Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText - Concordances

(Hapax - words occurring once)


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

      Book, Hymn
8096 8, 65 | tvA gIrbhirmahAmuruM huve gAmiva bhojase ~indra somasya pItaye ~ 8097 10, 79 | adan vi parvashashcakarta gAmivAsiH ~viSUco ashvAn yuyuje vanejA 8098 6, 50 | gIrbhiH sakhAyaM Rgmiyam ~gAMna dohase huve ~yasya vishvAni 8099 10, 165| praNodamiSaM madantaH pari gAMnayadhvam ~saMyopayanto duritAni vishvA 8100 8, 33 | nakiS TvA ni yamadA sute gamo mahAMshcarasyojasA ~ya ugraH 8101 10, 42 | rAmayajaritaH soma indram ~dohena gAmupa shikSA sakhAyaM pra bodhaya 8102 9, 94 | iSamUrjamabhyarSAshvaM gAmuru jyotiH kRNuhi matsi devAn ~ 8103 1, 163| adyA devAñ juSTatamo hi gamyA athA shAste dAshuSe vAryANi ~ ~ 8104 7, 50 | kulAyayad vishvayan mA na A gan ~ajakAvaM durdRshIkaM tiro 8105 1, 6 | anavadyairabhidyubhirmakhaH sahasvadarcati ~gaNairindrasya kAmyaiH ~ataH parijmannA 8106 10, 77 | sumArutaM na brahmANamarhase gaNamastoSyeSAM na shobhase ~shriye maryAso 8107 2, 24 | HYMN 24~~gaNAnAM tvA gaNapatiM havAmahe kaviM 8108 10, 112| suvedanAmakRNorbrahmaNe gAm ~ni Su sIda gaNapate gaNeSu tvAmAhurvipratamaMkavInAm ~ 8109 2, 24 | HYMN 24~~gaNAnAM tvA gaNapatiM havAmahe kaviM kavInAmupamashravastamam ~ 8110 5, 61 | ivopari || ~yuvA sa mAruto gaNas tveSaratho anedyaH | ~shubhaMyAvApratiSkutaH || ~ 8111 5, 60 | RkvabhiH somam piba mandasAno gaNashribhiH | ~pAvakebhir vishvaminvebhir 8112 8, 23 | tapurjambhasya sudyuto gaNashriyaH ~udu tiSTha svadhvara stavAno 8113 1, 64 | shavasAhimanyavaH ~rodasI A vadatA gaNashriyo nRSAcaH shUrAH shavasAhimanyavaH ~ 8114 3, 38 | ye tvAmavardhannabhavan gaNaste ~tebhiretaM sajoSA vAvashAno. 8115 7, 58 | 58~~pra sAkamukSe arcatA gaNAya yo daivyasya dhAmnastuviSmAn ~ 8116 1, 126| manyathAH ~sarvAhamasmi romashA gandhArINAmivAvikA ~ ~ 8117 9, 83 | pitaro garbhamA dadhuH ~gandharva itthA padamasya rakSati 8118 9, 113| sUryasya duhitAbharat ~taM gandharvAH pratyagRbhNan taM some rasamAdadhurindrAyendopari 8119 9, 86 | jenyaM vipashcitam ~apAM gandharvaM divyaM nRcakSasaM somaMvishvasya 8120 10, 139| dhanAnAm ~vishvAvasuM soma gandharvamApo dadRshuSIstad RtenA vyAyan ~ 8121 8, 1 | kutsamArjuneyaM shatakratuH tsarad gandharvamastRtam ~ya Rte cidabhishriSaH purA 8122 8, 77 | indraH somasya kANukA ~abhi gandharvamatRNadabudhneSu rajassvA ~indro brahmabhya 8123 10, 136| pUrva utAparaH ~apsarasAM gandharvANAM mRgANAM caraNe caran ~keshIketasya 8124 3, 42 | apashyamatra manasA jaganvAn vrate gandharvAnapi vAyukeshAn ~tadin nvasya 8125 1, 22 | viprA rihanti dhItibhiH ~gandharvasya dhruve pade ~syonA pRthivi 8126 10, 85 | patisturIyaste manuSyajAH ~somo dadad gandharvAya gandharvo dadadagnaye ~rayiM 8127 10, 11 | yajatu yajñiyAn RtUn ~rapad gandharvIrapyA ca yoSaNA nadasya nAde pari 8128 10, 123| adhi sindhumasthurvidad gandharvoamRtAni nAma ~apsarA jAramupasiSmiyANA 8129 1, 162| yadUvadhyamudarasyApavAti ya Amasya kraviSo gandho asti ~sukRtA tacchamitAraH 8130 8, 46 | vadhrayaH ~adha yaccArathe gaNe shatamuSTrAnacikradat ~adha 8131 10, 112| gAm ~ni Su sIda gaNapate gaNeSu tvAmAhurvipratamaMkavInAm ~ 8132 6, 83 | pradisho jayema ~vakSyantIvedA ganIganti karNaM priyaM sakhAyaM pariSasvajAnA ~ 8133 1, 87 | hi svasRt pRSadashvo yuvA gaNo.ayA IshAnastaviSIbhirAvRtaH ~ 8134 2, 43 | shRN^geva naH prathamA gantamarvAk chaphAviva jarbhurANAtarobhiH ~ 8135 1, 151| adhvaramachA giraH sumatiM gantamasmayu ~yuvAM yajñaiH prathamA 8136 8, 9 | nUnamashvinA yuvaM vatsasya gantamavase ~prAsmai yachatamavRkaM 8137 1, 135| teSAM pibatamasmayU A no gantamihotyA ~indravAyU sutAnAmadribhiryuvaM 8138 1, 137| rAjAnA divispRshAsmatrA gantamupa naH ~ime vAM mitrAvaruNA 8139 8, 54 | no vishve sajoSaso devAso gantanopa naH ~vasavo rudrAavase na 8140 1, 9 | gIrbhirgRNanta Rgmiyam ~homa gantAramUtaye ~sute\-sute nyokase bRhad 8141 3, 27 | pRSadashvAso anavabhrarAdhaso gantAro yajñaM vidatheSu dhIrAH ~ 8142 2, 45 | gahyayaM shukro ayAmi te ~gantAsi sunvato gRham ~shukrasyAdya 8143 10, 95 | prapatedanAvRt parAvataM paramAM gantavA u ~adhA shayIta nir{R}terupasthe. 8144 1, 46 | nAvA matInAM yAtaM pArAya gantave ~yuñjAthAmashvinA ratham ~ 8145 6, 26 | vasu stuvate kIraye cit ~ganteyAnti savanA haribhyAM babhrirvajraM 8146 3, 59 | vratAni ~yuyota no anapatyAni gantoH prajAvAn naH pashumAnastu 8147 8, 63 | shivo arkasya homanyasmatrA gantvavase ~AdU nu te anu kratuM svAhA 8148 8, 69 | viSTapaM gRham indrash ca ganvahi | ~madhvaH pItvA sacevahi 8149 4, 18 | mAtaram anv acaSTa na nAnu gAny anu nU gamAni | ~tvaSTur 8150 3, 7 | suruco rocamAnA iLA yeSAM gaNyA mAhinA gIH ~uto pitRbhyAM 8151 10, 75 | pravatAminakSasi ~imaM me gaN^ge yamune sarasvati shutudri 8152 6, 50 | mUrdhannasthAt ~uruH kakSo na gAN^gyaH ~yasya vAyoriva dravad bhadrA 8153 1, 158| baddhastmani khAdati kSAm ~na mA garan nadyo mAtRtamA dAsA yadIM 8154 1, 30 | ayamu te samatasi kapota iva garbhadhim ~vacastaccin na ohase ~stotraM 8155 8, 6 | pipyuSIH ~yA indra prasvastvAsA garbhamacakriran ~pari dharmeva sUryam ~tvAmicchavasas 8156 10, 183| jAyasvaprajayA putrakAme ~ahaM garbhamadadhAmoSadhISvahaM vishveSu bhuvaneSvantaH 8157 9, 19 | kuvid vRSaNyantIbhyaH punAno garbhamAdadhat ~yAH shukraM duhate payaH ~ 8158 9, 77 | puruSTutaH ~inasya yaH sadane garbhamAdadhe gavAmurubjamabhyarSati vrajam ~ 8159 6, 73 | mahI SA set pRshniH subhve garbhamAdhAt ~na ya iSante januSo.ayA 8160 9, 74 | manuSe pinvatitvacam ~dadhAti garbhamaditerupastha A yena tokaM ca tanayaM 8161 6, 74 | vAjinA pUtabandhU RtA yad garbhamaditirbharadhyai ~pra yA mahi mahAntA jAyamAnA 8162 3, 33 | sakhIyannasUdayat sukRte garbhamadriH ~sasAna maryo yuvabhirmakhasyannathAbhavadaN^girAH 8163 10, 162| durNAmA yonimAshaye ~yaste garbhamamIvA durNAmA yonimAshaye ~agniS 8164 2, 19 | manuSaH sa hotA ~anyasyA garbhamanya U jananta so anyebhiH sacate 8165 6, 58 | suSTutiMnaH ~iLAmanyo janayad garbhamanyaH prajAvatIriSa A dhattamasme ~ 8166 1, 185| acarantI carantaM padvantaM garbhamapadI dadhAte ~nityaM na sUnuM 8167 3, 63 | shaktiM namasyantIrjAnate garbhamasmin ~achA putraM dhenavo vAvashAnA 8168 1, 95 | dashemaM tvaSTurjanayanta garbhamatandrAso yuvatayo vibhRtram ~tigmAnIkaM 8169 3, 2 | udvato nivato yAti veviSat sa garbhameSu bhuvaneSu dIdharat ~sa jinvate 8170 7, 99 | sa no yavasamichatu ~yo garbhamoSadhInAM gavAM kRNotyarvatAm ~parjanyaHpuruSINAm ~ 8171 10, 68 | ANDeva bhittvA shakunasya garbhamudusriyAHparvatasya tmanAjat ~ashnApinaddhaM 8172 1, 70 | garbho yo apAM garbho vanAnAM garbhashca sthAtAM garbhashcarathAm ~ 8173 1, 70 | vanAnAM garbhashca sthAtAM garbhashcarathAm ~adrau cidasmA antarduroNe 8174 10, 177| bibharti tAM gandharvo.avadad garbheantaH ~tAM dyotamAnAM svaryaM 8175 1, 146| purutrA yadabhavat sUrahaibhyo garbhebhyo maghavA vishvadarshataH ~ ~ 8176 3, 31 | jAtavedA garbha iva sudhito garbhiNISu ~dive\-diva IDyo jAgRvadbhirhaviSmadbhirmanuSyebhiragniH ~ 8177 10, 79 | bravImi jAyamAno mAtarA garbhoatti ~nAhaM devasya martyashciketAgniraN^ga 8178 8, 56 | rAyo amaMhata ~shataM me gardabhAnAM shatamUrNAvatInAm ~shataM 8179 8, 69 | dhRSNv arcata || ~ava svarAti gargaro godhA pari saniSvaNat | ~ 8180 6, 16 | samidhA bRhantam ~asthUri no gArhapatyAni santu tigmena nastejasA 8181 10, 85 | te saM RdhyatAmasmin gRhe gArhapatyAyajAgRhi ~enA patyA tanvaM saM sRjasvAdhA 8182 1, 15 | shucivrata ~RtunA yajñavAhasA ~gArhapatyena santya RtunA yajñanIrasi ~ 8183 4, 3 | varuNAya tvam agne kathA dive garhase kan na AgaH | ~kathA mitrAya 8184 5, 40 | irasyA drugdho bhiyasA ni gArIt | ~tvam mitro asi satyarAdhAs 8185 10, 111| sadaso dhItiradyaut saM gArSTeyo vRSabhogobhirAnaT ~udatiSThat 8186 1, 124| abhrAteva puMsa eti pratIcI gartArugiva sanaye dhanAnAm ~jAyeya 8187 2, 36 | tvadasti ~stuhi shrutaM gartasadaM yuvAnaM mRgaM na bhImamupahatnumugram ~ 8188 1, 164| varuNamagnimAhuratho divyaH sa suparNo garutmAn ~ekaM sad viprA bahudhA 8189 8, 2 | kaNvAsogAta vAjinam ~ya Rte cid gAs padebhyo dAt sakhA nRbhyaH 8190 8, 81 | mardhiSan naH ~pra stoSadupa gAsiSacchravat sAma gIyamAnam ~abhi rAdhasA 8191 1, 174| sRjadarNAMsyava yad yudhA gAstiSThad dharI dhRSatA mRSTa vAjAn ~ 8192 7, 94 | saniSyavaH ~indrAgnI avasA gatamasmabhyaM carSaNIsahA ~mA no duHshaMsa 8193 6, 66 | stomebhirhavanashrutA ~vishvAbhirgIrbhirA gatamasya somasya pItaye ~ ~ 8194 2, 41 | pRN^ktaM havIMSi madhunA hi kaM gatamathA somaM pibataM vAjinIvasU ~ 8195 8, 35 | somyaM madhu ~A yAtamashvinA gatamavasyurvAmahaM huve dhattaM ratnAni dAshuSe ~ 8196 1, 135| vAyavA candreNa rAdhasA gatamindrashca rAdhasA gatam ~A vAM dhiyo 8197 8, 8 | avase narA ~A yAtamashvinA gatamupemAM suSTutiM mama ~divashcid 8198 5, 55 | adhi stotrasya sakhyasya gAtana shubhaM yAtAm anu rathA 8199 10, 19 | HYMN 19~~ni vartadhvaM mAnu gAtAsmAn siSakta revatIH ~agnISomApunarvasU 8200 10, 18 | udIrSva nAryabhi jIvalokaM gatAsumetamupa sheSa ehi ~hastagrAbhasya 8201 10, 15 | havyA cakRmA juSadhvam ~ta A gatAvasA shantamenAthA naH shaM yorarapodadhAta ~ 8202 3, 3 | ratnA vidhanta dharuNeSu gAtave ~agnirhi devAnamRto duvasyatyathA 8203 8, 20 | vAjino nara A havyA vItaye gatha ~abhi Sa dyumnairuta vAjasAtibhiH 8204 8, 71 | tanUpAm || ~agnim ILiSvAvase gAthAbhiH shIrashociSam | ~agniM rAye 8205 1, 190| bRhaspatiM vardhayA navyamarkaiH ~gAthAnyaH suruco yasya devA AshRNvanti 8206 8, 92 | carSaNInAm ~puruhUtaM puruSTutaM gAthAnyaM sanashrutam ~indra iti bravItana ~ 8207 1, 43 | yathA vishve sajoSasaH ~gAthapatiM medhapatiM rudraM jalASabheSajam ~ 8208 8, 2 | bhUt somaiH satyamadvA ~gAthashravasaM satpatiM shravaskAmaM purutmAnam ~ 8209 10, 85 | nyocanI ~sUryAyAbhadramid vAso gAthayaiti pariSkRtam ~cittirA upabarhaNaM 8210 8, 98 | yuñjanti harI iSirasya gAthayorau ratha uruyuge ~indravAhA 8211 1, 7 | HYMN 7~~indramid gAthino bRhadindramarkebhirarkiNaH ~ 8212 5, 64 | joguve || ~yan nUnam ashyAM gatim mitrasya yAyAm pathA | ~ 8213 7, 58 | jujoSannin marutaH suSTutiM naH ~gato nAdhvA vi tirAti jantuM 8214 1, 162| shRtapAkaM pacantu ~yat te gAtrAdagninA pacyamAnAdabhi shUlaM nihatasyAvadhAvati ~ 8215 1, 162| bhavatastathaRtuH ~yA te gAtrANAM RtuthA kRNomi tA\-tA piNDanAM 8216 1, 162| gRdhnuravishastAtihAya chidrA gAtraNyasinA mithU kaH ~na vA u etan 8217 1, 100| sakhA san ~RgmibhirRgmI gAtubhirjyeSTho ma... ~sa sUnubhirna rudrebhirRbhvA 8218 3, 33 | dIdyAnaH sAkaM sUryamuSasaM gAtumagnim ~apashcideSa vibhvo damUnAH 8219 2, 22 | uSasaH svarjanat ~yajNena gAtumapturo vividrire dhiyo hinvAnA 8220 1, 151| svAbhuvaH ~adha kratuM vidataM gatumarcata uta shrutaM vRSaNA pastyAvataH ~ 8221 1, 151| keshinIranuSata mitra yatra varuNa gAtumarcathaH ~ava tmana sRjataM pinvataM 8222 9, 69 | Ashavo vRSacyutA madAso gAtumAshata ~shaM no niveshe dvipade 8223 7, 63 | kRNavannapAMsi ~yatrA cakruramRtA gAtumasmai shyeno na dIyannanveti pAthaH ~ 8224 1, 71 | raveNa ~cakrurdivo bRhato gAtumasme ahaH svarvividuH ketumusrAH ~ 8225 7, 54 | saMsadA te sakSImahi raNvayA gAtumatyA ~pAhi kSema uta yoge varaM 8226 6, 6 | sahasaH sUnumachA yajñena gAtumava ichamAnaH ~vRshcadvanaM 8227 10, 122| vayunAnisukrato ~ghRtanirNig brahmaNe gAtumeraya tava devAajanayannanu vratam ~ 8228 1, 80 | indro andhasaH sakhibhyo gAtumichatyarcann... ~indra tubhyamidadrivo. 