Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText - Concordances

(Hapax - words occurring once)


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

      Book, Hymn
7594 10, 14 | urUNasAvasutRpA udumbalau yamasya dUtau carato janAnanu ~tAvasmabhyaM 7595 10, 109| brahmajAyeyamiti cedavocan ~na dUtAya prahye tastha eSA tathA 7596 10, 108| sarame kA dRshIkA yasyedaM dUtIrasaraH parAkAt ~A ca gachAn mitramenA 7597 10, 108| dabhyaM dabhat sa yasyedaM dUtIrasaraM parAkAt ~na taM gUhanti 7598 10, 108| rasAyAataraH payAMsi ~indrasya dUtIriSitA carAmi maha ichantI paNayo 7599 10, 21 | vidad vishvAni kAvyA ~bhuvad dUtovivasvato vi vo made priyo yamasya 7600 8, 5 | prati stoma adRkSata ~vAcaM dUtoyathohiSe ~purupriyA Na Utaye purumandrA 7601 10, 91 | tasya hotA bhavasi yAsi dUtyamupa brUSeyajasyadhvarIyasi ~ 7602 4, 7 | RtAvA || ~ver adhvarasya dUtyAni vidvAn ubhe antA rodasI 7603 7, 20 | yajñairya indre dadhate duvAMsi kSayat sa rAya RtapA RtejAH ~ 7604 7, 22 | viprasyArcato manISAm ~kRSvA duvAMsyantamA sacemA ~na te giro api mRSye 7605 4, 40 | satvA bhariSo gaviSo duvanyasac chravasyAd iSa uSasas turaNyasat | ~ 7606 4, 2 | tubhyam agne amRtAya dAshad duvas tve kRNavate yatasruk | ~ 7607 4, 6 | arcayash caranti | ~shyenAso na duvasanAso arthaM tuviSvaNaso mArutaM 7608 1, 165| ma RtAnAm ~A yad duvasyAd duvase na kArurasmAñcakre mAnyasya 7609 1, 168| sutAstRptAMshavo hRtsu pItAso duvaso nAsate ~aiSAmaMseSu rambhiNIva 7610 1, 165| navedA ma RtAnAm ~A yad duvasyAd duvase na kArurasmAñcakre 7611 5, 28 | havyavAL asi || ~A juhotA duvasyatAgnim prayaty adhvare | ~vRNIdhvaM 7612 1, 112| vipipAnamupastutaM kaliM yAbhirvittajAniM duvasyathaH ~yAbhirvyashvamuta pRthimAvataM 7613 1, 112| yAbhiH kRshAnumasane duvasyatho jave yAbhiryUno arvantamAvatam ~ 7614 3, 3 | gAtave ~agnirhi devAnamRto duvasyatyathA dharmANi sanatA na dUduSat ~ 7615 6, 18 | 18~~vItI yo devaM marto duvasyedagnimILItAdhvare haviSmAn ~hotAraM satyayajaM 7616 10, 100| A gostUtUrSaty paryagraM duvasyuH ~ ~ 7617 8, 102| na ILAnayA saha devAnagne duvasyuvA ~cikid vibhAnavA vaha ~tvayA 7618 5, 36 | namantAM shrutarathAya maruto duvoyA ||~ ~ 7619 6, 40 | sa tu shrudhi shrutyA yo duvoyurdyaurna bhUmAbhi rAyoaryaH ~aso 7620 1, 164| tasthuH ~pañcapAdaM pitaraM dvAdashAkRtiM diva AhuH pare ardhe purISiNam ~ 7621 1, 164| vishvavidaM vAcamavishvaminvAm ~dvAdashAraM nahi tajjarAya varvarti 7622 10, 59 | Su te kiMcanAmamat ~ava dvake ava trikA divashcaranti 7623 10, 17 | utAshvinAvabharad yat tadasIdajahAdu dvAmithunA saraNyUH ~pUSA tvetashcyAvayatu 7624 8, 5 | uta sindhUnraharvidA ~apa dvAreva varSathaH ~kadA vAM taugryo 7625 1, 52 | nadIvRtamubjannarNAMsijarhRSANo andhasA ~sa hi dvaro dvariSu vavra Udhani candrabudhno 7626 4, 51 | vy U vrajasya tamaso dvArochantIr avrañ chucayaH pAvakAH || ~ 7627 5, 62 | sahasrasthUNam bibhRthaH saha dvau || ~hiraNyanirNig ayo asya 7628 10, 137| devA devA jIvayathA punaH ~dvAvimau vAtau vAta A sindhorA parAvataH ~ 7629 1, 191| kaN^kato.atho satInakaN^kataH ~dvAviti pluSI iti nyadRSTa alipsata ~ 7630 1, 28 | ulUkhalasutAnAmaved vindra jalgulaH ~yatra dvAviva jaghanAdhiSavaNyA kRtA ~ 7631 6, 31 | vRcIvato daivavAtAyashikSan ~dvayAnagne rathino viMshatiM gA vadhUmato 7632 2, 24 | kutashcana nArAtayastitirurna dvayAvinaH ~vishvA idasmAd dhvaraso 7633 9, 72 | joSamabharad vinaMgRsaH saM dvayIbhiH svasRbhiH kSeti jAmibhiH ~ 7634 1, 83 | joSayante varA iva ~adhi dvayoradadhA ukthyaM vaco yatasrucA mithunA 7635 6, 50 | tvamekasya vRtrahannavitA dvayorasi ~utedRshe yathA vayam ~nayasId 7636 8, 45 | mA na ekasminnAgasi mA dvayoruta triSu ~vadhIrmA shUra bhUriSu ~ 7637 8, 18 | yo asmatrA durhaNAvAnupa dvayuH ~pAkatrA sthana devA hRtsu 7638 9, 104| kaM cidatriNam ~apAdevaM dvayumaMho yuyodhi naH ~ ~ 7639 10, 48 | ahametAñchAshvasato dvA\-dvendraM ye vajraM yudhaye'kRNvata ~ 7640 7, 77 | gavyUtimabhayaM kRdhI naH ~yAvaya dveSa A bharA vasUni codaya rAdho 7641 8, 18 | sharumasmadAnAdityAsa utAmatim ~Rdhag dveSaHkRNuta vishvavedasaH ~tat su naH 7642 6, 10 | suvRktimavIrvAjasya gadhyasya sAtau ~vi dveSAMsInuhi vardhayeLAM madema shatahimAH 7643 2, 29 | pipartu no aditI rAjaputrAti dveSAMsyaryamA sugebhiH ~bRhan mitrasya 7644 7, 60 | varuNadhrutaH saH ~pari dveSobhiraryamA vRNaktUruM sudAse vRSaNA 7645 8, 79 | bhUt ~tvaM soma tanUkRdbhyo dveSobhyo.anyakRtebhyaH ~uru yantAsivarUtham ~ 7646 4, 11 | martA amRta mandrajihvam | ~dveSoyutam A vivAsanti dhIbhir damUnasaM 7647 5, 9 | mitrasya ca prashastibhiH | ~dveSoyuto na duritA turyAma martyAnAm || ~ 7648 10, 34 | hetoranuvratAmapa jAyAmarodham ~dveSTi shvashrUrapa jAyA ruNaddhi 7649 10, 164| dviSmastaM sa Rchatu yo no dveSTitaM Rchatu ~ ~ 7650 3, 58 | yAcchreSThAbhirmaghavañchUra jinva ~yo no dveSTyadharaH sas padISTa yamu dviSmastamu 7651 10, 61 | nacakramarvato raghudru ~sa dvibandhurvaitaraNo yaSTA sabardhuM dhenumasvanduhadhyai ~ 7652 6, 81 | bRhaspatirAN^giraso haviSmAn ~dvibarhajmA prAgharmasat pitA na A rodasI 7653 10, 56 | prAsArayantapurudha prajA anu ~dvidhA sUnavo.asuraM svarvidamAsthApayanta 7654 10, 30 | tritantuMvicarantamutsam ~AvarvRtatIradha nu dvidhArA goSuyudho na niyavaMcarantIH ~ 7655 8, 70 | dhAnAnAM na saM gRbhAyAsmayur dviH saM