nabhobhiH ~sa yo vyasthAdabhi dakSadurvIM pashurnaiti svayuragopAH ~ 5663 8, 79 | yantAsivarUtham ~tvaM cittI tava dakSairdiva A pRthivyA RjISin ~yAvIraghasya 5664 1, 151| bRhat ~yuvaM divo bRhato dakSamabhuvaM gAM na dhuryupa yuñjAthe 5665 1, 89 | vayaM bhagaM mitramaditiM dakSamasridham ~aryamaNaM varuNaM somamashvinA 5666 1, 156| mArutasya vedhasaH ~dAdhAra dakSamuttamamaharvidaM vrajaM ca viSNuH sakhivAnaporNute ~ 5667 1, 130| tvacaM kRSNAmarandhayat ~dakSan na vishvaM tatRSANamoSatinyarshasAnamoSati ~ 5668 1, 95 | vAshrA upa tasthurevaiH ~sa dakSANAM dakSapatirbabhUvAñjanti 5669 1, 95 | tasthurevaiH ~sa dakSANAM dakSapatirbabhUvAñjanti yaM dakSiNato havirbhiH ~ 5670 7, 66 | dhArayanta devAH sudakSA dakSapitarA ~asuryAya pramahasA ~tA 5671 6, 55 | bhagaM ca ~sujyotiSaH sUrya dakSapitR^InanAgAstve sumaho vIhi devAn ~dvijanmAno 5672 1, 51 | taviSIbhirAvRtam ~indraM dakSAsa Rbhavo madacyutaM shatakratuM 5673 9, 27 | svarjit pari Sicyate ~pavitre dakSasAdhanaH ~eSa nRbhirvi nIyate divo 5674 3, 28 | bhUtAnAM garbhamA dadhe ~dakSasyapitaraM tanA ~ni tvA dadhe vareNyaM 5675 6, 15 | prashastibhirmahayase dive\ dive ~sa tvaM dakSasyAvRko vRdho bhUraryaH parasyAntarasya 5676 3, 28 | tanA ~ni tvA dadhe vareNyaM dakSasyeLA sahaskRta ~agne sudItimushijam ~ ~ 5677 7, 16 | RtvijaM sushaMso yashca dakSate ~tve agne svAhuta priyAsaH 5678 9, 36 | pavamAna vi rocaya ~kratve dakSAyano hinu ~shumbhamAno RtAyubhirmRjyamAno 5679 9, 109| pavasva soma kratve dakSAyAshvo na nikto vAjI dhanAya || ~ 5680 1, 129| yaH smA pRtanAsu kAsu cid dakSAyya indra bharahUtaye nRbhirasi 5681 7, 97 | bRhaspatiM vAvRdhatur mahitvA | ~dakSAyyAya dakSatA sakhAyaH karad brahmaNe 5682 10, 113| hanmanAgnirnajambhaistRSvannamAvayat ~bhUri dakSebhirvacanebhir{R}kvabhiH sakhyebhiH sakhyAnipra 5683 3, 68 | sharaNairavantvasmAn hotrA bhAratI dakSiNAbhiH ~bRhaspate juSasva no havyAni 5684 8, 39 | karmaNA ~sa hotA shashvatInAM dakSiNAbhirabhIvRta inoti ca pratIvyaM nabhantAmanyake 5685 6, 71 | supathA sugAnyabhUdu vasvI dakSiNAmaghonI ~bhadrA dadRkSa urviyA vi 5686 10, 47 | HYMN 47~~jagRbhmA te dakSiNamindra hastaM vasUyavo vasupatevasUnAm ~ 5687 6, 41 | vidasyet ~variSTho asya dakSiNAmiyartIndro maghonAM tuvikUrmitamaH ~ 5688 10, 107| candramuta yad dhiraNyam ~dakSiNAnnaM vanute yo na AtmAdakSiNAM 5689 10, 107| prathamodakSiNayA rarAdha ~dakSiNAshvaM dakSiNA gAM dadAti dakSiNA 5690 8, 100| astu somaH ~asashca tvaM dakSiNataH sakhA me.adhA vRtrANijaN^ghanAva 5691 7, 33 | HYMN 33~~shvityañco mA dakSiNataskapardA dhiyaMjinvAso abhi hi pramanduH ~ 5692 6, 36 | shavasA takto atyairapa indro dakSiNatasturASAT ~itthA sRjAnA anapAvRdarthaM 5693 6, 20 | tiSTha ~dhiSva vajraM hasta A dakSiNatrAbhi pra manda purudatra mAyAH ~ 5694 3, 6 | devadrIcIM nayata devayantaH ~dakSiNAvAD vAjinI prAcyeti havirbharantyagnaye 5695 1, 125| dakSiNAvanto amRtaM bhajante dakSiNAvantaH pra tiranta AyuH ~mA pRNanto 5696 1, 125| dakSiNAvatAmidimAni citrA dakSiNAvatAM divi sUryAsaH ~dakSiNAvanto 5697 1, 125| iyaM dakSiNA pinvate sadA ~dakSiNAvatAmidimAni citrA dakSiNAvatAM divi 5698 9, 98 | vRtraghne pari Sicyase ~nare ca dakSiNAvate devAya sadanAsade ~te pratnAso 5699 8, 97 | bhAgamavyayam ~yajamAne sunvati dakSiNAvati tasmin taM dhehi mA paNau ~ 5700 1, 144| dhiyam ~abhi srucaH kramate dakSiNAvRto yA asya dhAma prathamaM 5701 3, 64 | duhAnAntaH putrashcarati dakSiNAyAH ~A dyotaniM vahati shubhrayAmoSasa 5702 1, 169| indra taM rayiM dA ojiSThayA dakSiNayeva rAtim ~stutashca yAste cakananta 5703 8, 81 | rAdhasA jugurat ~A no bhara dakSiNenAbhi savyena pra mRsha ~indra 5704 8, 2 | sanadamRktodayate ~hanta vRtraM dakSiNenendraH puru puruhUtaH ~mahAn mahIbhiH 5705 5, 36 | maghavan yaMsi rAyaH pra dakSiNid dharivo mA vi venaH || ~ 5706 2, 4 | sandRSTirasya hiyAnasya dakSoH ~vi yo bharibhradoSadhISu 5707 1, 141| jaraNA anAkRtaH ~tasya patman dakSuSaH kRSNajaMhasaH shucijanmano 5708 10, 49 | HYMN 49~~ahaM dAM gRNate pUrvyaM vasvahaM 5709 1, 75 | RtaM bRhat ~agne yakSisvaM damam ~ ~ 5710 10, 46 | vidharmaNAyantrairIyatenR^In ~asyAjarAso damAmaritrA arcaddhUmAso agnayaH pAvakAH ~ 5711 8, 21 | pra mRshAbhyA bhara na te dAmAna Adabhe ~indro vA ghediyan 5712 8, 93 | vRSabho bhuvat ~indraH sa dAmane kRta ojiSThaH sa made hitaH ~ 5713 1, 56 | dudhraAbhUSu rAmayan ni dAmani ~devI yadi taviSI tvAvRdhotaya 5714 5, 36 | yo vasUnAM ciketad dAtuM dAmano rayINAm | ~dhanvacaro na 5715 5, 79 | maghair maghoni sushriyo dAmanvantaH surAtayaH sujAte ashvasUnRte || ~ 5716 6, 27 | vatsAnAM na tantayasta indra dAmanvanto adAmAnaH sudAman ~anyadadya 5717 10, 99 | patirdan SaLakSantrishIrSANaM damanyat ~asya trito nvojasA vRdhAno 5718 3, 6 | yajñiyAso ni hotAraM sAdayante damAya ~yadI visho mAnuSIrdevayantIH 5719 6, 52 | shRNve vIra ugram\-ugraM damAyannanyam\ anyamatinenIyamAnaH ~edhamAnadviL 5720 6, 20 | yo rurojAdhvAnayad duritA dambhayacca ~A sahasraM pathibhirindra 5721 10, 113| indro dhuniM ca cumuriM ca dambhayañchraddhAmanasyA shRNute dabhItaye ~tvaM 5722 2, 31 | samrAL RtAvo.anu mA gRbhAya ~dAmeva vatsAd vi mumugdhyaMho nahi 5723 3, 37 | nunude vivAco.athAbhavad damitadbhikratUnAm ~shunaM huvema ... ~ ~ 5724 7, 86 | na tAyuM sRjA vatsaM na dAmno vasiSTham ~na sa svo dakSo 5725 2, 43 | mene iva tanvA shumbhamAne dampatIva kratuvidA janeSu ~shRN^geva 5726 1, 116| darshatAdUpathurvandanAya ~tad vAM narA sanaye daMsa ugramAviS kRNomi tanyaturnavRSTim ~ 5727 1, 62 | karma dasmasya cArutamamasti daMsaH ~upahvare yaduparA apinvan 5728 5, 73 | iha tyA purubhUtamA purU daMsAMsi bibhratA | ~varasyA yAmy 5729 8, 9 | nRmNantad dhattamashvinA ~ye vAM daMsAMsyashvinA viprAsaH parimAmRshuH ~evet 5730 1, 116| somamiva sruveNa ~pra vAM daMsAMsyashvinAvavocamasya patiH syAM sugavaH suvIraH ~ 5731 4, 33 | pitRbhyAm pariviSTI veSaNA daMsanAbhiH | ~Ad id devAnAm upa sakhyam 5732 6, 19 | svAt ~tava kratvA tava tad daMsanAbhirAmAsu pakvaM shacyA ni dIdhaH ~ 5733 1, 118| abhIke ~ud vandanamairataM daMsanAbhirud rebhaM dasrA vRSaNA shacIbhiH ~ 5734 3, 3 | paribhUrasi tmanA ~vaishvAnarasya daMsanAbhyo bRhadariNAdekaH svapasyayA 5735 1, 166| shruSTimAvyA sAkaM naro daMsanairA cikitrire ~yena dIrghaM 5736 5, 87 | yuyotana smad rathyo na daMsanApa dveSAMsi sanutaH || ~gantA 5737 10, 138| riNannapaH kutsAyamanmannahyashca daMsayaH ~avAsRjaH prasvaH shvañcayo 5738 8, 22 | o tyamahva A rathamadyA daMsiSThamUtaye ~yamashvinA suhavA rudravartanI 5739 10, 143| SyatamatriM yaviSThamA rajaH ~narA daMsiSThavatraye shubhrA siSAsataM dhiyaH ~ 5740 1, 69 | shruSTiM cakartha ~tat tu te daMso yadahan samAnairnRbhiryad 5741 5, 73 | yAmeSu saMtaniH | ~yad vAM daMsobhir ashvinAtrir narAvavartati || ~ 5742 1, 117| saM taM riNItho viprutaM daMsobhirna vAM jUryanti pUrvyA kRtAni ~ 5743 10, 87 | ubhobhayAvinnupa dhehi daMSTrA hiMsraH shishAno.avaramparaM 5744 2, 13 | prabhavantamAyate ~asinvan daMSTraiH pituratti bhojanaM yastAkR... ~ 5745 1, 122| hotrAbhirRtAvA ~sa vrAdhato nahuSo daMsujUtaH shardhastaro narAM gUrtashravAH ~ 5746 4, 19 | tRSANAM adhog indra staryo daMsupatnIH || ~pUrvIr uSasaH sharadash 5747 3, 2 | hotAraM shucimadvayAvinaM damUnasamukthyaM vishvacarSaNim ~rathaM na 5748 8, 50 | medhe adhvare dIrghanIthe damUnasi ~yathA gosharye asiSAso 5749 5, 42 | devam asuraM duvasya || ~damUnaso apaso ye suhastA vRSNaH 5750 7, 9 | naH ~hotA mandro vishAM damUnAstirastamo dadRshe rAmyANAm ~amUraH 5751 1, 120| rirebhAshvinA vAm ~AkSI shubhas patI dan ~yuvaM hyAstaM maho ran 5752 8, 46 | rAyA puruspRhA ~tamindraM dAnamImahe shavasAnamabhIrvam ~IshAnaM 5753 1, 128| bhojyeSirAya na bhojyA | sa hi SmA dAnaminvati vasUnAM ca majmanA ~sa nastrAsate 5754 9, 52 | carurna yastamIN^khayendo na dAnamIN^khaya ~vadhairvadhasnavIN^khaya ~ 5755 10, 22 | nakSatrashavasAm ~makSU tA ta indra dAnApnasa AkSANe shUra vajrivaH ~yad 5756 8, 46 | mathrA nemiM ni vAvRtuH ~dAnAsaH pRthushravasaH kAnItasya 5757 1, 61 | shravasyendrAyArkaM juhvA samañje ~vIraM dAnaukasaM vandadhyai purAM gUrtashravasaM 5758 8, 32 | naH shakrashcidA shakad dAnavAnantarAbharaH ~indrovishvAbhirUtibhiH ~ 5759 5, 32 | ud yad indro mahate dAnavAya vadhar yamiSTa saho apratItam | ~ 5760 7, 33 | tRtsubhyo akRNodu lokam ~daNDA ived goajanAsa Asan parichinnA 5761 10, 95 | shumbhata svA ashvAso nakrILayo