8229 6, 34 | tadapo nadInAM yadAbhyo arado gAtumindra ~ni parvatA admasado na 8230 1, 112| yAbhiratraye yAbhiH purA manave gAtumISathuH ~yAbhiH shArIrAjataM syUmarashmaye 8231 6, 25 | tuvigrAbhaM tuvikUrmiM rabhodAM gAtumiSe nakSate tumramacha ~ayA 8232 2, 21 | jujuSvAn brahmA tUtodindro gAtumiSNan ~muSNannuSasaH sUryeNa stavAnashnasya 8233 10, 49 | sukraturyudhA vidammanave gAtumiSTaye ~ahaM tadAsu dhArayaM yadAsu 8234 3, 1 | kavInAM gRtsAya cit tavase gAtumISuH ~mayo dadhe medhiraH pUtadakSo 8235 10, 104| nava ca sravantIrdevebhyo gAtummanuSe ca vindaH ~apo mahIrabhishasteramuñco. 8236 5, 32 | svadhitir jihIta indrAya gAtur ushatIva yeme | ~saM yad 8237 3, 4 | yakSadiSito yajIyAn ~Urdhvo vAM gAturadhvare akAryUrdhvA shocIMSi prasthitA 8238 10, 61 | yasminnA giraH samIcIH pUrvIva gatUrdAshat sUnRtAyai ~sa gRNAno adbhirdevavAniti 8239 10, 30 | 30~~pra devatrA brAhmaNe gAturetvapo achA manaso naprayukti ~ 8240 1, 136| devatvaM nU cidAdhRSe ~adrashi gAtururave varIyasI panthA Rtasya samayaMsta 8241 1, 105| brahmA kRNoti varuNo gAtuvidaM tamImahe ~vyUrNoti hRdA 8242 8, 25 | kSatramashatuH ~akSNashcid gAtuvittaranulbaNena cakSasA ~ni cin miSantA 8243 8, 16 | indra vAjebhirdashasyA ca gAtuyA ca ~achA canaH sumnaM neSi ~ ~ 8244 1, 52 | sambhRtakratavindra vRtraM manuSe gAtuyannapaH ~ayachathA bAhvorvajramAyasamadhArayo 8245 1, 169| maruto mRLayantu ye smA purA gAtUyantIva devAH ~prati pra yAhIndra 8246 8, 100| AyasImatarat puram ~divaM suparNo gatvAya somaM vajriNa Abharat ~samudre 8247 5, 56 | marutaH shimIvAM amo dudhro gaur iva bhImayuH || ~ni ye riNanty 8248 4, 58 | chasyamAnaM catuHshRN^go 'vamId gaura etat || ~catvAri shRN^gA 8249 1, 164| payobhiH ~ayaM sa shiN^kte yena gaurabhIvRtA mimAti mAyuM dhvasanAvadhi 8250 7, 97 | juhotana vRSabhAya kSitInAm | ~gaurAd vedIyAM avapAnam indro vishvAhed 8251 1, 164| vardhatAM mahate saubhagAya ~gauramImedanu vatsaM miSantaM mUrdhAnaM 8252 1, 173| krandadashvo nayamAno ruvad gaurantardUto na rodasI carad vAk ~tA 8253 6, 50 | mAtaraH ~dUNAshaM sakhyaM tava gaurasi vIra gavyate ~ashvo ashvAyate 8254 5, 78 | ashvinA hariNAv iva gaurAv ivAnu yavasam | ~haMsAv 8255 8, 87 | upa suSTutiM divo gantaM gaurAviveriNam ~A nUnaM yAtamashvinAshvebhiH 8256 8, 87 | sa divi priyo narA pAtaM gaurAviveriNe ~pibataM gharmaM madhumantamashvinA 8257 8, 94 | HYMN 94~~gaurdhayati marutAM shravasyurmAtA maghonAm ~ 8258 7, 69 | vahataM yajñe asmin ~narA gaureva vidyutaM tRSANAsmAkamadya 8259 9, 12 | sindhorUrmA vipashcit ~somo gaurIadhi shritaH ~divo nAbhA vicakSaNo. 8260 1, 164| shuddhamudakamAcarantI ~gaurIrmimAya salilAni takSatyekapadI 8261 5, 29 | mRdhravAcaH || ~stomAsas tvA gaurivIter avardhann arandhayo vaidathinAya 8262 10, 31 | purvaH pitrorjaniSTa shamyAM gaurjagAra yad dha pRchAn ~uta kaNvaM 8263 1, 164| enAvareNa padA vatsaM bibhratI gaurudasthAt ~sA kadrIcI kaM svidardhaM 8264 10, 65 | yayorubherodasI nAdhasI vRtau ~yA gaurvartaniM paryeti niSkRtaM payo duhAnA 8265 1, 84 | viSUvato madhvaH pibanti gauryaH ~yA indreNa sayAvarIrvRSNA 8266 10, 27 | vRkSe\-vRkSe niyatA mImayad gaustato vayaH pra patAnpuruSAdaH ~ 8267 7, 100| shuSkaM sarasI shayAnam ~gavAmaha na mAyurvatsinInAM maNdUkAnAM 8268 6, 72 | hi ta uSo adrisAno gotrA gavAmangiraso gRNanti ~vyarkeNa bibhidurbrahmaNA 8269 1, 10 | sunirajamindra tvAdAtamid yashaH ~gavAmapavrajaM vRdhi kRNuSva rAdho adrivaH ~ 8270 1, 124| yuvatiH purastAd yuN^kte gavAmaruNAnAmanIkam ~vi nUnamuchAdasati pra 8271 8, 36 | janitAshvAnAM janitA gavAmasi pibA somaM madAya kaM shatakrato ~ 8272 1, 31 | vandya ~trAtA tokasya tanaye gavAmasyanimeSaM rakSamANastava vrate ~tvamagne 8273 8, 61 | pauro ashvasya purukRd gavAmasyutso deva hiraNyayaH ~nakirhi 8274 10, 48 | namI sApya iSe bhuje bhUd gavAmeSe sakhyAkRNuta dvitA ~didyuM 8275 6, 80 | indrAsomA pakvamAmAsvantarni gavAmid dadhathurvakSaNAsu ~jagRbhathuranapinaddhamAsu 8276 10, 102| jigAya shatavat sahasraM gavAmmudgalaH pRtanAjyeSu ~Are aghA ko 8277 10, 49 | devashcanatvaSTAdhArayad rushat ~spArhaM gavAmUdhassuvakSaNAsvA madhormadhu shvAtryaM somamAshiram ~ 8278 9, 77 | yaH sadane garbhamAdadhe gavAmurubjamabhyarSati vrajam ~cakrirdivaH pavate 8279 8, 20 | girA vandasva maruto aha ~gAvashcid ghA samanyavaH sajAtyena 8280 2, 45 | sunvato gRham ~shukrasyAdya gavAshira indravAyU niyutvataH ~A 8281 1, 187| pIvaid bhava ~yat te soma gavAshiro yavAshiro bhajAmahe ~vAtApe ... ~ 8282 7, 79 | yuktA uSaso yatante ~saM te gAvastama A vartayanti jyotiryachanti 