Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText - Concordances

(Hapax - words occurring once)


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

      Book, Hymn
7094 10, 2 | kalpayAti ~yat pAkatrA manasA dInadakSA na yajñasya manvatemartyAsaH ~ 7095 4, 54 | acittI yac cakRmA daivye jane dInair dakSaiH prabhUtI pUruSatvatA | ~ 7096 8, 78 | haste dAtraM canA dade ~dinasya vA maghavan sambhRtasya 7097 7, 89 | mRLA s. m. ~kratvaH samaha dInatA pratIpaM jagamA shuce ~mRLA 7098 8, 67 | sumRLIkAmabhiSTaye ~parSi dIne gabhIra Anugraputre jighAMsataH ~ 7099 6, 25 | druhvaNe pArthivAni divyAni dIpayo.antarikSA ~tapA vRSan vishvataH 7100 2, 29 | uravo gabhIrA adabdhAso dipsanto bhUryakSAH ~antaH pashyanti 7101 2, 29 | vishvasya bhuvanasya gopAH ~dIrghAdhiyo rakSamANA asuryaM RtAvAnashcayamAnA 7102 1, 140| svagUrtAH ~gavyaM yavyaM yanto dIrghAheSaM varamaruNyo varanta ~ ~ 7103 9, 101| shvAnaM shnathiSTana sakhAyo dIrghajihvyam ~yo dhArayA pAvakayA pariprasyandate 7104 10, 40 | rudanti vi mayante adhvare dIrghAmanu prasitindIdhiyurnaraH ~vAmaM 7105 10, 18 | iha tvaSTA sujanimA sajoSA dIrghamAyuHkarati jIvase vaH ~imA nArIravidhavAH 7106 1, 116| suvIraH ~uta pashyannashnuvan dIrghamAyurastamivejjarimANaM jagamyAm ~ ~ 7107 10, 51 | puruSaM cauSadhInAmagneshca dIrghamAyurastu devAH ~tava prayAjA anuyAjAshca 7108 8, 50 | kaNve maghavan medhe adhvare dIrghanIthe damUnasi ~yathA gosharye 7109 8, 10 | HYMN 10~~yat stho dIrghaprasadmani yad vAdo rocane divaH ~yad 7110 8, 25 | shukraH samidhAna AhutaH ~vaco dIrghaprasadmanIshe vAjasya gomataH ~Ishe hi 7111 7, 82 | janAya mahi sharma yachatam ~dIrghaprayajyumati yo vanuSyati vayaM jayema 7112 10, 23 | sanashruta indrovAjasya dIrghashravasas patiH ~so cin nu vRSTiryUthyA 7113 1, 112| sudAnU aushijAya vaNije dIrghashravase madhu koshoakSarat ~kakSIvantaM 7114 7, 61 | mitrAvaruNAv RtAvA vipro manmAni dIrghashrudiyarti ~yasya brahmANi sukratU 7115 7, 76 | uchantI ribhyate vasiSThaiH ~dIrghashrutaM rayimasme dadhAnA yUyaM 7116 10, 114| deSTrAya nir{R}tIrupAsate dIrghashruto vi hijAnanti vahnayaH ~tAsAM 7117 8, 102| jyeSTho yo dameSvA ~dIdAya dIrghashruttamaH ~tamarvantaM na sAnasiM 7118 8, 17 | vRtrANi vRtrahañ jahi ~dIrghaste astvaN^kusho yenA vasu prayachasi ~ 7119 10, 69 | tvamagne pRtanAyUnrabhi SyAH ~dIrghatanturbRhadukSAyamagniH sahasrastarIH shatanIthaRbhvA ~ 7120 5, 61 | purumILhAya yematur viprAya dIrghayashase || ~yo me dhenUnAM shataM 7121 5, 45 | saptAshvaH kSetraM yad asyorviyA dIrghayAthe | ~raghuH shyenaH patayad 7122 8, 70 | na sIm adeva Apad iSaM dIrghAyo martyaH | ~etagvA cid ya 7123 4, 15 | ashvinA kumAraH sAhadevyaH | ~dIrghAyur astu somakaH || ~taM yuvaM 7124 10, 85 | patnImagniradAdAyuSA saha varcasA ~dIrghAyurasyA yaH patirjIvAti sharadaH 7125 4, 15 | ashvinA kumAraM sAhadevyam | ~dIrghAyuSaM kRNotana ||~ ~ 7126 5, 18 | cit te amartya || ~taM vo dIrghAyushociSaM girA huve maghonAm | ~ariSTo 7127 10, 62 | RtenAbhindan parivatsarevalam ~dIrghAyutvamaN^giraso vo astu prati gRbhNItamAnavaM 7128 8, 59 | puSTiM bhUtimasmAsu dhattaM dIrghAyutvAya pra tirataM na AyuH ~ ~ 7129 1, 119| shayoravasaM pipyathurgavi pra dIrgheNa vandanastAryAyuSA ~yuvaM 7130 9, 70 | duritAti pAraya kSetravid dhi disha AhA vipRchate ~hito na saptirabhi 7131 3, 33 | kRSNAnaruSairdhAmabhirgAt ~pra sUnRtA dishamAna Rtena durashca vishvA avRNodapa 7132 10, 110| prAcInaM jyotiHpradishA dishantA ~A no yajñaM bhAratI tUyametviLA 7133 1, 85 | jihmaM nunudre.avataM tayA dishAsiñcannutsaM gotamAya tRSNaje ~A gachantImavasA 7134 1, 132| vrajam | aibhyaH samAnyA dishAsmabhyaM jeSi yotsi ca ~sunvadbhyo 7135 2, 36 | havirbhirava stomebhI rudraM diSIya ~RdUdaraH suhavo mA no asyai 7136 1, 183| avase haviSmAn ~dishaM na diSTAM RjUyeva yantA me havaM nAsatyopa 7137 4, 3 | pRchyamAnaH | ~prati bravo 'ditaye turAya sAdhA divo jAtavedash 7138 7, 15 | devashca savitA bhagaH ~ditishcadAti vAryam ~agne rakSA No aMhasaH 7139 9, 61 | shataM cana hruto rAdho ditsantamA minan ~yat punAno makhasyase ~ 7140 8, 14 | indra devo na martyaH ~yad ditsasistuto magham ~yajña indramavardhayad 7141 8, 14 | megoSakhA syAt ~shikSeyamasmai ditseyaM shacIpate manISiNe ~yadahaM 7142 5, 39 | akUpArasya dAvane || ~yat te ditsu prarAdhyam mano asti shrutam 7143 10, 27 | meSamapacanta vIrA nyuptA akSA anu dIvaAsan ~dvA dhanuM bRhatImapsvantaH 7144 5, 76 | nUnam ashvinopastuteha | ~divAbhipitve 'vasAgamiSThA praty avartiM 7145 3, 32 | samasmabhyaM sanayo yantu vAjAH ~divakSA asi vRSabha satyashuSmo. 