dandashAnAH ~vidyun na yA patantI davidyod 5762 2, 13 | puSpiNIshca prasvashca dharmaNAdhi dAne vyavanIradhArayaH ~yashcAsamA 5763 10, 115| caran ~agnirha nAma dhAyi dannapastamaH saM yo vanA yuvatebhasmanA 5764 6, 19 | aN^girasvAn ~paprAtha kSAM mahi daNso vyurvImupa dyAM RSvo bRhadindra 5765 4, 6 | uSarbudham atharyo na dantaM shukraM svAsam parashuM 5766 6, 84 | suparNaM vaste mRgo asyA danto gobhiH saMnaddhA patati 5767 10, 131| yavamanto yavaM cid yathA dAntyanupUrvaMviyUya ~ihehaiSAM kRNuhi bhojanAni 5768 6, 56 | bhago no.apAM napAdavatu dAnu papriH ~tvaSTA devebhirjanibhiH 5769 5, 31 | rodasI ubhe jayann apo manave dAnucitrAH || ~tad in nu te karaNaM 5770 9, 97 | kalashe gAva indum ~pra dAnudo divyo dAnupinva RtaM RtAya 5771 1, 32 | uttarA sUradharaH putra AsId dAnuH shaye sahavatsA na dhenuH ~ 5772 1, 51 | tvamapAmapidhAnAvRNor apAdhArayaH parvate dAnumad vasu ~vRtraM yadindra shavasAvadhIrahimAdit 5773 5, 68 | vRSTidyAvA rItyRpeSas patI dAnumatyAH | ~bRhantaM gartam AshAte ||~ ~ 5774 2, 11 | shUra yena vRtramavAbhinad dAnumaurNavAbham ~apAvRNorjyotirAryAya ni 5775 10, 120| A darSate shavasA sapta dAnUn pra sAkSate pratimAnAnibhUri ~ 5776 10, 43 | sAdane yavaM navRSTirdivyena dAnunA ~vRSA na kruddhaH patayad 5777 8, 25 | vAstvadhi kSitaH ~saM yA dAnUni yemathurdivyAH pArthivIriSaH ~ 5778 9, 97 | indum ~pra dAnudo divyo dAnupinva RtaM RtAya pavate sumedhAH ~ 5779 1, 54 | vA yo abhigRNAti rAdhasA dAnurasmA uparA pinvate divaH ~asamaM 5780 10, 99 | stomebhiraushija RjishvA vrajaM darayad vRSabheNapiproH ~sutvA yad 5781 7, 5 | shoshucAnaH puro yadagne darayannadIdeH ~tava tridhAtu pRthivI uta 5782 1, 53 | gobhirashvinA ~indreNa dasyuM darayanta indubhiryutadveSasaHsamiSA 5783 1, 191| piMSatI ~sharAsaH kusharAso darbhAsaH sairyA uta ~mauñjA adRSTA 5784 5, 61 | etam me stomam Urmye dArbhyAya parA vaha | ~giro devi rathIr 5785 4, 16 | apo yad adrim puruhUta dardar Avir bhuvat saramA pUrvyaM 5786 8, 100| vardhayantyAdardiro bhuvanA dardarImi ~A yan mA venA aruhannRtasyanekamAsInaM 5787 6, 81 | cakAra ~ghnan vRtrANi vi puro dardarIti jayañchatrUnramitrAn pRtsu 5788 2, 12 | pacate dudhra A cid vAjaM dardarSi sa kilAsi satyaH ~vayaM 5789 7, 55 | tvaM sUkarasya dardRhi tava dardartu sUkaraH ~stotR^Inindrasya ... ~ 5790 5, 84 | cid yA vanaspatIn kSmayA dardharSy ojasA | ~yat te abhrasya 5791 8, 32 | kRNotapanya it ~panya A dardiracchatA sahasrA vAjyavRtaH ~indro 5792 6, 19 | mandasAno.avAsayo.apa dRlhAni dardrat ~mahAmadriM pari gA indra 5793 1, 129| parivarga indro durmatInAM darIman durmatInAm | svayaM sA riSayadhyai 5794 1, 132| shatrUn pari shUra vishvato darmA darSISTa vishvataH ~ ~ 5795 1, 61 | vandadhyai purAM gUrtashravasaM darmANam ~asmA idu tvaSTA takSad 5796 3, 49 | vRtrakhAdo valaMrujaH purAM darmo apAmajaH ~sthAtA rathasya 5797 9, 74 | pravad divas kavandhamava darSadudriNam ~adha shvetaM kalashaM gobhiraktaM 5798 10, 27 | abhUrvaukSIrvyu AyurAnaD darSan nu pUrvo aparonu darSat ~ 5799 8, 32 | somyebhyaH ~puraM nashUra darSasi ~yadi me rAraNaH suta ukthe 5800 10, 27 | darSan nu pUrvo aparonu darSat ~dve pavaste pari taM na 5801 10, 120| RbhvaminatamamAptyamAptyAnAm ~A darSate shavasA sapta dAnUn pra 5802 10, 27 | evedanu dyUnkiraNaH samejAt ~darshan nvatra shRtapAnanindrAn 5803 1, 116| shacIbhiH ~pashuM na naSTamiva darshanAya viSNApvaM dadathurvishvakAya ~ 5804 1, 116| vidvAMsA nidhimivApagULhamud darshatAdUpathurvandanAya ~tad vAM narA sanaye daMsa 5805 6, 57 | varuNayoradabdham ~Rtasya shuci darshatamanIkaM rukmo na diva uditAvyadyaut ~ 5806 3, 1 | subandhurjanuSA pRthivyAH ~avindannu darshatamapsvantardevAso agnimapasi svasR^INAm ~avardhayan 5807 10, 91 | vibhurvibhAvAsuSakhA sakhIyate ~sa darshatashrIratithirgRhe\-gRhe vane\-vane shishriyetakvavIriva ~ 5808 9, 101| dadhyAshiraH ~sUryAso na darshatAso jigatnavo dhruvA ghRte ~ 5809 7, 75 | shravasyum ~ete tye bhAnavo darshatAyAshcitrA uSaso amRtAsa AguH ~janayanto 5810 1, 2 | HYMN 2~~vAyavA yAhi darshateme somA araMkRtAH ~teSAM pAhi 5811 8, 26 | nara ~upa stomAn turasya darshathaH shriye ~juhurANA cidashvinA 5812 10, 123| nabhojAH pRSThaMharyatasya