Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText - Concordances

(Hapax - words occurring once)


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

      Book, Hymn
8596 1, 154| viSNave shUSametu manma girikSita urugAyAya vRSNe ~ya idaM 8597 7, 70 | iyaM manISA iyamashvinA gIrimAM suvRktiM vRSaNA juSethAm ~ 8598 1, 37 | balaM janAM acucyavItana | ~girIMr acucyavItana || ~yad dha 8599 10, 44 | purUNiyatra vayunAni bhojanA ~girInrajrAn rejamAnAnadhArayad dyauH 8600 8, 15 | bRhat saho dAdhAra rodasI ~girInrajrAnapaH svarvRSatvanA ~sa rAjasi 8601 10, 138| avAsRjaH prasvaH shvañcayo girinudAja usrA apibomadhu priyam ~ 8602 4, 20 | vivakmi puruhUtam indram || ~girir na yaH svatavAM RSva indraH 8603 8, 7 | vAyubhiH ~ni yad yAmAya vo girirni sindhavo vidharmaNe ~mahe 8604 1, 117| barhiSmatI rAtirvishritA gIriSA yAtaM nAsatyopa vAjaiH ~ 8605 9, 98 | indurjaniSTa rodasI ~devo devI giriSThA asredhan taM tuviSvaNi ~ 8606 9, 82 | mahiSasya parNino nAbhA pRthivyA giriSukSayaM dadhe ~svasAra Apo abhi 8607 1, 165| eSa va stomo maruta iyaM gIrmAndAryasya mAnyasya karoH ~eSA yAsISTa 8608 10, 88 | kaMsvadhayA paprathanta ~gIrNaM bhuvanaM tamasapagULamAviH 8609 8, 92 | vaH satrAsAhaM vishvAsu gIrSvAyatam ~A cyAvayasyUtaye ~yudhmaM 8610 1, 30 | ohase ~stotraM rAdhAnAM pate girvAho vIra yasya te ~vibhUtirastusUnRtA ~ 8611 6, 55 | pravikte ~abhi tyaM vIraM girvaNasamarcendraM brahmaNA jaritarnavena ~ 8612 6, 50 | pArthivAneko vasUni patyate ~girvaNastamo adhriguH ~sa no niyudbhirA 8613 6, 51 | adha smA no maghavannindra girvaNastanUpA antamo bhava ~adha smA no 8614 1, 45 | vicetasaH ~tAn rohidashva girvaNastrayastriMshatamA vaha ~priyamedhavadatrivajjAtavedo 8615 10, 111| satyairerayAmA kRtebhiH sa hivIro girvaNasyurvidAnaH ~Rtasya hi sadaso dhItiradyaut 8616 1, 181| syA vAM rushato vapsaso gIstribarhiSi sadasi pinvatenR^In ~vRSA 8617 8, 81 | stoSadupa gAsiSacchravat sAma gIyamAnam ~abhi rAdhasA jugurat ~A 8618 6, 77 | shasyamAnA avantu pra stomAso gIyamAnAso arkaiH ~indrAviSNU madapatI 8619 1, 164| bibhradeka Urdhvastasthau nemava glApayanti ~mantrayante divo amuSya 8620 1, 65 | sajoSA dhIrAH padairanu gmannupa tvA sIdan vishveyajatrAH ~ 8621 10, 22 | yantA nakirvidAyyaH ~adha gmantoshanA pRchate vAM kadarthA na 8622 5, 38 | devAv abhiSTaye divash ca gmash ca rAjathaH || ~uto no asya 8623 10, 49 | dhurindraM nAma devatA divashca gmashcApAM cajantavaH ~ahaM harI vRSaNA 8624 9, 74 | vRSApAM netA ya itaUtir{R}gmiyaH ~Atmanvan nabho duhyate 8625 2, 34 | bhuvanasya sakSaNistvaSTA gnAbhiH sajoSA jUjuvad ratham ~iLA 8626 6, 54 | sarasvatI vIrapatnI dhiyaM dhAt ~gnAbhirachidraM sharaNaM sajoSA durAdharSaM 8627 7, 35 | rudrebhirjalASaH shaM nastvaSTA gnAbhiriha shRNotu ~shaM naH somo bhavatu 8628 10, 92 | gIrbhiru svayashasaMgRNImasi ~gnAbhirvishvAbhiraditimanarvaNamaktoryuvAnaM nRmaNA adhA patim ~rebhadatra 8629 5, 46 | ubhA nAsatyA rudro adha gnAH pUSA bhagaH sarasvatI juSanta || ~ 8630 5, 43 | no mahIm aramatiM sajoSA gnAM devIM namasA rAtahavyAm | ~ 8631 6, 76 | siSaktyanyo vRjaneSu vipraH ~gnAshca yan narashca vAvRdhanta 8632 1, 61 | varAhantiro adrimastA ~asmA idu gnAshcid devapatnIrindrAyArkamahihatya 8633 2, 42 | vAjayantaH purandhiM narAshaMso gnAspatirno avyAH ~Aye vAmasya saMgathe 8634 4, 34 | agrepAbhir RtupAbhiH sajoSA gnAspatnIbhI ratnadhAbhiH sajoSAH || ~ 8635 1, 161| yadAvAkhyaccamasAñcaturaH kRtAnAdit tvaSTA gnAsvantarnyAnaje ~hanAmainAniti tvaSTA yadabravIccamasaM 8636 4, 15 | asya ghA vIra Ivato 'gner IshIta martyaH | ~tigmajambhasya 8637 5, 6 | bhara || ~pro tye agnayo 'gniSu vishvam puSyanti vAryam | ~ 8638 2, 1 | rodasI ubhe ~ye stotRbhyo goagrAmashvapeshasamagne rAtimupasRjanti sUrayaH ~ 8639 1, 92 | prajAvato nRvato ashvabudhyAnuSo goagrAnupa mAsi vAjAn ~uSastamashyAM 8640 9, 71 | janaM saM suSTutI nasate saM goagrayA ~ukSeva yUthA pariyannarAvIdadhi 8641 1, 53 | devyA pramatyA vIrashuSmayA goagrayAshvAvatyA rabhemahi ~te tvA madA amadan 8642 7, 33 | akRNodu lokam ~daNDA ived goajanAsa Asan parichinnA bharatA 8643 2, 38 | rAmIraruNairaporNute maho jyotiSAshucatA goarNasA ~te kSoNIbhiraruNebhirnAñjibhI 8644 1, 112| niraNyatho.agraM gachatho vivare goarNasaH ~yAbhirmanuM shUramiSA samAvataM 8645 10, 38 | kSumantaM sadane vyUrNuhi goarNasaM rayimindrashravAyyam ~syAma 8646 10, 76 | purA manavegAtumashret ~goarNasi tvASTre ashvanirNiji premadhvareSvadhvarAnashishrayuH ~ 8647 8, 20 | sobharINAM rathe koshe hiraNyaye ~gobandhavaH sujAtAsa iSe bhuje mahAnto 8648 10, 97 | niSadanaM parNe vo vasatiS kRtA ~gobhAja itkilAsatha yat sanavatha 8649 2, 27 | vIrebhirvIrAn vanavad vanuSyato gobhI rayiM paprathad bodhati 8650 1, 95 | uttaraM yat sampRñcAnaH sadane gobhiradbhiH ~kavirbudhnaM pari marmRjyate 8651 1, 7 | sUryaM rohayad divi ~vi gobhiradrimairayat ~indra vAjeSu no.ava sahasrapradhaneSu 8652 9, 85 | mIDhvaH ~kanikradat kalashe gobhirajyase vyavyayaM samayA vAramarSasi ~ 8653 9, 32 | vishvasyAvIvashan matim ~atyona gobhirajyate ~ubhe somAvacAkashan mRgo 8654 9, 107| yAti dhArayA ~anUpe gomAn gobhirakSAH somo dugdhAbhirakSAH ~samudraM 8655 9, 74 | darSadudriNam ~adha shvetaM kalashaM gobhiraktaM kArSmannA vAjyakramIt sasavAn ~ 8656 1, 62 | aN^girobhirdasma vi varuSasA sUryeNa gobhirandhaH ~vi bhUmyA aprathaya indra 8657 1, 151| yuvAM yajñaiH prathamA gobhirañjata RtAvanA manaso naprayuktiSu ~ 8658 9, 45 | varam ~uta tvAmaruNaM vayaM gobhirañjmo madAya kam ~vi no rAye duro 8659 10, 68 | bRhaspatimabhyarkA anAvan ~saM gobhirAN^giraso nakSamANo bhaga ivedaryamaNaMninAya ~ 8660 10, 31 | devaH savitajajAna ~bhago vA gobhiraryamemanajyAt so asmai carushchadayaduta 8661 1, 16 | somapItaye ~semaM naH kAmamA pRNa gobhirashvaiH shatakrato ~stavAma tvA 8662 10, 7 | agne matayastubhyaM jAtA gobhirashvairabhi gRNantiradhaH ~yadA te marto 8663 2, 15 | dabhItervishvamadhAgAyudhamiddhe agnau ~saM gobhirashvairasRjad rathebhiH so... ~sa IM mahIM 8664 7, 41 | naH ~bhaga pra No janaya gobhirashvairbhaga pra nRbhirnRvantaH syAma ~ 8665 3, 32 | vasUnAm ~imaM kAmaM mandayA gobhirashvaishcandravatA rAdhasA paprathashca ~svaryavo 8666 7, 18 | san ~pishA giro maghavan gobhirashvaistvAyataH shishIhirAye asmAn ~imA 8667 7, 54 | prataraNo na edhi gayasphAno gobhirashvebhirindo ~ajarAsaste sakhye syAma 8668 7, 90 | IshAnAso ye dadhate svarNo gobhirashvebhirvasubhirhiraNyaiH ~indravAyU sUrayo vishvamAyurarvadbhirvIraiH 8669 10, 108| nidhiH sarame adribudhno gobhirashvebhirvasubhirnyRSTaH ~rakSanti taM paNayo ye 8670 1, 53 | ebhirindubhirnirundhAno amatiM gobhirashvinA ~indreNa dasyuM darayanta 8671 9, 86 | udanyuvaH ~kSipo mRjanti pari gobhirAvRtaM tRtIye pRSThe adhi rocane 8672 6, 52 | sahaH ~apAmojmAnaM pari gobhirAvRtamindrasya vajraM haviSA rathaM yaja ~ 8673 2, 33 | nibodhAd yo mA sunvantamupa gobhirAyat ~sarasvati tvamasmAnaviDDhi 8674 9, 61 | parisrava ~upo Su jAtamapturaM gobhirbhaN^gaM pariSkRtam ~induM devA ayAsiSuH ~ 8675 9, 86 | saMyato yantiraMhayaH ~yad gobhirindo camvoH samajyasa A suvAnaH 8676 8, 24 | harivo gaviSTiSu ~A tvA gobhiriva vrajaM gIrbhir{R}NomyadrivaH ~ 8677 9, 43 | 43~~yo atya iva mRjyate gobhirmadAya haryataH ~taM gIrbhirvAsayAmasi ~ 8678 3, 38 | parvatAstubhyamApaH samindra gobhirmadhumantamakran ~tasyAgatyA sumanA RSva 8679 3, 54 | tvasya suSutasya cAroH ~gobhirmimikSuM dadhire supAramindraM jyaiSThyAya 8680 9, 107| raNyati ~apo vasAnaH pari gobhiruttaraH sIdan vaneSvavyata ~tavAhaM 8681 9, 107| madAmo andhasA shrINanto gobhiruttaram ~pari suvAnashcakSase devamAdanaH 8682 8, 20 | vRSapsavaH ~vahante ahrutapsavaH ~gobhirvANo ajyate sobharINAM rathe 8683 9, 14 | vishve devA amatsata ~yadI gobhirvasAyate ~niriNAno vi dhAvati jahaccharyANi 8684 9, 6 | vane krILantamatyavim ~taM gobhirvRSaNaM rasaM madAya devavItaye ~ 8685 10, 16 | yobrAhmaNAnAvivesha ~agnervarma pari gobhirvyayasva saM prorNuSva pIvasAmedasA 8686 8, 2 | uruvyacasam ~apaspRNvate suhArdam ~gobhiryadImanye asman mRgaM na vrA mRgayante ~ 8687 1, 23 | mahyamindubhiH SaD yuktAnanuseSidhat ~gobhiryavaM na carkRSat ~ambayo yantyadhvabhirjAmayo 8688 10, 165| kRNuteagnidhAne ~shaM no gobhyashca puruSebhyashcAstu mA nohiMsIdiha 8689 8, 45 | trishokAya giriM pRthum ~gobhyo gAtuM niretave ~yad dadhiSe 8690 8, 92 | dhIvato dhiyo.arvadbhiH shakra godare ~jayema pRtsu vajrivaH ~ 8691 8, 21 | SadAma sacA sute ~mA te godatra nirarAma rAdhasa indra mA 8692 1, 164| sudughAM dhenumetAM suhasto godhuguta dohadenAm ~shreSThaM savaM 8693 1, 4 | surUpakRtnumUtaye sudughAmiva goduhe ~juhUmasi dyavi\-dyavi ~ 8694 8, 52 | taM tvA vayaM sudughAmiva goduho juhUmasi shravasyavaH ~yo 8695 1, 114| vayamava itte vRNImahe ~Are te goghnamuta pUruSaghnaM kSayadvIra sumnamasme 8696 7, 56 | varivasyanto rodasI sumeke ~Are gohA nRhA vadho vo astu sumnebhirasme 8697 4, 40 | varasad Rtasad vyomasad abjA gojA RtajA adrijA Rtam ||~ ~ 8698 9, 59 | HYMN 59~~pavasva gojidashvajid vishvajit soma raNyajit ~ 8699 9, 78 | sumnaM pavamAnamakSitam ~gojin naH somo rathajid dhiraNyajit 8700 9, 110| vidhAre shakmanA payaH ~gojIrayA raMhamAnaH purandhyA ~ajIjano 8701 1, 102| jaitraMhIndra nibhRtaM manastava ~gojitA bAhU amitakratuH simaH karman\ 8702 2, 22 | nRjita urvarAjite ~ashvajite gojite abjite bharendrAya somaM 8703 3, 33 | riSo makSU\-makSU kRNuhi gojito naH ~adediSTa vRtrahA gopatirgA 8704 10, 108| viduraN^girasashca ghorAH ~gokAmA me achadayan yadAyamapAta 8705 10, 36 | varuNasyadevAH ~te saubhagaM vIravad gomadapno dadhAtanadraviNaM citramasme ~ 8706 1, 48 | antarikSAduSastvam ~sAsmAsu dhA gomadashvAvadukthyamuSo vAjaM suvIryam ~yasyA rushanto 8707 6, 50 | kAmaM vAjebhirashvibhiH ~gomadbhirgopate dhRSat ~tad vo gAya sute 8708 2, 45 | patI ~sacete anavahvaram ~gomadU Su nAsatyAshvAvad yAtamashvinA ~ 8709 4, 2 | vaha suhaviSe janAya || ~gomAM agne 'vimAM ashvI yajño 8710 8, 4 | piba ~ashvI rathI surUpa id gomAnidindra te sakhA ~shvAtrabhajA vayasA 8711 8, 5 | pathaH sAtaye sitam ~A no gomantamashvinA suvIraM surathaM rayim ~ 8712 9, 20 | hi SmA jaritRbhya A vAjaM gomantaminvati ~pavamAnaH sahasriNam ~pari 8713 10, 45 | draviNamichamAnA vrajaM gomantamushijo vivavruH ~astAvyagnirnarAM 8714 10, 74 | indrAyavaH panantabhi ya UrvaM gomantantitRtsAn ~sakRtsvaM ye puruputrAM 8715 1, 85 | shriyo dadhire pRshnimAtaraH ~gomAtaro yacchubhayante añjibhistanUSu 8716 8, 32 | maghavan bhUri te vasu ~uta no gomatas kRdhi hiraNyavato ashvinaH ~ 