8283 1, 186| matayo.ashvayogaH shishuM na gAvastaruNaM rihanti ~tamIM giro janayo 8284 6, 31 | bhindAnanyarthAnyAyan ~yasya gAvAvaruSA sUyavasyU antarU Su carato 8285 4, 21 | javAMsi | ~vidad gaurasya gavayasya gohe yadI vAjAya sudhyo 8286 8, 17 | sakhA ~pRdAkusAnuryajato gaveSaNa ekaH sannabhi bhUyasaH ~ 8287 1, 132| rashmibhiH ~sa ghA vide anvindro gaveSaNo bandhukSidbhyo gaveSaNaH ~ 8288 3, 36 | upasthAdashve iva viSite hAsamAne ~gAveva shubhre mAtarA rihANe vipAT 8289 4, 41 | avase pUrvyAya pari prabhUtI gaviSaH svApI | ~vRNImahe sakhyAya 8290 8, 24 | abhyastyeka it ~agorudhAya gaviSe dyukSAya dasmyaM vacaH ~ 8291 10, 76 | rathirAso adrayo nirasya rasaM gaviSoduhanti te ~duhantyUdharupasecanAya 8292 6, 52 | bhUmiraMhUraNAbhUt ~bRhaspate pra cikitsA gaviSTAvitthA sate jaritraindra panthAm ~ 8293 8, 61 | vasuttaye ~ud vAvRSasva maghavan gaviSTaya udindrAshvamiSTaye ~tvaM 8294 10, 150| agniratriM bharadvAjaM gaviSThiraM prAvan naH kaNvantrasadasyumAhave ~ 8295 5, 1 | vandAru vRSabhAya vRSNe | ~gaviSThiro namasA stomam agnau divñva 8296 6, 50 | nakSante girvaNo giraH ~vatsaM gAvona dhenavaH ~purUtamaM purUNAM 8297 1, 126| rathAsoasthuH ~SaSTiH sahasramanu gavyamAgAt sanat kakSIvAnabhipitve 8298 3, 35 | yadindrA dRLhaM cidarujo gavyamUrvam ~shunaM huvema ... ~ ~ 8299 9, 87 | shishAno mahiSo na shRN^ge gA gavyannabhishUro na satvA ~eSA yayau paramAdantaradreH 8300 9, 96 | senAnIH shUro agre rathAnAM gavyanneti harSate asya senA ~bhadrAn 8301 7, 83 | pashyamAnAsa ApyaM prAcA gavyantaH pRthuparshavo yayuH ~dAsA 8302 8, 2 | maghonAm ~prabhartA rathaM gavyantamapAkaccid yamavati ~ino vasusa hi 8303 7, 32 | ashvAyanto maghavannindra vAjino gavyantastvA havAmahe ~abhI SatastadA 8304 10, 160| hantyanAnudiSTaH ~ashvAyanto gavyanto vAjayanto havAmahe tvopagantavA 8305 9, 8 | vastrANy aruSo hariH | ~pari gavyAny avyata || ~maghona A pavasva 8306 8, 34 | viSTapaH ~divo amuSya ... ~A no gavyAnyashvyA sahasrA shUra dardRhi ~divo 8307 6, 50 | sakhyaM tava gaurasi vIra gavyate ~ashvo ashvAyate bhava ~ 8308 7, 18 | vidathe mRdhravAcam ~ni gavyavo.anavo druhyavashca SaSTiH 8309 8, 93 | rAdhase mahe ~ayA dhiyA ca gavyayA puruNAman puruSTuta ~yat 8310 10, 48 | mAmAryantikRtena kartvena ca ~ahametaM gavyayamashvyaM pashuM purISiNaM sAyakenAhiraNyayam ~ 8311 9, 70 | somaH sukRtaM ni SIdati gavyayItvag bhavati nirNigavyayI ~shuciH 8312 9, 98 | Urdhvo adhvare bhrAjA naiti gavyayuH ~sa hi tvaM deva shashvate 8313 6, 67 | vAjasya sAtaye huve vAm ~A no gavyebhirashvyairvasavyairupa gachatam ~sakhAyau devau 8314 8, 46 | gahi gamema gomati vraje ~gavyo Su No yathA purAshvayota 8315 4, 31 | dyumAM indrAnapacyutaH | ~gavyur ashvayur Iyate || ~asmAkam 8316 9, 27 | somo vaneSu vishvavit ~eSa gavyuracikradat pavamAno hiraNyayuH ~induH 8317 8, 78 | tvAmid yavayurmama kAmo gavyurhiraNyayuH ~tvAmashvayureSate ~tavedindrAhamAshasA 8318 9, 97 | varNaM bharamANo rushantaM gavyurno arSa pari soma siktaH ~juSTvI 8319 7, 62 | bAhavA sisRtaM jIvase na A no gavyUtimukSataM ghRtena ~A no jane shravayataM 8320 9, 74 | sukRtaM somyaM madhUrvI gavyUtiraditer{R}taM yate ~Ishe yo vRSTerita 8321 1, 25 | me yanti dhItayo gAvo na gavyUtIranu ~ichantIrurucakSasam ~saM 8322 10, 14 | gAtuM prathamo viveda naiSa gavyUtirapabhartavA u ~yatrA naH pUrve pitaraH 8323 1, 167| arko yad vo maruto haviSmAn gAyad gAthaM sutasomo duvasyan ~ 8324 10, 66 | indro vasubhiH pari pAtu no gayamAdityairno aditH sharmayachtu ~rudro 8325 9, 81 | vayodho vasave su cetunA mA no gayamAre asmat parA sicaH ~A naH 8326 10, 99 | rudrebhirashastavAra RbhvA hitvI gayamAreavadyaAgAt ~vamrasya manye mithunA 8327 6, 82 | vRhataM viSUcImamIvA yA no gayamAvivesha ~Are bAdhethAM nir{R}tiM 8328 8, 24 | vyashvavadanUrmiM vAjinaM yamam ~aryo gayammaMhamAnaM vi dAshuSe ~evA nUnamupa 8329 8, 33 | makSU gomantamImahe ~pAhi gAyAndhaso mada indrAya medhyAtithe ~ 8330 8, 66 | vidadvasumindraM sabAdha Utaye ~bRhad gAyantaH sutasome adhvare huve bharaM 8331 1, 10 | HYMN 10~~gAyanti tvA gAyatriNo.arcantyarkamarkiNaH ~ 8332 8, 61 | cakRma vipravacasa indraM gAyanto.avase ~avipro vA yadavidhad 8333 9, 104| vatsaM na mAtRbhiH sRjatA gayasAdhanam ~devAvyammadamabhi dvishavasam ~ 8334 2, 48 | rAjati ~udgAteva shakune sAma gAyasi brahmaputra iva savaneSu 8335 1, 91 | vishvA paribhUrastuyajñam ~gayasphAnaH prataraNaH suvIro.avIrahA 8336 7, 19 | yaH shashvato adAshuSo gayasya prayantAsisuSvitarAya vedaH ~ 8337 8, 19 | tigmajambhAya taruNAya rAjate prayo gAyasyagnaye ~yaH piMshate sUnRtAbhiH 8338 1, 173| HYMN 173~~gAyat sAma nabhanyaM yathA verarcAma 8339 9, 97 | svastibhiH sadA naH ~pra gAyatAbhyarcAma devAn somaM hinota mahate 8340 8, 92 | dhAmabhyaindavaH ~aramashvAya gAyati shrutakakSo araM gave ~aramindrasya 8341 10, 71 | poSamAste pupuSvAn gAyatraM tvo gAyatishakvarISu ~brahmA tvo vadati jAtavidyAM 8342 8, 1 | yudhma khajakRt purandara pra gAyatrA agAsiSuH ~prAsmai gAyatramarcata 8343 8, 16 | tamarkebhistaM sAmabhistaM gAyatraishcarSaNayaH ~indraM vardhanti kSitayaH ~ 8344 1, 164| na veda ~yad gAyatre adhi gAyatramAhitaM traiSTubhAd vA traiSTubhaM 8345 8, 1 | gAyatrA agAsiSuH ~prAsmai gAyatramarcata vAvAturyaH purandaraH ~yAbhiHkANvasyopa 8346 8, 2 | shasyamAnamagorarirA ciketa ~na gAyatraMgIyamAnam ~mA na indra pIyatnave mA 8347 1, 164| rathantare sUryaM paryapashyat ~gAyatrasya samidhastisra Ahustato mahnA 8348 8, 38 | indrAgnIA gataM narA ~imAM gAyatravartaniM juSethAM suSTutiM mama ~ 8349 8, 1 | tvadya sabardughAM huve gAyatravepasam ~indraM dhenuMsudughAmanyAmiSamurudhArAmaraMkRtam ~ 8350 1, 142| vishvadevAya vAyave ~svAhA gAyatravepase havyamindrAya kartana ~svAhAkRtAnyA 8351 1, 164| yaHpitaraM na veda ~yad gAyatre adhi gAyatramAhitaM traiSTubhAd 8352 1, 21 | shaMsatendrAgnI shumbhatA naraH ~tA gAyatreSu gAyata ~tA mitrasya prashastaya 8353 1, 10 | HYMN 10~~gAyanti tvA gAyatriNo.arcantyarkamarkiNaH ~brahmANastvA 8354 8, 41 | marmRshad varuNasya puro gaye vishve devA anu vrataM nabhantAmanyake 8355 8, 46 | yajñebhirgIrbhirvishvamanuSAM marutAmiyakSasi gAyetvA namasA girA ~ye pAtayante 8356 7, 96 | HYMN 96~~bRhadu gAyiSe vaco.asuryA nadInAm ~sarasvatImin 8357 6, 2 | kRtvyaH ~parijmevasvadhA gayo.atyo na hvAryaH shishuH ~ 8358 10, 64 | matibhishca vipro.apIpayad gayodivyAni janma ~evA plateH sUnur... ~ ~ 8359 1, 158| svayaM dAsa uro aMsAvapi gdha ~dIrghatamA mAmateyo jujurvAn 8360 3, 32 | martyAyAbhaktaM cid bhajate gehyaM saH ~bhadrA ta indra sumatirghRtAcI 8361 10, 61 | sA no nAbhiH paramAsya vA ghAhaM tatpashcA katithashcidAsa ~ 8362 8, 66 | apedeSa dhvasmAyati svayaM ghaiSo apAyati ~ ~ 8363 1, 8 | indra tvotAsa A vayaM vajraM ghanA dadImahi ~jayema saM yudhi 8364 10, 103| shishAno vRSabho na bhImo ghanAghanaH kSobhaNashcarSaNInAm ~saMkrandano. 8365 6, 30 | kSatrashrIrastu shreSTho ghane vRtrANAM sanaye dhanAnAm ~ ~ 8366 1, 33 | vadhIrhi dasyuM dhaninaM ghanenanekashcarannupashAkebhirindra ~dhanoradhi viSuNak te vyAyannayajvanaH 8367 9, 90 | rAjeva kratumAnamena vishvA ghanighnad duritA pavasva ~indo sUktAya 8368 1, 164| akRNon mAtavA u ~sRkvANaM gharmamabhi vAvashAnA mimAti mAyuM payate 8369 8, 73 | upa stRNItamatraye himena gharmamashvinA ~anti Sad ... ~kuha sthaH 8370 10, 181| savitushca viSNorAsUryAdabharan gharmamete ~ ~ 8371 10, 16 | harAmi pitRyajñAya devaM sa gharmaminvAt parame sadhasthe ~yo agniH 8372 1, 112| dhanasAM suSaMsadaM taptaM gharmamomyAvantamatraye ~yAbhiH pRSniguM purukutsamAvataM 8373 7, 33 | AryA jyotiragrAH ~trayo gharmAsa uSasaM sacante sarvAnit 8374 5, 30 | agrabhISma rushameSv agne | ~gharmash cit taptaH pravRje ya AsId 8375 1, 164| savitA sAviSan no.abhIddho gharmastadu Su pra vocam ~hiN^kRNvatI 8376 5, 54 | vAcam anajA parvatacyute | ~gharmastubhe diva A pRSThayajvane dyumnashravase 8377 4, 55 | samudraM na saMcaraNe saniSyavo gharmasvaraso nadyo apa vran || ~devair 8378 10, 106| parpharatkSayad rayINAm ~gharmeva madhu jaThare sanerU bhagevitA 8379 7, 100| parivatsarINam ~adhvaryavo gharmiNaH siSvidAnA Avirbhavanti guhyA 8380 10, 106| shatarAshAtapantA ~vAjevoccA vayasA gharmyeSThA meSeveSAsaparyA purISA ~ 8381 10, 86 | revati sUputra Adu susnuSe ~ghasat ta indraukSaNaH priyaM kAcitkaraM 8382 4, 32 | UtibhiH || ~bhRmish cid ghAsi tUtujir A citra citriNISv 8383 1, 162| paDbIshamarvataH ~yacca papau yacca ghAsiM jaghAsa sarvA tA te api 8384 1, 162| rashanArajjurasya ~yad vA ghAsya prabhRtamAsye tRNaM sarvA 8385 8, 93 | HYMN 93~~ud ghedabhi shrutAmaghaM vRSabhaM naryApasam ~ 8386 8, 75 | shamImadurmakhasya vA ~taM ghedagnirvRdhAvati ~parasyA adhi saMvato.avarAnabhyA 8387 8, 43 | janAmi suSTutim ~ArokA iva ghedaha tigmA agne tava tviSaH ~ 8388 2, 38 | tAniyAno mahi varUthamUtaya upa ghedenA namasA gRNImasi ~trito na 8389 1, 53 | barhayaH ~yudhA yudhamupa ghedeSi dhRSNuyA purA puraM samidaM 8390 8, 47 | pracetasaH ~manorvishvasya ghedima AdityA rAya Ishate.anehaso 8391 8, 21 | dAmAna Adabhe ~indro vA ghediyan maghaM sarasvatI vA subhagA 8392 10, 94 | vimocane yAmannañjaspA iva ghedupabdibhiH ~vapanto bIjamiva dhAnyAkRtaH 8393 8, 69 | svastigAm anehasam || ~taM ghem itthA namasvina upa svarAjam 8394 8, 2 | kaNvAukthebhirjarante ~na ghemanyadA papana vajrinnapaso naviSTau ~ 8395 1, 36 | yakSi devAn suvIryA ~taM ghemitthA namasvina upa svarAjamAsate ~ 8396 8, 2 | cyautnA jrayAMsi ca ~anu ghen mandI maghonaH ~eSa etAni 8397 8, 43 | gIrbhirhavAmahe ~tubhyaM ghet te janA ime vishvAH sukSitayaH 8398 1, 51 | tve vishvA taviSI sadhryag ghitA tava rAdhaH somapIthAya 8399 10, 99 | anarvA yacchatadurasya vedo ghnañchishnadevAnabhi varpasA bhUt ~sa yahvyo. 8400 9, 27 | pavitre adhi toshate ~punAno ghnannapa sridhaH ~eSa indrAya vAyave 8401 9, 41 | bhUrNayastveSA ayAso akramuH ~ghnantaH kRSNAmapa tvacam ~suvitasya 8402 8, 43 | shRNvantaM jAtavedasam ~agne ghnantamapa dviSaH ~vishAM rAjAnamadbhutamadhyakSaM 8403 7, 101| vavrAnanantAnava sA padISTa grAvANo ghnantu rakSasa upabdaiH ~vi tiSThadhvaM 8404 2, 29 | vRddhavayAH suvIraH ~nakiS TaM ghnantyantito na dUrAd ya AdityAnAM bhavati 8405 7, 101| caruragnivAniva ~brahmadviSe kravyAde ghoracakSase dveSo dhattamanavAyaM kimIdine ~ 8406 7, 20 | jano na reSan mano yo asya ghoramAvivAsAt ~yajñairya indre dadhate 8407 9, 89 | pari pAtyukSA ~madhupRSThaM ghoramayAsamashvaM rathe yuñjantyurucakraRSvam ~ 8408 2, 12 | yaM smA pRchanti kuha seti ghoramutemAhurnaiSo astItyenam ~so aryaH puStIrvija 8409 1, 169| pauMsyAni tasthuH ~prati ghorANAmetAnAmayAsAM marutAM shRNva AyatAmupabdiH ~ 8410 4, 6 | bhadrA te agne svanIka saMdRg ghorasya sato viSuNasya cAruH | ~ 8411 1, 19 | ojasA ~ma... ~ye shubhrA ghoravarpasaH sukSatrAso rishAdasaH ~ma... ~ 8412 8, 92 | no vRSan saniSThayA saM ghorayA dravitnvA ~dhiyAviDDhi purandhyA ~ 8413 10, 95 | haye jAye manasA tiSTha ghore vacAMsi mishrAkRNavAvahai 8414 10, 34 | kRNudhvaM khalu mRlatA no mA no ghoreNa caratAbhidhRSNu ~ni vo nu 8415 7, 83 | adRkSatendrAvaruNA divi ghoSaAruhat ~asthurjanAnAmupa mAmarAtayo. 