Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText - Concordances

(Hapax - words occurring once)


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

      Book, Hymn
6058 10, 168| garbho yathAvashaM carati devaeSaH ~ghoSA idasya shRNvire na 6059 7, 60 | tanayaM dadhAnA mA karma devaheLanaM turAsaH ~ava vediM hotrAbhiryajeta 6060 7, 100| Avirbhavanti guhyA na ke cit ~devahitiM jugupurdvAdashasya RtuM 6061 10, 82 | prathamaM dadhra Apo yatra devAHsamagachanta vishve ~ajasya nAbhAvadhyekamarpitaMyasmin 6062 10, 82 | prathamaM dadhra Apo yatra devAHsamapashyanta vishve ~tamid garbhaM prathamaM 6063 3, 14 | no brahmannaviSa uktheSu devahUtamaH ~shaM naH shocAmarudvRdho. 6064 8, 75 | HYMN 75~~yukSvA hi devahUtamAnashvAnagne rathIriva ~ni hotA pUrvyaH 6065 6, 58 | dhruvAso.avantu mA pitaro devahUtau ~vishvadAnIM sumanasaH syAma 6066 10, 44 | pRthak prAyan prathamA devahUtayo.akRNvata shravasyAniduSTarA ~ 6067 9, 68 | RSibhirmatibhirdhItibhirhitam ~avyo vArebhiruta devahUtibhirnRbhiryatovAjamA darSi sAtaye ~pariprayantaM 6068 6, 72 | bibhidurbrahmaNA ca satyA nRNAmabhavad devahUtiH ~uchA divo duhitaH pratnavan 6069 7, 14 | bhadrashoce ~A no devebhirupa devahUtimagne yAhi vaSaTkRtiM juSANaH ~ 6070 10, 18 | mRtairAvavRtrannabhUd bhadrA devahUtirnoadya ~prAñco agAma nRtaye hasAya 6071 6, 42 | tanyati bruvANaH ~eyamenaM devahUtirvavRtyAn madryagindramiyaM RcyamAnA ~ 6072 7, 83 | nRNAmadmasadAmupastutirdevA eSAmabhavan devahUtiSu ~dAsharAjñe pariyattAya 6073 10, 63 | durevAyAabhihrutaH ~satyayA vo devahUtyA huvema shRNvato devAavase 6074 8, 39 | yoshca mayo dadhe vishvasyai devahUtyai nabhantAmanyake same ~sa 6075 7, 85 | yAmannuruSyatAmabhIke ~spardhante vA u devahUye atra yeSu dhvajeSu didyavaH 6076 7, 11 | sadamin mAnuSAsaH ~yasya devairAsado barhiragne.ahAnyasmai sudinA 6077 1, 173| mo SU Na indrAtra pRtsu devairasti hi SmA te shuSminnavayAH ~ 6078 3, 1 | sakhitvaM sumatiM nikAmaH ~devairavo mimIhi saM jaritre rakSA 6079 6, 52 | sa dundubhe sajUrindreNa devairdUrAd davIyoapa sedha shatrUn ~ 6080 10, 67 | ahannahimariNAt sapta sindhUn devairdyAvApRthivIprAvataM naH ~ ~ 6081 3, 4 | bhAratI bhAratIbhiH sajoSA iLA devairmanuSyebhiragniH ~sarasvatI sArasvatebhirarvAk 6082 10, 109| punardAya brahmajAyAM kRtvI devairnikilbiSam ~UrjampRthivyA bhaktvAyorugAyamupAsate ~ ~ 6083 1, 106| RSirahvadUtaye ~rathaM ... ~devairno devyaditirni pAtu devastrAtA 6084 7, 11 | vishvebhiH sarathaM yAhi devairnyagne hotA prathamaH sadeha ~tvAmILate 6085 6, 16 | agne vishvebhiH svanIka devairUrNAvantaM prathamaH sIda yonim ~kulAyinaM 6086 6, 53 | paro hi martyairasi samo devairuta shriyA ~abhi khyaH pUSan 6087 1, 169| stavAnebhi stavase deva devairvidyAmeSaM vRjanaM jIradAnum ~ ~ 6088 9, 97 | mado gachatu te bharAya ~devairyAhi sarathaM rAdho achA yUyaM 6089 1, 161| yadyevA kariSyatha sAkaM devairyajñiyAso bhaviSyatha ~agniM dUtaM 6090 4, 11 | vishvebhir yad vAvanaH shukra devais tan no rAsva sumaho bhUri 6091 1, 164| saptathamahurekajaM SaL id yamA RSayo devajA iti ~teSAmiSTAni vihitAni 6092 7, 23 | vacAMsi ~ayAmi ghoSa indra devajAmirirajyanta yacchurudho vivAci ~nahi 6093 9, 67 | punIhi naH ~punantu mAM devajanAH punantu vasavo dhiyA ~vishve 6094 5, 6 | agna idhImahi dyumantaM devAjaram | ~yad dha syA te panIyasI 6095 9, 97 | saumanasaM na indo ~shataM dhArA devajAtA asRgran sahasramenAH kavayo 6096 1, 162| marutaH parikhyan ~yad vAjino devajatasya sapteH pravakSyAmo vidathe 6097 10, 37 | RtaMsaparyata ~dUredRshe devajAtAya ketave divas putrAyasUryAya 6098 5, 45 | sUktebhir vo vacobhir devajuSTair indrA nv agnI avase huvadhyai | ~ 6099 10, 88 | antarikSam ~yo hotAsIt prathamo devajuSTo yaM samañjannAjyenAvRNAnaH ~ 6100 1, 77 | kathA dAshemAgnaye kAsmai devajuSTocyate bhAmine gIH ~yo martyeSvamRta 6101 8, 31 | tasya dyumAnasad ratho devajUtaH sa shUshuvat ~vishvA vanvannamitriyA ~ 6102 10, 178| HYMN 178~~tyamU Su vAjinaM devajUtaM sahAvAnaM tarutAraMrathAnAm ~ 6103 7, 25 | haryashvAya shUSamindre saho devajUtamiyAnAH ~satrA kRdhi suhanA shUra 6104 10, 145| patim ~uttAnaparNe subhage devajUte sahasvati ~sapatnIM me parAdhama 6105 7, 18 | saMcakSe pUrvA uSaso na nUtnAH ~devakaM cin mAnyamAnaM jaghanthAva 6106 4, 25 | HYMN 25~~ko adya naryo devakAma ushann indrasya sakhyaM 6107 10, 42 | yacchvaghnI vicinotikAle ~yo devakAmo na dhanA ruNaddhi samit 6108 10, 130| vishvatastantubhistata ekashataM devakarmebhirAyataH ~ime vayanti pitaro ya AyayuH 6109 10, 97 | yamasyapaDbIshAt sarvasmAd devakilbiSAt ~avapatantIravadan diva 6110 7, 97 | daivyaH siSaktu yo brahmaNo devakRtasya rAjA || ~sa A no yoniM sadatu 6111 5, 64 | uchantyAm me yajatA devakSatre rushadgavi | ~sutaM somaM 6112 1, 25 | na druhvANo janAnAm ~na devamabhimAtayaH ~uta yo mAnuSeSvA yashashcakre 6113 8, 27 | devaM\-devaM vo.avase devaM\-devamabhiSTaye ~devaM\-devaM huvema vAjasAtaye 6114 9, 68 | HYMN 68~~pra devamachA madhumanta indavo.asiSyadanta 6115 9, 107| gobhiruttaram ~pari suvAnashcakSase devamAdanaH kraturindurvicakSaNaH ~punAnaH 6116 10, 30 | indrAya madhumantamUrmiM devamAdanampra hiNotanApaH ~prAsmai hinota 6117 9, 84 | HYMN 84~~pavasva devamAdano vicarSaNirapsA indrAya varuNAya 6118 6, 84 | varuNaste kRNotu jayantaM tvAnu devAmadantu ~yo naH svo araNo yashca 6119 7, 3 | HYMN 3~~agniM vo devamagnibhiH sajoSA yajiSThaM dUtamadhvarekRNudhvam ~ 6120 10, 86 | hi sotorasRkSata nendraM devamamaMsata ~yatrAmadadvRSAkapiraryaH 6121 1, 12 | stuhi satyadharmANamadhvare ~devamamIvacAtanam ~yastvAmagne haviSpatirdUtaM 6122 10, 135| kRtam ~idaM yamasya sAdanaM devamAnaM yaducyate ~iyamasyadhamyate 6123 10, 115| taM vo viM na druSadaM