8717 9, 77 | indavo mahe vAjAya dhanvantu gomate ~IkSeNyAso ahyo na cAravo 8718 8, 24 | kuhayAkRte ~eSo apashritovalo gomatImava tiSThati ~ ~ 8719 2, 30 | tuSTuvAMsaH ~upAyana uSasAM gomatInAmagnayo na jaramANA anu dyUn ~tava 8720 8, 5 | trInraktUn paridIyathaH ~uta no gomatIriSa uta sAtIraharvidA ~vi pathaH 8721 9, 62 | sanadvAjaH pari srava ~uta no gomatIriSo vishvA arSa pariSTubhaH ~ 8722 1, 113| Ayurni didIhi prajAvat ~yA gomatIruSasaH sarvavIrA vyuchanti dAshuSe 8723 4, 21 | indram | ~yo vAyunA jayati gomatISu pra dhRSNuyA nayati vasyo 8724 1, 86 | vipramatakSata ~sa gantA gomativraje ~asya vIrasya barhiSi sutaH 8725 1, 92 | tanayaM ca dhAmahe ~uSo adyeha gomatyashvAvati vibhAvari ~revadasme vyucha 8726 10, 62 | sumedhasaH ~ya udAjan pitaro gomayaM vasv RtenAbhindan parivatsarevalam ~ 8727 7, 100| gharmA ashnuvate visargam ~gomAyuradAdajamAyuradAt pRshniradAd dharito no vasUni ~ 8728 7, 100| suvAco vadathanAdhyapsu ~gomAyureko ajamAyurekaH pRshnireko 8729 10, 8 | tvASTrasya cid vishvarUpasya gonAmAcakraNastrINi shIrSA parA vark ~ ~ 8730 10, 47 | vidmA hi tvA gopatiM shUra gonAmasmabhyaMcitraM vRSaNaM rayiM dAH ~svAyudhaM 8731 10, 108| ta etamUrvaM vi bhajanta gonAmathaitad vacaH paNayovamannit ~evA 8732 9, 97 | abhishrINan payaH payasAbhi gonAmindrasya tvaM tava vayaM sakhAyaH ~ 8733 9, 87 | uta sma rAshiM pari yAsi gonAmindreNa soma sarathaM punAnaH ~pUrvIriSo 8734 9, 97 | RjraH ~indurvAjI pavate gonyoghA indre somaH saha invan madAya ~ 8735 6, 59 | kikirA kRNu ~yA te aSTrA goopashAghRNe pashusAdhanI ~tasyAste sumnamImahe ~ 8736 6, 8 | tavotibhiH ~adabdhebhistava gopAbhiriSTe.asmAkaM pAhi triSadhastha 8737 3, 42 | svastiH pari NaH syAtam ~gopAjihvasya tasthuSo virUpA vishve pashyanti 8738 10, 61 | Rtayuktimagman ~dvibarhaso ya upa gopamAguradakSiNAso acyutAdudukSan ~makSU kanAyAH 8739 6, 57 | stuSa u vo maha Rtasya gopAnaditiM mitraM varuNaM sujAtAn ~ 8740 8, 21 | yAhIma indavo.ashvapate gopata urvarApate ~somaM somapate 8741 10, 19 | vartantAmasmin puSyantu gopatau ~ihaivAgneni dhArayeha tiSThatu 8742 3, 32 | akran ~A no gotrA dardRhi gopate gAH samasmabhyaM sanayo 8743 9, 19 | svarpatI indrashca soma gopatI ~IshAnApipyataM dhiyaH ~ 8744 3, 33 | gojito naH ~adediSTa vRtrahA gopatirgA antaH kRSNAnaruSairdhAmabhirgAt ~ 8745 10, 108| mitramenA dadhAmAthAgavAM gopatirno bhavAti ~nAhaM taM veda 8746 1, 101| yo ashvAnAM yo gavAM gopatirvashI ya AritaH karmaNi\ karmaNi 8747 2, 44 | jAtau vishvasya bhuvanasya gopau devA akRNvannamRtasya nAbhim ~ 8748 5, 63 | HYMN 63~~Rtasya gopAv adhi tiSThatho rathaM satyadharmANA 