8416 1, 139| citraM yuge-yuge navyaM ghoSAd amartyam | ~asmAsu tan maruto 8417 6, 42 | dUrAccidA vasato asya karNA ghoSAdindrasya tanyati bruvANaH ~eyamenaM 8418 1, 181| vAjairmathrA rajAMsyashvinA vi ghoSaiH ~pra vAM sharadvAn vRSabho 8419 10, 84 | tvayA yujA vayaM dyumantaM ghoSaMvijayAya kRNmahe ~vijeSakRdindra 8420 6, 84 | yachanti rashmayaH ~tIvrAn ghoSAn kRNvate vRSapANayo.ashvA 8421 3, 36 | jaritarmApi mRSThA A yat te ghoSAnuttarA yugAni ~uktheSu kAro prati 8422 5, 37 | Asya shravasyAd ratha A ca ghoSAt purU sahasrA pari vartayAte || ~ 8423 1, 151| mahi priya RtAvAnAv RtamA ghoSatho bRhat ~yuvaM divo bRhato 8424 8, 25 | devAvasurA ~RtAvAnAvRtamA ghoSato bRhat ~napAtA shavaso mahaH 8425 9, 108| dyumattamaH ~amRtatvAya ghoSayaH ~yenA navagvo dadhyannaporNute 8426 1, 117| viSNApvaM dadathurvishvakAya ~ghoSAyai cit pitRSade durone patiM 8427 1, 120| ca rabhyaso naH ~pra yA ghoSe bhRgavANe na shobhe yayA 8428 8, 34 | tvA grAvA vadanniha somI ghoSeNa yachatu ~divo amuSya ... ~ 8429 1, 122| ruvaNyumaushijo huvadhyai ghoSeva shaMsamarjunasya naMshe ~ 8430 10, 103| mahAmanasAM bhuvanacyavAnAM ghoSodevAnAM jayatAmudasthAt ~ud dharSaya 8431 4, 4 | iSTiH || ~arcAmi te sumatiM ghoSy arvAk saM te vAvAtA jaratAm 8432 5, 34 | vadhaM yamat || ~yo asmai ghraMsa uta vA ya Udhani somaM sunoti 8433 5, 44 | samaryatA manasA sUryaH kaviH | ~ghraMsaM rakSantam pari vishvato 8434 1, 116| kumbhAnasiñcataM surAyAH ~himenAgniM ghraMsamavArayethAM pitumatImUrjamasmA adhattam ~ 8435 7, 69 | devayantamavathaH shacIbhiH pari ghraMsamomanA vAM vayo gAt ~yo ha sya 8436 1, 133| dyauH kSAna bhISAnadrivo ghRNAn na bhISAnadrivaH | shuSmintamo 8437 6, 15 | yAmannetashasya nU raNa A yo ghRNe na tatRSANo ajaraH ~agnim\- 8438 10, 37 | shaM bhAnunA shaMhimA shaM ghRNena ~yathA shamadhvañchamasad 8439 6, 17 | sasRjmahe giraH ~upa chAyAmiva ghRNeraganma sharma te vayam ~agne hiraNyasandRshaH ~ 8440 2, 36 | tvakSIyasA vayasA nAdhamAnam ~ghRNIva chAyAmarapA ashIyA vivAseyaM 8441 10, 176| nIyate ~ratho nayorabhIvRto ghRNIvAñcetati tmanA ~ayamagniruruSyatyamRtAdiva 8442 6, 51 | janAn vRSabheva manyunA ghRSau mILha RcISama ~asmAkaM bodhyavitA 8443 10, 144| madaM Rbhurna kRtvyaM madam ~ghRSuH shyenAya kRtvana Asu svAsu 8444 4, 2 | ratnam bhara shashamAnAya ghRSve pRthu shcandram avase carSaNiprAH || ~ 8445 6, 20 | tuvidyumnasya sthavirasya ghRSverdivo rarapshe mahimA pRthivyAH ~ 8446 7, 59 | tUyaM yAta pipISavaH ~o Su ghRSvirAdhaso yAtanAndhAMsi pItaye ~imA 8447 10, 139| sa vishvAcIrabhi caSTe ghRtAcIrantarApUrvamaparaM ca ketum ~rAyo budhnaH saMgamano 8448 8, 44 | shukrAsaIrate ~upa tvA juhvo mama ghRtAcIryantu haryata ~agne havyA juSasva 8449 3, 28 | vAjA abhidyavo haviSmanto ghRtAcyA ~devAñ jigAtisumnayuH ~ILe 8450 8, 43 | sañjAyase punaH ~udagne tava tad ghRtAdarcI rocata Ahutam ~niMsAnaM 8451 9, 89 | vAjinamUrjayanti ~catasra IM ghRtaduhaH sacante samAne antardharuNe 8452 7, 16 | dayanta gonAm ~yeSAmiLA ghRtahastA duroNa Anapi prAtA niSIdati ~ 8453 8, 74 | tirastamAMsi darshatam ~ghRtAhavanamIDyam ~sabAdho yaM janA ime.agniM 8454 10, 5 | adhIvAsaM rodasI vAvasAne ghRtairannairvAvRdhAte madhUnAm ~sapta svasR^IraruSIrvAvashAno 8455 8, 44 | 44~~samidhAgniM duvasyata ghRtairbodhayatAtithim ~Asmin havyAjuhotana ~agne 8456 7, 65 | mitrAvaruNA havyajuSTiM ghRtairgavyUtimukSatamiLAbhiH ~prati vAmatra varamA janAya 8457 1, 153| havyebhirmitrAvaruNA namobhiH ~ghRtairghRtasnU adha yad vAmasme adhvaryavo 8458 8, 60 | srucashcarantyadhvare ~Urjo napAtaM ghRtakeshamImahe.agniM yajñeSu pUrvyam ~agne 8459 1, 135| vi sUnRtA dadRshe rIyate ghRtamA pUrNayA niyutA yAtho adhvaramindrashca 8460 10, 69 | indhateghRtenAhuto jarate davidyutat ~ghRtamagnervadhryashvasya vardhanaM ghRtamannaM ghRtaM 8461 2, 39 | yuvatayaH samitthA hiraNyavarNaM ghRtamannamasya ~asmai bahUnAmavamAya sakhye 8462 1, 125| deveSu gachati ~tasmA Apo ghRtamarSanti sindhavastasmA iyaM dakSiNA 8463 2, 3 | shamitopa havyam ~ghRtaM mimikSe ghRtamasya yonirghRte shrito ghRtaM 8464 10, 154| 154~~soma ekebhyaH pavate ghRtameka upAsate ~yebhyo madhupradhAvati 8465 10, 82 | cakSuSaH pitA manasA hi dhIro ghRtamene ajanannannamAne ~yadedantA 8466 1, 87 | shcotanti koshA upa vo ratheSvA ghRtamukSatA madhuvarNamarcate ~praiSAmajmeSu 8467 10, 99 | arathA droNyashvAsa Irate ghRtaMvAH ~sa rudrebhirashastavAra 8468 10, 118| kSayeshucivrata ~ut tiSThasi svAhuto ghRtAni prati modase ~yat tvA srucaHsamasthiran ~ 8469 10, 122| vidvAn vayunAnisukrato ~ghRtanirNig brahmaNe gAtumeraya tava 8470 2, 39 | shikvabhI revadasme dIdAyAnidhmo ghRtanirNigapsu ~asmai tisro avyathyAya 8471 4, 37 | santu yajñA juSTAso adya ghRtanirNijo guH | ~pra vaH sutAso harayanta 8472 7, 3 | nidhruvir{R}tAvA tapurmUrdhA ghRtAnnaH pAvakaH ~prothadashvo na 8473 6, 75 | te bhUt ~tad vAM mahitvaM ghRtAnnAvastu