ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy
Book, Hymn
7594 10, 14 | urUNasAvasutRpA udumbalau yamasya dUtau carato janAnanu ~tAvasmabhyaM
7595 10, 109| brahmajAyeyamiti cedavocan ~na dUtAya prahye tastha eSA tathA
7596 10, 108| sarame kA dRshIkA yasyedaM dUtIrasaraH parAkAt ~A ca gachAn mitramenA
7597 10, 108| dabhyaM dabhat sa yasyedaM dUtIrasaraM parAkAt ~na taM gUhanti
7598 10, 108| rasAyAataraH payAMsi ~indrasya dUtIriSitA carAmi maha ichantI paNayo
7599 10, 21 | vidad vishvAni kAvyA ~bhuvad dUtovivasvato vi vo made priyo yamasya
7600 8, 5 | prati stoma adRkSata ~vAcaM dUtoyathohiSe ~purupriyA Na Utaye purumandrA
7601 10, 91 | tasya hotA bhavasi yAsi dUtyamupa brUSeyajasyadhvarIyasi ~
7602 4, 7 | RtAvA || ~ver adhvarasya dUtyAni vidvAn ubhe antA rodasI
7603 7, 20 | yajñairya indre dadhate duvAMsi kSayat sa rAya RtapA RtejAH ~
7604 7, 22 | viprasyArcato manISAm ~kRSvA duvAMsyantamA sacemA ~na te giro api mRSye
7605 4, 40 | satvA bhariSo gaviSo duvanyasac chravasyAd iSa uSasas turaNyasat | ~
7606 4, 2 | tubhyam agne amRtAya dAshad duvas tve kRNavate yatasruk | ~
7607 4, 6 | arcayash caranti | ~shyenAso na duvasanAso arthaM tuviSvaNaso mArutaM
7608 1, 165| ma RtAnAm ~A yad duvasyAd duvase na kArurasmAñcakre mAnyasya
7609 1, 168| sutAstRptAMshavo hRtsu pItAso duvaso nAsate ~aiSAmaMseSu rambhiNIva
7610 1, 165| navedA ma RtAnAm ~A yad duvasyAd duvase na kArurasmAñcakre
7611 5, 28 | havyavAL asi || ~A juhotA duvasyatAgnim prayaty adhvare | ~vRNIdhvaM
7612 1, 112| vipipAnamupastutaM kaliM yAbhirvittajAniM duvasyathaH ~yAbhirvyashvamuta pRthimAvataM
7613 1, 112| yAbhiH kRshAnumasane duvasyatho jave yAbhiryUno arvantamAvatam ~
7614 3, 3 | gAtave ~agnirhi devAnamRto duvasyatyathA dharmANi sanatA na dUduSat ~
7615 6, 18 | 18~~vItI yo devaM marto duvasyedagnimILItAdhvare haviSmAn ~hotAraM satyayajaM
7616 10, 100| A gostUtUrSaty paryagraM duvasyuH ~ ~
7617 8, 102| na ILAnayA saha devAnagne duvasyuvA ~cikid vibhAnavA vaha ~tvayA
7618 5, 36 | namantAM shrutarathAya maruto duvoyA ||~ ~
7619 6, 40 | sa tu shrudhi shrutyA yo duvoyurdyaurna bhUmAbhi rAyoaryaH ~aso
7620 1, 164| tasthuH ~pañcapAdaM pitaraM dvAdashAkRtiM diva AhuH pare ardhe purISiNam ~
7621 1, 164| vishvavidaM vAcamavishvaminvAm ~dvAdashAraM nahi tajjarAya varvarti
7622 10, 59 | Su te kiMcanAmamat ~ava dvake ava trikA divashcaranti
7623 10, 17 | utAshvinAvabharad yat tadasIdajahAdu dvAmithunA saraNyUH ~pUSA tvetashcyAvayatu
7624 8, 5 | uta sindhUnraharvidA ~apa dvAreva varSathaH ~kadA vAM taugryo
7625 1, 52 | nadIvRtamubjannarNAMsijarhRSANo andhasA ~sa hi dvaro dvariSu vavra Udhani candrabudhno
7626 4, 51 | vy U vrajasya tamaso dvArochantIr avrañ chucayaH pAvakAH || ~
7627 5, 62 | sahasrasthUNam bibhRthaH saha dvau || ~hiraNyanirNig ayo asya
7628 10, 137| devA devA jIvayathA punaH ~dvAvimau vAtau vAta A sindhorA parAvataH ~
7629 1, 191| kaN^kato.atho satInakaN^kataH ~dvAviti pluSI iti nyadRSTa alipsata ~
7630 1, 28 | ulUkhalasutAnAmaved vindra jalgulaH ~yatra dvAviva jaghanAdhiSavaNyA kRtA ~
7631 6, 31 | vRcIvato daivavAtAyashikSan ~dvayAnagne rathino viMshatiM gA vadhUmato
7632 2, 24 | kutashcana nArAtayastitirurna dvayAvinaH ~vishvA idasmAd dhvaraso
7633 9, 72 | joSamabharad vinaMgRsaH saM dvayIbhiH svasRbhiH kSeti jAmibhiH ~
7634 1, 83 | joSayante varA iva ~adhi dvayoradadhA ukthyaM vaco yatasrucA mithunA
7635 6, 50 | tvamekasya vRtrahannavitA dvayorasi ~utedRshe yathA vayam ~nayasId
7636 8, 45 | mA na ekasminnAgasi mA dvayoruta triSu ~vadhIrmA shUra bhUriSu ~
7637 8, 18 | yo asmatrA durhaNAvAnupa dvayuH ~pAkatrA sthana devA hRtsu
7638 9, 104| kaM cidatriNam ~apAdevaM dvayumaMho yuyodhi naH ~ ~
7639 10, 48 | ahametAñchAshvasato dvA\-dvendraM ye vajraM yudhaye'kRNvata ~
7640 7, 77 | gavyUtimabhayaM kRdhI naH ~yAvaya dveSa A bharA vasUni codaya rAdho
7641 8, 18 | sharumasmadAnAdityAsa utAmatim ~Rdhag dveSaHkRNuta vishvavedasaH ~tat su naH
7642 6, 10 | suvRktimavIrvAjasya gadhyasya sAtau ~vi dveSAMsInuhi vardhayeLAM madema shatahimAH
7643 2, 29 | pipartu no aditI rAjaputrAti dveSAMsyaryamA sugebhiH ~bRhan mitrasya
7644 7, 60 | varuNadhrutaH saH ~pari dveSobhiraryamA vRNaktUruM sudAse vRSaNA
7645 8, 79 | bhUt ~tvaM soma tanUkRdbhyo dveSobhyo.anyakRtebhyaH ~uru yantAsivarUtham ~
7646 4, 11 | martA amRta mandrajihvam | ~dveSoyutam A vivAsanti dhIbhir damUnasaM
7647 5, 9 | mitrasya ca prashastibhiH | ~dveSoyuto na duritA turyAma martyAnAm || ~
7648 10, 34 | hetoranuvratAmapa jAyAmarodham ~dveSTi shvashrUrapa jAyA ruNaddhi
7649 10, 164| dviSmastaM sa Rchatu yo no dveSTitaM Rchatu ~ ~
7650 3, 58 | yAcchreSThAbhirmaghavañchUra jinva ~yo no dveSTyadharaH sas padISTa yamu dviSmastamu
7651 10, 61 | nacakramarvato raghudru ~sa dvibandhurvaitaraNo yaSTA sabardhuM dhenumasvanduhadhyai ~
7652 6, 81 | bRhaspatirAN^giraso haviSmAn ~dvibarhajmA prAgharmasat pitA na A rodasI
7653 10, 56 | prAsArayantapurudha prajA anu ~dvidhA sUnavo.asuraM svarvidamAsthApayanta
7654 10, 30 | tritantuMvicarantamutsam ~AvarvRtatIradha nu dvidhArA goSuyudho na niyavaMcarantIH ~
7655 8, 70 | dhAnAnAM na saM gRbhAyAsmayur dviH saM gRbhAyAsmayuH || ~sakhAyaH
7656 10, 61 | me devA ayamasmisarvaH ~dvijA aha prathamajA RtasyedaM
7657 10, 101| vahnirApibdamAno.antaryoneva carati dvijAniH ~vanaspatiM vana AsthApayadhvaM
7658 1, 60 | suprAvyaM dUtaM sadyoartham ~dvijanmAnaM rayimiva prashastaM rAtiM
7659 6, 55 | dakSapitR^InanAgAstve sumaho vIhi devAn ~dvijanmAno ya RtasApaH satyAH svarvanto
7660 3, 60 | shayuH parastAdadha nu dvimAtAbandhanashcarati vatsa ekaH ~mitrasya tA
7661 4, 51 | prabodhayantIr uSasaH sasantaM dvipAc catuSpAc carathAya jIvam || ~
7662 1, 49 | vayashcit te patatriNo dvipaccatuSpadarjuni ~uSaH prArannRtUnranu divo