darshi ~Rtasya sAnAvadhi viSTapi 5813 5, 52 | pArAvatA iti citrA rUpANi darshyA || ~chandastubhaH kubhanyava 5814 10, 69 | sa giro juSasva sa vAjaM darSisa iha shravo dhAH ~yaM tvA 5815 1, 132| pari shUra vishvato darmA darSISTa vishvataH ~ ~ 5816 6, 31 | pUrve ardhe bhiyasAparo dart ~triMshacchataM varmiNa 5817 1, 130| navyebhirvRSakarmannukthaiH purAM dartaH pAyubhiHpAhi shagmaiH ~divodAsebhirindra 5818 6, 22 | somyasya vishvAsAM yat purAM dartnumAvat ~shatairapadran paNaya indrAtra 5819 7, 6 | pra tavasas kRtAni vande dAruM vandamAnovivakmi ~kaviM 5820 8, 102| yadagne kAni kAni cidA te dArUNi dadhmasi ~tA juSasva yaviSThya ~ 5821 10, 102| shunamaStrAvyacarat kapardI varatrAyAM dArvAnahyamAnaH ~nRmNAni kRNvan bahave janAya 5822 10, 146| sarjati ~gAmaN^gaiSa A hvayati dArvaN^gaiSo apAvadhIt ~vasannaraNyAnyAM 5823 5, 6 | ubhe sushcandra sarpiSo darvI shrINISa Asani | ~uto na 5824 10, 105| pRshnirupasecanI bhUcchriye darvirarepAH ~yayA sve pAtre siñcasa 5825 3, 43 | anugman ~satyaM tadindro dasabhirdashagbhiH sUryaM vivedatamasi kSiyantam ~ 5826 1, 121| mA sA te asmat sumatirvi dasad vAjapramahaH samiSo varanta ~ 5827 8, 1 | svanadrathaH ~adha plAyogirati dAsadanyAnAsaN^go agne dashabhiH sahasraiH ~ 5828 8, 51 | pArthivaH ~yasyAyaM vishva Aryo dAsaH shevadhipA ariH ~tirashcidarye 5829 8, 32 | sRbindamanarshaniM pipruM dAsamahIshuvam ~vadhIdugro riNannapaH ~ 5830 1, 134| iSaNantabhurvaNyapAmiSanta bhurvaNi | tvAM tsArI dasamAno bhagamITTe takvavIye ~tvAM 5831 3, 37 | 37~~indraH pUrbhidAtirad dAsamarkairvidadvasurdayamAno vishatrUn ~brahmajUtastanvA 5832 10, 54 | rodasIahvayetAm ~prAvo devAnAtiro dAsamojaH prajAyaitvasyai yadashikSa 5833 10, 49 | bRhadrathaM saM vRtreva dAsaMvRtrahArujam ~yad vardhayantaM prathayantamAnuSag 5834 4, 30 | sahasrA triMshataM hathaiH | ~dAsAnAm indro mAyayA || ~sa ghed 5835 8, 56 | shatamUrNAvatInAm ~shataM dAsAnati srajaH ~tatro api prANIyata 5836 6, 67 | IdRshe ~hato vRtrANyAryA hato dAsAni satpatI ~hato vishvA apa 5837 6, 25 | shatrutUryAya bRhatImamRdhrAm ~yayA dAsAnyAryANi vRtrA karo vajrin sutukA 5838 5, 30 | abhayanta devA vishvA apo ajayad dAsapatnIH || ~tubhyed ete marutaH 5839 3, 13 | vRNe ~indrAgnI navatiM puro dAsapatnIradhUnutam ~sAkamekena karmaNA ~indrAgnI 5840 1, 32 | tama AshayadindrashatruH ~dAsapatnIrahigopA atiSThan niruddhA ApaH paNineva 5841 1, 92 | uSastamashyAM yashasaM suvIraM dAsapravargaM rayimashvabudhyam ~sudaMsasA 5842 10, 102| jighAMsato vajramindrAbhidAsataH ~dAsasyavA maghavannAryasya vA sanutaryavayA 5843 1, 139| dashasyatam | ~mA vAM rAtir upa dasat kadA canAsmad rAtiH kadA 5844 8, 40 | indrAgnI yuvaM su naH sahantA dAsatho rayim ~yena dRLhA samatsvA 5845 2, 13 | sahavasuM nihantave pRkSAya ca dAsaveshAya cAvahaH ~UrjayantyA apariviSTamAsyamutaivAdya 5846 5, 45 | sAdhata dyaur AvivAsanto dasayanta bhUma || ~sUktebhir vo vacobhir 5847 1, 174| kavirindrArkasAtau kSAM dAsAyopabarhaNIM kaH ~karat tisro maghavA 5848 8, 46 | viMshatiM shatA ~shataM dAse balbUthe viprastarukSa A 5849 9, 28 | devavItamaH ~eSa vRSA kanikradad dashabhirjAmibhiryataH ~abhi droNAni dhAvati ~eSa 5850 8, 72 | tIrthe sindhoradhi svare ~A dashabhirvivasvata indraH koshamacucyavIt ~ 5851 10, 94 | dashayoktrebhyo dashayojanebhyaH ~dashAbhIshubhyo arcatAjarebhyo dasha dhuro 5852 1, 52 | shavasAbhinacchiraH ~yadin nvindra pRthivI dashabhujirahAni vishvA tatanantakRSTayaH ~ 5853 8, 19 | vAjirashociSam ~samidhA yo nishitI dAshadaditiM dhAmabhirasya martyaH ~vishvet 5854 1, 71 | yastubhyaM dama A vibhAti namo vA dAshAdushato anu dyUn ~vardho agne vayo 5855 10, 91 | amRtAya martyaH samidhA dAshaduta vAhaviSkRti ~tasya hotA 5856 2, 38 | shaMsyaM rAdha Imahe ~te dashagvAH prathamA yajñamUhire te 5857 1, 62 | shakra valaM raveNadarayo dashagvaiH ~gRNAno aN^girobhirdasma 5858 8, 12 | nyatriNaM tamImahe ~yenA dashagvamadhriguM vepayantaM svarNaram ~yenA 5859 5, 29 | navagvAsaH sutasomAsa indraM dashagvAso abhy arcanty arkaiH | ~gavyaM 5860 4, 51 | yenA navagve aN^gire dashagve saptAsye revatI revad USa || ~ 5861 8, 1 | bhinat puraH ~ye te santi dashagvinaH shatino ye sahasriNaH ~ashvAso 