devamandhasa induM prothantampravapantamarNavam ~ 6124 8, 19 | gUrdhayA svarNaraM devAso devamaratiM dadhanvire ~devatrA havyamohire ~ 6125 10, 130| praugaM kimukthaMyad devA devamayajanta vishve ~agnergAyatryabhavat 6126 8, 31 | agniM vaH pUrvyaM girA devamILe vasUnAm ~saparyantaHpurupriyaM 6127 1, 123| tanvA shAshadAnAneSi devi devamiyakSamANam ~saMsmayamAnA yuvatiH purastAdAvirvakSAMsi 6128 5, 13 | agne nemir arAM iva devAMs tvam paribhUr asi | ~A rAdhash 6129 6, 32 | nAsAmAmitro vyathirAdadharSati ~devAMshca yAbhiryajate dadAti ca jyogit 6130 7, 13 | rodasI apRNA jAyamAnaH ~tvaM devAnabhishasteramuñco vaisvAnara jAtavedo mahitvA ~ 6131 10, 65 | purISiNendravAyU varuNo mitroaryamA ~devAnAdityAnaditiM havAmahe ye pArthivAsodivyAso 6132 10, 66 | mahadindrAviSNU marutaHsvarbRhat ~devAnAdityAnavase havAmahe vasUn rudrA.nsavitAraM 6133 1, 161| bRhaspatirvishvarUpAmupAjata ~RbhurvibhvA vAjo devAnagachata svapaso yajñiyambhAgamaitana ~ 6134 3, 4 | devakAmaH ~vanaspate.ava sRjopa devAnagnirhaviH shamitA sUdayAti ~sedu hotA 6135 8, 10 | bodhatam ~bRhaspatiM vishvAn devAnahaM huva indrAviSNU ashvinAvAshuheSasA ~ 6136 8, 60 | adroghamA vahoshato yaviSThya devAnajasra vItaye ~abhi prayAMsi sudhitA 6137 9, 42 | pavitre pari Sicyate ~krandan devAnajIjanat ~abhi vishvAni vAryAbhi 6138 9, 92 | ApacchlokamindriyaM pUyamAnaH prati devAnajuSata prayobhiH ~achA nRcakSA 6139 10, 150| mRLIkAya priyavratAn ~agnirdevo devAnAmabhavat purohito.agniM manuSyA RSayaHsamIdhire ~ 6140 1, 113| ashnavat somasutvA ~mAtA devAnAmaditeranIkaM yajñasya keturbRhatI vi 6141 2, 4 | eSa vishvAnyabhyastu bhUmA devAnAmagniraratirjIrAshvaH ~agniM devAso mAnuSISu vikSu 6142 8, 39 | nabhantAmanyake same ~agnirjAtA devAnAmagnirveda martAnAmapIcyam ~agniHsa 6143 10, 70 | ahnAmUrdhvobhava sukrato devayajyA ~A devAnAmagrayAveha yAtu narAshaMso vishvarUpebhirashvaiH ~ 6144 7, 76 | savitA devo ashret ~kratvA devAnAmajaniSTa cakSurAvirakarbhuvanaMvishvamuSAH ~ 6145 3, 7 | madantyukSaNo ajuryA devA devAnAmanu hi vratA guH ~daivyA hotArA 6146 9, 76 | pavate kRtvyo raso dakSo devAnAmanumAdyo nRbhiH ~hariH sRjAno atyo 6147 1, 160| payo asya dukSata ~ayaM devAnAmapasAmapastamo yo jajAna rodasI vishvashambhuvA ~ 6148 2, 3 | vi Syatu nAbhimasme athA devAnAmapyetu pAthaH ~vanaspatiravasRjannupa 6149 1, 162| prAgAt suman me.adhAyi manma devAnAmAshA upa vItapRSThaH ~anvenaM 6150 7, 65 | yAmannAcitA jigatnu ~tA hi devAnAmasurA tAvaryA tA naH kSitIH karatamUrjayantIH ~ 6151 3, 60 | devAnAmupa nu prabhUSan mahad devAnAmasuratvamekam ~mo SU No atra juhuranta 6152 10, 33 | jIvedinmaghavA mama ~na devAnAmati vrataM shatAtmA cana jIvati ~ 6153 1, 133| sunvAno hi SmA yajatyava dviSo devAnAmava dviSaH | sunvAna it siSAsati 6154 1, 185| pitarmAtaryadihopabruve vAm ~bhUtaM devAnAmavame avobhirvidyA... ~ ~ 6155 1, 185| sadmanI bRhatI Rtena huve devAnAmavasA janitrI ~dadhAte ye amRtaM 6156 8, 94 | pUtadakSasaH ~kad vo adya mahAnAM devAnAmavo vRNe ~tmanA ca dasmavarcasAm ~ 6157 10, 36 | durvidatrA nir{R}tirna Ishata tad devAnAmavoadyA vRNImahe ~vishvasmAn no 6158 1, 164| pAkaH pRchAmi manasAvijAnan devAnAmenA nihitA padAni ~vatse baSkaye. 6159 3, 69 | dhiyeSitAH ~somo jigAti gAtuvid devAnAmeti niSkRtam ~Rtasya yonimAsadam ~ 6160 8, 83 | HYMN 83~~devAnAmidavo mahat tadA vRNImahe vayam ~ 6161 2, 25 | ripavo.anneSu jAgRdhuH ~A devAnAmohate vi vrayo hRdi bRhaspate 6162 10, 56 | saMveshane tanvashcAruredhi priyo devAnAmparame janitre ~tanUS Te vAjin 6163 10, 72 | patiretA saM karmAra ivAdhamat ~devAnAmpUrvye yuge.asataH sadajAyata ~ 6164 7, 17 | svadhvarA karati jAtavedA yakSad devAnamRtAn piprayacca ~vaMsva vishvA 6165 10, 66 | prativeshamImahe vishvAn devAnamRtAnaprayuchataH ~vasiSThAsaH pitRvad vAcamakrata 6166 3, 3 | dharuNeSu gAtave ~agnirhi devAnamRto duvasyatyathA dharmANi sanatA 6167 9, 81 | raghuvartanirvRSA ~athA devAnAmubhayasya janmano vidvAnashnotyamuta 6168 1, 185| SyAma rodasI devaputre ~ubhe devAnAmubhayebhirahnAM dyAvA ... ~saMgachamAne 6169 1, 115| HYMN 115~~citraM devAnAmudagAdanIkaM cakSurmitrasya varuNasyAgneH ~ 6170 3, 5 | saptashIrSANamagniH pAti devAnAmupamAdaM RSvaH ~Rbhushcakra IDyaM 6171 1, 22 | shumbhati ~agne patnIrihA vaha devAnAmushatIrupa ~tvaSTAraM somapItaye ~A 6172 10, 88 | ashRNavaM pitR^INAmahaM devAnAmutamartyAnAm ~tAbhyAmidaM vishvamejat 6173 10, 16 | camasaM mA vi jihvaraH priyo devAnAmutasomyAnAm ~eSa yashcamaso devapAnastasmin 6174 2, 8 | dadhe ~agnerindrasya somasya devAnAmUtibhirvayam ~ariSyantaHsacemahyabhi 6175 10, 16 | gachAtyasunItimetAmathA devAnAMvashanIrbhavAti ~sUryaM cakSurgachatu vAtamAtmA 6176 9, 29 | akSaran vRSNaH sutasyaujasA ~devAnanu prabhUSataH ~saptiM mRjanti 6177 3, 6 | patnIvatastriMshataM trIMshca devAnanuSvadhamA vaha mAdayasva ~sa hotA 6178 9, 71 | barhiSi priyaM girAshvo na devAnapyeti yajñiyaH ~parA vyakto aruSo 6179 7, 101| vAhamanRtadeva Asa moghaM vA devAnapyUhe agne ~kimasmabhyaM jAtavedo 6180 6, 55 | tvaM sUno sahaso no adyA devAnasminnadhvare vavRtyAH ~syAmahaM te sadamid 6181 3, 15 | yajiSThena manasA yakSi devAnasredhatA manmanA vipro agne ~tvad 6182 10, 54 | bhIte rodasIahvayetAm ~prAvo devAnAtiro dAsamojaH prajAyaitvasyai 6183 8, 36 | yaM te bhAgaM ... ~UrjA devAnavasyojasA tvAM pibA somaM madAya kaM 6184 8, 27 | yAmi maruto brahmaNas patiM devAnavo vareNyam ~A pashuM gAsi 6185 2, 9 | sainAnIkena suvidatro asme yaSTA devAnAyajiSThaH svasti ~adabdho gopA uta 6186 9, 44 | UrmiM na bibhradarSasi ~abhi devAnayAsyaH ~matI juSTo dhiyA hitaH 6187 1, 161| ashvAdashvamatakSata yuktvA rathamupa devAnayAtana ~idamudakaM pibatetyabravItanedaM 6188 7, 34 | pRthivI nabhUma ~hvayAmi