7146 8, 51 | yadedastambhIt prathayannamUM divamAdijjaniSTa pArthivaH ~yasyAyaM vishva 7147 6, 24 | gIrbhIryajñavRddham ~yasya divamati mahnA pRthivyAH purumAyasya 7148 10, 56 | suvenIH suvita stomaM suvito divaMgAH ~suvito dharma prathamAnu 7149 10, 121| hiMsIjjanitA yaH pRthivyA yo vA divaMsatyadharmA jajAna ~yashcApashcandrA 7150 8, 6 | pajrAya sAmne ~udAnaT kakuho divamuSTrAñcaturyujo dadat ~shravasA yAdvaM janam ~ ~ 7151 1, 164| harayaH suparNA apo vasAnA divamut patanti ~ta AvavRtran sadanAd 7152 10, 59 | kiMcanAmamat ~ava dvake ava trikA divashcaranti bheSajA ~kSamAcariSNvekakaM 7153 3, 6 | rikthA adha nu prayajyo ~divashcidagne mahinA pRthivyA vacyantAM 7154 10, 8 | rodasI vRSabho roravIti ~divashcidantAnupamAnudAnaL apAmupasthe mahiSovavardha ~ 7155 1, 55 | HYMN 55~~divashcidasya varimA vi papratha indraM 7156 10, 28 | mAM tavasaM vardhayanti divashcin me bRhatauttarA dhuH ~purU 7157 9, 61 | samudramukthyam ~pavamAno ajIjanad divashcitraM na tanyatum ~jyotirvaishvAnaraM 7158 5, 49 | avaitv abhvaM kRNutA varIyo divaspRthivyor avasA madema ||~ ~ 7159 2, 2 | budhne rajasaH sudaMsasaM divaspRthivyoraratiMnyerire ~rathamiva vedyaM shukrashociSamagniM 7160 10, 3 | vakSi mahi na A ca satsi divaspRthivyoraratiryuvatyoH ~agniH sutukaH sutukebhirashvai 7161 10, 35 | adyAdevAnAmava A vRNImahe ~divaspRthivyorava A vRNImahe mAtR^In sindhUn 7162 2, 1 | tvamagne rudro asuro maho divastvaM shardho mArutaM pRkSa IshiSe ~ 7163 1, 127| naktaM yaH sudarshataro divAtarAdaprAyuSe divAtarAt | AdasyAyurgrabhaNavad 7164 1, 127| sudarshataro divAtarAdaprAyuSe divAtarAt | AdasyAyurgrabhaNavad vILu 7165 8, 34 | amuSya shAsato divaM yaya divAvaso ~A tvA grAvA vadanniha somI 7166 10, 92 | jaTharAdabhishvaso dive\-divesahuri stannabAdhitaH ~stomaM vo 7167 1, 24 | naktaM dadRshre kuha cid diveyuH ~adabdhAni varuNasya vratAni 7168 10, 98 | Rtusho devayAnAnapyaulAnaM divideveSu dhehi ~agne bAdhasva vi 7169 10, 92 | budhnyohavImani ~sUryAmAsA vicarantA divikSitA dhiyAshamInahuSI asya bodhatam ~ 7170 10, 168| rujanneti stanayannasyaghoSaH ~divispRg yAtyaruNAni kRNvannuto eti 7171 9, 86 | te ~drApiM vasAno yajato divispRshamantarikSaprA bhuvaneSvarpitaH ~svarjajñAno 7172 1, 137| somAso matsarA ime | A rAjAnA divispRshAsmatrA gantamupa naH ~ime vAM mitrAvaruNA 7173 9, 11 | babhrave nu svatavase 'ruNAya divispRshe | ~somAya gAtham arcata || ~ 7174 1, 23 | prasthitAn piba ~ubhA devA divispRshendravAyU havAmahe ~asya somasya pItaye ~ 7175 10, 88 | haviS pAntamajaraM svarvidi divispRshyAhutaM juSTamagnau ~tasya bharmaNe 7176 7, 74 | HYMN 74~~imA u vAM diviSTaya usrA havante ashvinA ~ayaM 7177 1, 139| RNvatho yuñjate vAM rathayujo diviSTiSv adhvasmAno diviSTiSu | ~ 7178 10, 76 | sotvandhaso grAvANo vAcA divitAdivitmatA ~naro yatra duhate kAmyaM 7179 1, 26 | yaviSTha manmabhiH ~agne divitmatA vacaH ~A ni SmA sUnave pitApiryajatyApaye ~ 7180 4, 31 | sakhyAya svastaye | ~maho rAye divitmate || ~asmAM aviDDhi vishvahendra 7181 5, 79 | mahe no adya bodhayoSo rAye divitmatI | ~yathA cin no abodhayaH 7182 10, 56 | ahruto maho dharuNAya devAn divIvajyotiH svamA mimIyAH ~vAjyasi vAjinenA 7183 10, 60 | vrate revAn marAyyedhate ~divIvapañca kRSTayaH ~indra kSatrAsamAtiSu 7184 10, 60 | rathaproSTheSu dhAraya ~divIvasUryaM dRshe ~agastyasya nadbhyaH 7185 9, 97 | sumatiM vishvavArA hotAro na diviyajo mandratamAH ~evA deva devatAte 7186 1, 190| arakSasastuviSmAn ~asya shloko divIyate pRthivyAmatyo na yaMsad 7187 10, 88 | mahinA samiddho.arocata diviyonirvibhAvA ~tasminnagnau sUktavAkena 7188 5, 1 | gaviSThiro namasA stomam agnau divñva rukmam uruvyañcam ashret ||~ ~ 7189 6, 52 | vastrAdhibhojanA ~dasho hiraNyapiNDAn divodAsAdasAniSam ~dasha rathAn praSTimataH 7190 6, 52 | koshayIrdasha vAjino.adAt ~divodAsAdatithigvasya rAdhaH shAmbaraM vasu pratyagrabhISma ~ 7191 6, 17 | bhArato vRtrahA purucetanaH ~divodAsasya satpatiH ~sa hi vishvAti 7192 1, 130| dartaH pAyubhiHpAhi shagmaiH ~divodAsebhirindra stavAno vAvRdhIthA ahobhiriva 7193 6, 72 | HYMN 72~~eSA syA no duhitA divojAH kSitIruchantI mAnuSIrajIgaH ~ 7194 3, 7 | bradhnasya shAsane raNanti ~divorucaH suruco rocamAnA iLA yeSAM 7195 8, 64 | janAnAm ~ehi prehi kSayo divyAghoSañcarSaNInAm ~obhe pRNAsirodasI ~tyaM 7196 3, 20 | yaviSTha shardho yadadya divyaMyajAsi ~yat tvA hotAramanajan miyedhe 7197 10, 96 | samasvaran hinvanto harI divyaMyathA sadaH ~A yaM pRNanti haribhirna 7198 10, 124| bIbhatsUnAM sayujaM haMsamAhurapAM divyAnAMsakhye carantam ~anuSTubhamanu 7199 1, 103| kavayaH puredam ~kSamedamanyad divyanyadasya samI pRcyate samaneva ketuH ~ 7200 2, 44 | jinvatho vRSaNA pañcarashmim ~divyanyaH sadanaM cakra uccA pRthivyAmanyo 7201 10, 62 | ya Rtena sUryamArohayan divyaprathayan pRthivIM mAtaraMvi ~suprajAstvamaN^giraso 7202 6, 38 | shaM tadasmai ~asmA etad divyarceva mAsA mimikSa indre nyayAmi 7203 1, 51 | shavasAvadhIrahimAdit sUryaM divyArohayo dRshe ~tvaM mAyAbhirapa 7204 1, 164| sapta vANIH ~jagatA sindhuM divyasthabhAyad rathantare sUryaM paryapashyat ~ 7205 1, 95 | bhUSantyasya samudra ekaM divyekamapsu ~pUrvAmanu pra dishaM pArthivAnAM 7206 3, 2 | kavikratumagniM rAjantaM divyena shociSA ~agniM sumnAya dadhire 7207 9, 86 | cAru matsaraH ~pavasva soma divyeSu dhAmasu sRjAna indo kalashe 7208 1, 176| spAshayasva yo asmadhrug divyevAshanirjahi ~asunvantaM samaM jahi dUNAshaM 7209 10, 63 | naro amartyenAstAvi jano divyogayena ~ ~ 7210 6, 4 | shociSA patmannaushijo na dIyan ~tvAM hi mandratamamarkashokairvavRmahe 7211 7, 63 | cakruramRtA gAtumasmai shyeno na dIyannanveti pAthaH ~prati vAM sUra udite 7212 5, 74 | vicetasA vibhiH shyeneva dIyatam || ~ashvinA yad dha karhi 7213 5, 73 | nAhuSA yugA mahnA rajAMsi dIyathaH || ~tad U Su vAm enA kRtaM 7214 9, 3 | devo amartyaH parNavIriva dIyati ~abhi droNAnyAsadam ~eSa 7215 10, 119| kuvitsomasyApAmiti ~pra vAtA iva dodhata un mA pItA ayaMsata ~kuvit ... ~ 7216 2, 4 | bharibhradoSadhISu