7663 10, 97 | yasmai cAhaM khanAmi vaH ~dvipaccatuSpadasmAkaM sarvamastvanAturam ~yAshcedamupashRNvanti
7664 1, 164| traiSTubhena vAkam ~vAkena vAkaM dvipadA catuSpadAkSareNa mimate
7665 10, 117| tripAdamabhyetipashcAt ~catuSpAdeti dvipadAmabhisvare sampashyanpaN^ktIrupatiSThamAnaH ~
7666 10, 121| jagato babhUva ~ya Ishe asya dvipadashcatuSpadaH kasmai devAya haviSAvidhema ~
7667 8, 27 | asthAdUrdhvo vareNyaH ~ni dvipAdashcatuSpAdo arthino.avishran patayiSNavaH ~
7668 10, 37 | ubhayAya janmane sharma yachata dvipadecatuSpade ~adat pibadUrjayamAnamAshitaM
7669 1, 164| salilAni takSatyekapadI dvipadI sA catuSpadI ~aSTApadI navapadI
7670 1, 169| SmAtase shushukvAnApo na dvIpaM dadhatiprayAMsi ~tvaM tU
7671 8, 20 | viSNoreSasya mILhuSAm ~vi dvIpAni pApatan tiSThad duchunobhe
7672 4, 6 | dIdAya mAnuSISu vikSu || ~dvir yam pañca jIjanan saMvasAnAH
7673 1, 53 | RjishvanA ~tvametAñ janarAjño dvirdashAbandhunA sushravasopajagmuSaH ~SaSTiM
7674 10, 120| kratumapi vRñjanti vishve dviryadete trirbhavantyUmAH ~svAdoH
7675 9, 98 | iSaH syAma sumnasyAdhrigo ~dviryaM pañca svayashasaM svasAro
7676 6, 73 | agnayo na shoshucannidhAnA dviryat trirmaruto vAvRdhanta ~areñavo
7677 1, 39 | parimanyava iSuM na sRjata dviSam ~ ~
7678 7, 34 | shaMsaM ninitsoH ~vyetu didyud dviSAmashevA yuyota viSvag rapastanUnAm ~
7679 1, 50 | udagAdayamAdityo vishvena sahasA saha ~dviSantaM mahyaM randhayan mo aham
7680 9, 110| vAjasAtaye pari vRtrANi sakSaNiH ~dviSastaradhyA RNayA na Iyase ~anu hi tvA
7681 6, 76 | varuNa dAshatitman ~iSA sa dviSastared dAsvAn vaMsad rayiM rayivatashca
7682 6, 52 | tvaSTeha rAjati ~ko vishvAhA dviSataH pakSa Asata utAsIneSu sUriSu ~
7683 10, 164| carAmasi ~pracetA naAN^giraso dviSatAM pAtyaMhasaH ~ajaiSmAdyAsanAma
7684 1, 50 | mahyaM randhayan mo aham dviSate radham ~ ~
7685 10, 152| asmAnabhidAsatyadharaM gamayA tamaH ~apendra dviSato mano.apa jijyAsato vadham ~
7686 9, 104| gayasAdhanam ~devAvyammadamabhi dvishavasam ~punAtA dakSasAdhanaM yathA
7687 10, 164| jAgratsvapnaHsaMkalpaH pApo yaM dviSmastaM sa Rchatu yo no dveSTitaM
7688 3, 58 | dveSTyadharaH sas padISTa yamu dviSmastamu prANo jahAtu ~parashuM cid
7689 2, 4 | vidhanto apAM sadhasthe dvitAdadhurbhRgavo vikSvAyoH ~eSa vishvAnyabhyastu
7690 6, 19 | dyaushcit te apa sA nu vajrAd dvitAnamad bhiyasA svasya manyoH ~ahiM
7691 1, 132| kSayam | vi tad voceradha dvitAntaH pashyanti rashmibhiH ~sa
7692 10, 45 | prathamaM jajñe agnirasmad dvitIyaM parijAtavedAH ~tRtIyamapsu
7693 1, 141| vapuH pitumAn nitya A shaye dvitIyamA saptashivAsu mAtRSu ~tRtIyamasya
7694 2, 19 | sAsmA araM prathamaM sa dvitIyamuto tRtIyaM manuSaH sa hotA ~
7695 8, 60 | pAhi no agna ekayA pAhyuta dvitIyayA ~pAhi gIrbhistisRbhirUrjAM
7696 10, 61 | mandro aratirvibhAvAva syati dvivartanirvaneSAT ~UrdhvA yacchreNirna shishurdan
7697 10, 55 | ahvayetAMvayodhai ~udastabhnAH pRthivIM dyAmabhIke bhrAtuHputrAn maghavan titviSANaH ~
7698 8, 41 | skambhena vi rodasI ajo na dyAmadhArayan nabhantAmanyake same ~ ~
7699 7, 24 | tvAyamarka ITTe vasUnAM divIva dyAmadhi naH shromataM dhAH ~evA
7700 10, 149| pRthivImaramNAdaskambhane savitA dyAmadRMhat ~ashvamivAdhukSad dhunimantarikSamatUrtebaddhaM
7701 10, 63 | svastaye ~sutrAmANaM pRthivIM dyAmanehasaM susharmANamaditiMsupraNItim ~
7702 1, 52 | maghavan vishrutaM saho dyAmanu shavasA barhaNA bhuvat ~
7703 1, 30 | rathasya yemathuH ~pari dyAmanyadIyate ~kasta uSaH kadhapriye bhuje
7704 1, 141| na yAtaH shikvabhiH kRto dyAmaN^gebhiraruSebhirIyate ~Adasya te kRSNAso dakSi
7705 6, 71 | bhAsyut te shocirbhAnavo dyAmapaptan ~AvirvakSaH kRNuSe shumbhamAnoSo
7706 1, 96 | manUnAm ~vivasvatA cakSasA dyAmapashca devA a. dh. d. ~tamILata
7707 10, 67 | vAjamasanad vishvarUpamA dyAmarukSaduttarANisadma ~bRhaspatiM vRSaNaM vardhayanto
7708 8, 14 | mAyAbhirutsisRpsata indra dyAmArurukSataH ~ava dasyUnradhUnuthAH ~
7709 7, 3 | carantyajarA idhAnAH ~achA dyAmaruSo dhUma eti saM dUto agna
7710 10, 92 | jarbhuradvRSA keturyajato dyAmashAyata ~imamañjaspAmubhaye akRNvata
7711 2, 15 | ahimindro jaghAna ~avaMshe dyAmastabhAyad bRhantamA rodasI apRNadantarikSam ~
7712 10, 153| vRtrahA vyantarikSamatiraH ~ud dyAmastabhnA ojasA ~tvamindra sajoSasamarkaM
7713 6, 52 | mahAn mahatA skambhanenod dyAmastabhnAd vRSabhomarutvAn ~dhRSat
7714 2, 12 | antarikSaM vimame varIyo yo dyAmastabhnAt sa janAsa indraH ~yo hatvAhimariNAt
7715 9, 85 | tvayAdhanaM\-dhanam ~adhi dyAmasthAd vRSabho vicakSaNo.arUrucad
7716 8, 42 | HYMN 42~~astabhnAd dyAmasuro vishvavedA amimIta varimANaM
7717 10, 111| hantishuSNam ~mahIM cid dyAmAtanot sUryeNa cAskambha citkambhanena
7718 10, 81 | bhUmiM janayan vishvakarma vi dyAmaurNon mahinA vishvacakSAH ~vishvatashcakSuruta
7719 1, 31 | mahovaso ~tvamagne manave dyAmavAshayaH purUravase sukRte sukRttaraH ~
7720 2, 17 | vishvadhAyasamastabhnAn mAyayA dyAmavasrasaH ~ ~
7721 1, 154| ya u tridhAtu pRtivImuta dyAmeko dAdhAra bhuvanAni vishvA ~
7722 1, 50 | tvaM varuNa pashyasi ~vi dyAmeSi rajas pRthvahA mimAno aktubhiH ~
7723 1, 51 | vRddhasya cid vardhato dyAminakSata stavAno vamro vi jaghAna
7724 3, 48 | indra vishvA abhi shriyaH ~dyAmindro haridhAyasaM pRthivIM harivarpasam ~
7725 8, 41 | sa samudro apIcyasturo dyAmiva rohati ni yadAsu yajurdadhe ~
7726 7, 33 | shuSmamadadhAtA vasiSThAH ~ud dyAmivet tRSNajo nAthitAso.adIdhayurdAsharAjñe
7727 1, 180| suvitAyanavyam ~ariSTanemiM pari dyAmiyAnaM vi... ~ ~
7728 10, 88 | stoSANyajarambRhantam ~yo bhAnunA pRthiviM dyAmutemAmAtatAnarodasI antarikSam ~yo hotAsIt prathamo
7729 3, 37 | devIH ~sasAna yaH pRthivIM dyAmutemAmindraM madantyanu dhIraNAsaH ~sasAnAtyAnuta
7730 9, 96 | indrapAnaH ~kRNvannapo varSayan dyAmutemAmurorA no varivasyA punAnaH ~ajItaye.