devAnayAturagne sAdhannRtena dhiyaM dadhAmi ~ 6189 10, 12 | mitrashcid dhi SmA juhurANo devAñchloko nayAtAmapi vAjo asti ~durmantvatrAmRtasya 6190 10, 43 | kRtaM na shvaghnI vi cinoti devane saMvargaM yan maghavAsUryaM 6191 8, 19 | putraH subhRto duroNa A devAnetu pra No haviH ~tavAhamagna 6192 10, 7 | kRNavadapracetAH ~yathAyaja Rtubhirdeva devAnevA yajasvatanvaM sujAta ~bhavA 6193 1, 162| etan mriyase na riSyasi devAnideSi pathibhiH sugebhiH ~harI 6194 10, 53 | yajAmahai yajñiyAn hanta devAnILAmahAIDyAnAjyena ~sAdhvImakardevavItiM no 6195 10, 66 | vasiSThAsaH pitRvad vAcamakrata devAnILAnA RSivatsvastaye ~prItA iva 6196 10, 35 | barhiH sadhamAde bRhad divi devAnILe sAdayAsapta hotR^In ~indraM 6197 1, 13 | madhujihvaMhaviSkRtam ~agne sukhatame rathe devAnILita A vaha ~asi hotA manurhitaH ~ 6198 7, 11 | havyavAham ~Agne vaha haviradyAya devAnindrajyeSThAsa iha mAdayantAm ~imaM yajñaM 6199 10, 49 | shvAtryaM somamAshiram ~evA devAnindro vivye nR^In pra cyautnena 6200 6, 17 | vedho adhvanaH pathashca devAñjasA ~agne yajñeSu sukrato ~tvAmILe 6201 6, 58 | tathA karad vasupatirvasUnAM devAnohAno.avasAgamiSThaH ~indro nediSThamavasAgamiSThaH 6202 5, 4 | piparSi yat sahasas putra devAnt so agne pAhi nRtama vAje 6203 3, 23 | divo arNamachA jigAsyachA devAnUciSe dhiSNyAye ~yA rocane parastAt 6204 10, 72 | aditerye jAtAstanvas pari ~devAnupaprait saptabhiH parA mArtANDamAsyat ~ 6205 7, 17 | ushatIrvi shrayantAmuta devAnushata A vaheha ~agne vIhi haviSA 6206 2, 41 | vishvebhirvishvAn RtunA vaso maha ushan devAnushataH pAyayA haviH ~ ~ 6207 10, 2 | HYMN 2~~piprIhi devAnushato yaviSTha vidvAn RtUnr{R} 6208 10, 2 | vayaM kRNavAmA havIMSi devo devAnyajatvagnirarhan ~A devAnAmapi panthAmaganma 6209 9, 97 | pavasva mahe soma psarase devapAnaH ~mahashcid dhi Smasi hitAH 6210 4, 35 | yuvAnA shacyAkarta camasaM devapAnam | ~shacyA harI dhanutarAv 6211 1, 161| tvaSTA yadabravIccamasaM ye devapAnamanindiSuH ~anyA nAmAni kRNvate sute 6212 10, 16 | devAnAmutasomyAnAm ~eSa yashcamaso devapAnastasmin devA amRtAmAdayante ~kravyAdamagniM 6213 5, 46 | yachata || ~uta gnA vyantu devapatnIr indrANy agnAyy ashvinI rAT | ~ 6214 1, 61 | adrimastA ~asmA idu gnAshcid devapatnIrindrAyArkamahihatya UvuH ~pari dyAvApRthivI 6215 10, 98 | dUto ajirashcikitvAn tvad devApe abhi mAmagachat ~pratIcInaH 6216 10, 98 | hotraM RtuthA yajasva devAn devApehaviSA saparya ~ArSTiSeNo hotraM 6217 10, 98 | adravannArSTiSeNena sRSTA devApinA preSitAmRkSiNISu ~yad devApiH 6218 10, 98 | ArSTiSeNo hotraM RSirniSIdan devApirdevasumatiMcikitvAn ~sa uttarasmAdadharaM samudramapo 6219 1, 42 | vyaMho vimuco napAt ~sakSvA devapra Nas puraH ~yo naH pUSannagho 6220 9, 104| sa no madAnAM pata indo devapsarA asi ~sakheva sakhye gAtuvittamo 6221 9, 105| sa no harINAM pata indo devapsarastamaH ~sakheva sakhye naryo ruce 6222 1, 75 | juSasva saprathastamaM vaco devapsarastamam ~havyA juhvAnaAsani ~athA 6223 10, 62 | nAbhA vadati valgu vo gRhe devaputrA RSayastacchRNotana ~subrahmaNyamaN^giraso 6224 10, 40 | ko vAM shayutrA vidhaveva devaraM maryaM nayoSA kRNute sadhastha 6225 2, 1 | majmanAgne sujAta pra ca devaricyase ~pRkSo yadatra mahinA vi 6226 10, 63 | kRtAdakRtAdenasas paryadyA devAsaHpipRtA svastaye ~bhareSvindraM 6227 5, 25 | sa hi satyo yam pUrve cid devAsash cid yam Idhire | ~hotAram 6228 6, 15 | havyavAhaM dadhire pAyumIDyam ~devAsashca martAsashca jAgRviM vibhuM 6229 9, 78 | svarjidabjit pavate sahasrajit ~yaM devAsashcakrire pItaye madaM svAdiSThaM 6230 3, 1 | jajAna subhagA virUpam ~devAsashcin manasA saM hi jagmuH paniSThaM 6231 9, 97 | shukrAso dhanvanti somA devAsastAnupa yAtA pibadhyai ~evA na indo 6232 10, 66 | svarA paprurUtaye vashaM devAsastanvI ni mAmRjuH ~dhartAro diva 6233 3, 4 | sakhIn sumanA yakSyagne ~yaM devAsastrirahannAyajante dive\-dive varuNo mitro 6234 1, 36 | divi spRshanti bhAnavaH ~devAsastvA varuNo mitro aryamA saM 6235 10, 66 | shRNavad vacAMsi me vishve devAsauta sUrayo mama ~syAma vo manavo 6236 10, 103| bRhaspatirdakSiNA yajñaH pura etusomaH ~devasenAnAmabhibhañjatInAM jayantInAM marutoyantvagram ~ 6237 6, 66 | cakrathuH ~hatAso vAM pitaro devashatrava indrAgnI jIvatho yuvam ~ 6238 10, 37 | yorarapo dadhAtana ~yad vo devAshcakRma jihvayA guru manaso vA prayutIdevaheLanam ~ 6239 10, 49 | tadAsu dhArayaM yadAsu na devashcanatvaSTAdhArayad rushat ~spArhaM gavAmUdhassuvakSaNAsvA 6240 7, 63 | cakSurmitrasya varuNasya devashcarmeva yaH samavivyak tamAMsi ~ 6241 1, 113| svasroranantastamanyAnyA carato devashiSTe ~na methete na tasthatuH 6242 3, 22 | stokA adhi tvaci prati tAn devasho vihi ~ ~ 6243 3, 24 | amanthiSTAM bhAratA revadagniM devashravA devavAtaH sudakSam ~agne 6244 3, 24 | agniM stuhi daivavAtaM devashravo yo janAnAmasad vashI ~ni 6245 10, 98 | hotrAya vRtaH kRpayannadIdhet ~devashrutaM vRSTivaniM rarANo bRhaspatirvAcamasmA 6246 9, 62 | madhumattamam ~devebhyo devashruttamam ~ete somA asRkSata gRNAnAH 6247 7, 67 | asmesuSutA madhUni ~prAcImu devAshvinA dhiyaM me.amRdhrAM sAtaye 6248 2, 11 | shuSmintamaM yaM cAkanAma devAsme rayiM rAsi vIravantam ~rAsi 6249 10, 53 | vahatAbhito rathaM yena devAsoanayannabhi priyam ~ashmanvatI rIyate 6250 9, 96 | shravasyAbhi vAyumabhi gA devasoma ~shishuM jajñAnaM haryataM 6251 8, 100| jagAma ~devIM vAcamajanayanta devAstAM vishvarUpAH pashavo vadanti ~ 6252 6, 84 | yashca niSTyo jighAMsati ~devAstaMsarve dhUrvantu brahma varma mamAntaram~ ~ 6253 10, 46 | ILenyaM prathamaM mAtarishvA devAstatakSurmanave yajatram ~yaM tvA devA dadhire 6254 8, 28 | sarvayA vishA ~yathA vashanti devAstathedasat tadeSAM nakirA minat ~arAvA 6255 10, 65 | iva mahayantaH surAtayo devAstavante