jihvAmatyo na rathyo dodhavIti vArAn ~A yan me abhvaM vanadaH 7217 9, 15 | bhUrNayaH ~eSa shRN^gANi dodhuvacchishIte yUthyo vRSA ~nRmNA dadhAna 7218 10, 23 | rathyaMvivratAnAm ~pra shmashru dodhuvadUrdhvathA bhUd visenAbhirdayamAno 7219 5, 15 | shavasas pAtv antam uruM doghaM dharuNaM deva rAyaH | ~padaM 7220 1, 164| dhenumetAM suhasto godhuguta dohadenAm ~shreSThaM savaM savitA 7221 10, 11 | HYMN 11~~vRSA vRSNe duduhe dohasA divaH payAMsi yahvo aditeradAbhyaH ~ 7222 10, 42 | rAmayajaritaH soma indram ~dohena gAmupa shikSA sakhAyaM pra 7223 5, 61 | shyAvAshvastutAya yA dor vIrAyopabarbRhat || ~uta 7224 10, 39 | parijmA suvRdashvinA ratho doSAmuSAso havyohaviSmatA ~shashvattamAsastamu 7225 10, 163| kIkasAbhyo anUkyAt ~yakSmaM doSaNyamaMsAbhyAM bAhubhyAM vi vRhAmi te ~ 7226 4, 4 | tvA bhUry A cared upa tman doSAvastar dIdivAMsam anu dyUn | ~krILantas 7227 7, 15 | shatabhujiH ~tvaM naH pAhyaMhaso doSAvastaraghAyataH ~divA naktamadAbhya ~ ~ 7228 1, 1 | satyamaN^giraH ~upa tvAgne dive\-dive doSAvastardhiyA vayam ~namo bharanta emasi ~ 7229 2, 8 | cArupratIkaAhutaH ~ya u shriyA dameSvA doSoSasi prashasyate ~yasya vrataM 7230 3, 69 | mahnA dakSasya rAjathaH ~drAghiSThAbhiH shucivratA ~gRNAnA jamadagninA 7231 10, 117| pRNIyAdin nAdhamAnAya tavyAn drAghIyAMsamanupashyeta panthAm ~o hi vartante rathyeva 7232 10, 70 | devajuSTaM tirashcA dIrghaM drAghmAsurabhi bhUtvasme ~aheLatA manasA 7233 2, 11 | mandasAnastRpat somaM pAhi drahyadindra ~asmAn su pRtsvA tarutrAvardhayo 7234 10, 85 | sugebhirdurgamatItAmapa drAntvarAtayaH ~sumaN^galIriyaM vadhUrimAM 7235 9, 100| pRthivIM cAti jabhriSe ~prati drApimamuñcathAH pavamAna mahitvanA ~ ~ 7236 1, 116| nAsatyota vavriM prAmuñcataM drApimiva cyavAnAt ~prAtirataM jahitasyAyurdasrAdit 7237 8, 96 | snehitIrnRmaNA adhatta ~drapsamapashyaM viSuNe carantamupahvare 7238 9, 78 | pItaye madaM svAdiSThaM drapsamaruNaM mayobhuvam ~etAni soma pavamAno 7239 9, 97 | vishvasya bhuvanasya rAjA ~drapsAnIrayan vidatheSvindurvi vAramavyaM 7240 9, 6 | abhi vAjamuta shravaH ~anu drapsAsa indava Apo na pravatAsaran ~ 7241 10, 17 | devirudidAbhyaH shucirApUta emi ~drapsashcaskanda prathamAnanu dyUnimaM ca 7242 9, 73 | HYMN 73~~srakve drapsasya dhamataH samasvarannRtasya 7243 1, 64 | shucayaH sUryA iva satvAno na drapsinoghoravarpasaH ~yuvAno rudrA ajarA abhogghano 7244 10, 98 | vRSTiM shantanave vanAva divo drapsomadhumAnA vivesha ~A no drapsA madhumanto 7245 8, 47 | taM tigmaM cana tyajo na drAsadabhi taM guru ~yasmA u sharma 7246 8, 34 | iva ~pArAvatasya rAtiSu dravaccakreSvAshuSu ~tiSThaM vanasya madhya 7247 4, 43 | shambhaviSThaH | ~rathaM kam Ahur dravadashvam AshuM yaM sUryasya duhitAvRNIta || ~ 7248 4, 38 | yaM sIm anu pravateva dravantaM vishvaH pUrur madati harSamANaH | ~ 7249 10, 112| yAhi ~tUyamA te harayaH pra dravantu yebhiryAsi vRSabhirmandamAnaH ~ 7250 4, 16 | satyo yAtu maghavAM RjISI dravantv asya haraya upa naH | ~tasmA 7251 4, 6 | mandro madhuvacA RtAvA | ~dravanty asya vAjino na shokA bhayante 7252 8, 17 | nipUto adhi barhiSi ~ehImasya dravApiba ~shAcigo shAcipUjanAyaM 7253 4, 40 | turaNyasat | ~satyo dravo dravaraH pataMgaro dadhikrAveSam 7254 10, 102| sArathirasya keshI ~dudheryuktasya dravataH sahAnasa Rchanti SmA niSpadomudgalAnIm ~ 7255 3, 15 | madhya A barhirUtaye yajatra ~dravatAM ta uSasA vAjayantI agne 7256 4, 40 | svar janat || ~uta smAsya dravatas turaNyataH parNaM na ver 7257 1, 3 | HYMN 3~~ashvinA yajvarIriSo dravatpANI shubhas patI ~purubhujAcanasyatam ~ 7258 8, 5 | bAdhate ~hiraNyayena rathena dravatpANibhirashvaiH ~dhIjavanA nAsatyA ~yuvaM 7259 8, 4 | dadhiSe sahaH ~adhvaryo drAvayA tvaM somamindraH pipAsati ~ 7260 6, 3 | parashurna jihvAM dravirna drAvayati dAru dhakSat ~sa idasteva 7261 9, 69 | camvornabhasmayam ~sUryasyeva rashmayo drAvayitnavo matsarAsaH prasupaH sAkamIrate ~ 7262 3, 7 | eha vakSi ~pRkSaprayajo draviNaH suvAcaH suketava uSaso revadUSuH ~ 7263 9, 97 | pArthivA pUyamAnaH ~abhi yena draviNamashnavAmAbhyarSeyaM jamadagnivannaH ~ayA pavA 7264 10, 80 | jaritAraM yaviSThAgne mahi draviNamAyajasva ~ ~ 7265 10, 45 | dadhire vAryANi ~tvayA saha draviNamichamAnA vrajaM gomantamushijo vivavruH ~ 7266 10, 81 | nyasIdatpitA naH ~sa AshiSA draviNamichamAnaH prathamachadavarAnA vivesha ~ 7267 4, 33 | ashvA | ~te rAyas poSaM draviNAny asme dhatta RbhavaH kSemayanto 7268 9, 78 | pavamAno asmayuH satyAni kRNvan draviNAnyarSasi ~jahi shatrumantike dUrake 7269 2, 22 | gA avasyava indre hinvAnA draviNAnyAshata ~indra shreSThAni draviNAni 7270 1, 96 | bhUrerdevA ... ~draviNodA draviNasasturasya draviNodAH sanarasya pra 7271 9, 85 | rasasya matsata dvayAvino draviNasvanta iha santvindavaH ~asmAn 7272 5, 13 | adya divispRshaH | ~devasya draviNasyavaH || ~agnir juSata no giro 7273 2, 6 | taM tvA gIrbhirgirvaNasaM draviNasyuM draviNodaH ~saparyema saparyavaH ~ 7274 10, 64 | evA kavistuvIravAn RtajñA draviNasyurdraviNasashcakAnaH ~ukthebhiratra matibhishca 7275 6, 17 | agnirvRtrANi jaN^ghanad draviNasyurvipanyayA ~samiddhaH shukra AhutaH ~ 7276 3, 8 | daivyena ~yadUrdhvastiSThA draviNeha dhattAd yad vA kSayo mAturasyA 7277 6, 77 | madapatI madAnAmA somaM yAtaM draviNo dadhAnA ~saM vAmañjantvaktubhirmatInAM 7278 1, 96 | sAdhan devA