7731 10, 125| tiSThe bhuvanAnu vishvotAmUM dyAMvarSmaNopa spRshAmi ~ahameva vAta iva
7732 4, 17 | tava tviSo janiman rejata dyau rejad bhUmir bhiyasA svasya
7733 1, 71 | AnaT chuci reto niSiktaM dyaurabhIke ~agniH shardhamanavadyaM
7734 10, 133| ava tasyabalaM tira mahIva dyauradha tmanA nabhantAmanyakeSAMjyAkA
7735 10, 63 | madhumat pinvate payaH pIyUSaM dyauraditiradribarhAH ~ukthashuSmAn vRSabharAn
7736 6, 53 | vRtrahaM shavaH ~sakRd dha dyaurajAyata sakRd bhUmirajAyata ~pRshnyA
7737 6, 80 | pariSThAM hatho vRtramanu vAM dyauramanyata ~prArNAMsyairayataM nadInAmA
7738 10, 85 | savitAdadAt ~mano asyA ana AsId dyaurAsIduta chadiH ~shukrAvanaDvAhavAstAM
7739 1, 90 | madhumat pArthivaM rajaH ~madhu dyaurastu naH pitA ~madhumAn no vanaspatirmadhumAnastu
7740 1, 131| HYMN 131~~indrAya hi dyaurasuro anamnatendrAya mahI pRthivI
7741 10, 85 | upabarhaNaM cakSurA abhyañjanam ~dyaurbhUmiHkosha AsId yadayAt sUryA patim ~
7742 1, 57 | stoturmaghavan kAmamA pRNa ~anu te dyaurbRhatI vIryaM mama iyaM ca te pRthivI
7743 8, 100| viSNo vitaraM vi kramasva dyaurdehi lokaM vajrAya viSkabhe ~
7744 6, 56 | devebhirjanibhiH sajoSA dyaurdevebhiH pRthivI samudraiH ~uta no.
7745 10, 173| brahmaNas patiH ~dhruvA dyaurdhruvA pRthivI dhruvAsaH parvatA
7746 10, 132| HYMN 132~~IjAnamid dyaurgUrtAvasurIjAnaM bhUmirabhiprabhUSaNi ~IjAnaM
7747 8, 15 | shishAti dhiSaNA vareNyam ~tava dyaurindra pauMsyaM pRthivI vardhati
7748 6, 65 | te anyad viSurUpe ahanI dyaurivAsi ~vishvA hi mAyA avasi svadhAvo
7749 10, 45 | abhavad vayobhiryadenaM dyaurjanayat suretAH ~yaste adya kRNavad
7750 8, 20 | amAya vo maruto yAtave dyaurjihIta uttarA bRhat ~yatrA naro
7751 10, 29 | nu te sumite indra pUrvI dyaurmajmanA pRthivIkAvyena ~varAya te
7752 1, 164| antarbahuprajA nirRtimA vivesha ~dyaurme pitA janitA nAbhiratra bandhurme
7753 1, 8 | nu mahitvamastu vajriNe ~dyaurnaprathinA shavaH ~samohe vA ya Ashata
7754 10, 121| devAya haviSAvidhema ~yena dyaurugrA pRthivI ca dRLhA yena sva
7755 3, 59 | sarvatAtA ~shRNotu naH pRthivI dyaurutApaH sUryo nakSatrairurvantarikSam ~
7756 10, 88 | svarabhavajjAteagnau ~tasya devAH pRthivi dyaurutApo.araNayannoSadhIH sakhye
7757 1, 191| vishvadRSTAH pratibuddhA abhUtana ~dyaurvaH pitA pRthivI mAtA somo bhrAtAditiH
7758 7, 5 | tava tridhAtu pRthivI uta dyaurvaishvAnara vratamagne sacanta ~tvaM
7759 10, 88 | yajño abhavat tanUpastaM dyaurvedataM prithivi tamApaH ~yaM devAso
7760 3, 35 | te mahitvamanu bhUdadha dyauryadanyayA sphigyA kSAmavasthAH ~yajño
7761 7, 84 | yuvo rASTraM bRhadinvati dyauryau setRbhirarajjubhiH sinIthaH ~
7762 4, 51 | syAma yashaso janeSu tad dyaush ca dhattAm pRthivI ca devI ||~ ~
7763 1, 52 | svarnRSAco maruto.amadannanu ~dyaushcidasyAmavAnaheH svanAdayoyavId bhiyasA vajra
7764 6, 19 | vRNata indramatra ~adha dyaushcit te apa sA nu vajrAd dvitAnamad
7765 10, 132| maghAni ~asAvanyo asura sUyata dyaustvaM vishveSAM varuNAsirAjA ~
7766 4, 4 | dyumnAny aryo vi duro abhi dyaut || ~sed agne astu subhagaH
7767 8, 18 | parvatAnAmotApAM vRNImahe ~dyAvAkSAmAre asmad rapas kRtam ~te no
7768 10, 113| satrA taviSIrapatyata varIyo dyAvApRthivIabAdhata ~avAbharad dhRSito vajramAyasaM
7769 10, 149| bhUrata A utthitaM rajo.ato dyAvApRthivIaprathetAm ~pashcedamanyadabhavad yajatramamartyasya
7770 10, 31 | naitAvadenA paro anyadastyukSA sa dyAvApRthivIbibharti ~tvadaM pavitraM kRNuta
7771 10, 114| pañcadashAnyukthA yAvad dyAvApRthivItAvadit tat ~sahasradhA mahimAnaH
7772 7, 98 | bhuvanAni tasthus tisro dyAvas tredhA sasrur ApaH | ~trayaH
7773 7, 88 | vipraH sudinatve ahnAM yAn nu dyAvastatanan yAduSAsaH ~kva tyAni nau
7774 5, 6 | panIyasI samid dIdayati dyavISaM stotRbhya A bhara || ~A
7775 10, 94 | pRthivImupabdibhiH ~suparNA vAcamakratopa dyavyAkhare kRSNA iSirAanartiSuH ~nyaM
7776 1, 115| varuNasyAbhicakSe sUryo rUpaM kRNute dyorupasthe ~anantamanyad rushadasya
7777 10, 177| avadad garbheantaH ~tAM dyotamAnAM svaryaM manISAM Rtasya padekavayo
7778 1, 123| nAmA dadhAnA ~siSAsantI dyotanA shashvadAgAdagram\-agramid
7779 6, 23 | A tugraM shashvadibhaM dyotanAya mAturna sImupa sRjA iyadhyai ~
7780 8, 29 | hiraNyayam ~yonimeka A sasAda dyotano.antardeveSu medhiraH ~vAshImeko
7781 6, 43 | paNInrvacobhirabhi yodhadindraH ~ayaM dyotayadadyuto vyaktUn doSA vastoH sharada
7782 1, 73 | vAvashAnAH smadUdhnIH pIpayanta dyubhaktAH ~parAvataH sumatiM bhikSamANA
7783 4, 1 | Ad id ratnaM dhArayanta dyubhaktam | ~vishve vishvAsu duryAsu
7784 7, 40 | mitrastan no varuNo rodasI ca dyubhaktamindro aryamA dadAtu ~dideSTu devyaditI
7785 7, 18 | rAjeva hi janibhiH kSeSyevAva dyubhirabhi viduS kaviH san ~pishA giro
7786 6, 5 | sahasA sahasvAn ~yacchasyase dyubhirakto vacobhistajjuSasva jariturghoSi
7787 1, 112| ca no bhavataM vAjasAtau ~dyubhiraktubhiH pari pAtamasmAnariSTebhirashvinA
7788 3, 3 | kSayaM bRhantaM pari bhUSati dyubhirdevebhiragniriSito dhiyAvasuH ~ketuM yajñAnAM
7789 10, 7 | purukSurdyubhirasmAahabhirvAmamastu ~dyubhirhitaM mitramiva prayogaM pratnaM
7790 10, 59 | pashyema nu sUryamuccarantam ~dyubhirhito jarimA sU no astu parAtaraM
7791 2, 1 | HYMN 1~~tvamagne dyubhistvamAshushukSaNistvamadbhyastvamashmanas pari ~tvaM vanebhyastvamoSadhIbhyastvaM
7792 9, 52 | HYMN 52~~pari dyukSaH sanadrayirbharad vAjaM no
7793 1, 136| mILhuSe | indramagnimupa stuhi dyukSamaryamaNaM bhagam ~jyog jIvantaH prajayA
7794 3, 44 | somamindra vareNyam ~tava dyukSAsa indavaH ~girvaNaH pAhi naH
7795 9, 108| kratuvittamo madaH ~mahi dyukSatamo madaH ~yasya te pItvA vRSabho
7796 6, 15 | manuSaH svadhvaram ~vipraM na dyukSavacasaM suvRktibhirhavyavAhamaratiM
7797 8, 24 | abhyastyeka it ~agorudhAya gaviSe dyukSAya dasmyaM vacaH ~ghRtAt svAdIyo
7798 6, 17 | somapItaye ~udagne bhArata dyumadajasreNa davidyutat ~shocA vi bhAhyajara ~ ~
7799 7, 8 | stotRbhya Apaye bhavAti dyumadamIvacAtanaM rakSohA ~nU tvAmagna Imahe ... ~ ~
7800 3, 10 | sridhaH ~sa naH pAvaka dIdihi dyumadasme suvIryam ~bhavA stotRbhyoantamaH
7801 9, 13 | vAjasAtaye pavasva bRhatIriSaH ~dyumadindo suvIryam ~te naH sahasriNaM