manuSAya sUrayaH ~mitrAya 6256 7, 41 | bhaga eva bhagavAnastu devAstena vayaM bhagavantaH syAma ~ 6257 1, 106| devairno devyaditirni pAtu devastrAtA trAyatAmaprayuchan ~tan 6258 10, 137| suvAmi te ~trAyantAmiha devAstrAyatAM marutAM gaNaH ~trAyantAM 6259 5, 50 | svastaya iSastuto manAmahe devastuto manAmahe ||~ ~ 6260 8, 12 | samojasaH ~yadindra pRtanAjye devAstvA dadhire puraH ~Adit te haryatA 6261 3, 59 | sukRt supANiH svavAn RtAvA devastvaSTAvase tAni nodhAt ~pUSaNvanta 6262 10, 12 | nityovAcA yajIyAn ~svAvRg devasyAmRtaM yadI gorato jAtAso dhArayantaurvI ~ 6263 8, 92 | asya pItvA madAnAM devo devasyaujasA ~vishvAbhi bhuvanA bhuvat ~ 6264 10, 70 | namasA miyedho devebhyo devatamaHsuSUdat ~shashvattamamILate dUtyAya 6265 2, 26 | vi parvatam ~tad devAnAM devatamAya kartvamashrathnan dRLhAvradanta 6266 10, 98 | HYMN 98~~bRhaspate prati me devatAmihi mitro vA yad varuNo vAsipUSA ~ 6267 4, 22 | sakhyAya vivye || ~yo devo devatamo jAyamAno maho vAjebhir mahadbhish 6268 1, 22 | savitAramupa hvaye ~sa cettA devatApadam ~apAM napAtamavase savitAramupa 6269 1, 58 | sAdhiSThebhiH pathibhI rajo mama A devatAtAhaviSA vivAsati ~A svamadma yuvamAno 6270 1, 55 | dharmaNAmirajyasi ~pra vIryeNa devatAti cekite vishvasmA ugraH karmaNe 6271 7, 1 | vItatamAni havyAjasro vakSi devatAtimacha ~pratina IM surabhINi vyantu ~ 6272 1, 141| sunvate ratnaM yaviSTha devatAtiminvasi ~taM tvA nu navyaM sahaso 6273 3, 20 | rAtinIM ghRtAcIm ~pradakSiNid devatAtimurANaH saM rAtibhirvasubhiryajñamashret ~ 6274 8, 74 | panyAMsaM jAtavedasaM yo devatAtyudyatA ~havyAnyairayat divi ~Aganma 6275 10, 8 | vatsaH shimIvAnarAvIt ~sa devatAtyudyatAni kRNvan sveSu kSayeSuprathamo 6276 7, 60 | mitrAya varuNAya satyam ~vayaM devatrAdite syAma tava priyAso aryaman 6277 10, 73 | cakartha manave syonAn patho devatrAñjasevayAnAn ~tvametAni papriSe vi nAmeshAna 6278 10, 157| devA asurAn yadAyan devA devatvamabhirakSamANAH ~pratyañcamarkamanayañchacIbhirAdit 6279 10, 184| sarasvati ~garbhaM teashvinau devAvA dhattAM puSkarasrajA ~hiraNyayI 6280 3, 29 | agniH samidhyate.ashvo na devavAhanaH ~taM haviSmanta ILate ~vRSaNaM 6281 4, 26 | somam bharad dAdRhANo devAvAn divo amuSmAd uttarAd AdAya || ~ 6282 10, 15 | sarathandadhAnAH ~Agne yAhi sahasraM devavandaiH paraiHpUrvaiH pitRbhirgharmasadbhiH ~ 6283 8, 35 | svAhAkRtasya tRmpataM sutasya devAvandhasaH ~A yAtaM ... ~ ~ 6284 10, 93 | sAdyeSAmahirbudhneSu budhnyaH ~uta no devAvashvinA shubhas patI dhAmabhirmitrAvaruNAuruSyatAm ~ 6285 10, 132| bhUmirabhiprabhUSaNi ~IjAnaM devAvashvinAvabhi sumnairavardhatAm ~tA vAM 6286 10, 61 | svAdhyo.ajanayan brahma devAvAstoS patiM vratapAM niratakSan ~ 6287 8, 25 | mahAntA mitrAvaruNA samrAjA devAvasurA ~RtAvAnAvRtamA ghoSato bRhat ~ 6288 3, 24 | bhAratA revadagniM devashravA devavAtaH sudakSam ~agne vi pashya 6289 9, 62 | yonimAsadat ~shubhramandho devavAtamapsu dhUto nRbhiH sutaH ~svadanti 6290 3, 21 | pUrvIH ~tisra u te tanvo devavAtAstAbhirnaH pAhi giro aprayuchan ~agne 6291 6, 33 | brahmakArA ukthA shaMsanto devavAtatamAH ~na te antaH shavaso dhAyyasya 6292 8, 31 | na kSetrasAdhasam ~makSU devavato rathaH shUro vA pRtsu kAsu 6293 1, 152| mitrAvaruNA havyajuSTiM namasA devAvavasA vavRtyAm ~asmAkaM brahma 6294 9, 64 | rathIriva ~Urmiryaste pavitra A devAvIH paryakSarat ~sIdannRtasya 6295 3, 31 | yajñaM sukRtasya yonau ~devAvIrdevAn haviSA yajAsyagne bRhad 6296 9, 105| mAtRbhirindurhinvAno ajyate ~devAvIrmadomatibhiH pariSkRtaH ~ayaM dakSAya 6297 9, 107| vicakSaNaH ~tvaM kavirabhavo devavItama A sUryaM rohayo divi ~soma 6298 5, 42 | yAvayasva || ~ya ohate rakSaso devavItAv acakrebhis tam maruto ni 6299 10, 6 | saptiH ~Ishe yo vishvasyA devavIterIshe vishvAyuruSasovyuSTau ~A 6300 8, 54 | sukrato ~vItIhotrAbhiruta devavItibhiH sasavAMso vi shRNvire ~santi 6301 7, 67 | tanaye tUtujAnAH suratnAso devavItiMgamema ~eSa sya vAM pUrvagatveva 6302 1, 113| IrayantI ~sumaN^galIrbibhratI devavItimihAdyoSaH shreSThatamAvyucha ~shashvat 6303 9, 89 | pavataindriyAya ~vanvannavAto abhi devavItimindrAya soma vRtrahA pavasva ~shagdhi 6304 10, 66 | vRSaNaH santu yajñiyA vRSaNo devAvRSaNo haviSkRtaH ~vRSaNA dyAvApRthivI 6305 3, 4 | nAbhA nyasAdi hotA stRNImahi devavyacA vi barhiH ~sapta hotrANi 6306 1, 142| barhiryajñe svadhvare ~vRñje devavyacastamamindrAya sharma saprathaH ~vi shrayantAM 6307 10, 76 | rayiM sarvavIraM sunotana devAvyambharata shlokamadrayaH ~divashcidA 6308 9, 104| mAtRbhiH sRjatA gayasAdhanam ~devAvyammadamabhi dvishavasam ~punAtA dakSasAdhanaM 6309 10, 90 | paridhayastriH sapta samidhaH kRtAH ~devAyad yajñaM tanvAnA abadhnan 6310 3, 5 | padavIH kavInAm ~pRthupAjA devayadbhiH samiddho.apa dvArA tamaso 6311 7, 76 | cakSurAvirakarbhuvanaMvishvamuSAH ~pra me panthA devayAnA adRshrannamardhanto vasubhiriSkRtAsaH ~ 6312 1, 162| jinvati ~yad dhaviSyaM Rtusho devayAnaM trirmAnuSAH paryashvaM nayanti ~ 6313 10, 51 | kSeSyagne ~sugAn pathaH kRNuhi devayAnAn vaha havyAnisumanasyamAnaH ~ 6314 10, 98 | indrAyabhAgam ~vidvAn patha Rtusho devayAnAnapyaulAnaM divideveSu dhehi ~agne bAdhasva 6315 1, 72 | jIvasedhAH ~antarvidvAnadhvano devayAnAnatandro dUto abhavo havirvAT ~svAdhyo 6316 10, 18 | panthAM yaste sva itaro devayAnAt ~cakSuSmate shRNvate te 6317 10, 51 | kSiyantyagnervisvAHsamidho devayAnIH ~aichAma tvA bahudhA jAtavedaH 6318 2, 28 | RjuricchaMso vanavad vanuSyato devayannidadevayantamabhyasat ~suprAvIrid vanavat pRtsu 6319 7, 47 | 47~~Apo yaM vaH prathamaM devayanta indrapAnamUrmimakRNvateLaH ~ 6320 1, 41 | mA shapantaM prati voce devayantam ~sumnairid va A vivAse ~ 6321 1, 40 | vishved vAmA vo ashnavat ~ko devayantamashnavajjanaM ko