gRbhAyAsmayuH || ~sakhAyaH 7656 10, 61 | me devA ayamasmisarvaH ~dvijA aha prathamajA RtasyedaM 7657 10, 101| vahnirApibdamAno.antaryoneva carati dvijAniH ~vanaspatiM vana AsthApayadhvaM 7658 1, 60 | suprAvyaM dUtaM sadyoartham ~dvijanmAnaM rayimiva prashastaM rAtiM 7659 6, 55 | dakSapitR^InanAgAstve sumaho vIhi devAn ~dvijanmAno ya RtasApaH satyAH svarvanto 7660 3, 60 | shayuH parastAdadha nu dvimAtAbandhanashcarati vatsa ekaH ~mitrasya tA 7661 4, 51 | prabodhayantIr uSasaH sasantaM dvipAc catuSpAc carathAya jIvam || ~ 7662 1, 49 | vayashcit te patatriNo dvipaccatuSpadarjuni ~uSaH prArannRtUnranu divo 7663 10, 97 | yasmai cAhaM khanAmi vaH ~dvipaccatuSpadasmAkaM sarvamastvanAturam ~yAshcedamupashRNvanti 7664 1, 164| traiSTubhena vAkam ~vAkena vAkaM dvipadA catuSpadAkSareNa mimate 7665 10, 117| tripAdamabhyetipashcAt ~catuSpAdeti dvipadAmabhisvare sampashyanpaN^ktIrupatiSThamAnaH ~ 7666 10, 121| jagato babhUva ~ya Ishe asya dvipadashcatuSpadaH kasmai devAya haviSAvidhema ~ 7667 8, 27 | asthAdUrdhvo vareNyaH ~ni dvipAdashcatuSpAdo arthino.avishran patayiSNavaH ~ 7668 10, 37 | ubhayAya janmane sharma yachata dvipadecatuSpade ~adat pibadUrjayamAnamAshitaM 7669 1, 164| salilAni takSatyekapadI dvipadI sA catuSpadI ~aSTApadI navapadI 7670 1, 169| SmAtase shushukvAnApo na dvIpaM dadhatiprayAMsi ~tvaM tU 7671 8, 20 | viSNoreSasya mILhuSAm ~vi dvIpAni pApatan tiSThad duchunobhe 7672 4, 6 | dIdAya mAnuSISu vikSu || ~dvir yam pañca jIjanan saMvasAnAH 7673 1, 53 | RjishvanA ~tvametAñ janarAjño dvirdashAbandhunA sushravasopajagmuSaH ~SaSTiM 7674 10, 120| kratumapi vRñjanti vishve dviryadete trirbhavantyUmAH ~svAdoH 7675 9, 98 | iSaH syAma sumnasyAdhrigo ~dviryaM pañca svayashasaM svasAro 7676 6, 73 | agnayo na shoshucannidhAnA dviryat trirmaruto vAvRdhanta ~areñavo 7677 1, 39 | parimanyava iSuM na sRjata dviSam ~ ~ 7678 7, 34 | shaMsaM ninitsoH ~vyetu didyud dviSAmashevA yuyota viSvag rapastanUnAm ~ 7679 1, 50 | udagAdayamAdityo vishvena sahasA saha ~dviSantaM mahyaM randhayan mo aham 7680 9, 110| vAjasAtaye pari vRtrANi sakSaNiH ~dviSastaradhyA RNayA na Iyase ~anu hi tvA 7681 6, 76 | varuNa dAshatitman ~iSA sa dviSastared dAsvAn vaMsad rayiM rayivatashca 7682 6, 52 | tvaSTeha rAjati ~ko vishvAhA dviSataH pakSa Asata utAsIneSu sUriSu ~ 7683 10, 164| carAmasi ~pracetA naAN^giraso dviSatAM pAtyaMhasaH ~ajaiSmAdyAsanAma 7684 1, 50 | mahyaM randhayan mo aham dviSate radham ~ ~ 7685 10, 152| asmAnabhidAsatyadharaM gamayA tamaH ~apendra dviSato mano.apa jijyAsato vadham ~ 7686 9, 104| gayasAdhanam ~devAvyammadamabhi dvishavasam ~punAtA dakSasAdhanaM yathA 7687 10, 164| jAgratsvapnaHsaMkalpaH pApo yaM dviSmastaM sa Rchatu yo no dveSTitaM 7688 3, 58 | dveSTyadharaH sas padISTa yamu dviSmastamu prANo jahAtu ~parashuM cid 7689 2, 4 | vidhanto apAM sadhasthe dvitAdadhurbhRgavo vikSvAyoH ~eSa vishvAnyabhyastu 7690 6, 19 | dyaushcit te apa sA nu vajrAd dvitAnamad bhiyasA svasya manyoH ~ahiM 7691 1, 132| kSayam | vi tad voceradha dvitAntaH pashyanti rashmibhiH ~sa 7692 10, 45 | prathamaM jajñe agnirasmad dvitIyaM parijAtavedAH ~tRtIyamapsu 7693 1, 141| vapuH pitumAn nitya A shaye dvitIyamA saptashivAsu mAtRSu ~tRtIyamasya 7694 2, 19 | sAsmA araM prathamaM sa dvitIyamuto tRtIyaM manuSaH sa hotA ~ 7695 8, 60 | pAhi no agna ekayA pAhyuta dvitIyayA ~pAhi gIrbhistisRbhirUrjAM 7696 10, 61 | mandro aratirvibhAvAva syati dvivartanirvaneSAT ~UrdhvA yacchreNirna shishurdan 7697 10, 55 | ahvayetAMvayodhai ~udastabhnAH pRthivIM dyAmabhIke bhrAtuHputrAn maghavan titviSANaH ~ 7698 8, 41 | skambhena vi rodasI ajo na dyAmadhArayan nabhantAmanyake same ~ ~ 7699 7, 24 | tvAyamarka ITTe vasUnAM divIva dyAmadhi naH shromataM dhAH ~evA 7700 10, 149| pRthivImaramNAdaskambhane savitA dyAmadRMhat ~ashvamivAdhukSad dhunimantarikSamatUrtebaddhaM 7701 10, 63 | svastaye ~sutrAmANaM pRthivIM dyAmanehasaM susharmANamaditiMsupraNItim ~ 7702 1, 52 | maghavan vishrutaM saho dyAmanu shavasA barhaNA bhuvat ~ 7703 1, 30 | rathasya yemathuH ~pari dyAmanyadIyate ~kasta uSaH kadhapriye bhuje 7704 1, 141| na yAtaH shikvabhiH kRto dyAmaN^gebhiraruSebhirIyate ~Adasya te kRSNAso dakSi 7705 6, 71 | bhAsyut te shocirbhAnavo dyAmapaptan ~AvirvakSaH kRNuSe shumbhamAnoSo 7706 1, 96 | manUnAm ~vivasvatA cakSasA dyAmapashca devA a. dh. d. ~tamILata 7707 10, 67 | vAjamasanad vishvarUpamA dyAmarukSaduttarANisadma ~bRhaspatiM vRSaNaM vardhayanto 7708 8, 14 | mAyAbhirutsisRpsata indra dyAmArurukSataH ~ava dasyUnradhUnuthAH ~ 7709 7, 3 | carantyajarA idhAnAH ~achA dyAmaruSo dhUma eti saM dUto agna 7710 10, 92 | jarbhuradvRSA keturyajato dyAmashAyata ~imamañjaspAmubhaye akRNvata 7711 2, 15 | ahimindro jaghAna ~avaMshe dyAmastabhAyad bRhantamA rodasI apRNadantarikSam ~ 7712 10, 153| vRtrahA vyantarikSamatiraH ~ud dyAmastabhnA ojasA ~tvamindra sajoSasamarkaM 7713 6, 52 | mahAn mahatA skambhanenod dyAmastabhnAd vRSabhomarutvAn ~dhRSat 7714 2, 12 | antarikSaM vimame varIyo yo dyAmastabhnAt sa janAsa indraH ~yo hatvAhimariNAt 7715 9, 85 | tvayAdhanaM\-dhanam ~adhi dyAmasthAd vRSabho vicakSaNo.arUrucad 7716 8, 42 | HYMN 42~~astabhnAd dyAmasuro vishvavedA amimIta varimANaM 7717 10, 111| hantishuSNam ~mahIM cid dyAmAtanot sUryeNa cAskambha citkambhanena 7718 