7802 2, 9 | gopA uta naH paraspA agne dyumaduta revad didIhi ~ ~
7803 6, 10 | svadhvarA karati jAtavedAH ~tamu dyumaH purvaNIka hotaragne agnibhirmanuSa
7804 10, 11 | dadhAno vahamAno ashvairA sa dyumAnamavAn bhUSati dyUn ~yadagna eSA
7805 8, 31 | taM shakro aMhasaH ~tasya dyumAnasad ratho devajUtaH sa shUshuvat ~
7806 2, 7 | shreSThaM yaviSTha bhAratAgne dyumantamA bhara ~vaso puruspRhaM rayim ~
7807 10, 40 | kuha ko ha vAM narA prati dyumantaMsuvitAya bhUSati ~prAtaryAvANaM vibhvaM
7808 5, 25 | tvad vAjA ud Irate || ~tava dyumanto arcayo grAvevocyate bRhat | ~
7809 6, 19 | shravasa iSe ca rAye dhehi dyumata indra viprAn ~bharadvAje
7810 6, 42 | nashcitratamo mahIM bharSad dyumatImindrahUtim ~panyasIM dhItiM daivyasya
7811 10, 98 | mAmA vavRtsva dadhAmi te dyumatIMvAcamAsan ~asme dhehi dyumatIM vAcamAsan
7812 6, 56 | HYMN 56~~te no rAyo dyumato vAjavato dAtAro bhUta nRvataH
7813 10, 69 | shatanIthaRbhvA ~dyumAn dyumatsu nRbhirmRjyamAnaH sumitreSu
7814 1, 53 | gRNImasi ~shacIva indra purukRd dyumattama tavedidamabhitashcekite
7815 9, 108| daivyA pavamAna janimAni dyumattamaH ~amRtatvAya ghoSayaH ~yenA
7816 8, 101| cakSate ~A me vacAMsyudyatA dyumattamAni kartvA ~ubhA yAtaM nAsatyA
7817 9, 65 | suSvANo devavItaye ~arSA soma dyumattamo.abhi droNAni roruvat ~sIdañchyenona
7818 1, 129| satyAbhirindraM dyumnahUtibhiryajatraM dyumnahUtibhiH ~pra\-prA vo asme svayashobhirUtI
7819 1, 129| pRcImahi ~A satyAbhirindraM dyumnahUtibhiryajatraM dyumnahUtibhiH ~pra\-prA
7820 8, 5 | iSo dAsIramartyA ~A no dyumnairA shravobhirA rAyA yAtamashvinA ~
7821 6, 48 | yo rayivo rayintamo yo dyumnairdyumnavattamaH ~somaH sutaH sa indra te.
7822 8, 74 | tayA vardhasva suSTutaH ~sA dyumnairdyumninI bRhadupopa shravasi shravaH ~
7823 8, 19 | dhIbhiH subhago janAnati dyumnairudna iva tAriSat ~tadagne dyumnamA
7824 8, 20 | havyA vItaye gatha ~abhi Sa dyumnairuta vAjasAtibhiH sumnA vo dhUtayo
7825 6, 5 | vAjamabhi vAjayanto.ashyAma dyumnamajarAjaraM te ~ ~
7826 1, 54 | jighnate ~sa shevRdhamadhi dhA dyumnamasme mahi kSatraM janASALindra
7827 6, 39 | gA adhi jayAsi goSvindra dyumnaMsvarvad dhehyasme ~karhi svit tadindra
7828 9, 40 | pavasvasahasriNam ~vishvA soma pavamAna dyumnAnIndavA bhara ~vidAH sahasriNIriSaH ~
7829 8, 28 | saptAnAM sapta RSTayaH sapta dyumnAnyeSAm ~sapto adhi shriyo dhire ~ ~
7830 1, 121| aSTA maho diva Ado harI iha dyumnAsAhamabhi yodhAnautsam ~hariM yat
7831 5, 54 | gharmastubhe diva A pRSThayajvane dyumnashravase mahi nRmNam arcata || ~pra
7832 6, 76 | pRtanAsu sAhvAn pra sadyo dyumnAtirate taturiH ~nU na indrAvaruNA
7833 3, 31 | brahmaNo vishvamid viduH ~dyumnavad brahma kushikAsa erira eka\-
7834 5, 28 | tava shriyam | ~vRSabho dyumnavAM asi sam adhvareSv idhyase || ~
7835 9, 31 | divas pRthivyA adhi bhavendo dyumnavardhanaH ~bhavA vAjAnAM patiH ~tubhyaM
7836 9, 66 | madAya johuvat ~yasya te dyumnavat payaH pavamAnAbhRtaM divaH ~
7837 9, 2 | vacyasva mahi psaro vRSendo dyumnavattamaH ~A yoniM dharNasiH sadaH ~
7838 8, 24 | tvadanyaM vindAmi rAdhase ~rAye dyumnAyashavase ca girvaNaH ~endumindrAya
7839 6, 68 | mahimnA mahinAsu cekite dyumnebhiranyA apasAmapastamA ~ratha iva
7840 1, 91 | vRSA vRSatvebhirmahitvA dyumnebhirdyumnyabhavo nRcakSAH ~rAjño nu te varuNasya
7841 7, 7 | yajati vishvavAram ~ete dyumnebhirvishvamAtiranta mantraM ye vAraM naryA atakSan ~
7842 3, 41 | shatakrato ~indra vRtrAyahantave ~dyumneSu pRtanAjye pRtsutUrSu shravassu
7843 3, 41 | sAkSvAbhimAtiSu ~shuSmintamaM na Utaye dyumninaM pAhi jAgRvim ~indra somaMshatakrato ~
7844 8, 93 | ojiSThaH sa made hitaH ~dyumnIshlokI sa somyaH ~girA vajro na
7845 8, 19 | raMhayanta Ashavastasya dyumnitamaM yashaH ~na tamaMho devakRtaM
7846 8, 92 | yaste nUnaM shatakratavindra dyumnitamo madaH ~tena nUnaM made madeH ~
7847 8, 89 | apAdhamadabhishastIrashastihAthendro dyumnyAbhavat ~devAsta indra sakhyAya
7848 1, 113| atho vyuchAduttarAnanu dyUnajarAmRtA carati svadhAbhiH ~vyañjibhirdiva
7849 1, 121| dha prabhAsi kRtvyAnanu dyUnanarvishe pashviSeturAya ~aSTA maho
7850 1, 116| dasha rAtrIrashivenA nava dyUnavanaddhaM shnathitamapsvantaH ~viprutaM
7851 10, 17 | drapsashcaskanda prathamAnanu dyUnimaM ca yonimanu yashca purvaH ~
7852 10, 27 | kRdhukarNo bhayAta evedanu dyUnkiraNaH samejAt ~darshan nvatra
7853 6, 54 | bRhadrayiM vishvavAraM rathaprAm ~dyutadyAmA niyutaH patyamAnaH kaviH
7854 9, 54 | HYMN 54~~asya pratnAmanu dyutaM shukraM duduhre ahrayaH ~
7855 6, 15 | bharadvAjAya saprathaH ~dyutAnaM vo atithiM svarNaramagniM
7856 7, 75 | uchati vahnibhirgRNAnA ~prati dyutAnAmaruSAso ashvAshcitrA adRshrannuSasaM
7857 2, 37 | stRbhishcitayanta khAdino vyabhriyA na dyutayantavRSTayaH ~rudro yad vo maruto rukmavakSaso
7858 7, 1 | shukra dIdivaH pAvaka ~uto na ebhi stavathairiha syAH ~vi ye
7859 1, 53 | tvAyato jarituH kAmamUnayIH ~ebhirdyubhiH sumanA ebhirindubhirnirundhAno
7860 1, 53 | kAmamUnayIH ~ebhirdyubhiH sumanA ebhirindubhirnirundhAno amatiM gobhirashvinA ~indreNa
7861 7, 28 | atUtujiM cit tUtujirashishnat ~ebhirna indrAhabhirdashasya durmitrAso
7862 10, 93 | tebhirnaH pAtaM sahyasa ebhirnaH pAtaMshUSaNi ~yajñe\-yajñe
7863 6, 17 | te.agna itthetarA giraH ~ebhirvardhAsa indubhiH ~yatra kva ca te
7864 1, 166| yat tatanan vRjane janAsa ebhiryajñebhistadabhISTimashyAm ~eSa va stomo ... ~ ~
7865 6, 28 | tAbhirU Su vRtrahatye.avIrna ebhishca vAjairmahAnna ugra ~Abhi
7866 4, 54 | bRhadbhyaH parvatebhyaH kSayAM ebhyaH suvasi pastyAvataH | ~yathA-
7867 10, 64 | na marDitA vidyate anya ebhyo deveSu me adhikAmA ayaMsata ~
7868 4, 2 | svashvo agne surathaH surAdhA ed u vaha suhaviSe janAya || ~
7869 1, 9 | sute nyokase bRhad bRhata edariH ~indrAya shUSamarcati ~ ~
7870 6, 52 | damAyannanyam\ anyamatinenIyamAnaH ~edhamAnadviL ubhayasya rAjA coSkUyate
7871 10, 85 | bhavati kRtyAsaktirvyajyate ~edhante asyAjñAtayaH patirbandheSu
7872 8, 53 | somasya tRmpasi ~indra nedIya edihi mitamedhAbhirUtibhiH ~A
7873 8, 17 | somo nipUto adhi barhiSi ~ehImasya dravApiba ~shAcigo shAcipUjanAyaM
7874 1, 3 | ivasvasarANi ~vishve devAso asridha ehimAyAso adruhaH ~medhaM juSanta