vRktabarhiSam ~pra\-pra 6322 7, 69 | duhitA paritakmyAyAm ~yad devayantamavathaH shacIbhiH pari ghraMsamomanA 6323 1, 40 | ut tiSTha brahmaNas pate devayantastvemahe ~upa pra yantu marutaH sudAnava 6324 7, 69 | yuktaH ~visho yena gachatho devayantIH kutrA cid yAmamashvinA dadhAnA ~ 6325 7, 10 | vaniSThaH ~achA giro matayo devayantIragniM yanti draviNaM bhikSamANAH ~ 6326 7, 18 | paspRdhAnAso atra mandrA giro devayantIrupa sthuH ~arvAcI te pathyA 6327 1, 77 | rathIH ~taM medheSu prathamaM devayantIrvisha upa bruvate dasmamArIH ~ 6328 10, 46 | yAmannagne stuvate vayo dhAH pra devayanyashasaH saM hi pUrvIH ~ ~ 6329 7, 18 | sudughAstve hyashvAstvaM vasu devayatevaniSThaH ~rAjeva hi janibhiH kSeSyevAva 6330 1, 36 | vo yahvaM purUNAM vishAM devayatInAm ~agniM sUktebhirvacobhirImahe 6331 7, 10 | A vi vidvAn dravad dUto devayAvA vaniSThaH ~achA giro matayo 6332 8, 103| rathyaM sudAnavo marmRjyante devayavaH ~ubhe toke tanaye dasma 6333 8, 31 | yajamAna riSyasi na sunvAna na devayo ~devAnAM ya in mano ... ~ 6334 10, 106| yajurAgamiSTam ~agniriva devayordIdivAMsA parijmAnevayajathaH purutrA ~ 6335 7, 61 | cakSurvaruNa supratIkaM devayoreti sUryastatanvAn ~abhi yo 6336 9, 11 | ashishrayuH | ~devaM devAya devayu || ~sa naH pavasva shaM 6337 7, 93 | yataite ~adevayuM vidathe devayubhiH satrA hataM somasutA janena ~ 6338 7, 67 | ratho gAt ~na vAyanti subhvo devayuktA ye vAM dhUrSu taraNayovahanti ~ 6339 9, 96 | puruvAro apsvacikradat kalashe devayUnAm ~ ~ 6340 7, 43 | barhiradhvarAya sAdhUrdhvA shocIMSi devayUnyasthuH ~A putrAso na mAtaraM vibhRtrAH 6341 10, 176| novakSadAnuSak ~ayamu Sya pra devayurhotA yajñAya nIyate ~ratho nayorabhIvRto 6342 9, 106| vIravad yashaH ~ayA pavasva devayurmadhordhArA asRkSata ~rebhan pavitramparyeSi 6343 9, 97 | vAramavyamA sIdAti kalashaM devayurnaH ~indurdevAnAmupa sakhyamAyan 6344 9, 63 | viprAH samasvaran ~pavasva devAyuSagindraM gachatu te madaH ~vAyumA 6345 7, 101| naktabhirye vA ripo dadhire deve adhvare ~pra vartaya divo 6346 1, 1 | satyashcitrashravastamaH ~devo devebhirA gamat ~yadaN^ga dAshuSe 6347 8, 26 | pratIvyamindranAsatyA gatam ~devA devebhiradya sacanastamA ~vayaM hi vAM 6348 1, 14 | gRNanti vipra te dhiyaH ~devebhiragna A gahi ~indravAyU bRhaspatiM 6349 6, 29 | kSatramanu saho yajatrendra devebhiranu te nRSahye ~evA na spRdhaH 6350 2, 21 | tavasyamanu dAyi satrendrAya devebhirarNasAtau ~prati yadasya vajraM bAhvordhurhatvI 6351 3, 14 | barhiSThamarcAsmai ~gamad devebhirAsa no yajiSTho barhirA sadat ~ 6352 10, 82 | divA para enA pRthivyA paro devebhirasurairyadasti ~kaM svid garbhaM prathamaM 6353 1, 179| pUrva RtasApa Asan sAkaM devebhiravadannRtAni ~te cidavasurnahyantamApuH 6354 3, 16 | tvaM rodasI naH sudoghe ~devebhirdeva surucA rucAno mA no martasya 6355 8, 18 | yachantu sapratho yadImahe ~devebhirdevyadite.ariSTabharmannA gahi ~smat 6356 6, 22 | tubhyamanvindra satrAsuryaM devebhirdhAyi vishvam ~ahiM yad vRtramapo 6357 10, 113| dadhanvAn madhunovi rapshate ~devebhirindro maghavA sayAvabhirvRtraMjaghanvAnabhavad 6358 6, 56 | napAdavatu dAnu papriH ~tvaSTA devebhirjanibhiH sajoSA dyaurdevebhiH pRthivI 6359 10, 64 | bRhaddivA shRNotu nastvaSTA devebhirjanibhiHpitA vacaH ~RbhukSA vAjo rathaspatirbhago 6360 8, 38 | narA ~prAtaryAvabhirA gataM devebhirjenyAvasU ~indrAgnI somapItaye ~shyAvAshvasya 6361 6, 17 | yajñAnAM hotA vishveSAM hitaH ~devebhirmAnuSe jane ~sa no mandrAbhiradhvare 6362 10, 100| stutaH sutapAbodhi no vRdhe ~devebhirnaH savitA prAvatu shrutamAsarvatAtimaditiM 6363 10, 98 | samudre adhyuttarasminnApo devebhirnivRtA atiSThan ~tA adravannArSTiSeNena 6364 10, 88 | araNayannoSadhIH sakhye asya ~devebhirnviSito yajñiyebhiragniM stoSANyajarambRhantam ~ 6365 10, 125| svayamidaM vadAmi juSTaM devebhirutamAnuSebhiH ~yaM kAmaye taM\-tamugraM 6366 10, 99 | dashasyan naryebhirasya dasmo devebhirvaruNo namAyI ~ayaM kanIna RtupA 6367 3, 58 | gIrbhiradhvare sute sacA ~devebhirviprA RSayo nRcakSaso vi pibadhvaM 6368 3, 50 | mAtrAbhI ririce rocamAnaH pra devebhirvishvato apratItaH ~pra majmanA diva 6369 1, 14 | giro vishvebhiH somapItaye ~devebhiryAhi yakSi ca ~A tvA kaNvA ahUSata 6370 7, 75 | satyebhirmahatI mahadbhirdevI devebhiryajatA yajatraiH ~rujad dRLhAni 6371 1, 159| stuSe vidatheSu pracetasA ~devebhirye devaputre sudaMsasetthA 6372 10, 16 | RtAvRdhaH ~preduhavyAni vocati devebhyashca pitRbhya A ~ushantastvA 6373 1, 162| bhUmyAmA shriSan mA tRNeSu devebhyastadushadbhyo rAtamastu ~ye vAjinaM paripashyanti 6374 10, 97 | 97~~yA oSadhIH pUrvA jAtA devebhyastriyugaM purA ~manainu babhrUNAmahaM 6375 1, 187| vacobhirgAvo na havyA suSUdima ~devebhyastvA sadhamAdamasmabhyaM tvA 6376 10, 180| apAnudo janamamitrayantamuruM devebhyoakRNoru lokam ~ ~ 6377 10, 110| devIrdvAro bRhatIrvishvaminvA devebhyobhavata suprAyaNAH ~A suSvayantI 6378 10, 65 | prabruvANA varuNAya dAshuSe devebhyodAshad dhaviSA vivasvate ~divakSaso 6379 10, 51 | vahAsi sumanasyamAno bhAgaM devebhyohaviSaH sujAta ~prayAjAn me anuyAjAMshca 6380 10, 64 | shaMsaM pUSaNamagohyamagniM deveddhamabhyarcase girA ~sUryAmAsA candramasA 6381 7, 1 | agne durbhRtaye sacaiSu deveddheSvagniSu pra vocaH ~mA te asmAn durmatayo 6382 1, 91 | jyotiSA vi tamo vavartha ~devena no manasA deva soma rAyo 6383 10, 136| vAtasyAshvo vAyoH sakhAtho deveSito muniH ~ubhausamudrAvA kSeti 6384 6, 43 | apA nastasya sacanasya deveSo yuvasva gRNate goagrAH ~ 6385 3, 63 | jihvA madhumatI sumedhA agne deveSUcyata urUcI ~tayeha vishvAnavase 6386 1, 136| bhUtvavapAneSvAbhago devo deveSvAbhagaH | taM devAso juSerata vishve 6387 10, 56 | eSAM pitarashcaneshire devA deveSvadadhurapikratum ~samavivyacuruta yAnyatviSuraiSAM 6388 10, 121| dadhAnAjanayantIryajñam ~yo deveSvadhi deva eka AsIt kasmaidevAya 6389 3, 30 | sahasaH sUnavAhutam ~athA deveSvadhvaraM vipanyayA dhA ratnavantamamRteSu 6390 8, 10 | yayorasti praNaH sakhyaM deveSvadhyApyam ~yayoradhi pra yajñA asUre 6391 10, 155| gAmaneSata paryagnimahRSata ~deveSvakratashravaH ka imAnA dadharSati ~ ~ 6392 3, 58 | sUryasya duhitA tatAna shravo deveSvamRtamajuryam ~sasarparIrabharat tUyamebhyo. 