5862 10, 34 | kRNomi na dhanA ruNadhmi dashAhamprAcIstad RtaM vadAmi ~akSairmA dIvyaH 5863 10, 94 | arvatAmiva ~dashAvanibhyo dashakakSyebhyo dashayoktrebhyo dashayojanebhyaH ~ 5864 8, 24 | nUnamupa stuhi vaiyashva dashamaM navam ~suvidvAMsaM carkRtyaM 5865 5, 78 | samudra ejati | ~evA tvaM dashamAsya sahAvehi jarAyuNA || ~dasha 5866 5, 78 | te garbha ejatu niraitu dashamAsyaH || ~yathA vAto yathA vanaM 5867 6, 23 | dAshuSe dAH ~sa vetasuM dashamAyaM dashoNiM tUtujimindraH svabhiSTisumnaH ~ 5868 10, 27 | prAksAnu vi tirantyashnaH ~dashAnAmekaM kapilaM samAnaM taM hinvanti 5869 10, 51 | tvA yamo acikeccitrabhAno dashAntaruSyAdatirocamAnam ~hotrAdahaM varuNa bibhyadAyaM 5870 10, 90 | vishvato vRtvAtyatiSThad dashAN^gulam ~puruSa evedaM sarvaM yad 5871 1, 141| tRtIyamasya vRSabhasya dohase dashapramatiM janayanta yoSaNaH ~niryadIM 5872 1, 126| kakSIvAnabhipitve ahnAm ~catvAriMshad dasharathasya shoNAH sahasrasyAgre shreNiMnayanti ~ 5873 2, 19 | sasnishcaturyugastrikashaH saptarashmiH ~dashAritro manuSyaH svarSAH sa iSTibhirmatibhIraMhyo 5874 10, 137| kRNvantu bheSajam ~hastAbhyAM dashashAkhA bhyAM jihvA vAcaH purogavI ~ 5875 8, 52 | amandathAH ~yathA somaM dashashipre dashoNye syUmarashmAv RjUnasi ~ 5876 6, 52 | shAmbaraM vasu pratyagrabhISma ~dashAshvAn dasha koshAn dasha vastrAdhibhojanA ~ 5877 8, 24 | maghairmaghono ati shUra dAshasi ~sa na stavAna A bhara rayiM 5878 10, 85 | suputrAM subhagAM kRNu ~dashAsyAM putrAnA dhehi patimekAdashaM 5879 10, 138| vyadardirurvalam ~yatrA dashasyannuSaso riNannapaH kutsAyamanmannahyashca 5880 8, 31 | hiraNyapeshasA ~vItihotrA kRtadvasU dashasyantAmRtAya kam ~samudho romashaM hato 5881 5, 42 | sarasvatI bRhaddivota rAkA dashasyantIr varivasyantu shubhrAH || ~ 5882 8, 88 | maghasya te yad dAshuSe dashasyasi ~asmAkaM bodhyucathasya 5883 5, 50 | nñn atithIn ataH patnIr dashasyata | ~Are vishvam patheSThAM 5884 9, 3 | devo ratharyati pavamAno dashasyati ~AviS kRNoti vagvanum ~eSa 5885 7, 37 | yujyAbhirUtI kadA na indra rAya A dashasyeH ~vAsayasIva vedhasastvaM 5886 8, 97 | bhUri ~kadA na indra rAya A dashasyervishvapsnyasya spRhayAyyasya rAjan ~ ~ 5887 1, 158| patatriNI vi dugdhAm ~mA mAmedho dashatayashcito dhAk pra yad vAM baddhastmani 5888 1, 189| ripave duchunAyai ~mAdatvate dashate mAdate no mA rISate sahasAvan 5889 6, 76 | RtAvendrA yo vAM varuNa dAshatitman ~iSA sa dviSastared dAsvAn 5890 10, 94 | eSAM prothatho arvatAmiva ~dashAvanibhyo dashakakSyebhyo dashayoktrebhyo 5891 8, 8 | medhAtithiM yAbhirvashaM dashavrajam ~yAbhirgosharyamAvataM tAbhirno. 5892 6, 49 | pakvamantaH somo dAdhAra dashayantramutsam ~ ~ 5893 10, 94 | yuktAvahadbhyaH ~te adrayo dashayantrAsa AshavasteSAmAdhAnaM paryetiharyatam ~ 5894 10, 94 | dashakakSyebhyo dashayoktrebhyo dashayojanebhyaH ~dashAbhIshubhyo arcatAjarebhyo 5895 10, 94 | dashAvanibhyo dashakakSyebhyo dashayoktrebhyo dashayojanebhyaH ~dashAbhIshubhyo 5896 1, 95 | anyasyAM dadRshe suvarcAH ~dashemaM tvaSTurjanayanta garbhamatandrAso 5897 8, 4 | prAvargaM kRNute suvIrye dAshnoti namauktibhiH ~mA bhema mA 5898 6, 52 | dasha vastrAdhibhojanA ~dasho hiraNyapiNDAn divodAsAdasAniSam ~ 5899 6, 22 | shatairapadran paNaya indrAtra dashoNaye kavaye.arkasAtau ~vadhaiH 5900 8, 52 | yathA somaM dashashipre dashoNye syUmarashmAv RjUnasi ~ya 5901 8, 4 | vRtrahA ~svayaM cit sa manyate dAshurirjano yatrA somasya tRmpasi ~idaM 5902 7, 70 | mUrdhani sadanteSaM janAya dAshuSevahantA ~caniSTaM devA oSadhISvapsu 5903 6, 75 | mahitvaM ghRtAnnAvastu yuvaM dAshuSevi cayiSTamaMhaH ~pra yad vAM 5904 1, 47 | tiroahnyaM dhattaM ratnAni dAshushe ~trivandhureNa trivRtA supeshasA 5905 1, 75 | kaste jAmirjanAnAmagne ko dAshvadhvaraH ~ko ha kasminnasi shritaH ~ 5906 8, 4 | bradhnasyAdrayo vi cakSate sunvanto dAshvadhvaram ~upa bradhnaM vAvAtA vRSaNA 5907 6, 76 | rayivatashca janAn ~yaM yuvaM dAshvadhvarAya devA rayiM dhattho vasumantaM 5908 7, 37 | sAdhurastameSy RkvA ~vayaM nu te dAshvAMsaH syAma brahma kRNvanto harivo 5909 7, 92 | shacIbhiH ~pra yAbhiryAsi dAshvAMsamachA niyudbhirvAyaviSTayeduroNe ~ 5910 8, 57 | somaM madhumantamasme pra dAshvAMsamavataM shacIbhiH ~ ~ 5911 1, 3 | omAsashcarSaNIdhRto vishve devAsa A gata ~dAshvAMso dAshuSaH sutam ~vishve devAso 5912 1, 74 | abhi pUrvasmAdaparaH ~pra dAshvAnagne asthAt ~uta dyumat suvIryaM 5913 3, 12 | agnistuvishravastamaH ~abhi prayAMsi vAhasA dAshvAnashnoti martyaH ~kSayaM pAvakashociSaH ~ 5914 10, 104| tvA yajñaH kSamamANamAnaD dAshvAnasyadhvarasya praketaH ~sahasravAjamabhimAtiSAhaM 5915 6, 23 | sharma shAradIrdard dhan dAsIH purukutsAya shikSan ~tvaM 5916 2, 21 | vRtrahendraH kRSNayonIH purandaro dAsIrairayad vi ~ajanayan manave kSAmapashca 5917 8, 5 | pUrvIrashnantAvashvinA ~iSo dAsIramartyA ~A no dyumnairA shravobhirA 5918 7, 1 | dhaM mA vIro asman naryo vi dAsIt ~mA no agne durbhRtaye sacaiSu 5919 8, 45 | ugrAdabhiprabhaN^giNaH ~dasmAdahamRtISahaH ~mA sakhyuH shUnamA vide 5920 10, 147| varuNo na mAyI pitvo na dasmadayase vibhaktA ~ ~ 5921 1, 77 | devayantIrvisha upa bruvate dasmamArIH ~sa no nRNAM nRtamo rishAda 5922 10, 11 | adhvare ~yadI visho vRNate dasmamAryAagniM hotAramadha dhIrajAyata ~ 5923 1, 42 | sUktairabhi gRNImasi ~vasUni dasmamImahe ~ ~ 5924 7, 31 | UrdhvAsastvAnvindavo bhuvan dasmamupa dyavi ~saM te namanta kRSTayaH ~ 5925 10, 31 | dhItirasasRgramaMshAstIrthe: na dasmamupayantyumAH ~abhyAnashma suvitasya shUSaM 5926 1, 74 | kSaye veSi havyAni vItaye ~dasmat kRNoSyadhvaram ~tamit suhavyamaN^giraH 5927 2, 21 | deva Urdhvo bhuvan manuSe dasmatamaH ~ava priyamarshasAnasya 5928 8, 74 | mandra sujAta sukrato.amUra dasmAtithe ~sA te agne shantamA caniSThA 5929 1, 173| devayanto bharante ~jujoSadindro dasmavarcA nAsatyeva sugmyo ratheSThAH ~ 5930 8, 94 | devAnAmavo vRNe ~tmanA ca dasmavarcasAm ~A ye vishvA pArthivAni 5931 3, 61 | vidvAn ma... ~pade iva nihite dasme antastayoranyad guhyamAviranyat ~ 5932 6, 20 | vadadbhirvalamaN^girobhiH ~hannacyutacyud dasmeSayantaM RNoH puro vi duroasya vishvAH ~ 5933 7, 22 | nU cin nu te manyamAnasya dasmodashnuvanti mahimAnamugra ~na vIryamindra 5934 8, 24 | agorudhAya gaviSe dyukSAya dasmyaM vacaH ~ghRtAt svAdIyo madhunashca 5935 7, 86 | svapnashcanedanRtasya prayotA ~araM dAso na mILhuSe karANyahaM devAya 5936 10, 26 | spArha yanti niyutaH ~pra dasrAniyudrathaH pUSA aviSTu mAhinaH ~yasya 5937 5, 75 | ayoji vAM vRSaNvasU ratho dasrAv amartyo mAdhvI mama shrutaM 5938 1, 30 | samAnayojano hi vAM ratho dasrAvamartyaH ~samudre ashvineyate ~vyaghnyasya 5939 1, 117| vocad RtAyan tvASTraM yad dasrAvapikakSyaM vAm ~sadA kavI sumatimA 5940 1, 127| tejiSThAbhiraraNibhirdASTyavase.agnaye dASTyavase | pra yaH purUNi gAhate 5941 1, 127| 127~~agniM hotAraM manye dAsvantaM vasuM sUnuM sahaso jAtavedasaM 5942 5, 9 | vakSy AnuSak || ~agnir hotA dAsvataH kSayasya vRktabarhiSaH | ~ 5943 1, 48 | bRhatA vibhAvari rAyA devi dAsvatI ~ashvAvatIrgomatIrvishvasuvido 5944 2, 15 | cumuriM dhuniM ca jaghantha dasyaM pra dabhItimAvaH ~rambhI 5945 1, 11 | pUrvIrindrasya rAtayo na vi dasyantyUtayaH ~yadI vAjasya gomata stotRbhyo 5946 10, 117| mRtyavaH ~uto rayiH pRNato nopa dasyatyutApRNanmarDitAraM na vindate ~ya AdhrAya cakamAnAya 5947 8, 6 | dharNasiM vajraM jaghantha dasyavi ~vRSAhyugra shRNviSe ~na 5948 1, 51 | vRSNyA ~vi jAnIhyAryAn ye ca dasyavo barhiSmate randhayA shAsadavratAn ~ 5949 9, 88 | tvamahinAmnAM hantA vishvasyAsisoma dasyoH ~agnirna yo vana A sRjyamAno 5950 1, 117| muñcatho gaNena ~minantA dasyorashivasya mAyA anupUrvaM vRSaNA codayantA ~ 5951 2, 12 | shardhate nAnudadAti shRdhyAM yo dasyorhantAs. j. i. ~yaH shambaraM parvateSu 5952 8, 98 | shashvatInAmindra dartA purAmasi ~hantA dasyormanorvRdhaH patirdivaH ~adhA hindra 5953 1, 104| prati yat syA nIthAdarshi dasyoroko nAchA sadanaM jAnatI gAt ~ 5954 10, 48 | gA ajanayamaheradhi ~ahaM dasyubhyaH pari nRmNamA dade gotrA 5955 4, 38 | dadathur urvarAsAM ghanaM dasyubhyo abhibhUtim ugram || ~uta 5956 4, 16 | abrahmA dasyur arta || ~A dasyughnA manasA yAhy astam bhuvat 5957 8, 76 | krakSamANamakRpetAm ~indra yad dasyuhAbhavaH ~vAcamaSTApadImahaM navasraktiM 5958 10, 47 | dhanaspRtaM shUshuvAMsaMsudakSam ~dasyuhanaM pUrbhidamindra satyamasmabhyaMcitraM 5959 10, 105| durmitraitthAstau ~Avo yad dasyuhatye kutsaputraM prAvo yaddasyuhatye 5960 1, 51 | prArujaH puraH pra RjishvAnaM dasyuhatyeSvAvitha ~tvaM kutsaM shuSNahatyeSvAvithArandhayo. 