10, 81 | bhUmiM janayan vishvakarma vi dyAmaurNon mahinA vishvacakSAH ~vishvatashcakSuruta 7719 1, 31 | mahovaso ~tvamagne manave dyAmavAshayaH purUravase sukRte sukRttaraH ~ 7720 2, 17 | vishvadhAyasamastabhnAn mAyayA dyAmavasrasaH ~ ~ 7721 1, 154| ya u tridhAtu pRtivImuta dyAmeko dAdhAra bhuvanAni vishvA ~ 7722 1, 50 | tvaM varuNa pashyasi ~vi dyAmeSi rajas pRthvahA mimAno aktubhiH ~ 7723 1, 51 | vRddhasya cid vardhato dyAminakSata stavAno vamro vi jaghAna 7724 3, 48 | indra vishvA abhi shriyaH ~dyAmindro haridhAyasaM pRthivIM harivarpasam ~ 7725 8, 41 | sa samudro apIcyasturo dyAmiva rohati ni yadAsu yajurdadhe ~ 7726 7, 33 | shuSmamadadhAtA vasiSThAH ~ud dyAmivet tRSNajo nAthitAso.adIdhayurdAsharAjñe 7727 1, 180| suvitAyanavyam ~ariSTanemiM pari dyAmiyAnaM vi... ~ ~ 7728 10, 88 | stoSANyajarambRhantam ~yo bhAnunA pRthiviM dyAmutemAmAtatAnarodasI antarikSam ~yo hotAsIt prathamo 7729 3, 37 | devIH ~sasAna yaH pRthivIM dyAmutemAmindraM madantyanu dhIraNAsaH ~sasAnAtyAnuta 7730 9, 96 | indrapAnaH ~kRNvannapo varSayan dyAmutemAmurorA no varivasyA punAnaH ~ajItaye. 7731 10, 125| tiSThe bhuvanAnu vishvotAmUM dyAMvarSmaNopa spRshAmi ~ahameva vAta iva 7732 4, 17 | tava tviSo janiman rejata dyau rejad bhUmir bhiyasA svasya 7733 1, 71 | AnaT chuci reto niSiktaM dyaurabhIke ~agniH shardhamanavadyaM 7734 10, 133| ava tasyabalaM tira mahIva dyauradha tmanA nabhantAmanyakeSAMjyAkA 7735 10, 63 | madhumat pinvate payaH pIyUSaM dyauraditiradribarhAH ~ukthashuSmAn vRSabharAn 7736 6, 53 | vRtrahaM shavaH ~sakRd dha dyaurajAyata sakRd bhUmirajAyata ~pRshnyA 7737 6, 80 | pariSThAM hatho vRtramanu vAM dyauramanyata ~prArNAMsyairayataM nadInAmA 7738 10, 85 | savitAdadAt ~mano asyA ana AsId dyaurAsIduta chadiH ~shukrAvanaDvAhavAstAM 7739 1, 90 | madhumat pArthivaM rajaH ~madhu dyaurastu naH pitA ~madhumAn no vanaspatirmadhumAnastu 7740 1, 131| HYMN 131~~indrAya hi dyaurasuro anamnatendrAya mahI pRthivI 7741 10, 85 | upabarhaNaM cakSurA abhyañjanam ~dyaurbhUmiHkosha AsId yadayAt sUryA patim ~ 7742 1, 57 | stoturmaghavan kAmamA pRNa ~anu te dyaurbRhatI vIryaM mama iyaM ca te pRthivI 7743 8, 100| viSNo vitaraM vi kramasva dyaurdehi lokaM vajrAya viSkabhe ~ 7744 6, 56 | devebhirjanibhiH sajoSA dyaurdevebhiH pRthivI samudraiH ~uta no. 7745 10, 173| brahmaNas patiH ~dhruvA dyaurdhruvA pRthivI dhruvAsaH parvatA 7746 10, 132| HYMN 132~~IjAnamid dyaurgUrtAvasurIjAnaM bhUmirabhiprabhUSaNi ~IjAnaM 7747 8, 15 | shishAti dhiSaNA vareNyam ~tava dyaurindra pauMsyaM pRthivI vardhati 7748 6, 65 | te anyad viSurUpe ahanI dyaurivAsi ~vishvA hi mAyA avasi svadhAvo 7749 10, 45 | abhavad vayobhiryadenaM dyaurjanayat suretAH ~yaste adya kRNavad 7750 8, 20 | amAya vo maruto yAtave dyaurjihIta uttarA bRhat ~yatrA naro 7751 10, 29 | nu te sumite indra pUrvI dyaurmajmanA pRthivIkAvyena ~varAya te 7752 1, 164| antarbahuprajA nirRtimA vivesha ~dyaurme pitA janitA nAbhiratra bandhurme 7753 1, 8 | nu mahitvamastu vajriNe ~dyaurnaprathinA shavaH ~samohe vA ya Ashata 7754 10, 121| devAya haviSAvidhema ~yena dyaurugrA pRthivI ca dRLhA yena sva 7755 3, 59 | sarvatAtA ~shRNotu naH pRthivI dyaurutApaH sUryo nakSatrairurvantarikSam ~ 7756 10, 88 | svarabhavajjAteagnau ~tasya devAH pRthivi dyaurutApo.araNayannoSadhIH sakhye 7757 1, 191| vishvadRSTAH pratibuddhA abhUtana ~dyaurvaH pitA pRthivI mAtA somo bhrAtAditiH 7758 7, 5 | tava tridhAtu pRthivI uta dyaurvaishvAnara vratamagne sacanta ~tvaM 7759 10, 88 | yajño abhavat tanUpastaM dyaurvedataM prithivi tamApaH ~yaM devAso 7760 3, 35 | te mahitvamanu bhUdadha dyauryadanyayA sphigyA kSAmavasthAH ~yajño 7761 7, 84 | yuvo rASTraM bRhadinvati dyauryau setRbhirarajjubhiH sinIthaH ~ 7762 4, 51 | syAma yashaso janeSu tad dyaush ca dhattAm pRthivI ca devI ||~ ~ 7763 1, 52 | svarnRSAco maruto.amadannanu ~dyaushcidasyAmavAnaheH svanAdayoyavId bhiyasA vajra 7764 6, 19 | vRNata indramatra ~adha dyaushcit te apa sA nu vajrAd dvitAnamad 7765 10, 132| maghAni ~asAvanyo asura sUyata dyaustvaM vishveSAM varuNAsirAjA ~ 7766 4, 4 | dyumnAny aryo vi duro abhi dyaut || ~sed agne astu subhagaH 7767 8, 18 | parvatAnAmotApAM vRNImahe ~dyAvAkSAmAre asmad rapas kRtam ~te no 7768 10, 113| satrA taviSIrapatyata varIyo dyAvApRthivIabAdhata ~avAbharad dhRSito vajramAyasaM 7769 10, 149| bhUrata A utthitaM rajo.ato dyAvApRthivIaprathetAm ~pashcedamanyadabhavad yajatramamartyasya 7770 10, 31 | naitAvadenA paro anyadastyukSA sa dyAvApRthivIbibharti ~tvadaM pavitraM kRNuta 7771 10, 114| pañcadashAnyukthA yAvad dyAvApRthivItAvadit tat ~sahasradhA mahimAnaH 7772 7, 98 | bhuvanAni tasthus tisro dyAvas tredhA sasrur ApaH | ~trayaH 7773 7, 88 | vipraH sudinatve ahnAM yAn nu dyAvastatanan yAduSAsaH ~kva tyAni nau 7774 5, 6 | panIyasI samid dIdayati dyavISaM stotRbhya A bhara || ~A 7775 10, 94 | pRthivImupabdibhiH ~suparNA vAcamakratopa dyavyAkhare kRSNA iSirAanartiSuH ~nyaM 7776 1, 115| varuNasyAbhicakSe sUryo rUpaM kRNute dyorupasthe ~anantamanyad rushadasya 7777 10, 177| avadad garbheantaH ~tAM dyotamAnAM svaryaM manISAM Rtasya padekavayo 7778 1, 123| nAmA dadhAnA ~siSAsantI dyotanA shashvadAgAdagram\-agramid 7779 6, 23 | A tugraM shashvadibhaM dyotanAya mAturna sImupa sRjA iyadhyai ~ 7780 8, 29 | hiraNyayam ~yonimeka A sasAda dyotano.antardeveSu medhiraH ~vAshImeko 7781 6, 43 | paNInrvacobhirabhi yodhadindraH ~ayaM dyotayadadyuto vyaktUn doSA vastoH sharada 7782 1, 73 | vAvashAnAH smadUdhnIH pIpayanta dyubhaktAH ~parAvataH sumatiM bhikSamANA 7783 4, 1 | Ad id ratnaM dhArayanta dyubhaktam | ~vishve vishvAsu duryAsu 7784 7, 40 | mitrastan no varuNo rodasI ca dyubhaktamindro aryamA dadAtu ~dideSTu devyaditI 7785 7, 18 | rAjeva hi janibhiH kSeSyevAva dyubhirabhi viduS kaviH san ~pishA giro 7786 6, 5 | sahasA sahasvAn ~yacchasyase dyubhirakto vacobhistajjuSasva jariturghoSi 7787 1, 112| ca no bhavataM vAjasAtau ~dyubhiraktubhiH pari pAtamasmAnariSTebhirashvinA 7788 3, 3 | kSayaM bRhantaM pari bhUSati dyubhirdevebhiragniriSito dhiyAvasuH ~ketuM yajñAnAM 7789 10, 7 | purukSurdyubhirasmAahabhirvAmamastu ~dyubhirhitaM mitramiva prayogaM pratnaM 7790 10, 59 | pashyema nu sUryamuccarantam ~dyubhirhito jarimA sU no astu parAtaraM 7791 2, 1 | HYMN 1~~tvamagne dyubhistvamAshushukSaNistvamadbhyastvamashmanas pari ~tvaM vanebhyastvamoSadhIbhyastvaM 7792 9, 52 | HYMN 52~~pari dyukSaH sanadrayirbharad vAjaM no 7793 1, 136| mILhuSe | indramagnimupa stuhi dyukSamaryamaNaM bhagam ~jyog jIvantaH prajayA 7794 3, 44 | somamindra vareNyam ~tava dyukSAsa indavaH ~girvaNaH pAhi naH 7795 9, 108| kratuvittamo madaH ~mahi dyukSatamo madaH ~yasya te pItvA vRSabho 7796 6, 15 | manuSaH svadhvaram ~vipraM na dyukSavacasaM suvRktibhirhavyavAhamaratiM 7797 8, 24 | abhyastyeka it ~agorudhAya gaviSe dyukSAya dasmyaM vacaH ~ghRtAt svAdIyo 7798 6, 17 | somapItaye ~udagne bhArata dyumadajasreNa davidyutat ~shocA vi bhAhyajara ~ ~ 7799 7, 8 | stotRbhya Apaye bhavAti dyumadamIvacAtanaM rakSohA ~nU tvAmagna Imahe ... ~ ~ 7800 3, 10 | sridhaH ~sa naH pAvaka dIdihi dyumadasme suvIryam ~bhavA stotRbhyoantamaH 7801 9, 13 | vAjasAtaye pavasva bRhatIriSaH ~dyumadindo suvIryam ~te naH sahasriNaM 7802 2, 9 | gopA uta naH paraspA agne dyumaduta revad didIhi ~ ~ 7803 6, 10 | svadhvarA karati jAtavedAH ~tamu dyumaH purvaNIka hotaragne agnibhirmanuSa 7804 10, 11 | dadhAno vahamAno ashvairA sa dyumAnamavAn bhUSati dyUn ~yadagna eSA 7805 8, 31 | taM shakro aMhasaH ~tasya dyumAnasad ratho devajUtaH sa shUshuvat ~ 7806 2, 7 | shreSThaM yaviSTha bhAratAgne dyumantamA bhara ~vaso puruspRhaM rayim ~ 7807 10, 40 | kuha ko ha vAM narA prati dyumantaMsuvitAya bhUSati ~prAtaryAvANaM vibhvaM 7808 5, 25 | tvad vAjA ud Irate || ~tava dyumanto arcayo grAvevocyate bRhat | ~ 7809 6, 19 | shravasa iSe ca rAye dhehi dyumata indra viprAn ~bharadvAje 7810 6, 42 | nashcitratamo mahIM bharSad dyumatImindrahUtim ~panyasIM dhItiM daivyasya 7811 10, 98 | mAmA vavRtsva dadhAmi te dyumatIMvAcamAsan ~asme dhehi dyumatIM vAcamAsan 7812 6, 56 | HYMN 56~~te no rAyo dyumato vAjavato dAtAro bhUta nRvataH 7813 10, 69 | shatanIthaRbhvA ~dyumAn dyumatsu nRbhirmRjyamAnaH sumitreSu 7814 1, 53 | gRNImasi ~shacIva indra purukRd dyumattama tavedidamabhitashcekite 7815 9, 108| daivyA pavamAna janimAni dyumattamaH ~amRtatvAya ghoSayaH ~yenA 7816 8, 101| cakSate ~A me vacAMsyudyatA dyumattamAni kartvA ~ubhA yAtaM nAsatyA 7817 9, 65 | suSvANo devavItaye ~arSA soma dyumattamo.abhi droNAni roruvat ~sIdañchyenona 7818 1, 129| satyAbhirindraM dyumnahUtibhiryajatraM dyumnahUtibhiH ~pra\-prA vo asme svayashobhirUtI 7819 1, 129| pRcImahi ~A satyAbhirindraM dyumnahUtibhiryajatraM dyumnahUtibhiH ~pra\-prA 7820 8, 5 | iSo dAsIramartyA ~A no dyumnairA shravobhirA rAyA yAtamashvinA ~ 7821 6, 48 | yo rayivo rayintamo yo dyumnairdyumnavattamaH ~somaH sutaH sa indra te. 7822 8, 74 | tayA vardhasva suSTutaH ~sA dyumnairdyumninI bRhadupopa shravasi shravaH ~ 7823 8, 19 | dhIbhiH subhago janAnati dyumnairudna iva tAriSat ~tadagne dyumnamA 7824 8, 20 | havyA vItaye gatha ~abhi Sa dyumnairuta vAjasAtibhiH sumnA vo dhUtayo 7825 6, 5 | vAjamabhi vAjayanto.ashyAma dyumnamajarAjaraM te ~ ~ 7826 1, 54 | jighnate ~sa shevRdhamadhi dhA dyumnamasme mahi kSatraM janASALindra 7827 6, 39 | gA adhi jayAsi goSvindra dyumnaMsvarvad dhehyasme ~karhi svit tadindra 7828 9, 40 | pavasvasahasriNam ~vishvA soma pavamAna dyumnAnIndavA bhara ~vidAH sahasriNIriSaH ~ 7829 8, 28 | saptAnAM sapta RSTayaH sapta dyumnAnyeSAm ~sapto adhi shriyo dhire ~ ~ 7830 1, 121| aSTA maho diva Ado harI iha dyumnAsAhamabhi yodhAnautsam ~hariM yat 7831 5, 54 | gharmastubhe diva A pRSThayajvane dyumnashravase mahi nRmNam arcata || ~pra 7832 6, 76 | pRtanAsu sAhvAn pra sadyo dyumnAtirate taturiH ~nU na indrAvaruNA 7833 3, 31 | brahmaNo vishvamid viduH ~dyumnavad brahma kushikAsa erira eka\- 7834 5, 28 | tava shriyam | ~vRSabho dyumnavAM asi sam adhvareSv idhyase || ~ 7835 9, 31 | divas pRthivyA adhi bhavendo dyumnavardhanaH ~bhavA vAjAnAM patiH ~tubhyaM 7836 9, 66 | madAya johuvat ~yasya te dyumnavat payaH pavamAnAbhRtaM divaH ~ 7837 9, 2 | vacyasva mahi psaro vRSendo dyumnavattamaH ~A yoniM dharNasiH sadaH ~ 7838 8, 24 | tvadanyaM vindAmi rAdhase ~rAye dyumnAyashavase ca girvaNaH ~endumindrAya 7839 6, 68 | mahimnA mahinAsu cekite dyumnebhiranyA apasAmapastamA ~ratha iva 7840 1, 91 | vRSA vRSatvebhirmahitvA dyumnebhirdyumnyabhavo nRcakSAH ~rAjño nu te varuNasya 7841 7, 7 | yajati vishvavAram ~ete dyumnebhirvishvamAtiranta mantraM ye vAraM