6393 1, 31 | agne pitrorupastha A devo deveSvanavadya jAgRviH ~tanUkRd bodhi pramatishca 6394 1, 36 | svadhAvo.asti hi te.agne deveSvApyam ~tvaMvAjasya shrutyasya 6395 1, 179| varNAv RSirugraH pupoSa satyA deveSvashiSo jagAma ~ ~ 6396 1, 105| agne tava tyadukthyaM deveSvastyApyam ~sa naH satto manuSvadA 6397 3, 65 | vishvAn bibharti ~mitro deveSvAyuSu janAya vRktabarhiSe ~iSa 6398 10, 70 | yajñaM sudhitA havIMSILA devIghRtapadI juSanta ~deva tvaSTaryad 6399 10, 109| vILuharAstapa ugro mayobhUrApo devIHprathamajA Rtena ~somo rAjA prathamo 6400 6, 55 | HYMN 55~~huve vo devImaditiM namobhirmRLIkAya varuNaM 6401 10, 101| dadhikrAmagnimuSasaM ca devImindrAvato'vase ni hvaye vaH ~mandrA 6402 3, 7 | divakSaso dhenavo vRSNo ashvA devIrA tasthau madhumad vahantIH ~ 6403 10, 9 | ApojanayathA ca naH ~shaM no devIrabhiSTaya Apo bhavantu pItaye ~shaM 6404 3, 35 | vadhena vavrivAMsaM pari devIradevam ~yajAma in namasA vRddhamindraM 6405 10, 64 | mahIravasA yantuvakSaNIH ~devIrApo mAtaraH sUdayitnvo ghRtavat 6406 7, 50 | payasA pinvamAnAH shivA devIrashipadA bhavantu sarvA nadyo ashimidA 6407 10, 70 | viduSTarAdraviNamA yajethAm ~tisro devIrbarhiridaM varIya A sIdata cakRmA vaHsyonam ~ 6408 2, 39 | tisro avyathyAya nArIrdevAya devIrdidhiSantyannam ~kRtA ivopa hi prasarsre 6409 10, 110| na janayaHshumbhamAnAH ~devIrdvAro bRhatIrvishvaminvA devebhyobhavata 6410 9, 5 | udAtairjihate bRhad dvAro devIrhiraNyayIH ~pavamAnena suSTutAH ~sushilpe 6411 7, 49 | vajrI vRSabho rarAda tA Apo devIrihamAmavantu ~yA Apo divyA uta vA sravanti 6412 7, 85 | dhi svayashasaH sadassu devIrindraM varuNaM devatA dhuH ~kRSTIranyo 6413 1, 13 | iLA sarasvatI mahI tisro devIrmayobhuvaH ~barhiH sIdantvasridhaH ~ 6414 10, 17 | vishvaM hi ripraM pravahanti devirudidAbhyaH shucirApUta emi ~drapsashcaskanda 6415 2, 46 | HYMN 46~~ambitame nadItame devitame sarasvati ~aprashastA iva 6416 1, 190| bRhaspaterahimAyAnabhi dyUn ~ye tvA devosrikaM manyamAnAH pApA bhadramupajIvanti 6417 10, 85 | samrAjñI bhava samrAjñI adhi devRSu ~samañjantu vishve devAH 6418 8, 27 | sajoSasaH ~RcA girA maruto devyadite sadane pastye mahi ~abhi 6419 7, 40 | dyubhaktamindro aryamA dadAtu ~dideSTu devyaditI rekNo vAyushca yan niyuvaite 6420 7, 38 | pAyubhirni sUrIn ~abhi yaM devyaditirgRNAti savaM devasya saviturjuSANA ~ 6421 1, 106| RSirahvadUtaye ~rathaM ... ~devairno devyaditirni pAtu devastrAtA trAyatAmaprayuchan ~ 6422 8, 25 | nicirA ni cikyatuH ~uta no devyaditiruruSyatAM nAsatyA ~uruSyantu maruto 6423 6, 84 | idaM parjanyaretasa iSvai devyai bRhan namaH ~avasRSTA parA 6424 10, 127| rAtrI vyakhyadAyatI purutrA devyakSabhiH ~vishvAadhi shriyo.adhita ~ 6425 2, 46 | vishvA sarasvati shritAyUMSi devyAm ~shunahotreSu matsva prajAM 6426 1, 140| punarvardhante api yanti devyamanyad varpaH pitroH kRNvate sacA ~ 6427 3, 67 | vrataM carasi vishvavAre ~uSo devyamartyA vi bhAhi candrarathA sUnRtA 6428 4, 36 | vartate rajaH | ~mahat tad vo devyasya pravAcanaM dyAm RbhavaH 6429 1, 113| shashvat puroSA vyuvAsa devyatho adyedaM vyAvo maghonI ~atho 6430 1, 113| AtAsvadyaudapa kRSNAM nirNijaM devyAvaH ~prabodhayantyaruNebhirashvairoSA 6431 9, 58 | usrA veda vasUnAM martasya devyavasaH ~tarat sa mandI dhAvati ~ 6432 10, 127| niru svasAramaskRtoSasaM devyAyatI ~apedu hAsatetamaH ~sA no 6433 1, 40 | praitu brahmaNas patiH pra devyetu sUnRtA ~achA vIraMnaryaM 6434 10, 127| orvaprA amartyA nivato devyudvataH ~jyotiSA bAdhatetamaH ~niru 6435 8, 67 | uta tvAmadite mahyahaM devyupa bruve ~sumRLIkAmabhiSTaye ~ 6436 8, 1 | tvAmadrivaH parA shulkAya deyAm ~na sahasrAyanAyutAya vajrivo 6437 1, 96 | cakSasA dyAmapashca devA a. dh. d. ~tamILata prathamaM 6438 2, 13 | sAkamAdya ekasya shruSTau yad dhacodamAvitha ~arajjau dasyUn samunab 6439 6, 3 | dhakSat ~sa idasteva prati dhAdasiSyañchishIta tejo.ayaso na dhArAm ~citradhrajatiraratiryo 6440 6, 75 | dyAM dhAsinAyoH ~tA vigraM dhaithe jaTharaM pRNadhyA A yat 6441 1, 158| mAmedho dashatayashcito dhAk pra yad vAM baddhastmani 6442 6, 3 | dravirna drAvayati dAru dhakSat ~sa idasteva prati dhAdasiSyañchishIta 6443 10, 91 | pRthak chardhAMsyagne ajarANi dhakSataH ~medhAkAraM vidathasya prasAdhanamagniM 6444 10, 115| yasya te jrayasAnasyAjara dhakSorna vAtAH pari santyacyutAH ~ 6445 4, 4 | samidhAna cakre nIcA taM dhakSy atasaM na shuSkam || ~Urdhvo 6446 1, 76 | pra su vishvAn rakSaso dhakSyagne bhavA yajñAnAmabhishastipAvA ~ 6447 6, 20 | vanamindra hetI rakSo ni dhakSyashanirna bhImA ~gambhIraya RSvayA 6448 1, 183| dadharSIn mA pari varktamutamAti dhaktam ~ayaM vAM bhAgo nihita iyaM 6449 7, 1 | tve sacA tanaye nitya A dhaM mA vIro asman naryo vi dAsIt ~ 6450 9, 102| guhA padam ~yajñasya sapta dhAmabhiradha priyam ~trINi tritasya dhArayA 6451 8, 19 | yo nishitI dAshadaditiM dhAmabhirasya martyaH ~vishvet sa dhIbhiH 6452 10, 93 | devAvashvinA shubhas patI dhAmabhirmitrAvaruNAuruSyatAm ~mahaH sa rAya eSate.ati 6453 7, 66 | mitrashca somapItaye ~divo dhAmabhirvaruNa mitrashcA yAtamadruhA ~pibataM 6454 8, 92 | somo bhavatu vRtrahan ~araM dhAmabhyaindavaH ~aramashvAya gAyati shrutakakSo 6455 8, 27 | dhUrtirvaruNa mitra martyaM yo vo dhAmabhyo.avidhat ~pra sa kSayaM tirate 6456 1, 123| shvitIcI ~Rtasya