5961 6, 27 | na sthirAya na shardhate dasyujUtAya stavAn ~ajrA indrasya girayashcid 5962 10, 73 | iSirebhirartham ~Abhirhi mAyA upa dasyumAgAn mihaH pratamrA avapat tamAMsi ~ 5963 1, 59 | vRtrahaNaM sacante ~vaishvAnaro dasyumagnirjaghanvAnadhUnot kASThA ava shambaraM bhet ~ 5964 9, 41 | setuM durAvyam ~sAhvAMso dasyumavratam ~shRNve vRSTeriva svanaH 5965 1, 175| codayo manuSo ratham ~sahAvAn dasyumavratamoSaH pAtraM na shociSA ~muSAya 5966 6, 14 | spardhante rAyo aryaH ~tUrvanto dasyumAyavo vrataiH sIkSanto avratam ~ 5967 1, 33 | manyamAnairnirbrahmabhiradhamo dasyumindra ~na ye divaH pRthivyA antamApurna 5968 1, 33 | indra pAre ~avAdaho diva A dasyumuccA pra sunvataH stuvataH shaMsamAvaH ~ 5969 5, 14 | agnir jAto arocata ghnan dasyUñ jyotiSA tamaH | ~avindad 5970 1, 100| sahadevo bhayamAnaH surAdhAH ~dasyUñchimyUMshca puruhUta evairhatvA pRthivyAM 5971 1, 101| prathamo gA avindat ~indro yo dasyUnradharAnavAtiran ma... ~yaH shUrebhirhavyo 5972 8, 14 | indra dyAmArurukSataH ~ava dasyUnradhUnuthAH ~asunvAmindra saMsadaM viSUcIM 5973 7, 6 | paNInrashraddhAnavRdhAnayajñAn ~pra\-pra tAn dasyUnragnirvivAya pUrvashcakArAparAnayajyUn ~ 5974 1, 78 | tamu tvA vRtrahantamaM yo dasyUnravadhUnuSe ~dyumnair.. . ~avocAma rahUgaNA 5975 6, 20 | tvaM ha nu tyadadamAyo dasyUnrekaH kRSTIravanorAryAya ~asti 5976 7, 5 | mitramaho juSanta ~tvaM dasyUnrokaso agna Aja uru jyotirjanayannAryAya ~ 5977 10, 83 | vajrinnabhi mAmA vavRtsva hanAva dasyUnrutabodhyApeH ~abhi prehi dakSiNato bhavA 5978 1, 63 | shUra vRSamaNaH parAcairvi dasyUnryonAvakRto vRthASAT ~tvaM ha tyadindrAriSaNyan 5979 4, 16 | dyumnahUtau ni mAyAvAn abrahmA dasyur arta || ~A dasyughnA manasA 5980 10, 22 | yad dhannamAnuSam ~akarmA dasyurabhi no amanturanyavrato amAnuSaH ~ 5981 2, 11 | apAvRNorjyotirAryAya ni savyataH sAdi dasyurindra ~sanema ye ta Utibhistaranto 5982 9, 47 | kRtAnIdasya kartvA cetante dasyutarhaNA ~RNA ca dhRSNushcayate ~ 5983 7, 55 | naH ~yadarjuna sArameya dataH pishaN^ga yachase ~vIva 5984 6, 54 | maha Rtasya gopAm ~kSayaM dAtAjaraM yena janAn spRdho adevIrabhi 5985 8, 8 | kRtaM naH sushriyo naremA dAtamabhiSTaye ~A vAM vishvAbhirUtibhiH 5986 8, 3 | rohitasya pAkasthAmAnaM bhojaM dAtAramabravam ~ ~ 5987 8, 46 | tvAM hi satyamadrivo vidma dAtAramiSAm ~vidma dAtAraM rayINAm ~ 5988 6, 67 | rAdhasaH saha mAdayadhyai ~ubhA dAtArAviSAM rayINAmubhA vAjasya sAtaye 5989 6, 56 | no rAyo dyumato vAjavato dAtAro bhUta nRvataH purukSoH ~ 5990 9, 97 | asi bhago asi dAtrasya dAtAsi maghavA maghavadbhya indo ~ 5991 4, 21 | mamatsi kiM nod-ud u harSase dAtavA u || ~evA vasva indraH satyaH 5992 6, 41 | indro vAjasya sthavirasya dAtendro gIrbhirvardhatAM vRddhamahAH ~ 5993 5, 58 | khAdihastaM dhunivratam mAyinaM dAtivAram | ~mayobhuvo ye amitA mahitvA 5994 7, 4 | bhUrerIshe rAyaH suvIryasya dAtoH ~mA tvA vayaM sahasAvannavIrA 5995 4, 38 | HYMN 38~~uto hi vAM dAtrA santi pUrvA yA pUrubhyas 5996 1, 185| pRthivI no abhvAt ~aneho dAtramaditeranarvaM huve svarvadavadhaM namasvat ~ 5997 1, 166| maruto mahitvanaM dIrghaM vo dAtramaditeriva vratam ~indrashcana tyajasA 5998 3, 40 | vasUnAm ~indra yat te mAhinaM datramastyasmabhyaM tad dharyashva pra yandhi ~ 5999 7, 56 | tanaya ~M tokamasme ~mA vo dAtrAn maruto nirarAma mA pashcAd 6000 9, 97 | pUyamAnaH ~asi bhago asi dAtrasya dAtAsi maghavA maghavadbhya 6001 8, 44 | jyotIMSyarcayaH ~ISiSe vAryasya hi dAtrasyAgne svarpatiH ~stotA syAM tava 6002 6, 55 | hiraNyapANiryajato jagamyAt ~yo datravAnuSaso na pratIkaM vyUrNute dAshuSe 6003 6, 57 | maho rAjñaH suvasanasya dAtR^In ~yUnaH sukSatrAn kSayato 6004 10, 84 | dhanamubhayaM samAkRtamasmabhyaM dattAMvaruNashca manyuH ~bhiyaM dadhAnA hRdayeSu 6005 10, 16 | jAtavedo.atheme:naM pari dattAtpitRbhyaH ~yadA gachAtyasunItimetAmathA 6006 9, 96 | A somo vastrA rabhasAni datte ~samasya hariM harayo mRjantyashvahayairanishitaM 6007 10, 85 | pashyata ~saubhAgyamasyai dattvAyAthAstaM vi paretana ~tRSTametat 6008 1, 13 | deva devebhyo haviH ~pra dAturastu cetanam ~svAhA yajñaM