7875 8, 64 | mahe cAruM madAya ghRSvaye ~ehImindradravA piba ~ ~
7876 1, 76 | kena vA te manasAdAshema ~ehyagna iha hotA ni SIdAdabdhaH
7877 6, 17 | dhanaMjayaM raNe\-raNe ~ehyU Su bravANi te.agna itthetarA
7878 5, 78 | sarvataH | ~evA te garbha ejatu niraitu dashamAsyaH || ~
7879 7, 95 | apo mahinA sindhuranyAH ~ekAcetat sarasvatI nadInAM shuciryatI
7880 1, 34 | iSyati || ~A nAsatyA tribhir ekAdashair iha devebhir yAtam madhupeyam
7881 8, 58 | sUryo vishvamanu prabhUtaH ~ekaivoSAH sarvamidaM vi bhAtyekaM
7882 10, 84 | rurudhre vashI vashaMnayasa ekaja tvam ~eko bahUnAmasi manyavILito
7883 10, 82 | madanti yatrAsaptaRSIn para ekamAhuH ~yo naH pitA janitA yo vidhAtA
7884 10, 138| shrutyAni kevalA yadeka ekamakRNorayajñam ~mAsAM vidhAnamadadhA adhi
7885 3, 7 | vyaN^gebhirdidyutAnaH sadhastha ekAmiva rodasI A vivesha ~jAnanti
7886 1, 20 | trirA sAptAni sunvate ~ekam\-ekaMsushastibhiH ~adhArayanta vahnayo.abhajanta
7887 2, 34 | shaMsamushijAmiva shmasyahirbudhnyo.aja ekapAduta ~trita RbhukSAH savitA cano
7888 8, 37 | vishvAbhirUtibhiH ~mAdhyandinasya ... ~ekarAL asya bhuvanasya rAjasi shacIpata
7889 10, 169| mRLa ~yAH sarUpA virUpA ekarUpA yAsAmagniriSTyAnAmAni veda ~
7890 10, 130| yajño vishvatastantubhistata ekashataM devakarmebhirAyataH ~ime
7891 8, 16 | satyaH satvA tuvikUrmiH ~ekashcitsannabhibhUtiH ~tamarkebhistaM sAmabhistaM
7892 7, 67 | yAtamarvAgashnantA havyaM mAnuSISu vikSu ~ekasmin yoge bhuraNA samAne pari
7893 8, 45 | yadindra mRLayAsi naH ~mA na ekasminnAgasi mA dvayoruta triSu ~vadhIrmA
7894 1, 162| paruranughuSya vi shasta ~ekastvaSturashvasyA vishastA dvA yantArA bhavatastathaRtuH ~
7895 10, 103| kSobhaNashcarSaNInAm ~saMkrandano.animiSa ekavIraH shataM senAajayat sAkamindraH ~
7896 8, 29 | samrAjA sarpirAsutI ~arcanta eke mahi sAma manvata tena sUryamarocayan ~ ~
7897 10, 154| HYMN 154~~soma ekebhyaH pavate ghRtameka upAsate ~
7898 10, 135| rathamacakraM manasAkRNoH ~ekeSaMvishvataH prAñcamapashyannadhi tiSThasi ~
7899 5, 59 | dUredRsho ye citayanta emabhir antar mahe vidathe yetire
7900 1, 4 | syAmedindrasya sharmaNi ~emAshumAshave bhara yajñashriyaM nRmAdanam ~
7901 1, 1 | doSAvastardhiyA vayam ~namo bharanta emasi ~rAjantamadhvarANAM gopAM
7902 10, 32 | prANIdamamannimAhApIvRto adhayan mAturUdhaH ~emenamApa jarimA yuvAnamaheLan vasuH
7903 8, 77 | kSIrapAkamodanaM varAhamindra emuSam ~tuvikSaM te sukRtaM sUmayaM
7904 10, 30 | somyAso.apAM naptrAsaMvidAnAsa enAH ~AgmannApa ushatIrbarhiredaM
7905 6, 63 | HYMN 63~~ya enamAdideshati karambhAditi pUSaNam ~na
7906 10, 34 | vAjyakSaH ~pitA matA bhrAtara enamAhurna jAnImo nayatAbaddhametam ~
7907 10, 102| siSAsan ~nyakrandayannupayanta enamamehayan vRSabhaM madhya AjeH ~tena
7908 1, 163| arvan ~yamena dattaM trita enamAyunagindra eNaM prathamo adhyatiSThat ~
7909 10, 45 | tRtIyamapsu nRmaNA ajasramindhAna enaMjarate svAdhIH ~vidmA te agne tredhA
7910 4, 12 | Sv asmAM aditer anAgAn vy enAMsi shishratho viSvag agne || ~
7911 10, 110| devAnAmasi yahva hotA sa enAn yakSISito yajIyAn ~prAcInaM
7912 1, 105| taSTeva pRSTyAmayI vi... ~enAN^gUSeNa vayamindravanto.abhi SyAma
7913 10, 79 | asi tvam ~kiM deveSu tyaja enashcakarthAgne pRchAmi nu tvAmavidvAn ~
7914 8, 18 | yachatAdityA yan mumocati ~enasvantaM cidenasaH sudAnavaH ~yo
7915 7, 88 | kRNavat sakhA te ~mA ta enasvanto yakSin bhujema yandhi SmA
7916 7, 93 | imAmu Su somasutimupa na endrAgnI saumanasAya yAtam ~nU cid
7917 4, 21 | RñjasAnaH puruvAra ukthair endraM kRNvIta sadaneSu hotA || ~
7918 9, 108| yena mitrAvaruNA karAmaha endramavase mahe ~indrAya soma pAtave
7919 10, 44 | vardhAmate papuSo vRSNyAni ~endravAho nRpatiM vajrabAhumugramugrAsastaviSAsa
7920 10, 36 | marutAmashImahi taddevAnAM ... ~endro barhiH sIdatu pinvatAmiLA
7921 8, 24 | dyumnAyashavase ca girvaNaH ~endumindrAya siñcata pibati somyaM madhu ~
7922 1, 146| ukSA mahAnabhi vavakSa ene ajarastasthAvitaUtirRSvaH ~
7923 1, 144| pArthivasya pashupA iva tmanA ~enI ta ete bRhatI abhishriyA
7924 5, 33 | nRtamAno amartaH | ~sa na enIM vasavAno rayiM dAH prArya
7925 5, 85 | ekaM yad udnA na pRNanty enIr AsiñcantIr avanayaH samudram || ~
7926 1, 136| RjUyantamanu vratam ~ukthairya enoH paribhUSati vrataM stomairAbhUSati
7927 4, 34 | puraMdhiH suvIrAm asme rayim erayadhvam || ~ayaM vo yajña Rbhavo '
7928 3, 31 | dyumnavad brahma kushikAsa erira eka\-eko dame agniM samIdhire ~
7929 3, 12 | vAjeSu saniSAmahe ~tve devAsa erire ~ ~
7930 8, 16 | taM kRtebhishcarSaNayaH ~eSaindro varivaskRt ~indro brahmendra
7931 10, 102| pIpyAnA kUcakreNeva siñcan ~eSaiSyA cid rathyA jayema sumaN^galaM
7932 7, 83 | nRNAmadmasadAmupastutirdevA eSAmabhavan devahUtiSu ~dAsharAjñe pariyattAya
7933 1, 24 | nIcInA sthurupari budhna eSAmasme antarnihitAHketavaH syuH ~
7934 10, 74 | yesushruNaM sushruto dhuH ~hava eSAmasuro nakSata dyAM shravasyatA
7935 3, 59 | pathyA kA sameti ~dadRshra eSAmavamA sadAMsi pareSu yA guhyeSu
7936 9, 73 | kavayo manISiNaH ~rudrAsa eSAmiSirAso adruha spashaH svañcaH sudRsho
7937 9, 66 | maMhIyAn ~tvaM soma sUra eSastokasya sAtA tanUnAm ~vRNImahe sakhyAya
7938 10, 86 | suvitA kalpayAvahai ~ya eSasvapnanaMshano.astameSi patha punarvishvasmAdindrauttaraH ~
7939 9, 71 | kRtaM hiraNyayamAsadaM deva eSati ~e riNanti barhiSi priyaM
7940 1, 48 | Asate vyuSTau vAjinIvati ~eSAyukta parAvataH sUryasyodayanAdadhi ~
7941 8, 91 | shakrAya sunavai tvA ~asau ya eSi vIrako gRhaM\-gRhaM vicAkashad ~
7942 9, 50 | vAco makhasyuvaH ~yadavya eSisAnavi ~avyo vAre pari priyaM hariM
7943 6, 24 | shashvad babhUtha suhava eSTau ~protaye varuNaM mitramindraM
7944 5, 1 | anyAn || ~pra sadyo agne aty eSy anyAn Avir yasmai cArutamo
7945 1, 152| Rtena mitrAvaruNA sacethe ~etaccana tvo vi ciketadeSAM satyo
7946 10, 28 | niratakta kakSAt ~katha ta etadahamA ciketaM gRtsasya pAkastavasomanISAm ~
7947 10, 10 | ushanti ghA te amRtAsa etadekasya cit tyajasaM martyasya ~
7948 2, 14 | udAjadapa hi valaM vaH ~tasmA etamantarikSe na vAtamindraM somairorNuta
7949 10, 51 | me tanvo bahudhA niviSTA etamarthaM naciketAhamagniH ~ehi manurdevayuryajñakAmo.