yoSA na minAti dhAmAhar\ aharniSkRtamAcarantI ~kanyeva 6457 9, 96 | sacamAnaH samudraM turIyaM dhAmamahiSo vivakti ~maryo na shubhrastanvaM 6458 10, 13 | vishve amRtasya putrA A ye dhAmAnidivyAni tasthuH ~yame iva yatamAne 6459 2, 11 | vANIM vardhayanta indreSitAM dhamaniM paprathan ni ~indro mahAM 6460 1, 43 | prajA amRtasya parasmin dhAmannRtasya ~mUrdhA nAbhA soma vena 6461 4, 2 | devayanto 'yo na devA janimA dhamantaH | ~shucanto agniM vavRdhanta 6462 8, 96 | sahasraiH ~Avat tamindraH shacyA dhamantamapa snehitIrnRmaNA adhatta ~ 6463 3, 32 | gAH prAvan vANIH puruhUtaM dhamantIH ~eko dve vasumatI samIcI 6464 1, 85 | cid bibhidurviparvatam ~dhamanto vANaM marutaH sudAnavo made 6465 2, 37 | shushucAnA RjISiNo bhRmiM dhamantoapa gA avRNvata ~dyAvo na stRbhishcitayanta 6466 1, 117| dasrA ~abhi dasyuM bakureNA dhamantoru jyotishcakrathurAryAya ~ 6467 8, 7 | manmabhiH ~ye drapsA iva rodasI dhamantyanu vRSTibhiH ~utsaM duhanto 6468 3, 3 | suvRktibhiH ~vaishvAnara tava dhAmAnyA cake yebhiH svarvidabhavo 6469 10, 70 | bRhadagniH samiddhaH priyA dhAmAnyaditerupasthe ~purohitAv RtvijA yajñe 6470 9, 114| ya indoH pavamAnasyAnu dhAmAnyakramIt ~tamAhuH suprajA iti yaste 6471 10, 56 | pari cakramU rajaH pUrvA dhAmAnyamitAmimAnAH ~tanUSu vishvA bhuvanA ni 6472 3, 60 | paramaM pAti pAthaH priyA dhAmAnyamRtAdadhAnaH ~agniS TA vishvA bhuvanAni 6473 2, 3 | yajatvagnirarhan ~narAshaMsaH prati dhAmAnyañjan tisro divaH prati mahnA 6474 9, 63 | dadhAnaH kalashe rasam ~ete dhAmAnyAryA shukrA Rtasya dhArayA ~vAjaM 6475 9, 28 | devebhyaH sutaH ~vishvA dhAmAnyAvishan ~eSa devaH shubhAyate.adhi 6476 10, 67 | padamaN^giraso dadhAnA yajñasya dhAmaprathamaM mananta ~haMsairiva sakhibhirvAvadadbhirashmanmayAni 6477 3, 55 | pUrbhidaM tUrNimapturaM dhAmasAcamabhiSAcaM svarvidam ~Akare vasorjaritA 6478 1, 164| iti ~teSAmiSTAni vihitAni dhAmasha sthAtre rejante vikRtAni 6479 9, 73 | HYMN 73~~srakve drapsasya dhamataH samasvarannRtasya yonA samarantanAbhayaH ~ 6480 5, 31 | vahantu | ~niH SIm adbhyo dhamatho niH SadhasthAn maghono hRdo 6481 6, 24 | kadA te martA amRtasya dhAmeyakSanto na minanti svadhAvaH ~yastA 6482 2, 26 | mahas pathaH ~te bAhubhyAM dhamitamagnimashmani nakiH So astyaraNo jahurhi 6483 1, 87 | vidre priyasya mArutasya dhAmnaH ~ ~ 6484 7, 58 | arcatA gaNAya yo daivyasya dhAmnastuviSmAn ~uta kSodanti rodasI mahitvA 6485 8, 62 | shava upamaM devatAtaye ~yad dhaMsi vRtramojasA shacIpate bhadrA 6486 10, 102| asminnAjau puruhUta shravAyye dhanabhakSeSu no.ava ~ut sma vAto vahati 6487 6, 21 | anavadyA ariSTAH ~dhRtavrato dhanadAH somavRddhaH sa hi vAmasya 6488 1, 33 | paramAvarjate naH ~upedahaM dhanadAmapratItaM juSTaM na shyeno vasatimpatAmi ~ 6489 2, 26 | cAkSmo yad vAjaM bharate matI dhanAdit sUryastapati tapyaturvRthA ~ 6490 2, 22 | HYMN 22~~vishvajite dhanajite svarjite satrAjite nRjita 6491 10, 31 | nRSadaH putramAhuruta shyAvo dhanamAdattavAji ~pra kRSNAya rushadapinvatodhar{ 6492 3, 7 | shUSam ~ukSA ha yatra pari dhAnamaktoranu svaM dhAma jariturvavakSa ~ 6493 10, 34 | carataH kvasvit ~RNAvA bibhyad dhanamichamAno.anyeSAmastamupanaktameti ~ 6494 9, 46 | shrINIta matsaram ~sa pavasva dhanaMjaya prayantA rAdhaso mahaH ~ 6495 9, 84 | shrINanti matibhiH svarvidam ~dhanaMjayaH pavate kRtvyo raso vipraH 6496 8, 45 | jaritribhyovimaMhate ~vidmA hi tvA dhanaMjayamindra dRLhA cidArujam ~AdAriNaM 6497 1, 74 | jantava udagnirvRtrahAjani ~dhanaMjayo raNe\-raNe ~yasya dUto asi 6498 10, 97 | oSadhInAM gAvo goSThAdiverate ~dhanaMsaniSyantInAmAtmAnaM tava pUruSa ~iSkRtirnAma 6499 10, 84 | puruhUtasaMsRji ~saMsRSTaM dhanamubhayaM samAkRtamasmabhyaM dattAMvaruNashca 6500 1, 4 | vAjinaM vAjayAmaH shatakrato ~dhanAnAmindra sAtaye ~yo rAyo.avanirmahAn 6501 7, 56 | vRSaNo vo asti ~saM yad dhananta manyubhirjanAsaH shUrA yahvISvoSadhISu 6502 10, 42 | vayaM rAjabhiH prathamA dhanAnyasmAkenavRjanenA jayema ~bRhaspatirnaH pari 6503 1, 130| dhanAni dayamAna ojasA vishvA dhanAnyojasA ~indraH samatsu yajamAnamAryaM 6504 10, 46 | dhurhirishmashruM nArvANaM dhanarcam ~ni pastyAsu trita stabhUyan 6505 2, 10 | juhvA vacasyA madhupRcaM dhanasAjohavImi ~ ~ 6506 1, 112| tAbhir... ~yAbhirvishpalAM dhanasAmatharvyaM sahasramILha AjAvajinvatam ~ 6507 10, 150| RSayaHsamIdhire ~agniM maho dhanasAtAvahaM huve mRLIkandhanasAtaye ~ 6508 9, 62 | sapta dhItibhiH ~taM sotAro dhanaspRtamAshuM vAjAya yAtave ~hariM hinota 6509 1, 64 | shuSmaM maghavatsu dhattana ~dhanaspRtamukthyaM vishvacarSaNiM tokaM puSyema 6510 3, 47 | sakhAyA sudhurA svaN^gA ~dhAnAvadindraH savanaM juSANaH sakhA sakhyuH 6511 1, 71 | ketumusrAH ~dadhannRtaM dhanayannasya dhItimAdidaryo didhiSvo 6512 1, 88 | marutaH sujAtAstuvidyumnAso dhanayante adrim ~ahAni gRdhrAH paryA 6513 10, 18 | pratarandadhAnAH ~ApyAyamAnAH prajayA dhanena shuddhAHpUtA bhavata yajñiyAsaH ~ 6514 1, 150| sharaNa A mahasya ~vyaninasya dhaninaH prahoSe cidararuSaH ~kadA 6515 10, 73 | marutashcidatra mAtAyad vIraM dadhanad dhaniSThA ~druho niSattA pRshanI cidevaiH 6516 10, 22 | tvAyAcAmahe.avaH shuSNaM yad dhannamAnuSam ~akarmA dasyurabhi no amanturanyavrato 6517 4, 21 | vasva indraH satyaH samrAD DhantA vRtraM varivaH pUrave kaH | ~ 6518 7, 87 | anAgAH ~anu vratAnyaditer{R}dhanto yUyaM pAta ... ~ ~ 6519 8, 3 | nirindra bRhatIbhyo vRtraM dhanubhyo asphuraH ~nirarbudasya mRgayasya 6520 10, 27 | nyuptA akSA anu dIvaAsan ~dvA dhanuM bRhatImapsvantaH pavitravantA 6521 10, 125| taM sumedhAm ~ahaM rudrAya dhanurA tanomi brahmadviSe sharave 6522 10, 18 | patyurjanitvamabhi sambabhUtha ~dhanurhastAdAdadAno mRtasyAsme kSatrAya varcasebalAya ~ 6523 8, 72 | jihvayA sasam ~jAmyatItape dhanurvayodhA