naryA atakSan ~ 7842 3, 41 | shatakrato ~indra vRtrAyahantave ~dyumneSu pRtanAjye pRtsutUrSu shravassu 7843 3, 41 | sAkSvAbhimAtiSu ~shuSmintamaM na Utaye dyumninaM pAhi jAgRvim ~indra somaMshatakrato ~ 7844 8, 93 | ojiSThaH sa made hitaH ~dyumnIshlokI sa somyaH ~girA vajro na 7845 8, 19 | raMhayanta Ashavastasya dyumnitamaM yashaH ~na tamaMho devakRtaM 7846 8, 92 | yaste nUnaM shatakratavindra dyumnitamo madaH ~tena nUnaM made madeH ~ 7847 8, 89 | apAdhamadabhishastIrashastihAthendro dyumnyAbhavat ~devAsta indra sakhyAya 7848 1, 113| atho vyuchAduttarAnanu dyUnajarAmRtA carati svadhAbhiH ~vyañjibhirdiva 7849 1, 121| dha prabhAsi kRtvyAnanu dyUnanarvishe pashviSeturAya ~aSTA maho 7850 1, 116| dasha rAtrIrashivenA nava dyUnavanaddhaM shnathitamapsvantaH ~viprutaM 7851 10, 17 | drapsashcaskanda prathamAnanu dyUnimaM ca yonimanu yashca purvaH ~ 7852 10, 27 | kRdhukarNo bhayAta evedanu dyUnkiraNaH samejAt ~darshan nvatra 7853 6, 54 | bRhadrayiM vishvavAraM rathaprAm ~dyutadyAmA niyutaH patyamAnaH kaviH 7854 9, 54 | HYMN 54~~asya pratnAmanu dyutaM shukraM duduhre ahrayaH ~ 7855 6, 15 | bharadvAjAya saprathaH ~dyutAnaM vo atithiM svarNaramagniM 7856 7, 75 | uchati vahnibhirgRNAnA ~prati dyutAnAmaruSAso ashvAshcitrA adRshrannuSasaM 7857 2, 37 | stRbhishcitayanta khAdino vyabhriyA na dyutayantavRSTayaH ~rudro yad vo maruto rukmavakSaso 7858 7, 1 | shukra dIdivaH pAvaka ~uto na ebhi stavathairiha syAH ~vi ye 7859 1, 53 | tvAyato jarituH kAmamUnayIH ~ebhirdyubhiH sumanA ebhirindubhirnirundhAno 7860 1, 53 | kAmamUnayIH ~ebhirdyubhiH sumanA ebhirindubhirnirundhAno amatiM gobhirashvinA ~indreNa 7861 7, 28 | atUtujiM cit tUtujirashishnat ~ebhirna indrAhabhirdashasya durmitrAso 7862 10, 93 | tebhirnaH pAtaM sahyasa ebhirnaH pAtaMshUSaNi ~yajñe\-yajñe 7863 6, 17 | te.agna itthetarA giraH ~ebhirvardhAsa indubhiH ~yatra kva ca te 7864 1, 166| yat tatanan vRjane janAsa ebhiryajñebhistadabhISTimashyAm ~eSa va stomo ... ~ ~ 7865 6, 28 | tAbhirU Su vRtrahatye.avIrna ebhishca vAjairmahAnna ugra ~Abhi 7866 4, 54 | bRhadbhyaH parvatebhyaH kSayAM ebhyaH suvasi pastyAvataH | ~yathA- 7867 10, 64 | na marDitA vidyate anya ebhyo deveSu me adhikAmA ayaMsata ~ 7868 4, 2 | svashvo agne surathaH surAdhA ed u vaha suhaviSe janAya || ~ 7869 1, 9 | sute nyokase bRhad bRhata edariH ~indrAya shUSamarcati ~ ~ 7870 6, 52 | damAyannanyam\ anyamatinenIyamAnaH ~edhamAnadviL ubhayasya rAjA coSkUyate 7871 10, 85 | bhavati kRtyAsaktirvyajyate ~edhante asyAjñAtayaH patirbandheSu 7872 8, 53 | somasya tRmpasi ~indra nedIya edihi mitamedhAbhirUtibhiH ~A 7873 8, 17 | somo nipUto adhi barhiSi ~ehImasya dravApiba ~shAcigo shAcipUjanAyaM 7874 1, 3 | ivasvasarANi ~vishve devAso asridha ehimAyAso adruhaH ~medhaM juSanta 7875 8, 64 | mahe cAruM madAya ghRSvaye ~ehImindradravA piba ~ ~ 7876 1, 76 | kena vA te manasAdAshema ~ehyagna iha hotA ni SIdAdabdhaH 7877 6, 17 | dhanaMjayaM raNe\-raNe ~ehyU Su bravANi te.agna itthetarA 7878 5, 78 | sarvataH | ~evA te garbha ejatu niraitu dashamAsyaH || ~ 7879 7, 95 | apo mahinA sindhuranyAH ~ekAcetat sarasvatI nadInAM shuciryatI 7880 1, 34 | iSyati || ~A nAsatyA tribhir ekAdashair iha devebhir yAtam madhupeyam 7881 8, 58 | sUryo vishvamanu prabhUtaH ~ekaivoSAH sarvamidaM vi bhAtyekaM 7882 10, 84 | rurudhre vashI vashaMnayasa ekaja tvam ~eko bahUnAmasi manyavILito 7883 10, 82 | madanti yatrAsaptaRSIn para ekamAhuH ~yo naH pitA janitA yo vidhAtA 7884 10, 138| shrutyAni kevalA yadeka ekamakRNorayajñam ~mAsAM vidhAnamadadhA adhi 7885 3, 7 | vyaN^gebhirdidyutAnaH sadhastha ekAmiva rodasI A vivesha ~jAnanti 7886 1, 20 | trirA sAptAni sunvate ~ekam\-ekaMsushastibhiH ~adhArayanta vahnayo.abhajanta 7887 2, 34 | shaMsamushijAmiva shmasyahirbudhnyo.aja ekapAduta ~trita RbhukSAH savitA cano 7888 8, 37 | vishvAbhirUtibhiH ~mAdhyandinasya ... ~ekarAL asya bhuvanasya rAjasi shacIpata 7889 10, 169| mRLa ~yAH sarUpA virUpA ekarUpA yAsAmagniriSTyAnAmAni veda ~ 7890 10, 130| yajño vishvatastantubhistata ekashataM devakarmebhirAyataH ~ime 7891 8, 16 | satyaH satvA tuvikUrmiH ~ekashcitsannabhibhUtiH ~tamarkebhistaM sAmabhistaM 7892 7, 67 | yAtamarvAgashnantA havyaM mAnuSISu vikSu ~ekasmin yoge bhuraNA samAne pari 7893 8, 45 | yadindra mRLayAsi naH ~mA na ekasminnAgasi mA dvayoruta triSu ~vadhIrmA 7894 1, 162| paruranughuSya vi shasta ~ekastvaSturashvasyA vishastA dvA yantArA bhavatastathaRtuH ~ 7895 10, 103| kSobhaNashcarSaNInAm ~saMkrandano.animiSa ekavIraH shataM senAajayat sAkamindraH ~ 7896 8, 29 | samrAjA sarpirAsutI ~arcanta eke mahi sAma manvata tena sUryamarocayan ~ ~ 7897 10, 154| HYMN 154~~soma ekebhyaH pavate ghRtameka upAsate ~ 7898 10, 135| rathamacakraM manasAkRNoH ~ekeSaMvishvataH prAñcamapashyannadhi tiSThasi ~ 7899 5, 59 | dUredRsho ye citayanta emabhir antar mahe vidathe yetire 7900 1, 4 | syAmedindrasya sharmaNi ~emAshumAshave bhara yajñashriyaM nRmAdanam ~ 7901 1, 1 | doSAvastardhiyA vayam ~namo bharanta emasi ~rAjantamadhvarANAM gopAM 7902 10, 32 | prANIdamamannimAhApIvRto adhayan mAturUdhaH ~emenamApa jarimA yuvAnamaheLan vasuH 7903 8, 77 | kSIrapAkamodanaM varAhamindra emuSam ~tuvikSaM te sukRtaM sUmayaM 7904 10, 30 | somyAso.apAM naptrAsaMvidAnAsa enAH ~AgmannApa ushatIrbarhiredaM 