yuvaM dAshuSevi cayiSTamaMhaH ~ 8474 1, 188| prabhvIrbahvIshca bhUyasIshcayAH ~duro ghRtAnyakSaran ~surukme hi supeshasAdhi 8475 5, 15 | bhare yashase pUrvyAya | ~ghRtaprasatto asuraH sushevo rAyo dhartA 8476 7, 85 | somamindrAya varuNAya juhvat ~ghRtapratIkAmuSasaM na devIM tA no yAmannuruSyatAmabhIke ~ 8477 5, 11 | sudakSaH suvitAya navyase | ~ghRtapratIko bRhatA divispRshA dyumad 8478 3, 47 | hi tvA matibhirjohavImi ghRtaprayAH sadhamAde madhUnAm ~A ca 8479 6, 78 | dyAvApRthivI abhIvRte ghRtashriyA ghRtapRcA ghRtAvRdhA ~urvI pRthvI 8480 1, 14 | vRktabarhiSaH ~haviSmantoaraMkRtaH ~ghRtapRSThA manoyujo ye tvA vahanti 8481 5, 37 | bhAnunA yatate sUryasyAjuhvAno ghRtapRSThaH svañcAH | ~tasmA amRdhrA 8482 10, 30 | vaH sindhavomadhva utsaH ~ghRtapRSThamIDyamadhvareSvApo revatIHshRNutA havaM me ~ 8483 10, 122| saptavAjinam ~shRNvantamagniM ghRtapRSThamukSaNampRNantaM devaM pRNate suvIryam ~TvaM 8484 1, 164| astyashnaH ~tRtIyo bhrAtA ghRtapRSTho asyAtrApashyaM vishpatiM 8485 2, 3 | divaH prati mahnA svarciH ~ghRtapruSA manasA havyamundan mUrdhan 8486 8, 59 | vAmadabdho abhi pAti cittibhiH ~ghRtapruSaH saumyA jIradAnavaH sapta 8487 10, 78 | shUrAabhidyavaH ~vareyavo na maryA ghRtapruSo.abhisvartAroarkaM na suSTubhaH ~ 8488 10, 17 | shundhayantu ghRtena no ghRtapvaH punantu ~vishvaM hi ripraM 8489 5, 14 | shashvanta ILate srucA devaM ghRtashcutA | ~agniM havyAya voLhave || ~ 8490 8, 8 | ghRtashcutam ~prAsmA UrjaM ghRtashcutamashvinA yachataM yuvam ~yo vAM sumnAya 8491 8, 59 | Rtasya ~yA ha vAmindrAvaruNA ghRtashcutastAbhirdhattaM yajamAnAya shikSatam ~avocAma 8492 8, 59 | mahimAnamindriyam ~asmAn svindrAvaruNA ghRtashcutastribhiH sAptebhiravataM shubhas 8493 1, 128| vishvA jAtAni paspashe ~yato ghRtashrIratithirajAyata vahnirvedhA ajAyata ~kratvA 8494 10, 65 | antarikSaM mahyA paprurojasA somo ghRtashrIrmahimAnamIrayan ~teSAM hi mahnA mahatAmanarvaNAM 8495 6, 78 | ghRtena dyAvApRthivI abhIvRte ghRtashriyA ghRtapRcA ghRtAvRdhA ~urvI 8496 5, 8 | vishvadarshataM tuviSvaNasaM suyajaM ghRtashriyam || ~tvAm agne dharNasiM 8497 4, 6 | tava tye agne harito ghRtasnA rohitAsa RjvañcaH svañcaH | ~ 8498 8, 46 | vapuSi yaH svarAL uta vAyo ghRtasnAH ~ashveSitaM rajeSitaM shuneSitaM 8499 5, 26 | vakSi yakSi ca || ~taM tvA ghRtasnav Imahe citrabhAno svardRsham | ~ 8500 3, 45 | rathe vahatAmindra keshinA ~ghRtasnUbarhirAsade ~ ~ 8501 6, 58 | barhirni SIdata ~yo vo devA ghRtasnunA havyena pratibhUSati ~taM 8502 10, 122| yajñapriyeyajamAnAya sukrato ~agne ghRtasnustrir{R}tAni dIdyadvartiryajñaM 8503 1, 16 | sUracakSasaH ~imA dhAnA ghRtasnuvo harI ihopa vakSataH ~indraM 8504 1, 156| 156~~bhavA mitro na shevyo ghRtAsutirvibhUtadyumna evayA u saprathAH ~adhA 8505 4, 58 | vayaM nAma pra bravAmA ghRtasyAsmin yajñe dhArayAmA namobhiH | ~ 8506 8, 24 | dyukSAya dasmyaM vacaH ~ghRtAt svAdIyo madhunashca vocata ~ 8507 7, 47 | vratAni sindhubhyo havyaM ghRtavajjuhota ~yAH sUryo rashmibhirAtatAna 8508 10, 45 | bhadrashoce.apUpaM deva ghRtavantamagne ~pra taM naya prataraM vasyo 8509 10, 91 | yoniM RtviyamiLAyAs pade ghRtavantamAsadaH ~A te cikitra uSasAmivetayo. 8510 9, 82 | paryetyavyayaM shyeno na yoniM ghRtavantamAsadam ~kavirvedhasyA paryeSi mAhinamatyo 8511 10, 148| venyasyArkaiH ~A yaste yoniM ghRtavantamasvArUrmirna nimnairdravayanta vakvAH ~ ~ 8512 1, 142| pUrvyaM sutasomAya dAshuSe ~ghRtavantamupa mAsi madhumantaM tanUnapAt ~ 8513 9, 96 | adhi sAno avye ~ava droNAni ghRtavAnti sIda madintamo matsara indrapAnaH ~ 8514 7, 69 | hiraNyayo vRSabhiryAtvashvaiH ~ghRtavartaniH pavibhI rucAna iSAM voLhA 8515 6, 78 | abhIvRte ghRtashriyA ghRtapRcA ghRtAvRdhA ~urvI pRthvI hotRvUrye purohite 8516 5, 68 | Rtam bRhat || ~samrAjA yA ghRtayonI mitrash cobhA varuNash ca | ~ 8517 9, 101| darshatAso jigatnavo dhruvA ghRte ~pra sunvAnasyAndhaso marto 8518 2, 7 | agne bRhad vi rocase ~tvaM ghRtebhirAhutaH ~tvaM no asi bhAratAgne 8519 8, 19 | suvIryamagnirghRtebhirAhutaH ~yadI ghRtebhirAhuto vAshImagnirbharata uccAva 8520 7, 14 | dAshema suSTutI yajatra ~vayaM ghRtenAdhvarasya hotarvayaM deva haviSA bhadrashoce ~ 8521 10, 118| girA ~srucA pratIkamajyate ~ghRtenAgniH samajyate madhupratIka AhutaH ~ 8522 10, 118| havantamartyAH ~taM martA amartyaM ghRtenAgniM saparyata ~adAbhyaMgRhapatim ~ 8523 10, 69 | ghRtamannaM ghRtaM vasya medanam ~ghRtenAhuta urviyA vi paprathe sUrya 8524 2, 3 | rAye subharaM vedyasyAm ~ghRtenAktaM vasavaH sIdatedaM vishve 8525 3, 45 | 45~~A tU na indra madryag ghuvAnaH somapItaye ~haribhyAM yAhyadrivaH ~ 8526 6, 54 | RSvamajaraM suSumnaM Rdhag ghuvema kavineSitAsaH ~A yuvAnaH 8527 6, 40 | ukthashuSmA uruvyacasaM giraA vishanti ~sa rAyas khAmupa 8528 6, 27 | nRbhya ukthairdyukSo rAjA girAmakSitotiH ~taturirvIro naryo vicetAH 8529 8, 7 | tasthire ~imAM me maruto giramimaM stomaM RbhukSaNaH ~imaM 8530 1, 10 | kakSyaprA ~athA na indra somapA girAmupashrutiM cara ~ehi stomAnabhi svarAbhi 8531 4, 32 | girvaNaH || ~abhi tvA gotamA girAnUSata pra dAvane | ~indra vAjAya 8532 5, 27 | navamaM trasadasyuH | ~yo me giras tuvijAtasya pUrvIr yuktenAbhi 8533 5, 44 | pratIcInaM vRjanaM dohase girAshuM jayantam anu yAsu vardhase || ~ 8534 9, 71 | e riNanti barhiSi priyaM girAshvo na devAnapyeti yajñiyaH ~ 8535 9, 2 | darshataH ~saM