agnindhArayan draviNodAm ~sa pUrvayA nividA kavyatAyorimAH 7279 10, 2 | potraM janAnAM mandhAtAsi draviNodARtAvA ~svAhA vayaM kRNavAmA havIMSi 7280 2, 41 | pAtramamRktamamartyaM draviNodAH pibatu drAviNodasaH ~arvAñcamadya yayyaM nRvAhaNaM 7281 9, 97 | bRhatIriSo dA bhavA soma draviNovit punAnaH ~devAvyo naH pariSicyamAnAH 7282 6, 3 | vijehamAnaH parashurna jihvAM dravirna drAvayati dAru dhakSat ~ 7283 6, 12 | vRdhasAno adyaut ~adrogho na dravitA cetati tmannamartyo.avartra 7284 8, 74 | catvAra AshavaH shaviSThasya dravitnavaH ~surathAso abhi prayo vakSan 7285 8, 92 | vRSan saniSThayA saM ghorayA dravitnvA ~dhiyAviDDhi purandhyA ~ 7286 10, 49 | sapta sravato dhArayaM vRSA dravitnvaH pRthivyAMsIrA adhi ~ahamarNAMsi 7287 4, 40 | uSasas turaNyasat | ~satyo dravo dravaraH pataMgaro dadhikrAveSam 7288 2, 14 | pItimasya ~adhvaryavo yo dRbhIkaM jaghAna yo gA udAjadapa 7289 4, 1 | dhIbhiH || ~te gavyatA manasA dRdhram ubdhaM gA yemAnam pari Santam 7290 8, 80 | sujigyuSas kRdhi ~indra dRhyasva pUrasi bhadrA ta eti niSkRtam ~ 7291 1, 6 | shrutam ~indreNa saM hi dRkSase saMjagmAno abibhyuSA ~mandU 7292 10, 48 | AhvayamAnAnava hanmanAhanaM dRLA vadannanamasyurnamasvinaH ~ 7293 10, 143| vAjinamareNavo yamatnata ~dRLaMgranthiM na vi SyatamatriM yaviSThamA 7294 10, 138| dAsaya pratimAnamAryaH ~dRLAni piprorasurasya mAyina indro 7295 6, 23 | svasti ~vi piprorahimAyasya dRLhAH puro vajriñchavasA na dardaH ~ 7296 6, 34 | tvamapo vi duro viSUcIrindra dRLhamarujaH parvatasya ~rAjAbhavo jagatashcarSaNInAM 7297 3, 32 | utAbhaye puruhUta shravobhireko dRLhamavado vRtrahA san ~ime cidindra 7298 1, 72 | ajAnan ~vidad gavyaM saramA dRLhamUrvaM yenA nu kaM mAnuSIbhojate 7299 4, 19 | vAtas taviSIbhir indraH | ~dRLhAny aubhnAd ushamAna ojo 'vAbhinat 7300 1, 63 | vishvA girayashcidabhvA bhiyA dRLhAsaH kiraNA naijan ~A yad dharI 7301 8, 24 | mahAmaha mahe nRtama rAdhase ~dRLhashcid dRhya maghavan maghattaye ~ 7302 2, 26 | devatamAya kartvamashrathnan dRLhAvradanta vILitA ~ud gA Ajadabhinad 7303 8, 103| tmanA sahasrapoSiNam ~sa dRLhe cidabhi tRNatti vAjamarvatA 7304 6, 75 | dRMhethe sAnumupamAdiva dyoH ~dRLho nakSatra uta vishvadevo 7305 6, 19 | aurNordura usriyAbhyo vi dRLhodUrvAd gA asRjo aN^girasvAn ~paprAtha 7306 2, 17 | samavyayat ~sa prAcInAn parvatAn dRMhadojasAdharAcInamakRNodapAmapaH ~adhArayat pRthivIM vishvadhAyasamastabhnAn 7307 6, 75 | kSatraM dhArayethe anu dyUn dRMhethe sAnumupamAdiva dyoH ~dRLho 7308 7, 97 | pRtanAjyeSu || ~indrAviSNU dRMhitAH shambarasya nava puro navatiM 7309 8, 14 | indreNa rocanA divo dRLhAni dRMhitAni ca ~sthirANi naparANude ~ 7310 2, 15 | valamaN^girobhirgRNAno vi parvatasya dRMhitAnyairat ~riNag rodhAMsi kRtrimANyeSAM 7311 2, 17 | sahasA parIvRtA made somasya dRMhitAnyairayat ~sa bhutu yo ha prathamAya 7312 7, 18 | amadannanu tvA ~vi sadyo vishvA dRMhitAnyeSAmindraH puraH sahasA sapta dardaH ~ 7313 7, 101| kimasmabhyaM jAtavedo hRNISe droghavAcaste nir{R}thaM sacantAm ~adyA 7314 6, 69 | gambhIrAya rakSase hetimasya droghAya cid vacasa AnavAya ~antaraishcakraistanayAya 7315 9, 67 | shyeno varma vi gAhate ~abhi droNA kanikradat ~pari pra soma 7316 10, 101| svastivAhaM rathamitkRNudhvam ~droNAhAvamavatamashmacakramaMsatrakoshaMsiñcatA nRpANam ~vrajaM kRNudhvaM 7317 9, 93 | paryadravajjAH sUryasya droNaM nanakSe atyo na vAjI ~saM 7318 6, 48 | suyujovahantu ~A te vRSan vRSaNo droNamasthurghRtapruSo normayo madantaH ~indra 7319 10, 44 | sadhamAdovahantu ~evA patiM droNasAcaM sacetasamUrja skambhaM dharuNaA 7320 9, 15 | etaM mRjanti marjyamupa droNeSvAyavaH ~pracakrANaM mahIriSaH ~ 7321 5, 50 | vahnir abhihito dudravad droNyaH pashuH | ~nRmaNA vIrapastyo ' 7322 10, 99 | apAdo yatra yujyAso.arathA droNyashvAsa Irate ghRtaMvAH ~sa rudrebhirashastavAra 7323 10, 101| gauH ~A tU Siñca harimIM drorupasthe vAshIbhistakSatAshmanmayIbhiH ~ 7324 8, 72 | dhanurvayodhA aruhad vanam ~dRSadaM jihvayAvadhIt ~caran vatso 7325 7, 101| suparNayAtumuta gRdhrayAtuM dRSadeva pra mRNa rakSa indra ~mA 7326 3, 24 | iLAyAs pade sudinatve ahnAm ~dRSadvatyAM mAnuSa ApayAyAM sarasvatyAM 7327 4, 11 | dadRshe naktayA cid arUkSitaM dRsha A rUpe annam || ~vi SAhy 7328 7, 101| vigrIvAso mUradevA Rdantu mA te dRshaM sUryamuccarantam ~prati 7329 8, 33 | pAdakau hara ~mA te kaSaplakau dRshan strI hi brahmA babhUvitha ~ ~ 7330 2, 10 | vyaciSThamannai rabhasaM dRshAnam ~A vishvataH pratyañcaM 7331 10, 45 | bharibhraducchukreNa shociSAdyA inakSan ~dRshAno rukma urviyA vyadyaud durmarSamAyuH 7332 6, 3 | pradRptiH ~sUro na yasya dRshatirarepA bhImA yadeti shucatasta 7333 10, 170| vishvabhrAD bhrAjo mahi sUryo dRshauru paprathe saha ojo acyutam ~ 7334 7, 35 | pUrvahUtau shamantarikSaM dRshayeno astu ~shaM na oSadhIrvanino 7335 10, 88 | yattUrNishcarati prajAnan ~dRshenyo yo mahinA samiddho.arocata 7336 5, 52 | ke cin na tAyava UmA Asan dRshi tviSe || ~ya RSvA RSTividyutaH 7337 10, 108| kIdRMM indraH sarame kA dRshIkA yasyedaM dUtIrasaraH parAkAt ~ 7338 1, 27 | yajñiyAya ~stomaM rudrAya dRshIkam ~sa no mahAnanimAno dhUmaketuH 7339 4, 2 | duryAsv AyoH | ~atas tvaM dRshyAM agna etAn paDbhiH pashyer 7340 10, 146| gAva ivAdantyuta veshmeva dRshyate ~uto araNyAniHsAyaM shakaTIriva 7341 2, 25 | rakSasastapa ye