7950 10, 108| ayAsyo aN^giraso navagvAH ~ta etamUrvaM vi bhajanta gonAmathaitad
7951 5, 41 | suvRkti | ~gRNIte agnir etarI na shUSaiH shociSkesho ni
7952 1, 165| mimikSuH ~kayA matI kuta etAsa ete.arcanti shuSmaM vRSaNo
7953 8, 70 | martyaH | ~etagvA cid ya etashA yuyojate harI indro yuyojate || ~
7954 5, 31 | jUjuvAMsam | ~bharac cakram etashaH saM riNAti puro dadhat saniSyati
7955 5, 29 | patantIH puraH satIr uparA etashe kaH || ~nava yad asya navatiM
7956 1, 169| adha yadeSAM pRthubudhnAsa etAstIrthe nAryaH pauMsyAni tasthuH ~
7957 10, 109| gupitaMkSatriyasya ~devA etasyAmavadanta pUrve saptaRSayastapase
7958 10, 27 | sadyaHshishnA praminAno navIyAn ~etau me gAvau pramarasya yuktau
7959 10, 90 | utAmRtatvasyeshAno yadannenAtirohati ~etAvAnasya mahimAto jyAyAMshca pUruSaH ~
7960 7, 98 | yaH satrAcA manasA yajAta etAvantaM naryam AvivAsAt || ~tvaM
7961 8, 7 | suvAnairmandadhva indubhiH ~etAvatashcideSAM sumnaM bhikSeta martyaH ~
7962 8, 49 | yebhirvishvaM svardRshe ~etAvatasta Imaha indra sumnasya gomataH ~
7963 8, 50 | nighoSayo yebhiH svaH parIyase ~etAvataste vaso vidyAma shUra navyasaH ~
7964 1, 33 | HYMN 33~~etAyAmopa gavyanta indramasmAkaM su
7965 5, 52 | ntaspathA anupathAH | ~etebhir mahyaM nAmabhir yajñaM viSTAra
7966 1, 31 | barhiSi yakSi ca priyam ~etenAgne brahmaNA vAvRdhasva shaktI
7967 10, 17 | sarvavIro.aprayuchan pura etuprajAnan ~prapathe pathamajaniSTa
7968 10, 103| bRhaspatirdakSiNA yajñaH pura etusomaH ~devasenAnAmabhibhañjatInAM
7969 7, 36 | achAyaM vo marutaH shloka etvachA viSNuM niSiktapAmavobhiH ~
7970 8, 27 | bhUta prAvitAraH ~pra sU na etvadhvaro.agnA deveSu pUrvyaH ~AdityeSu
7971 7, 4 | adhA cidokaH punarit sa etyA no vAjyabhISAL etu navyaH ~
7972 9, 86 | bhuvanAni yemire ~pra rebha etyati vAramavyayaM vRSA vaneSvava
7973 2, 40 | pUrvyA anu ~achA rAjAnA nama etyAvRtaM prashAstrAdA pibataM somyaM
7974 1, 71 | mano na yo.adhvanaH sadya etyekaH satrA sUro vasva Ishe ~rAjAnA
7975 7, 42 | sadatAmuSAsoshantA mitrAvaruNAyajeha ~evAgniM sahasyaM vasiSTho rAyaskAmo
7976 8, 58 | yajamAnasya saMvit ~eka evAgnirbahudhA samiddha ekaH sUryo vishvamanu
7977 1, 77 | vAjaprasUtA iSayantamanma ~evAgnirgotamebhirRtAvA viprebhirastoSTa jAtavedAH ~
7978 10, 115| mahintamAya dhanvanedaviSyate ~evAgnirmartaiH saha sUribhirvasu STave
7979 5, 41 | dadhIta dhIH | ~susheva evair aushijasya hotA ye va evA
7980 1, 181| pUrvIriSashcarati madhva iSNan ~evairanyasya pIpayanta vAjairveSantIrUrdhvA
7981 1, 100| dasyUñchimyUMshca puruhUta evairhatvA pRthivyAM sharvA ni barhIt ~
7982 8, 97 | anuSvApamadevayuH ~svaiH Sa evairmumurat poSyaM rayiM sanutardhehi
7983 3, 59 | naH ~devAso yatra panitAra evairurau pathi vyute tasthurantaH ~
7984 7, 101| ye pAkashaMsaM viharanta evairye vA bhadraM dUSayanti svadhAbhiH ~
7985 8, 68 | patim anAnatasya shavasaH | ~evaish ca carSaNInAm UtI huve rathAnAm || ~
7986 7, 6 | sharmannupa vishve janAsa evaistasthuH sumatiM bhikSamANAH ~vaishvAnaro
7987 4, 54 | yathA patayanto viyemira evaiva tasthuH savitaH savAya te || ~
7988 10, 44 | nAvamAruhamIrmaivate nyavishanta kepayaH ~evaivApAgapare santu dUDhyo.ashvA yeSAM
7989 10, 151| shraddhAmugreSu cakrire ~evambhojeSu yajvasvasmAkamuditaM kRdhi ~
7990 9, 109| dakSAya vishve ca devAH || ~evAmRtAya mahe kSayAya sa shukro arSa
7991 6, 57 | pashyannabhi caSTe sUro arya evAn ~stuSa u vo maha Rtasya
7992 3, 18 | divo jAtavedashcikitvAn ~evAnena haviSA yakSi devAn manuSvad
7993 8, 45 | sakhAyamabravIt ~jahA ko asmadISate ~evAre vRSabhA sute.asinvan bhUryAvayaH ~
7994 1, 166| taviSIbhiravyata pra va evAsaH svayatAsoadhrajan ~bhayante
7995 5, 2 | amuñco ashamiSTa hi SaH | ~evAsmad agne vi mumugdhi pAshAn
7996 8, 54 | saMvarte amado yathA kRsha evAsme indra matsva ~A no vishve
7997 5, 44 | kSatrasya manasasya cittibhir evAvadasya yajatasya sadhreH | ~avatsArasya
7998 2, 38 | jarAyajuratAmadAbhyAH ~tAn vo maho maruta evayAvno viSNoreSasya prabhRthe havAmahe ~
7999 7, 98 | sumatiM vishvajanyAm aprayutAm evayAvo matiM dAH | ~parco yathA