7905 6, 63 | HYMN 63~~ya enamAdideshati karambhAditi pUSaNam ~na 7906 10, 34 | vAjyakSaH ~pitA matA bhrAtara enamAhurna jAnImo nayatAbaddhametam ~ 7907 10, 102| siSAsan ~nyakrandayannupayanta enamamehayan vRSabhaM madhya AjeH ~tena 7908 1, 163| arvan ~yamena dattaM trita enamAyunagindra eNaM prathamo adhyatiSThat ~ 7909 10, 45 | tRtIyamapsu nRmaNA ajasramindhAna enaMjarate svAdhIH ~vidmA te agne tredhA 7910 4, 12 | Sv asmAM aditer anAgAn vy enAMsi shishratho viSvag agne || ~ 7911 10, 110| devAnAmasi yahva hotA sa enAn yakSISito yajIyAn ~prAcInaM 7912 1, 105| taSTeva pRSTyAmayI vi... ~enAN^gUSeNa vayamindravanto.abhi SyAma 7913 10, 79 | asi tvam ~kiM deveSu tyaja enashcakarthAgne pRchAmi nu tvAmavidvAn ~ 7914 8, 18 | yachatAdityA yan mumocati ~enasvantaM cidenasaH sudAnavaH ~yo 7915 7, 88 | kRNavat sakhA te ~mA ta enasvanto yakSin bhujema yandhi SmA 7916 7, 93 | imAmu Su somasutimupa na endrAgnI saumanasAya yAtam ~nU cid 7917 4, 21 | RñjasAnaH puruvAra ukthair endraM kRNvIta sadaneSu hotA || ~ 7918 9, 108| yena mitrAvaruNA karAmaha endramavase mahe ~indrAya soma pAtave 7919 10, 44 | vardhAmate papuSo vRSNyAni ~endravAho nRpatiM vajrabAhumugramugrAsastaviSAsa 7920 10, 36 | marutAmashImahi taddevAnAM ... ~endro barhiH sIdatu pinvatAmiLA 7921 8, 24 | dyumnAyashavase ca girvaNaH ~endumindrAya siñcata pibati somyaM madhu ~ 7922 1, 146| ukSA mahAnabhi vavakSa ene ajarastasthAvitaUtirRSvaH ~ 7923 1, 144| pArthivasya pashupA iva tmanA ~enI ta ete bRhatI abhishriyA 7924 5, 33 | nRtamAno amartaH | ~sa na enIM vasavAno rayiM dAH prArya 7925 5, 85 | ekaM yad udnA na pRNanty enIr AsiñcantIr avanayaH samudram || ~ 7926 1, 136| RjUyantamanu vratam ~ukthairya enoH paribhUSati vrataM stomairAbhUSati 7927 4, 34 | puraMdhiH suvIrAm asme rayim erayadhvam || ~ayaM vo yajña Rbhavo ' 7928 3, 31 | dyumnavad brahma kushikAsa erira eka\-eko dame agniM samIdhire ~ 7929 3, 12 | vAjeSu saniSAmahe ~tve devAsa erire ~ ~ 7930 8, 16 | taM kRtebhishcarSaNayaH ~eSaindro varivaskRt ~indro brahmendra 7931 10, 102| pIpyAnA kUcakreNeva siñcan ~eSaiSyA cid rathyA jayema sumaN^galaM 7932 7, 83 | nRNAmadmasadAmupastutirdevA eSAmabhavan devahUtiSu ~dAsharAjñe pariyattAya 7933 1, 24 | nIcInA sthurupari budhna eSAmasme antarnihitAHketavaH syuH ~ 7934 10, 74 | yesushruNaM sushruto dhuH ~hava eSAmasuro nakSata dyAM shravasyatA 7935 3, 59 | pathyA kA sameti ~dadRshra eSAmavamA sadAMsi pareSu yA guhyeSu 7936 9, 73 | kavayo manISiNaH ~rudrAsa eSAmiSirAso adruha spashaH svañcaH sudRsho 7937 9, 66 | maMhIyAn ~tvaM soma sUra eSastokasya sAtA tanUnAm ~vRNImahe sakhyAya 7938 10, 86 | suvitA kalpayAvahai ~ya eSasvapnanaMshano.astameSi patha punarvishvasmAdindrauttaraH ~ 7939 9, 71 | kRtaM hiraNyayamAsadaM deva eSati ~e riNanti barhiSi priyaM 7940 1, 48 | Asate vyuSTau vAjinIvati ~eSAyukta parAvataH sUryasyodayanAdadhi ~ 7941 8, 91 | shakrAya sunavai tvA ~asau ya eSi vIrako gRhaM\-gRhaM vicAkashad ~ 7942 9, 50 | vAco makhasyuvaH ~yadavya eSisAnavi ~avyo vAre pari priyaM hariM 7943 6, 24 | shashvad babhUtha suhava eSTau ~protaye varuNaM mitramindraM 7944 5, 1 | anyAn || ~pra sadyo agne aty eSy anyAn Avir yasmai cArutamo 7945 1, 152| Rtena mitrAvaruNA sacethe ~etaccana tvo vi ciketadeSAM satyo 7946 10, 28 | niratakta kakSAt ~katha ta etadahamA ciketaM gRtsasya pAkastavasomanISAm ~ 7947 10, 10 | ushanti ghA te amRtAsa etadekasya cit tyajasaM martyasya ~ 7948 2, 14 | udAjadapa hi valaM vaH ~tasmA etamantarikSe na vAtamindraM somairorNuta 7949 10, 51 | me tanvo bahudhA niviSTA etamarthaM naciketAhamagniH ~ehi manurdevayuryajñakAmo. 7950 10, 108| ayAsyo aN^giraso navagvAH ~ta etamUrvaM vi bhajanta gonAmathaitad 7951 5, 41 | suvRkti | ~gRNIte agnir etarI na shUSaiH shociSkesho ni 7952 1, 165| mimikSuH ~kayA matI kuta etAsa ete.arcanti shuSmaM vRSaNo 7953 8, 70 | martyaH | ~etagvA cid ya etashA yuyojate harI indro yuyojate || ~ 7954 5, 31 | jUjuvAMsam | ~bharac cakram etashaH saM riNAti puro dadhat saniSyati 7955 5, 29 | patantIH puraH satIr uparA etashe kaH || ~nava yad asya navatiM 7956 1, 169| adha yadeSAM pRthubudhnAsa etAstIrthe nAryaH pauMsyAni tasthuH ~ 7957 10, 109| gupitaMkSatriyasya ~devA etasyAmavadanta pUrve saptaRSayastapase 7958 10, 27 | sadyaHshishnA praminAno navIyAn ~etau me gAvau pramarasya yuktau 7959 10, 90 | utAmRtatvasyeshAno yadannenAtirohati ~etAvAnasya mahimAto jyAyAMshca pUruSaH ~ 7960 7, 98 | yaH satrAcA manasA yajAta etAvantaM naryam AvivAsAt || ~tvaM 7961 8, 7 | suvAnairmandadhva indubhiH ~etAvatashcideSAM sumnaM bhikSeta martyaH ~ 7962 8, 49 | yebhirvishvaM svardRshe ~etAvatasta Imaha indra sumnasya gomataH ~ 7963 8, 50 | nighoSayo yebhiH svaH parIyase ~etAvataste vaso vidyAma shUra navyasaH ~ 7964 1, 33 | HYMN 33~~etAyAmopa gavyanta indramasmAkaM su 7965 5, 52 | ntaspathA anupathAH | ~etebhir mahyaM nAmabhir yajñaM viSTAra 7966 1, 31 | barhiSi yakSi ca priyam ~etenAgne brahmaNA vAvRdhasva shaktI 7967 10, 17 | sarvavIro.aprayuchan pura etuprajAnan ~prapathe pathamajaniSTa 7968 10, 103| bRhaspatirdakSiNA yajñaH pura etusomaH ~devasenAnAmabhibhañjatInAM 7969 7, 36 | achAyaM vo marutaH shloka etvachA viSNuM niSiktapAmavobhiH ~ 7970 8, 27 | bhUta prAvitAraH ~pra sU na etvadhvaro.agnA deveSu pUrvyaH ~AdityeSu 7971 7, 4 | adhA cidokaH punarit sa etyA no vAjyabhISAL etu navyaH ~ 7972 9, 86 | bhuvanAni yemire ~pra rebha etyati vAramavyayaM vRSA vaneSvava 7973 2, 40 | pUrvyA anu ~achA rAjAnA nama etyAvRtaM prashAstrAdA pibataM somyaM 7974 1, 71 | mano na yo.adhvanaH sadya etyekaH satrA sUro vasva Ishe ~rAjAnA 7975 7, 42 | sadatAmuSAsoshantA mitrAvaruNAyajeha ~evAgniM sahasyaM vasiSTho rAyaskAmo 7976 8, 58 | yajamAnasya saMvit ~eka evAgnirbahudhA samiddha ekaH sUryo vishvamanu 7977 1, 77 | vAjaprasUtA iSayantamanma ~evAgnirgotamebhirRtAvA viprebhirastoSTa jAtavedAH ~ 7978 10, 115| mahintamAya dhanvanedaviSyate ~evAgnirmartaiH saha sUribhirvasu STave 7979 5, 41 | dadhIta dhIH | ~susheva evair aushijasya hotA ye va evA 7980 1, 181| pUrvIriSashcarati madhva iSNan ~evairanyasya pIpayanta vAjairveSantIrUrdhvA 7981 1, 100| dasyUñchimyUMshca puruhUta evairhatvA pRthivyAM sharvA ni barhIt ~ 7982 8, 97 | anuSvApamadevayuH ~svaiH Sa evairmumurat poSyaM rayiM sanutardhehi 7983 3, 59 | naH ~devAso yatra panitAra evairurau pathi vyute tasthurantaH ~ 7984 7, 101| ye pAkashaMsaM viharanta evairye vA bhadraM dUSayanti svadhAbhiH ~ 7985 8, 68 | patim anAnatasya shavasaH | ~evaish ca carSaNInAm UtI huve rathAnAm || ~ 7986 7, 6 | sharmannupa vishve janAsa evaistasthuH sumatiM bhikSamANAH ~vaishvAnaro 7987 4, 54 | yathA patayanto viyemira evaiva tasthuH savitaH savAya te || ~ 7988 10, 44 | nAvamAruhamIrmaivate nyavishanta kepayaH ~evaivApAgapare santu dUDhyo.ashvA yeSAM 7989 10, 151| shraddhAmugreSu cakrire ~evambhojeSu yajvasvasmAkamuditaM kRdhi ~ 7990 9, 109| dakSAya vishve ca devAH || ~evAmRtAya mahe kSayAya sa shukro arSa 7991 6, 57 | pashyannabhi caSTe sUro arya evAn ~stuSa u vo maha Rtasya 7992 3, 18 | divo jAtavedashcikitvAn ~evAnena haviSA yakSi devAn manuSvad 7993 8, 45 | sakhAyamabravIt ~jahA ko asmadISate ~evAre vRSabhA sute.asinvan bhUryAvayaH ~ 7994 1, 166| taviSIbhiravyata pra va evAsaH svayatAsoadhrajan ~bhayante 7995 5, 2 | amuñco ashamiSTa hi SaH | ~evAsmad agne vi mumugdhi pAshAn 7996 8, 54 | saMvarte amado yathA kRsha evAsme indra matsva ~A no vishve 7997 5, 44 | kSatrasya manasasya cittibhir evAvadasya yajatasya sadhreH | ~avatsArasya 7998 2, 38 | jarAyajuratAmadAbhyAH ~tAn vo maho maruta evayAvno viSNoreSasya prabhRthe havAmahe ~ 7999 7, 98 | sumatiM vishvajanyAm aprayutAm evayAvo matiM dAH | ~parco yathA 8000 10, 90 | vRtvAtyatiSThad dashAN^gulam ~puruSa evedaM sarvaM yad bhUtaM yacca 8001 6, 60 | naya yo añjasAnushAsati ~ya evedamiti bravat ~samu pUSNA gamemahi 8002 10, 27 | svanAt kRdhukarNo bhayAta evedanu dyUnkiraNaH samejAt ~darshan 8003 1, 165| sakhye sakhAyastanvetanUbhiH ~evedete prati mA rocamAnA anedyaH 8004 7, 23 | martAnasmiñchUra savane mAdayasva ~evedindraM vRSaNaM vajrabAhuM vasiSThAso 8005 1, 128| parAvato devaM bhAH parAvataH ~evena sadyaH paryeti pArthivaM 8006 1, 108| svadhayA mAdayethe ~ataH ... ~evendrAgnI papivAMsA sutasya vishvAsmabhyaM 8007 8, 9 | daMsAMsyashvinA viprAsaH parimAmRshuH ~evet kANvasya bodhatam ~ayaM 8008 6, 60 | yo gRhAnabhishAsati ~ima eveti cabravat ~pUSNashcakraM 8009 6, 42 | ghoSAdindrasya tanyati bruvANaH ~eyamenaM devahUtirvavRtyAn madryagindramiyaM 8010 5, 73 | arepasA sam asme bandhum eyathuH || ~A yad vAM sUryA rathaM 8011 1, 54 | vrandino mandinA dhRSacchitAM gabhastimashaniM pRtanyasi ~ni yad vRNakSi 8012 2, 14 | vahanto nashathA tadindre ~gabhastipUtaM bharata shrutAyendrAya somaM 8013 9, 86 | citro avyayAni pavyayA ~gabhastipUto nRbhiradribhiH suto mahe 8014 5, 86 | maghonoH | ~prati druNA gabhastyor gavAM vRtraghna eSate || ~ 8015 1, 64 | sammishlAsastaviSIbhirvirapshinaH ~astAra iSuM dadhire gabhastyoranantashuSmA vRSakhAdayo naraH ~hiraNyayebhiH 8016 9, 71 | tanA ~adribhiH sutaH pavate gabhastyorvRSAyate nabhasA vepate matI ~sa 8017 1, 35 | suparNo antarikSANy akhyad gabhIravepA asuraH sunIthaH | ~kvedAnIM 8018 10, 191| sa no vasUnyA bhara ~saM gachadhvaM saM vadadhvaM saM vo manAMsi 8019 6, 39 | yuvAse kadA gomaghA havanAni gachAH ~sa gomaghA jaritre ashvashcandrA 8020 6, 84 | sharavye brahmasaMshite ~gachAmitrAnpra padyasva mAnUSAM kaM canocchiSaH ~ 8021 9, 38 | shyeno na vikSu sIdati ~gachañ jAro na yoSitam ~eSa sya 8022 8, 79 | arthino yanti cedarthaM gachAnid daduSo rAtim ~vavRjyustRSyataH 8023 9, 90 | saniSyannayAsIt ~indraM gachannAyudhA saMshishAno vishvA vasu 8024 9, 63 | abhyarSanti babhravaH ~indraM gachanta indavaH ~ayA pavasva dhArayA 8025 1, 85 | dishAsiñcannutsaM gotamAya tRSNaje ~A gachantImavasA citrabhAnavaH kAmaM viprasyatarpayanta 8026 9, 8 | punAnAsash camUSado gachanto vAyum ashvinA | ~te no dhAntu 8027 1, 145| mRshate nAndye mude yadIM gachantyushatIrapiSThitam ~sa IM mRgo apyo vanargurupa 8028 10, 10 | yamIryamasyabibhRyAdajAmi ~A ghA tA gachAnuttarA yugAni yatra jAmayaH kRNavannajAmi ~ 8029 10, 16 | cakSurgachatu vAtamAtmA dyAM ca gachapRthivIM ca dharmaNA ~apo vA gacha 8030 10, 15 | agniSvAttAH pitara eha gachata sadaH\-sadaH sadatasupraNItayaH ~ 8031 10, 16 | ayurvasAna upa vetu sheSaH saM gachatAntanvA jAtavedaH ~yat te kRSNaH 8032 9, 93 | yoSAmabhi niSkRtaM yan saM gachate kalasha usriyAbhiH ~uta 8033 5, 55 | varanta vo yatrAcidhvam maruto gachathed u tat | ~uta dyAvApRthivI 8034 10, 40 | kApayA vastor\-vastoryajatA gachathogRham ~kasya dhvasrA bhavathaH 8035 10, 16 | pra hiNomi dUraM yamarAjño gachaturipravAhaH ~ihaivAyamitaro jAtavedA 8036 1, 41 | vishvaM tokamuta tmanA ~achA gachatyastRtaH ~kathA rAdhAma sakhAyaH 8037 10, 16 | pari dattAtpitRbhyaH ~yadA gachAtyasunItimetAmathA devAnAMvashanIrbhavAti ~ 8038 10, 18 | paridhiM dadhAmi maiSAM nu gAdaparoarthametam ~shataM jIvantu sharadaH 8039 7, 60 | nayanti ~pravrAje cin nadyo gAdhamasti pAraM no asya viSpitasya 8040 7, 18 | paprathAnA sudAsa indro gAdhAnyakRNot supArA ~shardhantaM shimyumucathasya 8041 8, 70 | indraM dAnAya sakSaNim | ~yo gAdheSu ya AraNeSu havyo vAjeSv 8042 8, 98 | sakhyAya yemire ~endra no gadhi priyaH satrAjidagohyaH ~ 8043 4, 38 | dhrajantam || ~yaH smArundhAno gadhyA samatsu sanutarash carati 8044 9, 110| pUrvyaM yadukthyaM maho gAhAd diva AniradhukSata ~indramabhi 8045 10, 103| rabhadhvam ~abhi gotrANi sahasA gAhamAno.adayo vIraH shatamanyurindraH ~ 8046 9, 110| vAjAnabhi pavamAna pra gAhase ~ajIjano hi pavamAna sUryaM 8047 2, 7 | vayaM dhArA udanyA iva ~ati gAhemahi dviSaH ~shuciH pAvaka vandyo. 8048 7, 32 | ArAttAccit sadhamAdaM na A gahIha vA sannupa shrudhi ~ime 8049 8, 66 | semaM naH stomaM jujuSANa A gahIndra pra citrayA dhiyA ~kadU 8050 10, 102| nRmNAni kRNvan bahave janAya gAHpaspashAnastaviSIradhatta ~imaM taM pashya vRSabhasya 8051 3, 48 | juSANa indra haribhirna A gahyA tiSTha haritaM ratham ~haryannuSasamarcayaH 8052 1, 23 | HYMN 23~~tIvrAH somAsa A gahyAshIrvantaH sutA ime ~vAyo tAn prasthitAn 8053 3, 41 | tirAmasi ~arvAvato na A gahyatho shakra parAvataH ~u loko 8054 2, 45 | somapItaye ~niyutvAn vAyavA gahyayaM shukro ayAmi te ~gantAsi 8055 1, 142| havyamindrAya kartana ~svAhAkRtAnyA gahyupa havyAni vItaye ~indrA gahi 8056 1, 16 | tvAhavAmahe ~semaM na stomaM A gahyupedaM savanaM sutam ~gauro natRSitaH 8057 5, 33 | vahantu mA dasha shyetAso asya gairikSitasya kratubhir nu sashce || ~ 8058 8, 1 | vAjayum ~mA tvA somasya galdayA sadA yAcannahaM girA ~bhUrNiM 8059 8, 40 | naram ~sa naH kadA cidarvatA gamadA vAjasAtayegamadA medhasAtaye 8060 8, 72 | HYMN 72~~haviS kRNudhvamA gamadadhvaryurvanate punaH ~vidvAnasyaprashAsanam ~ 8061 1, 154| utsaH ~tA vaM vAstUnyushmasi gamadhyai yatra gAvo bhUrishRN^gAayAsaH ~ 8062 9, 40 | dhItibhiH ~A yonimaruNo ruhad gamadindraM vRSA sutaH ~dhruve sadasi 8063 8, 3 | sunvataH kadu stuvata A gamaH ~udu tye madhumattamA gira 8064 7, 89 | mRnmayaM gRhaM rAjannahaM gamam ~mRLA sukSatra mRLaya ~yademi 8065 10, 59 | canAmamat ~samindreraya gAmanaDvAhaM ya AvahadushInarANyAanaH ~ 8066 8, 101| vocaM cikituSe janAya mA gAmanAgAmaditiM vadhiSTa ~vacovidaM vAcamudIrayantIM 8067 8, 54 | vasavo rudrAavase na A gamañchRNvantu maruto havam ~pUSA viSNurhavanaM 8068 10, 155| budbudayAshavaH ~parIme gAmaneSata paryagnimahRSata ~deveSvakratashravaH 8069 10, 44 | yathAkenipAnAmino vRdhe ~gamannasme vasUnyA hi shaMsiSaM svAshiSaM 8070 1, 89 | sUracakSaso vishve no devA avasA gamanniha ~bhadraM karNebhiH shRNuyAma 8071 10, 108| padamalakamA jagantha ~eha gamannRSayaH somashitA ayAsyo aN^giraso 8072 4, 35 | hi vaH savane ratnadheyaM gamantv indram anu vo madAsaH || ~ 8073 1, 107| varivovittarAsat ~upa no devA avasA gamantvaN^girasAM sAmabhiH stUyamAnAH ~indra 8074 10, 146| araNyAniHsAyaM shakaTIriva sarjati ~gAmaN^gaiSa A hvayati dArvaN^gaiSo apAvadhIt ~ 8075 1, 164| vRjanISvantaH ~amImed vatso anu gAmapashyad vishvarUpyaM triSu yojaneSu ~ 8076 1, 110| tiSThemapRtsutIrasunvatAm ~nishcarmaNa Rbhavo gAmapiMshata saM vatsenAsRjatA mAtaraM 8077 10, 67 | bRhaspatiruSasaM sUryaM gAmarkaMviveda stanayanniva dyauH ~indro 8078 8, 78 | gonAm ~A no bhara vyañjanaM gAmashvamabhyañjanam ~sacA manAhiraNyayA ~uta 8079 4, 43 | upamAtiH kayA na AshvinA gamatho hUyamAnA | ~ko vAm mahash 8080 7, 73 | vasiSThaH ~upa tyA vahnI gamato vishaM no rakSohaNA sambhRtA 8081 1, 161| vadantashcamasAnapiMshata ~shroNAmeka udakaM gAmavajati mA.nsamekaH piMshati sUnayAbhRtam ~ 8082 10, 145| parAmevaparAvataM sapatnIM gamayAmasi ~ahamasmi sahamAnAtha tvamasi 8083 10, 106| manaRN^gAmananyA na jagmI ~bRhanteva gambhareSu pratiSThAM pAdeva gAdhaM 8084 2, 22 | anAnudo vRSabho dodhato vadho gambhIra RSvo asamaSTakAvyaH ~radhracodaH 8085 8, 8 | bhujI hiraNyapeshasA kavI gambhIracetasA ~A yAtaM nahuSas paryAntarikSAt 8086 3, 49 | haryorabhisvara indro dRLhA cidArujaH ~gambhIrAnudadhInriva kratuM puSyasi gA iva ~pra 8087 7, 87 | na shveto mRgastuviSmAn ~gambhIrashaMso rajaso vimAnaH supArakSatraH 8088 10, 62 | virUpAsa id RSayasta id gambhIravepasaH ~te aN^girasaHsUnavaste 8089 6, 27 | indrasya girayashcid RSvA gambhIre cid bhavatigAdhamasmai ~ 8090 6, 27 | cid bhavatigAdhamasmai ~gambhIreNa na uruNAmatrin preSo yandhi 8091 8, 45 | dviSo.araM te shakra dAvane ~gamemedindragomataH ~shanaishcid yanto adrivo. 8092 1, 158| pajraH ~upa vAmavaH sharaNaM gameyaM shUro nAjma patayadbhirevaiH ~ 8093 3, 64 | kimaN^ga vAM pratyavartiM gamiSThAhurviprAso ashvinA purAjAH ~A manyethAmA 8094 1, 118| kimaN^ga vAM pratyavartiM gamiSThAhurviprAsoashvinA purAjAH ~A vAM shyenAso 8095 5, 76 | na saMskRtam pra mimIto gamiSThAnti nUnam ashvinopastuteha | ~


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License