sUryeNa rocate ~girasta inda ojasA marmRjyante apasyuvaH ~ 8536 8, 45 | prati tvA shavasI vadad girAvapso na yodhiSat ~yaste shatrutvamAcake ~ 8537 9, 26 | hinvanti vedhasaH pavamAna girAvRdham ~indavindrAya matsaram ~ ~ 8538 1, 61 | niriNAti shatrUn ~asyedu bhiyA girayashca dRLhA dyAvA ca bhUmA januSastujete ~ 8539 6, 27 | dasyujUtAya stavAn ~ajrA indrasya girayashcid RSvA gambhIre cid bhavatigAdhamasmai ~ 8540 1, 63 | dhAH ~yad dha te vishvA girayashcidabhvA bhiyA dRLhAsaH kiraNA naijan ~ 8541 8, 7 | suvitAya ~vavRtyAM citravAjAn ~girayashcin ni jihate parshAnAso manyamAnAH ~ 8542 10, 59 | pauMsyairbhavema dyaurna bhUmiM girayonAjran ~tA no vishvAni jaritA ciketa 8543 1, 181| asarji vAM sthavirA vedhasA gIrbALhe ashvinA tredhA kSarantI ~ 8544 8, 2 | shagmA vakSataH sakhAyam ~gIrbhiHshrutaM girvaNasam ~svAdavaH somA 8545 6, 54 | vibhAvA ~bhuvanasya pitaraM gIrbhirAbhI rudraM divA vardhayA rudramaktau ~ 8546 6, 25 | dhavyashcarSaNInAmindraM taM gIrbhirabhyarca AbhiH ~yaH patyate vRSabho 8547 3, 58 | kRNutha shlokamadribhirmadanto gIrbhiradhvare sute sacA ~devebhirviprA 8548 6, 15 | atithiM gRNISaNi ~upa vo gIrbhiramRtaM vivAsata devo deveSu vanate 8549 1, 128| devAso raNvamavase vasUyavo gIrbhIraNvaM vasUyavaH ~ ~ 8550 10, 98 | vRSTimantam ~tvAM pUrva RSayo gIrbhirAyan tvAmadhvareSu puruhUtavishve ~ 8551 8, 97 | yadarvAvati vRtrahan ~atastvA gIrbhirdyugadindra keshibhiH sutAvAnA vivAsati ~ 8552 2, 6 | sUktena sujAta ~taM tvA gIrbhirgirvaNasaM draviNasyuM draviNodaH ~ 8553 1, 9 | rathinIriSaH ~vasorindraM vasupatiM gIrbhirgRNanta Rgmiyam ~homa gantAramUtaye ~ 8554 1, 143| bhuvanasya majmanA ~agniM taM gIrbhirhinuhi sva A dame ya eko vasvo 8555 3, 57 | havyAnyadhvareSu devA vardhethAM gIrbhIriLayA madantA ~tiSThA su kaM maghavan 8556 3, 56 | tUrNyartho vRSAyamANa upa gIrbhirITTe ~tRtIye dhAnAH savane puruSTuta 8557 6, 54 | satyashrutaH kavayo yasya gIrbhirjagata sthAtarjagadAkRNudhvam ~ 8558 1, 51 | puruhUtaM RgmiyamindraM gIrbhirmadatA vasvo arNavam ~yasya dyAvo 8559 8, 65 | vA samudreandhasaH ~A tvA gIrbhirmahAmuruM huve gAmiva bhojase ~indra 8560 6, 74 | vishveSAM vaH satAM jyeSThatamA gIrbhirmitrAvaruNAvAvRdhadhyai ~saM yA rashmeva yamaturyamiSThA 8561 3, 13 | indrAgnI A gataM sutaM gIrbhirnabho vareNyam ~asya pAtaM dhiyeSitA ~ 8562 10, 6 | tamusrAmindraM na rejamAnamagniM gIrbhirnamobhirAkRNudhvam ~A yaM viprAso matibhirgRNanti 8563 8, 88 | svasareSu dhenava indraM gIrbhirnavAmahe ~dyukSaM sudAnuM taviSIbhirAvRtaM 8564 10, 92 | vishAmAsAmabhayAnAmadhikSitaM gIrbhiru svayashasaMgRNImasi ~gnAbhirvishvAbhiraditimanarvaNamaktoryuvAnaM 8565 6, 1 | havyaiH ~vedI sUno sahaso gIrbhirukthairA te bhadrAyAM sumatauyatema ~ 8566 3, 55 | stuhi ~nRNAmu tvA nRtamaM gIrbhirukthairabhi pra vIramarcatA sabAdhaH ~ 8567 6, 13 | hinoSi ~yaste sUno sahaso gIrbhirukthairyajñairmarto nishitiM vedyAnaT ~vishvaM 8568 8, 96 | indreNa mitraM didhiSema gIrbhirupo namobhirvRSabhaM vishema ~ 8569 10, 118| urukSayeSudIdyat ~taM tvA gIrbhirurukSayA havyavAhaM samIdhire ~yajiSThaM 8570 9, 35 | vratA vidAna AyudhA ~taM gIrbhirvAcamIN^khayaM punAnaM vAsayAmasi ~somaM 8571 6, 41 | vAjasya sthavirasya dAtendro gIrbhirvardhatAM vRddhamahAH ~indro vRtraM 8572 1, 25 | rathIrashvaM na sanditam ~gIrbhirvaruNa sImahi ~parA hi me vimanyavaH 8573 9, 43 | gobhirmadAya haryataH ~taM gIrbhirvAsayAmasi ~taM no vishvA avasyuvo 8574 7, 93 | indrAgnI johuvato naraste ~gIrbhirvipraH pramatimichamAna ITTe rayiM 8575 7, 80 | stomebhiruSasaM vasiSThA gIrbhirviprAsaH prathamA abudhran ~vivartayantIM 8576 8, 42 | same ~yathA vAmatrirashvinA gIrbhirvipro ajohavIt ~nAsatyAsomapItaye 8577 6, 24 | indraM yo vidAno girvAhasaM gIrbhIryajñavRddham ~yasya divamati mahnA pRthivyAH 8578 1, 91 | tvaM novRdhe bhava ~soma gIrbhiS TvA vayaM vardhayAmo vacovidaH ~ 8579 8, 15 | puruhUtaM puruSTutam ~indraM gIrbhistaviSamA vivAsata ~yasya dvibarhaso 8580 8, 60 | pAhyuta dvitIyayA ~pAhi gIrbhistisRbhirUrjAM pate pAhi catasRbhirvaso ~ 8581 1, 183| ayaM vAM bhAgo nihita iyaM gIrdasrAvime vAM nidhayo madhUnAm ~yuvAM 8582 1, 183| vapurvapuSyA sacatAmiyaM gIrdivo duhitroSasA sacethe ~A tiSThataM 8583 1, 191| saMvataH ~kuSumbhakastadabravId gireH pravartamAnakaH ~vRshcikasyArasaM 8584 9, 86 | vishvavit taM tvA viprA upa girema Asate ~un madhva UrmirvananA 8585 1, 139| teSAm padena mahy A name girendrAgnI A name girA || ~hotA yakSad 8586 8, 69 | divaH || ~abhi pra gopatiM girendram arca yathA vide | ~sUnuM 8587 8, 32 | shrutAya vo dhRSat tUrNAshaM na gireradhi ~huvesushipramUtaye ~sa 8588 1, 56 | turvaNirmahAnareNu pauMsye girerbhRSTirna bhrAjate tujA shavaH ~yena 8589 6, 30 | sahasrAshUra darSi ~ava girerdAsaM shambaraM han prAvo divodAsaM 8590 8, 49 | dhRSNuyA hanti vRtrANi dAshuSe ~gireriva pra rasA asya pinvire datrANi 8591 1, 130| atithigvAya shambaraM girerugroavAbharat ~maho dhanAni dayamAna ojasA 8592 10, 68 | vAvadato abhriyasyeva ghoSAH ~giribhrajo normayo madanto bRhaspatimabhyarkA 8593 1, 109| divashca ~pra sindhubhyaH pra giribhyo mahitvA prendrAgnI vishvA 8594 1, 37 | manyave | ~jihIta parvato giriH || ~yeSAm ajmeSu pRthivI 8595 5, 87 | yantu viSNave marutvate girijA evayAmarut | ~pra shardhAya


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License