8000 10, 90 | vRtvAtyatiSThad dashAN^gulam ~puruSa evedaM sarvaM yad bhUtaM yacca
8001 6, 60 | naya yo añjasAnushAsati ~ya evedamiti bravat ~samu pUSNA gamemahi
8002 10, 27 | svanAt kRdhukarNo bhayAta evedanu dyUnkiraNaH samejAt ~darshan
8003 1, 165| sakhye sakhAyastanvetanUbhiH ~evedete prati mA rocamAnA anedyaH
8004 7, 23 | martAnasmiñchUra savane mAdayasva ~evedindraM vRSaNaM vajrabAhuM vasiSThAso
8005 1, 128| parAvato devaM bhAH parAvataH ~evena sadyaH paryeti pArthivaM
8006 1, 108| svadhayA mAdayethe ~ataH ... ~evendrAgnI papivAMsA sutasya vishvAsmabhyaM
8007 8, 9 | daMsAMsyashvinA viprAsaH parimAmRshuH ~evet kANvasya bodhatam ~ayaM
8008 6, 60 | yo gRhAnabhishAsati ~ima eveti cabravat ~pUSNashcakraM
8009 6, 42 | ghoSAdindrasya tanyati bruvANaH ~eyamenaM devahUtirvavRtyAn madryagindramiyaM
8010 5, 73 | arepasA sam asme bandhum eyathuH || ~A yad vAM sUryA rathaM
8011 1, 54 | vrandino mandinA dhRSacchitAM gabhastimashaniM pRtanyasi ~ni yad vRNakSi
8012 2, 14 | vahanto nashathA tadindre ~gabhastipUtaM bharata shrutAyendrAya somaM
8013 9, 86 | citro avyayAni pavyayA ~gabhastipUto nRbhiradribhiH suto mahe
8014 5, 86 | maghonoH | ~prati druNA gabhastyor gavAM vRtraghna eSate || ~
8015 1, 64 | sammishlAsastaviSIbhirvirapshinaH ~astAra iSuM dadhire gabhastyoranantashuSmA vRSakhAdayo naraH ~hiraNyayebhiH
8016 9, 71 | tanA ~adribhiH sutaH pavate gabhastyorvRSAyate nabhasA vepate matI ~sa
8017 1, 35 | suparNo antarikSANy akhyad gabhIravepA asuraH sunIthaH | ~kvedAnIM
8018 10, 191| sa no vasUnyA bhara ~saM gachadhvaM saM vadadhvaM saM vo manAMsi
8019 6, 39 | yuvAse kadA gomaghA havanAni gachAH ~sa gomaghA jaritre ashvashcandrA
8020 6, 84 | sharavye brahmasaMshite ~gachAmitrAnpra padyasva mAnUSAM kaM canocchiSaH ~
8021 9, 38 | shyeno na vikSu sIdati ~gachañ jAro na yoSitam ~eSa sya
8022 8, 79 | arthino yanti cedarthaM gachAnid daduSo rAtim ~vavRjyustRSyataH
8023 9, 90 | saniSyannayAsIt ~indraM gachannAyudhA saMshishAno vishvA vasu
8024 9, 63 | abhyarSanti babhravaH ~indraM gachanta indavaH ~ayA pavasva dhArayA
8025 1, 85 | dishAsiñcannutsaM gotamAya tRSNaje ~A gachantImavasA citrabhAnavaH kAmaM viprasyatarpayanta
8026 9, 8 | punAnAsash camUSado gachanto vAyum ashvinA | ~te no dhAntu
8027 1, 145| mRshate nAndye mude yadIM gachantyushatIrapiSThitam ~sa IM mRgo apyo vanargurupa
8028 10, 10 | yamIryamasyabibhRyAdajAmi ~A ghA tA gachAnuttarA yugAni yatra jAmayaH kRNavannajAmi ~
8029 10, 16 | cakSurgachatu vAtamAtmA dyAM ca gachapRthivIM ca dharmaNA ~apo vA gacha
8030 10, 15 | agniSvAttAH pitara eha gachata sadaH\-sadaH sadatasupraNItayaH ~
8031 10, 16 | ayurvasAna upa vetu sheSaH saM gachatAntanvA jAtavedaH ~yat te kRSNaH
8032 9, 93 | yoSAmabhi niSkRtaM yan saM gachate kalasha usriyAbhiH ~uta
8033 5, 55 | varanta vo yatrAcidhvam maruto gachathed u tat | ~uta dyAvApRthivI
8034 10, 40 | kApayA vastor\-vastoryajatA gachathogRham ~kasya dhvasrA bhavathaH
8035 10, 16 | pra hiNomi dUraM yamarAjño gachaturipravAhaH ~ihaivAyamitaro jAtavedA
8036 1, 41 | vishvaM tokamuta tmanA ~achA gachatyastRtaH ~kathA rAdhAma sakhAyaH
8037 10, 16 | pari dattAtpitRbhyaH ~yadA gachAtyasunItimetAmathA devAnAMvashanIrbhavAti ~
8038 10, 18 | paridhiM dadhAmi maiSAM nu gAdaparoarthametam ~shataM jIvantu sharadaH
8039 7, 60 | nayanti ~pravrAje cin nadyo gAdhamasti pAraM no asya viSpitasya
8040 7, 18 | paprathAnA sudAsa indro gAdhAnyakRNot supArA ~shardhantaM shimyumucathasya
8041 8, 70 | indraM dAnAya sakSaNim | ~yo gAdheSu ya AraNeSu havyo vAjeSv
8042 8, 98 | sakhyAya yemire ~endra no gadhi priyaH satrAjidagohyaH ~
8043 4, 38 | dhrajantam || ~yaH smArundhAno gadhyA samatsu sanutarash carati
8044 9, 110| pUrvyaM yadukthyaM maho gAhAd diva AniradhukSata ~indramabhi
8045 10, 103| rabhadhvam ~abhi gotrANi sahasA gAhamAno.adayo vIraH shatamanyurindraH ~
8046 9, 110| vAjAnabhi pavamAna pra gAhase ~ajIjano hi pavamAna sUryaM
8047 2, 7 | vayaM dhArA udanyA iva ~ati gAhemahi dviSaH ~shuciH pAvaka vandyo.