aruhad vanam ~dRSadaM jihvayAvadhIt ~ 6524 9, 99 | 99~~A haryatAya dhRSNave dhanustanvanti pauMsyam ~shukrAMvayantyasurAya 6525 4, 35 | devapAnam | ~shacyA harI dhanutarAv ataSTendravAhAv Rbhavo vAjaratnAH || ~ 6526 9, 93 | svasAro dasha dhIrasya dhItayo dhanutrIH ~hariH paryadravajjAH sUryasya 6527 5, 36 | dAtuM dAmano rayINAm | ~dhanvacaro na vaMsagas tRSANash cakamAnaH 6528 1, 168| rejati tmanA hanveva jihvayA ~dhanvacyuta iSAM na yAmani purupraiSA 6529 5, 7 | cid Ayave || ~sa hi SmA dhanvAkSitaM dAtA na dAty A pashuH | ~ 6530 6, 83 | mahimA pipartu ~dhanvanA gA dhanvanAjiM jayema dhanvanA tIvrAH samado 6531 1, 135| mahi vrAdhanta ukSaNaH | dhanvañcid ye anAshavo jIrAshcidagiraukasaH ~ 6532 10, 115| dhRSatA varaM sate mahintamAya dhanvanedaviSyate ~evAgnirmartaiH saha sUribhirvasu 6533 6, 38 | nyayAmi somaH ~janaM na dhanvannabhi saM yadApaH satrA vAvRdhurhavanAni 6534 1, 116| bhujyumUhathuH pataMgaiH ~samudrasya dhanvannArdrasya pAre tribhI rathaiH shatapadbhiH 6535 10, 4 | bhuvo yathA vandyo nohaveSu ~dhanvanniva prapA asi tvamagna iyakSave 6536 10, 116| tanuhi shravAMsyoja sthireva dhanvano'bhimAtIH ~asmadryag vAvRdhAnaH 6537 9, 97 | sasRjAnAsa Ajau ~ete shukrAso dhanvanti somA devAsastAnupa yAtA 6538 9, 79 | HYMN 79~~acodaso no dhanvantvindavaH pra suvAnAso bRhaddiveSu 6539 9, 79 | saniSanta no dhiyaH ~pra No dhanvantvindavo madacyuto dhanA vA yebhirarvato 6540 2, 42 | tvayA hitamapyamapsu bhAgaM dhanvAnvA mRgayaso vi tasthuH ~vanAni 6541 8, 20 | duchunobhe yujanta rodasI ~pra dhanvAnyairata shubhrakhAdayo yadejatha 6542 6, 69 | purU varAMsyamitA mimAnApo dhanvAnyati yAtho ajrAn ~tA ha tyad 6543 8, 20 | nakiS TanUSu yetire ~sthirA dhanvAnyAyudhA ratheSu vo.anIkeSvadhi shriyaH ~ 6544 2, 36 | arhan bibharSi sAyakAni dhanvArhan niSkaM yajataM vishvarUpam ~ 6545 5, 45 | gavAm mAtA jAnatI gAt | ~dhanvarNaso nadyaH khAdoarNA sthUNeva 6546 1, 127| niHSahamANo yamate nAyate dhanvAsahA nAyate ~dRlHA cidasmA anu 6547 10, 187| yaH parasyAH parAvatastiro dhanvAtirocate ~sa naHparSadati dviSaH ~ 6548 4, 33 | sukSetrAkRNvann anayanta sindhUn dhanvAtiSThann oSadhIr nimnam ApaH || ~ 6549 3, 57 | sunavAma somamagniS TvA dUto dhanvAtyacha ~parA yAhi maghavannA ca 6550 9, 109| HYMN 109~~pari pra dhanvendrAya soma svAdur mitrAya pUSNe 6551 10, 94 | ghedupabdibhiH ~vapanto bIjamiva dhAnyAkRtaH pRñcantisomaM na minanti 6552 9, 86 | nRbhiradribhiH suto mahe vAjAya dhanyAya dhanvasi ~iSamUrjaM pavamAnAbhyarSasi 6553 5, 47 | kSemayanto dasha garbhaM carase dhApayante | ~tridhAtavaH paramA asya 6554 10, 151| sUryasya nimruci shraddhe shrad dhApayeha naH ~ ~ 6555 9, 98 | indurabhidruNA hito hiyAno dhArAbhirakSAH ~pari Sya suvAno akSA induravye 6556 8, 73 | pra saptavadhrirAshasA dhArAmagnerashAyata ~anti Sad... ~ihA gataM 6557 2, 29 | juSanta ~AdityAsaH shucayo dhArapUtA avRjinA anavadyA ariSTAH ~ 6558 2, 29 | dhArayanta hiraNyayAH shucayo dhArapUtAH ~asvapnajo animiSA adabdhA 6559 3, 63 | yA te agne parvatasyeva dhArAsashcantI pIpayad deva citrA ~tAmasmabhyaM 6560 1, 85 | raMhayantaH ~utAruSasya vi Syanti dhArAshcarmevodabhirvyundanti bhUma ~A vo vahantu saptayo 6561 6, 62 | rAyaH sakhAyamImahe ~rAyo dhArAsyAghRNe vaso rAshirajAshva ~dhIvato\- 6562 9, 86 | pavamAnAya gAyata mahI na dhArAtyandho arSati ~ahirna jUrNAmati 6563 5, 44 | cittagarbhAsu susvaruH | ~dhAravAkeSv RjugAtha shobhase vardhasva 6564 2, 37 | HYMN 37~~dhArAvarA maruto dhRSNvojaso mRgA 6565 7, 64 | takSadetamUrdhvAM dhItiM kRNavad dhArayacca ~ukSethAM mitrAvaruNA ghRtena 6566 4, 58 | bravAmA ghRtasyAsmin yajñe dhArayAmA namobhiH | ~upa brahmA shRNavac 6567 6, 8 | asmAkamagne maghavatsu dhArayAnAmi kSatramajaraM suvIryam ~ 6568 7, 101| hinoti na kSatriyaM mithuyA dhArayantam ~hanti rakSo hantyAsad vadantamubhAvindrasya 6569 10, 12 | devasyAmRtaM yadI gorato jAtAso dhArayantaurvI ~vishve devA anu tat te 6570 10, 12 | mAdayante vivasvataH sadane dhArayante ~sUrye jyotiradadhurmAsyaktUn 6571 8, 94 | devA upasthe vratA vishve dhArayanti ~sUryAmAsAdRshe kam ~tat 6572 10, 18 | riSam ~etAM sthUNAM pitaro dhArayantu te.atrAyamaH sAdanA te minotu ~ 6573 9, 107| kraturindurvicakSaNaH ~punAnaH soma dhArayApo vasAno arSasi ~A ratnadhA 6574 10, 144| tadindra indunA deveSu cid dhArayAte mahi tyajaH ~kratvA vayo 6575 6, 40 | vAjAnAmabhavo vibhaktA yad deveSu dhArayathA asuryam ~anu pra yeje jana 6576 5, 69 | trIMr uta dyUn trINi mitra dhArayatho rajAMsi | ~vAvRdhAnAv amatiM 6577 7, 85 | devatA dhuH ~kRSTIranyo dhArayati praviktA vRtrANyanyo apratIni 6578 1, 160| vishvashambhuva RtAvarI rajaso dhArayatkavI ~sujanmanI dhiSaNe antarIyate 6579 10, 132| sumnairavardhatAm ~tA vAM mitrAvaruNA dhArayatkSitI suSumneSitatvatAyajAmasi ~ 6580 1, 136| vayaH ~jyotiSmatImaditiM dhArayatkSitiM svarvatImA sacete dive\- 6581 9, 97 | pavasvA samudrAt ~somaH suto dhArayAtyo na hitvA sindhurna nimnamabhi 6582 10, 19 | puSyantu gopatau ~ihaivAgneni dhArayeha tiSThatu yA rayiH ~yan niyAnaM 6583 9, 63 | adhi sAnavi ~punAnaH soma dhArayendo vishvA apa sridhaH ~jahi 6584 9, 6 | bharAya saM sRja ~devo devAya dhArayendrAya pavate sutaH ~payo yadasya 6585 4, 4 | surathA marjayemAsme kSatrANi dhArayer anu dyUn || ~iha tvA bhUry 6586 6, 82 | HYMN 82~~somArudrA dhArayethAmasuryaM pra vAmiSTayo.aramashnuvantu ~ 6587 6, 75 | HYMN 75~~tA hi kSatraM dhArayethe anu dyUn dRMhethe sAnumupamAdiva 6588 4, 54 | tad yathA vishvam bhuvanaM dhArayiSyati | ~yat pRthivyA varimann 6589 9, 107| tvaM samudraM prathamo vi dhArayo devebhyaH soma matsaraH ~ 6590 9, 67 | HYMN 67~~tvaM somAsi dhArayurmandra ojiSTho adhvare ~pavasva


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License