kRNotanendrAya 6009 7, 15 | bhareshAnaH sahaso yaho ~bhagashca dAtuvAryam ~tvamagne vIravad yasho 6010 5, 7 | SmA dhanvAkSitaM dAtA na dAty A pashuH | ~hirishmashruH 6011 4, 42 | pitaras ta Asan sapta RSayo daurgahe badhyamAne | ~ta Ayajanta 6012 1, 122| shaMsamarjunasya naMshe ~pra vaH pUSNe dAvana AnachA voceya vasutAtimagneH ~ 6013 4, 13 | savitA devo ashred drapsaM davidhvad gaviSo na satvA | ~anu vrataM 6014 8, 60 | vRSabho yathAgniH shRN^ge davidhvat ~tigmA asya nanavo na pratidhRSe 6015 4, 13 | avavyayann asitaM deva vasma | ~davidhvato rashmayaH sUryasya carmevAvAdhus 6016 10, 95 | dandashAnAH ~vidyun na yA patantI davidyod bharantI me apyA kAmyAni ~ 6017 6, 3 | yujyebhirarkairvidyun na davidyot svebhiHshuSmaih ~shardho 6018 10, 95 | raMhiH ~avIre kratau vi davidyutan norA na mAyuM citayantadhunayaH ~ 6019 8, 20 | bhrAjante rukmAso adhi bAhuSu ~davidyutaty RSTayaH ~ta ugrAso vRSaNa 6020 9, 64 | priyaH samudramA visha ~davidyutatyA rucA pariSTobhantyA kRpA ~ 6021 10, 34 | nayatAbaddhametam ~yadAdIdhye na daviSANyebhiH parAyadbhyo.ava hIyesakhibhyaH ~ 6022 6, 57 | ripuM stenamagne durAdhyam ~daviSThamasya satpate kRdhI sugam ~grAvANaH 6023 6, 52 | sajUrindreNa devairdUrAd davIyoapa sedha shatrUn ~A krandaya 6024 10, 114| yuktAsoasthuH ~shramasya dAyaM vi bhajantyebhyo yadA yamo 6025 1, 130| girerugroavAbharat ~maho dhanAni dayamAna ojasA vishvA dhanAnyojasA ~ 6026 1, 10 | uta naH shakadindro vasu dayamAnaH ~suvivRtaM sunirajamindra 6027 7, 16 | ye maghavAno janAnAmUrvAn dayanta gonAm ~yeSAmiLA ghRtahastA 6028 1, 68 | shikSAt tasmai cikitvAnrayiM dayasva ~hotA niSatto manorapatye 6029 1, 61 | nodhAH ~asmA idu tyadanu dAyyeSAmeko yad vavne bhUrerIshAnaH ~ 6030 5, 41 | vA mahaH pArthivasya vA de | ~Rtasya vA sadasi trAsIthAM 6031 8, 74 | tvA mahenadi paruSNyava dedisham ~nemApo ashvadAtaraH shaviSThAdasti 6032 8, 20 | uttarA bRhat ~yatrA naro dedishate tanUSvA tvakSAMsi bAhvojasaH ~ 6033 8, 102| yAtayajjanam ~upa tvA jAmayo giro dedishatIrhaviSkRtaH ~vAyoranIkeasthiran ~yasya 6034 5, 31 | yat sahaH sahasa AjaniSTa dediSTa indra indriyANi vishvA | ~ 6035 7, 50 | bhuvadaSThIvantau pari kulphau ca dehat ~agniS Tacchocannapa bAdhatAmito 6036 10, 186| amRtasya nidhirhitaH ~tato no dehijIvase ~ ~ 6037 10, 98 | madhumanto vishantvindra dehyadhirathaMsahasram ~ni SIda hotraM RtuthA yajasva 6038 7, 93 | pra no navyebhistirataM deSNaiH ~saM yan mahI mithatI spardhamAne 6039 2, 9 | yajasva haviSA yajIyAñchruSTI deSNamabhi gRNIhi rAdhaH ~tvaM hyasi 6040 3, 32 | bhagamindra dyumantaM ni te deSNasya dhImahi prareke ~Urva iva 6041 4, 20 | dAtave bhUri yat te | ~navye deSNe shaste asmin ta ukthe pra 6042 8, 66 | dhi brahmakRte kAmyaM vasu deSThaH sunvate bhuvaH ~vayamenamidA 6043 10, 85 | sammAtarishvA saM dhAtA samu deSTrI dadhAtu nau ~ ~ 6044 10, 122| brahmaNe gAtumeraya tava devAajanayannanu vratam ~sapta dhAmAni pariyannamartyo 6045 3, 11 | sahaso jAtavedasam ~vahniM devAakRNvata ~adAbhyaH puraetA vishAmagnirmAnuSINAm ~ 6046 10, 37 | sUryopabravAmahai taM no devAanu maMsIrata kratum ~taM no 6047 10, 72 | dakSa yA duhitA tava ~tAM devAanvajAyanta bhadrA amRtabandhavaH ~yad 6048 10, 53 | prathamaM masIya yenAsurAnabhi devAasAma ~UrjAda uta yajñiyasaH pañca 6049 10, 63 | devahUtyA huvema shRNvato devAavase svastaye ~apAmIvAmapa vishvAmanAhutimapArAtiM 6050 10, 2 | praminAma vratAni viduSaM devAaviduSTarAsaH ~agniS Tad vishvamA pRNAti 6051 1, 162| brahmaNAsUdayAmi ~catustriMshad vAjino devabandhorvaN^krIrashvasya svadhitiHsameti ~achidrA 6052 10, 45 | prataraM vasyo achAbhi sumnaM devabhaktaMyaviSTha ~A taM bhaja saushravaseSvagna 6053 1, 23 | bheSajamapAmuta prashastaye ~devAbhavata vAjinaH ~apsu me somo abravIdantarvishvAni 6054 1, 127| UrdhvayA svadhvaro devo devAcyA kRpA ~ghRtasya vibhrASTimanu 6055 10, 92 | yajñairatharvA prathamo vi dhArayad devAdakSairbhRgavaH saM cikitrire ~te hi dyAvApRthivI 6056 10, 24 | madhumat punarayanam ~ta no devadevataya yuvaM madhumatas kRtam ~ ~ 6057 3, 6 | kAravo mananA vacyamAnA devadrIcIM nayata devayantaH ~dakSiNAvAD


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License