tvA nide dadhire dRSTavIryam ~Avistat kRSva yadasat ta 7342 10, 34 | anyeSAmastamupanaktameti ~striyaM dRSTvAya kitavaM tatApAnyeSAM jAyAMsukRtaM 7343 6, 53 | cana grIvA Adadhate veH ~dRteriva te.avRkamastu sakhyam ~achidrasya 7344 8, 5 | bhUtvashvinA ~yo ha vAM madhuno dRtirAhito rathacarSaNe ~tataH pibatamashvinA ~ 7345 7, 89 | mRLaya ~yademi prasphuranniva dRtirna dhmAto adrivaH ~mRLA s. 7346 4, 45 | asmin mithunA adhi trayo dRtis turIyo madhuno vi rapshate || ~ 7347 7, 86 | tvAnenA namasA tura iyAm ~ava drugdhAni pitryA sRjA no.ava yA vayaM 7348 5, 40 | tava santam atra irasyA drugdho bhiyasA ni gArIt | ~tvam 7349 4, 23 | citratamam iSa A goH || ~druhaM jighAMsan dhvarasam anindrAM 7350 1, 5 | pauMsyA ~mA no martA abhi druhan tanUnAmindra girvaNaH ~IshAno 7351 7, 75 | RtenAviSkRNvAnA mahimAnamAgAt ~apa druhastama AvarajuSTamaN^girastamA 7352 10, 48 | tigmashRN^gaM vRSabhaM yuyutsan druhastasthaubahule baddho antaH ~AdityAnAM 7353 2, 33 | bRhaspata AyudhairjeSi shatrUn druhe rISantaM pari dhehi rAjan ~ 7354 1, 25 | yaM dipsanti dipsavo na druhvANo janAnAm ~na devamabhimAtayaH ~ 7355 6, 51 | yad vA tRkSau maghavan druhyAvA jane yat pUrau kacca vRSNyam ~ 7356 8, 10 | prAk stho vAjinIvasU ~yad druhyavyanavi turvashe yadau huve vAmatha 7357 7, 18 | shrutaM kavaSaM vRddhamapsvanu druhyuM ni vRNag vajrabAhuH ~vRNAnA 7358 1, 108| yadindrAgnI yaduSu turvasheSu yad druhyuSvanuSu pUruSu sthaH ~ataH ... ~ 7359 4, 4 | ibhena | ~tRSvIm anu prasitiM drUNAno 'stAsi vidhya rakSasas tapiSThaiH || ~ 7360 4, 32 | kanInakeva vidradhe nave drupade arbhake | ~babhrU yAmeSu 7361 1, 24 | hyahvad gRbhItastriSvAdityaM drupadeSu baddhaH ~avainaM rAjA varuNaH 7362 9, 72 | samajairadhvare matIrverna druSaccamvorAsadad dhariH ~aMshuM duhanti stanayantamakSitaM 7363 10, 115| yavase vRSA ~taM vo viM na druSadaM devamandhasa induM prothantampravapantamarNavam ~ 7364 6, 3 | citradhrajatiraratiryo aktorverna druSadvA raghupatmajaMhAH ~sa IM 7365 10, 27 | ayaM me devaH savitA tadAha drvanna id vanavatsarpirannaH ~apashyaM 7366 2, 7 | vashAbhirukSabhiH ~aSTApadIbhirAhutaH ~drvannaH sarpirAsutiH pratno hotA 7367 6, 12 | STave dama A jAtavedAH ~drvanno vanvan kratvA nArvosraH 7368 2, 35 | dabhan mA na Abhyo rIradho duchunAbhyaH ~mA no vi yauH sakhyA viddhi 7369 9, 66 | suvorjamiSaM ca naH ~Are bAdhasva duchunAm ~agnir{R}SiH pavamAnaH pAñcajanyaH 7370 10, 175| dhUrSuyujyadhvaM sunuta ~grAvANo apa duchunAmapa sedhata durmatim ~usrAH 7371 1, 189| sRjo aghAyAviSyave ripave duchunAyai ~mAdatvate dashate mAdate 7372 7, 55 | stotR^Inindrasya rAyasi kimasmAn duchunAyase ni Su svapa ~tvaM sUkarasya 7373 10, 37 | prayutIdevaheLanam ~arAvA yo no abhi duchunAyate tasmin tadenovasavo ni dhetana ~ ~ 7374 8, 20 | dvIpAni pApatan tiSThad duchunobhe yujanta rodasI ~pra dhanvAnyairata 7375 6, 40 | anu vIryAya ~syUmagRbhe dudhaye.arvate ca kratuM vRñjantyapi 7376 10, 102| AsIdavAvacIt sArathirasya keshI ~dudheryuktasya dravataH sahAnasa Rchanti 7377 4, 1 | yashasA goH || ~neshat tamo dudhitaM rocata dyaur ud devyA uSaso 7378 1, 56 | shuSNaM mAyinamAyaso made dudhraAbhUSu rAmayan ni dAmani ~devI 7379 1, 64 | ayAsaH svasRto dhruvacyuto dudhrakRto maruto bhrAjadRSTayaH ~ghRSuM 7380 7, 21 | barhiH somamAdo vidathe dudhravAcaH ~nyu bhriyante yashaso gRbhAdA 7381 5, 56 | vo marutaH shimIvAM amo dudhro gaur iva bhImayuH || ~ni 7382 8, 70 | adevayum | ~ava svaH sakhA dudhuvIta parvataH sughnAya dasyum 7383 9, 53 | vratAni nAdhRSe pavamAnasya dUDhyA ~ruja yastvApRtanyati ~taM 7384 1, 190| bhadramupajIvanti pajrAH ~na dUDhye anu dadAsi vAmaM bRhaspate 7385 2, 13 | vardhanamArdrAdA shuSkaM madhumad dudohitha ~sa shevadhiM ni dadhiSe 7386 5, 50 | yatra vahnir abhihito dudravad droNyaH pashuH | ~nRmaNA 7387 7, 16 | yojate aruSA vishvabhojasA sa dudravat svAhutaH ~subrahmA yajñaH 7388 9, 86 | lokakRt ~ayaM triH sapta duduhAna AshiraM somo hRde pavate 7389 9, 96 | vasuvijjAyamAno mRjAno apsu duduhAno adrau ~abhishastipA bhuvanasya 7390 10, 74 | mahIM sahasradhArAmbRhatIM dudukSan ~shacIva indramavase kRNudhvamanAnataM 7391 7, 18 | dhenuM na tvA sUyavase dudukSannupa brahmANi sasRje vasiSThaH ~ 7392 3, 3 | duvasyatyathA dharmANi sanatA na dUduSat ~antardUto rodasI dasma 7393 9, 107| anUpe gomAn gobhirakSAH somo dugdhAbhirakSAH ~samudraM na saMvaraNAnyagman 7394 9, 96 | vAjI taratIdarAtIH ~payo na dugdhamaditeriSiramurviva gAtuH suyamona vo:LhA ~svAyudhaH 7395 3, 40 | varIyAn yadIM somaH pRNati dugdho aMshuH ~samudreNa sindhavo 7396 8, 50 | dhAyi savanaM ma A vaso dughA ivopa dAshuSe ~anehasaM 7397 10, 67 | indro valaM rakSitAraM dughAnAM kareNeva vi cakartAraveNa ~ 7398 10, 25 | rAjannapasridho vi vo made ma no duH shaMsa IshatA vivakSase ~ 7399 4, 57 | yachatu | ~sA naH payasvatI duhAm uttarAm-uttarAM samAm || ~ 7400 1, 164| vatsamichantI manasAbhyAgAt ~duhAmashvibhyAM payo aghnyeyaM sa vardhatAM 7401 10, 122| stomebhirbhRgavo vi rurucuH ~iSaM duhan sudughAM vishvadhAyasaM 7402 2, 35 | aheLatA manasA shruSTimA vaha duhAnAM dhenuM pipyuSImasashcatam ~ 7403 3, 64 | dhenuH pratnasya kAmyaM duhAnAntaH putrashcarati dakSiNAyAH ~ 7404 1, 117| vRkeNAshvinA vapanteSaM duhantA manuSAya dasrA ~abhi dasyuM 7405 9, 34 | sunvanti somamadribhiH ~duhantishakmanA payaH ~bhuvat tritasya marjyo 7406 9, 65 | yasya te madyaM rasaM tIvraM duhantyadribhiH ~sa pavasvAbhimAtihA ~rAjA 7407 9, 62 | ta indo madAya kaM payo duhantyAyavaH ~devA devebhyo madhu ~A 7408 1, 64 | vidyutastaviSIbhirakrata ~duhantyUdhardivyAni dhUtayo bhUmiM pinvanti 7409 10, 76 | rasaM gaviSoduhanti te ~duhantyUdharupasecanAya kaM naro havya nAmarjayanta 7410 8, 6 | imAsta indra pRshnayo ghRtaM duhata Ashiram ~enAM Rtasya pipyuSIH ~ 7411 9, 113| parjanyavRddhaM mahiSaM taM sUryasya duhitAbharat ~taM gandharvAH pratyagRbhNan 7412 6, 72 | nRNAmabhavad devahUtiH ~uchA divo duhitaH pratnavan no bharadvAjavad 7413 10, 40 | paryashvinA yatI rAjña Uce duhitApRche vAM narA ~bhUtaM me ahna 7414 10, 61 | sukRtasya yonau ~pitA yat svAM duhitaramadhiSkan kSmayA retaHsaMjagmAno ni 7415 7, 81 | bhaktena gamemahi ~prati tvA duhitardiva uSo jIrA abhutsmahi ~yA 7416 1, 71 | didyumasmai svAyAM devo duhitari tviSiM dhAt ~sva A yastubhyaM 7417 6, 71 | pRthuyAmannRSve rayiM divo duhitariSayadhyai ~sA vaha yokSabhiravAtoSo 7418 7, 81 | dIrghashruttamam ~yat tedivo duhitarmartabhojanaM tad rAsva bhunajAmahai ~ 7419 7, 77 | rathavacca rAdhaH ~yAM tvA divo duhitarvardhayantyuSaH sujAte matibhirvasiSThAH ~ 7420 6, 71 | vahasi joSamanu ~tvaM divo duhitaryA ha devI pUrvahUtau maMhanA 7421 1, 118| yuvatistiSThadatra juSTvI narA duhitAsUryasya ~pari vAmashvA vapuSaH pataMgA 7422 4, 43 | dravadashvam AshuM yaM sUryasya duhitAvRNIta || ~makSU hi SmA gachatha 7423 10, 17 | HYMN 17~~tvaSTA duhitre vahatuM kRNotItIdaM vishvaM 7424 1, 183| vapurvapuSyA sacatAmiyaM gIrdivo duhitroSasA sacethe ~A tiSThataM suvRtaM 7425 3, 33 | dIdhitiMsaparyan ~pitA yatra duhituH sekaM Rñjan saM shagmyena 7426 10, 61 | punastadA vRhati yat kanAyA duhiturAanubhRtamanarvA ~madhyA yat kartvamabhavadabhIke 7427 9, 97 | vayasA punAnastiro varpAMsi duhiturdadhAnaH ~vasAnaH sharma trivarUthamapsu 7428 1, 164| uttAnayoshcamvoryonirantaratrA pitA duhiturgarbhamAdhAt ~pRchAmi tvA paramantaM 7429 7, 67 | keturuSasaH purastAcchriye divo duhiturjAyamAnaH ~abhi vAM nUnamashvinA suhotA 7430 9, 72 | gA abhi sUryasya priyaM duhitustiro ravam ~anvasmai joSamabharad 7431 2, 11 | sA te prati varaM jaritre duhIyadindra dakSiNA maghonI ~shikSA 7432 1, 120| guH ~stanAbhujo ashishvIH ~duhIyan mitradhitaye yuvAku rAye 7433 1, 134| dhenavo duhra AshiraM ghRtaM duhrata Ashiram ~ ~ 7434 1, 164| padaM veH ~shIrSNaH kSIraM duhrate gAvo asya vavriM vasAnA 7435 9, 91 | pathaH kRNuhi prAcaH ~ye duHSahAso vanuSA bRhantastAMste ashyAma 7436 10, 33 | vishve devAso adha mAmarakSan duHshAsurAgAditi ghoSa AsIt ~saM mA tapantyabhitaH 7437 1, 42 | yo naH pUSannagho vRko duHsheva Adideshati ~apa sma tampatho 7438 10, 93 | vRtheva viSTAntA ~pra tad duHshIme pRthavAne vene pra rAme 7439 9, 74 | R}gmiyaH ~Atmanvan nabho duhyate ghRtaM paya Rtasya nAbhiramRtaM 7440 7, 4 | anyajAtamastyacetAnasya mA patho vi dukSaH ~nahi grabhAyAraNaH sushevo. 7441 1, 121| yodhAnautsam ~hariM yat te mandinaM dukSan vRdhe gorabhasamadribhirvAtApyam ~ 7442 1, 160| vishvAhA shukraM payo asya dukSata ~ayaM devAnAmapasAmapastamo 7443 1, 15 | dakSaM dhRtavrata mitrAvaruNa dULabham ~RtunA yajñamAshAthe ~draviNodA 7444 3, 62 | rAjantyasurasya vIrAH ~RtAvAna iSirA dULabhAsastrirA divo vidathe santu devAH ~ ~ 7445 7, 60 | aditeradabdhAH ~ime mitro varuNo dULabhAso.acetasaM ciccitayanti dakSaiH ~ 7446 3, 62 | savituH savAya ~triruttamA dUNashA rocanAni trayo rAjantyasurasya 7447 6, 31 | abhyAvartI cAyamAno dadAti dUNAsheyaM dakSiNA pArthavAnAm ~ ~ 7448 1, 28 | dyumattamaM vada yajatAmiva dundubhiH ~uta sma te vanaspate vAto 7449 6, 52 | pratyAvartayemAH ketumad dundubhirvAvadIti ~samashvaparNAshcaranti 7450 5, 49 | ye vasubhya Ivad A namo dur ye mitre varuNe sUktavAcaH | ~ 7451 6, 9 | yat ~vi me manashcarati dUraAdhIH kiM svid vakSyAmikimu nU 7452 1, 139| puruvArebhir ukSabhiH | ~jagRbhmA dUraAdishaM shlokam adrer adha tmanA | ~ 7453 1, 27 | mIDhvAnasmAkaM babhUyAt ~sa no dUrAccAsAcca ni martyAdaghAyoH ~pAhi 7454 6, 42 | janasya rAtiM vanate sudAnuH ~dUrAccidA vasato asya karNA ghoSAdindrasya 7455 1, 129| sacasvAstamIka A ~pAhi no dUrAdArAdabhiSTibhiH sadA pAhyabhiSTibhiH ~tvaM 7456 7, 33 | pari barhiSo nR^In na me dUrAdavitave vasiSThAH ~dUrAdindramanayannA 7457 9, 79 | tAnabhi soma jahipavamAna durAdhyaH ~divi te nAbhA paramo ya 7458 6, 57 | vRjinaM ripuM stenamagne durAdhyam ~daviSThamasya satpate kRdhI 7459 8, 71 | dA aghAyate jAtavedaH | ~durAdhye martAya || ~agne mAkiS Te 7460 8, 45 | shrutkarNaM santamUtaye ~dUrAdiha havAmahe ~yacchushrUyA imaM 7461 8, 5 | HYMN 5~~dUrAdiheva yat satyaruNapsurashishvitat ~ 7462 7, 33 | dUrAdavitave vasiSThAH ~dUrAdindramanayannA sutena tiro vaishantamati 7463 9, 91 | vRshcopariSTAt tujatA vadhena ye anti dUrAdupanAyameSAm ~sa pratnavan navyase vishvavAra 7464 7, 20 | deSNam ~amRta it paryAsIta dUramA citra citryaM bharA rayiM 7465 1, 42 | paripanthinaM muSIvANaM hurashcitam ~dUramadhisruteraja ~tvaM tasya dvayAvino.aghashaMsasya 7466 10, 51 | rathIvAdhvAnamanvAvarIvuH ~tasmAd bhiyA varuNa dUramAyaM gauro nakSepnoravije jyAyAH ~ 7467 10, 108| yadAyamapAta ita paNayovarIyaH ~dUramita paNayo varIya ud gAvo yantu 7468 10, 42 | ArAcchatrumapa bAdhasva dUramugro yaH shambaHpuruhUta tena ~ 7469 10, 95 | purUravaH punarastaM parehi durApanA vAtaivAhamasmi ~iSurna shriya 7470 7, 46 | cetati ~avannavantIrupa no durashcarAnamIvo rudra jAsu no bhava ~yA 7471 8, 2 | martyAMshca ~na yaM shukro na durAshIrna tRprA uruvyacasam ~apaspRNvate 7472 7, 65 | bhUripAshAvanRtasya setU duratyetU ripave martyAya ~Rtasya 7473 9, 41 | suvitasya manAmahe.ati setuM durAvyam ~sAhvAMso dasyumavratam ~ 7474 7, 1 | naryo vi dAsIt ~mA no agne durbhRtaye sacaiSu deveddheSvagniSu 7475 10, 109| bhImA jAyA brAhmaNasyopanItA durdhAM dadhAtiparame vyoman ~brahmacArI 7476 1, 57 | bhare ~apAmiva pravaNe yasya durdharaM rAdho vishvAyushavase apAvRtam ~ 7477 10, 20 | bhujAM yaviSThaM shAsA mitraM durdharItum ~yasya dharman svarenIH 7478 5, 87 | yUyaM tasya pracetasaH syAta durdhartavo nidaH ||~ ~ 7479 1, 140| parijarbhurANaH ~idamagne sudhitaM durdhitAdadhi priyAdu cin manmanaH preyo 7480 5, 56 | riNanty ojasA vRthA gAvo na durdhuraH | ~ashmAnaM cit svaryam 7481 7, 50 | vishvayan mA na A gan ~ajakAvaM durdRshIkaM tiro dadhe mA mAM padyena 7482 7, 63 | divo rukma urucakSA udeti dUrearthastaraNirbhrAjamAnaH ~nUnaM janAH sUryeNa prasUtA 7483 6, 10 | yaH paprau jAyamAna urvI dUredRshA bhAsA kRSNAdhvA ~adha bahu 7484 7, 1 | dIdhitibhiraraNyorhastacyutI janayanta prashastam ~dUredRshaM gRhapatimatharyum ~tamagnimaste 7485 10, 37 | devAya tad RtaMsaparyata ~dUredRshe devajAtAya ketave divas 7486 10, 49 | vardhayantaM prathayantamAnuSag dUrepAre rajaso rocanAkaram ~ahaM 7487 1, 117| ashvaM na gULhamashvinA durevairRSiM narA vRSaNA rebhamapsu ~ 7488 10, 42 | svadhAvAn ~gobhiS TaremAmatiM durevAM yavena kSudhaM puruhUtavishvAm ~ 7489 2, 25 | no vadho ni karma manyuM durevasya shardhataH ~bhareSu havyo 7490 10, 63 | vocatotaye trAyadhvaM no durevAyAabhihrutaH ~satyayA vo devahUtyA huvema 7491 4, 41 | vadhiSTaM vajram | ~yo no durevo vRkatir dabhItis tasmin 7492 1, 106| aditiMhavAmahe ~rathaM na durgAd vasavaH sudAnavo vishvasmAn 7493 4, 18 | kaH || ~nAham ato nir ayA durgahaitat tirashcatA pArshvAn nir 7494 9, 110| pRtanyUn sedhan rakSAMsyapa durgahANi ~svAyudhaH sAsahvAn soma 7495 10, 98 | agne bAdhasva vi mRdho vi durgahApAmIvAmaparakSAMsi sedha ~asmAt samudrAd bRhato 7496 8, 65 | shukraM hiraNyamA dade ~napAto durgahasya me sahasreNa surAdhasaH ~ 7497 6, 24 | no bodhi puraetA sugeSUta durgeSu pathikRd vidAnaH ~ye ashramAsa 7498 1, 140| bhImo na shRngAdavidhava durgRbhiH ~sa saMstiro viSTiraH saM 7499 1, 52 | budhnamAshayat ~vRtrasya yat pravaNe durgRbhishvano nijaghantha hanvorindra 7500 5, 9 | agniM svadhvaram || ~uta sma durgRbhIyase putro na hvAryANAm | ~purU 7501 1, 38 | Su NaH parA-parA nirRtir durhaNA vadhIt | ~padISTa tRSNayA 7502 8, 2 | mahAniva yuvajAniH ~mo Svadya durhaNAvAn sAyaM karadAre asmat ~ashrIra 7503 8, 18 | martyaM ripum ~yo asmatrA durhaNAvAnupa dvayuH ~pAkatrA sthana devA 7504 1, 121| yajyUn ~tvaM no asyA indra durhaNAyAH pAhi vajrivo duritAdabhIke ~ 7505 10, 134| janitryajIjanat ~ava sma durhaNAyato martasya tanuhi sthiram ~ 7506 4, 30 | pauMsyam | ~striyaM yad durhaNAyuvaM vadhIr duhitaraM divaH || ~ 7507 10, 155| pAre apUruSam ~tadArabhasva durhaNo tena gacha parastaram ~yad 7508 8, 19 | santya ~na me stotAmatIvA na durhitaH syAdagne na pApayA ~piturna 7509 1, 84 | Rtasya shimIvato bhAmino durhRNAyUn ~asanniSUn hRtsvaso mayobhUn 7510 7, 59 | madantaH ~yo no maruto abhi durhRNAyustirashcittAni vasavo jighAMsati ~druhaH 7511 8, 3 | tadindra pauMsyam ~yaM me durindro marutaH pAkasthAmA kaurayANaH ~ 7512 1, 128| ca majmanA ~sa nastrAsate duritAdabhihrutaH shaMsAdaghAdabhihrutaH ~ 7513 1, 147| te agne pashyanto andhaM duritAdarakSan ~rarakSa tAn sukRto vishvavedA 7514 7, 12 | jAtavedAH ~sa no rakSiSad duritAdavadyAdasmAn gRNata uta no maghonaH ~ 7515 1, 125| tiranta AyuH ~mA pRNanto duritamena Aran mA jAriSuH sUrayaH 7516 10, 39 | kutashcana nAMho ashnoti duritaMnakirbhayam ~yamashvinA suhavA rudravartanI 7517 2, 29 | praNItau pari shvabhreva duritAnivRjyAm ~sugo hi vo aryaman mitra 7518 7, 78 | bAdhamAnA vishvA tamAMsi duritApa devI ~etA u tyAH pratyadRshran 7519 3, 43 | rodasI anu SyAdAre syAma duritasya bhUreH ~bhUri cid dhi tujato 7520 1, 99 | durgANi vishvA nAveva sindhuM duritAtyagniH ~ ~ 7521 1, 147| stavamAna stuvantamagne mAkirno duritAya dhAyIH ~ ~ 7522 8, 44 | dIdayasi dyavi ~purAgne duritebhyaH purA mRdhrebhyaH kave ~pra 7523 8, 2 | hRtsu pItAso yudhyante durmadAso na surAyAm ~Udharna nagnA 7524 8, 60 | dahamitramaho yo asmadhrug durmanmA kashca venati ~mA no martAya 7525 1, 129| raNvaM santaM suvIryam | durmanmAnaM sumantubhiremiSA pRcImahi ~ 7526 10, 12 | devAñchloko nayAtAmapi vAjo asti ~durmantvatrAmRtasya nAma salakSmA yad viSurUpAbhavAti ~ 7527 10, 45 | dRshAno rukma urviyA vyadyaud durmarSamAyuH shriyerucAnaH ~agniramRto 7528 7, 1 | deveddheSvagniSu pra vocaH ~mA te asmAn durmatayo bhRmAccid devasya sUno sahaso 7529 8, 46 | tuviSvaNInAM prAdhvare ~prabhaN^gaM durmatInAmindra shaviSThA bhara ~rayimasmabhyaM 7530 1, 129| suSTuta sridho.avayAtA sadamid durmatInAndevaH san durmatInAm | hantA pApasya 7531 9, 70 | vRSA shuSmeNa bAdhate vi durmatIrAdedishAnaH sharyaheva shurudhaH ~sa 7532 10, 134| dUrvAyA