8048 7, 32 | ArAttAccit sadhamAdaM na A gahIha vA sannupa shrudhi ~ime
8049 8, 66 | semaM naH stomaM jujuSANa A gahIndra pra citrayA dhiyA ~kadU
8050 10, 102| nRmNAni kRNvan bahave janAya gAHpaspashAnastaviSIradhatta ~imaM taM pashya vRSabhasya
8051 3, 48 | juSANa indra haribhirna A gahyA tiSTha haritaM ratham ~haryannuSasamarcayaH
8052 1, 23 | HYMN 23~~tIvrAH somAsa A gahyAshIrvantaH sutA ime ~vAyo tAn prasthitAn
8053 3, 41 | tirAmasi ~arvAvato na A gahyatho shakra parAvataH ~u loko
8054 2, 45 | somapItaye ~niyutvAn vAyavA gahyayaM shukro ayAmi te ~gantAsi
8055 1, 142| havyamindrAya kartana ~svAhAkRtAnyA gahyupa havyAni vItaye ~indrA gahi
8056 1, 16 | tvAhavAmahe ~semaM na stomaM A gahyupedaM savanaM sutam ~gauro natRSitaH
8057 5, 33 | vahantu mA dasha shyetAso asya gairikSitasya kratubhir nu sashce || ~
8058 8, 1 | vAjayum ~mA tvA somasya galdayA sadA yAcannahaM girA ~bhUrNiM
8059 8, 40 | naram ~sa naH kadA cidarvatA gamadA vAjasAtayegamadA medhasAtaye
8060 8, 72 | HYMN 72~~haviS kRNudhvamA gamadadhvaryurvanate punaH ~vidvAnasyaprashAsanam ~
8061 1, 154| utsaH ~tA vaM vAstUnyushmasi gamadhyai yatra gAvo bhUrishRN^gAayAsaH ~
8062 9, 40 | dhItibhiH ~A yonimaruNo ruhad gamadindraM vRSA sutaH ~dhruve sadasi
8063 8, 3 | sunvataH kadu stuvata A gamaH ~udu tye madhumattamA gira
8064 7, 89 | mRnmayaM gRhaM rAjannahaM gamam ~mRLA sukSatra mRLaya ~yademi
8065 10, 59 | canAmamat ~samindreraya gAmanaDvAhaM ya AvahadushInarANyAanaH ~
8066 8, 101| vocaM cikituSe janAya mA gAmanAgAmaditiM vadhiSTa ~vacovidaM vAcamudIrayantIM
8067 8, 54 | vasavo rudrAavase na A gamañchRNvantu maruto havam ~pUSA viSNurhavanaM
8068 10, 155| budbudayAshavaH ~parIme gAmaneSata paryagnimahRSata ~deveSvakratashravaH
8069 10, 44 | yathAkenipAnAmino vRdhe ~gamannasme vasUnyA hi shaMsiSaM svAshiSaM
8070 1, 89 | sUracakSaso vishve no devA avasA gamanniha ~bhadraM karNebhiH shRNuyAma
8071 10, 108| padamalakamA jagantha ~eha gamannRSayaH somashitA ayAsyo aN^giraso
8072 4, 35 | hi vaH savane ratnadheyaM gamantv indram anu vo madAsaH || ~
8073 1, 107| varivovittarAsat ~upa no devA avasA gamantvaN^girasAM sAmabhiH stUyamAnAH ~indra
8074 10, 146| araNyAniHsAyaM shakaTIriva sarjati ~gAmaN^gaiSa A hvayati dArvaN^gaiSo apAvadhIt ~
8075 1, 164| vRjanISvantaH ~amImed vatso anu gAmapashyad vishvarUpyaM triSu yojaneSu ~
8076 1, 110| tiSThemapRtsutIrasunvatAm ~nishcarmaNa Rbhavo gAmapiMshata saM vatsenAsRjatA mAtaraM
8077 10, 67 | bRhaspatiruSasaM sUryaM gAmarkaMviveda stanayanniva dyauH ~indro
8078 8, 78 | gonAm ~A no bhara vyañjanaM gAmashvamabhyañjanam ~sacA manAhiraNyayA ~uta
8079 4, 43 | upamAtiH kayA na AshvinA gamatho hUyamAnA | ~ko vAm mahash
8080 7, 73 | vasiSThaH ~upa tyA vahnI gamato vishaM no rakSohaNA sambhRtA
8081 1, 161| vadantashcamasAnapiMshata ~shroNAmeka udakaM gAmavajati mA.nsamekaH piMshati sUnayAbhRtam ~
8082 10, 145| parAmevaparAvataM sapatnIM gamayAmasi ~ahamasmi sahamAnAtha tvamasi
8083 10, 106| manaRN^gAmananyA na jagmI ~bRhanteva gambhareSu pratiSThAM pAdeva gAdhaM
8084 2, 22 | anAnudo vRSabho dodhato vadho gambhIra RSvo asamaSTakAvyaH ~radhracodaH
8085 8, 8 | bhujI hiraNyapeshasA kavI gambhIracetasA ~A yAtaM nahuSas paryAntarikSAt
8086 3, 49 | haryorabhisvara indro dRLhA cidArujaH ~gambhIrAnudadhInriva kratuM puSyasi gA iva ~pra
8087 7, 87 | na shveto mRgastuviSmAn ~gambhIrashaMso rajaso vimAnaH supArakSatraH
8088 10, 62 | virUpAsa id RSayasta id gambhIravepasaH ~te aN^girasaHsUnavaste
8089 6, 27 | indrasya girayashcid RSvA gambhIre cid bhavatigAdhamasmai ~
8090 6, 27 | cid bhavatigAdhamasmai ~gambhIreNa na uruNAmatrin preSo yandhi
8091 8, 45 | dviSo.araM te shakra dAvane ~gamemedindragomataH ~shanaishcid yanto adrivo.
8092 1, 158| pajraH ~upa vAmavaH sharaNaM gameyaM shUro nAjma patayadbhirevaiH ~
8093 3, 64 | kimaN^ga vAM pratyavartiM gamiSThAhurviprAso ashvinA purAjAH ~A manyethAmA
8094 1, 118| kimaN^ga vAM pratyavartiM gamiSThAhurviprAsoashvinA purAjAH ~A vAM shyenAso
8095 5, 76 | na saMskRtam pra mimIto gamiSThAnti nUnam ashvinopastuteha | ~
|