ivatantavo vyasmadetu durmatirdevI janItry ... ~dIrghaM hyaN^kushaM 7533 7, 56 | sanemyasmad yuyota didyuM mA vo durmatiriha praNaM naH ~priyA vo nAma 7534 8, 79 | yat sve sadhasthe devAnAM durmatIrIkSe ~rAjannapa dviSaH sedha 7535 2, 36 | rudrasya vRjyAH pari tveSasya durmatirmahIgAt ~ava sthirA maghavadbhyastanuSva 7536 1, 131| riSTaM na yAmannapa bhUtu durmatirvishvApa bhUtu durmatiH ~ ~ 7537 3, 32 | shikSa gRNate sakhibhyaH ~durmAyavo durevA martyAso niSaN^giNo 7538 10, 105| prati tvA sumitra itthAstaud durmitraitthAstau ~Avo yad dasyuhatye kutsaputraM 7539 7, 18 | na sRSTA adhavanta nIcIH ~durmitrAsaH prakalavin mimAnA jahurvishvAni 7540 7, 28 | ebhirna indrAhabhirdashasya durmitrAso hi kSitayaH pavante ~prati 7541 1, 135| jIrAshcidagiraukasaH ~sUryasyeva rashmayo durniyantavo hastayordurniyantavaH ~ ~ 7542 1, 190| supraituH sUyavaso na panthA durniyantuH pariprIto na mitraH ~anarvANo 7543 6, 20 | dasmeSayantaM RNoH puro vi duroasya vishvAH ~sa hi dhIbhirhavyo 7544 6, 39 | vRjanamanyathA cicchUro yacchakra vi durogRNISe ~mA niraraM shukradughasya 7545 7, 4 | yo gRbhaM pauruSeyImuvoca durokamagnirAyave shushoca ~ayaM kavirakaviSu 7546 1, 66 | vAjI na prIto vayodadhati ~durokashociH kraturna nityo jAyeva yonAvaraM 7547 4, 40 | antarikSasad dhotA vediSad atithir duroNasat | ~nRSad varasad Rtasad 7548 10, 37 | yathA shamadhvañchamasad duroNetat sUrya draviNaM dhehi citram ~ 7549 4, 21 | adrim aushijasya gohe | ~A duroSAH pAstyasya hotA yo no mahAn 7550 9, 101| indurashvo na kRtvyaH ~taM duroSamabhI naraH somaM vishvAcyA dhiyA ~ 7551 8, 1 | vanAni na prajahitAnyadrivo duroSAso amanmahi ~amanmahIdanAshavo. 7552 1, 147| asmA anu mRkSISTa tanvaM duruktaiH ~uta vA yaH sahasya pravidvAn 7553 1, 41 | dadamAnAd bibhIyAdA nidhAtoH ~na duruktAya spRhayet ~ ~ 7554 10, 142| vashAnanu ~Ayane te parAyaNe dUrvA rohantu puSpiNiH ~hradAshcapuNDarIkANi 7555 4, 38 | sahasram abhi SIm ayodhId durvartuH smA bhavati bhIma Rñjan || ~ 7556 7, 1 | no agne.avIrate parA dA durvAsase.amataye mA no asyai ~mA 7557 10, 134| viSvak patantu didyavaH ~dUrvAyA ivatantavo vyasmadetu durmatirdevI 7558 10, 36 | rakSatAmaMhasoriSaH ~mA durvidatrA nir{R}tirna Ishata tad devAnAmavoadyA 7559 10, 63 | vishvAmanAhutimapArAtiM durvidatrAmaghAyataH ~Are devA dveSo asmad yuyotanoru 7560 10, 35 | revatI vyuchatu ~Are manyuM durvidatrasya dhImahi svastyagniMsamidhAnamImahe ~ 7561 7, 94 | tAvid duHshaMsaM martyaM durvidvAMsaM rakSasvinam ~AbhogaM hanmanA 7562 7, 1 | paritvA ~prajAvatISu duryAsu durya ~yamashvI nityamupayAti 7563 8, 74 | vAjayantaH purupriyam ~agniM vo duryaM vaca stuSe shUSasya manmabhiH ~ 7564 1, 91 | suvIro.avIrahA pra carA soma duryAn ~somo dhenuM somo arvantamAshuM 7565 10, 40 | shubhas patI priyAaryamNo duryAnashImahi ~tA mandasAnA manuSo duroNa 7566 4, 2 | kavayo 'dabdhA nidhArayanto duryAsv AyoH | ~atas tvaM dRshyAM 7567 1, 127| nAyate ~dRlHA cidasmA anu duryathA vide tejiSThAbhiraraNibhirdASTyavase. 7568 1, 174| tisro maghavA dAnucitrA ni duryoNe kuyavAcaM mRdhishret ~sanA 7569 10, 44 | santu dUDhyo.ashvA yeSAM duryujaAyuyujre ~itthA ye prAgupare santi 7570 7, 101| viharanta evairye vA bhadraM dUSayanti svadhAbhiH ~ahaye vA tAn 7571 10, 103| vIraH shatamanyurindraH ~dushcyavanaH pRtanASAL ayudhyo.asmAkaM 7572 10, 103| saMkrandanenAnimiSeNa jiSNunA yutkAreNa dushcyavanenadhRSNunA ~tadindreNa jayata tat sahadhvaM 7573 10, 164| svapantaH ~agnirvishvAnyapa duSkRtAnyajuSTAnyAre asmaddadhAtu ~yadindra brahmaNas 7574 7, 101| dhattamanavAyaM kimIdine ~indrAsomA duSkRto vavre antaranArambhaNe tamasi 7575 1, 53 | shruto ni cakreNa rathyA duSpadAvRNak ~tvamAvitha sushravasaM 7576 2, 29 | adhi vocatA no yachatA no duSparihantu sharma ~pipartu no aditI 7577 4, 25 | nAsuSver Apir na sakhA na jAmir duSprAvyo 'vahanted avAcaH || ~na 7578 3, 25 | pRtanA abhimAtIrapAsya ~duSTarastarannarAtIrvarco dhA yajñavAhase ~agna iLA 7579 7, 8 | patayah sudatra rAyo vantAro duSTarasya sAdhoH ~pra\-prAyamagnirbharatasya 7580 2, 22 | vedhase ~tuvigraye vahnaye duSTarItave satrAsAhe nama indrAya vocata ~ 7581 1, 53 | ratnaM sasatAmivAvidan na duSTutirdraviNodeSu shasyate ~duro ashvasya 7582 8, 47 | cAbhUmAnAgaso vayam ~uSo yasmAd duSvapnyAdabhaiSmApa taduchatvanehaso va UtayaH 7583 7, 3 | devamagnibhiH sajoSA yajiSThaM dUtamadhvarekRNudhvam ~yo martyeSu nidhruvir{R} 7584 6, 15 | sumnairImahe jAtavedasam ~tvAM dUtamagne amRtaM yuge\-yuge havyavAhaM 7585 3, 9 | shIraM pAvakashociSam ~AshuM dUtamajiraM pratnamIDyaM shruSTI devaM 7586 8, 23 | vishve hi tvA sajoSaso devAso dUtamakrata ~shruSTI deva prathamo yajñiyo 7587 1, 44 | dhImahi pracetasaM jIraM dUtamamartyam ~yad devAnAM mitramahaH 7588 7, 16 | cetiSThamaratiM svadhvaraM vishvasya dUtamamRtam ~sa yojate aruSA vishvabhojasA 7589 5, 83 | kashayAshvAM abhikSipann Avir dUtAn kRNute varSyRM aha | ~dUrAt 7590 3, 11 | sa havyavAL amartya ushig dUtas canohitaH ~agnirdhiyA saM 7591 10, 47 | rayiM dAH ~vanIvAno mama dUtAsa indraM stomAshcaranti sumatIriyAnAH ~ 7592 6, 17 | sIdad dhotA kavikratuH ~dUtashca havyavAhanaH ~tA rAjAnA 7593 2, 9 | sahasrambharaH shucijihvo agniH ~tvaM dUtastvamu naH paraspAstvaM vasya A


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License