8749 7, 60 | asya viSpitasya parSan ~yad gopAvadaditiH sharma bhadraM mitro yachanti 8750 8, 74 | panyaM ca kRSTayaH ~yaM tvA gopavano girA caniSThadagne aN^giraH ~ 8751 10, 154| sahasraNIthAH kavayo ye gopAyanti sUryam ~RSIntapasvato yama 8752 6, 82 | muñcataM varuNasya pAshAd gopAyataM naH sumanasyamAnA ~ ~ 8753 8, 25 | vAryaM vRNImahe variSThaM gopayatyam ~mitro yat pAnti varuNo 8754 1, 19 | prati tyaM cArumadhvaraM gopIthAya pra hUyase ~marudbhiragna 8755 10, 77 | dadhate suvIraM sa devAnAmapi gopItheastu ~te hi yajñeSu yajñiyAsa 8756 10, 95 | dIrghamAyuH ~jajñiSa itthA gopIthyAya hi dadhAtha tat purUravo 8757 1, 121| te mandinaM dukSan vRdhe gorabhasamadribhirvAtApyam ~tvamAyasaM prati vartayo 8758 9, 65 | harirgRNAno jamadagninA ~hinvAno goradhitvaci ~pra shukrAso vayojuvo hinvAnAso 8759 1, 84 | vidaccharyaNAvati ~atrAha goramanvata nAma tvaSTurapIcyam ~itthA 8760 9, 71 | aditerupastha A ~jigAdupa jrayati gorapIcyaM padaM yadasya matuthA ajIjanan ~ 8761 8, 32 | huvesushipramUtaye ~sa gorashvasya vi vrajaM mandAnaH somyebhyaH ~ 8762 1, 53 | duro ashvasya dura indra gorasi duro yavasya vasuna inas 8763 10, 12 | svAvRg devasyAmRtaM yadI gorato jAtAso dhArayantaurvI ~vishve 8764 10, 96 | pra pastyamasura haryataM gorAviSkRdhi harayesUryAya ~A tvA haryantaM 8765 1, 121| tvamAyasaM prati vartayo gordivo ashmAnamupanItaM RbhvA ~ 8766 7, 18 | dve napturdevavataH shate gordvA rathA vadhUmantA sudAsaH ~ 8767 3, 64 | ashvinA havante ~imA hi vAM goRjIkA madhUni pra mitrAso na dadurusro 8768 7, 21 | HYMN 21~~asAvi devaM goRjIkamandho nyasminnindro januSemuvoca ~ 8769 6, 26 | puroLAshaM rarANaH pibA tu somaM goRjIkamindra ~edaM barhiryajamAnasya 8770 3, 60 | antarmatishcarati niSSidhaM gorma... ~ni veveti palito dUta 8771 1, 180| vAM dAnAya vavRtIya dasrA goroheNa taugryo na jivriH ~apaH 8772 10, 95 | iSurna shriya iSudherasanA goSAH shatasA na raMhiH ~avIre 8773 5, 37 | indras tIvraM somam pibati gosakhAyam | ~A satvanair ajati hanti 8774 9, 16 | rathyamapo vasAnamandhasA ~goSAmaNveSu sashcima ~anaptamapsu duSTaraM 8775 6, 59 | tasyAste sumnamImahe ~uta no goSaNiM dhiyamashvasAM vAjasAmuta ~ 8776 4, 32 | babhrU vicakSaNa shaMsAmi goSaNo napAt | ~mAbhyAM gA anu 8777 6, 37 | sharman divi SyAma pArye goSatamAH ~ ~ 8778 8, 21 | somapItaye ~sIdantaste vayo yathA goshrIte madhau madire vivakSaNe ~ 8779 10, 97 | ucchuSmA oSadhInAM gAvo goSThAdiverate ~dhanaMsaniSyantInAmAtmAnaM 8780 8, 43 | stuto vAshrAya pratiharyate ~goSThaM gAva ivAshata ~tubhyaM tA 8781 10, 169| pitRbhiHsaMvidAnaH ~shivAH satIrupa no goSThamAkastAsAMvayaM prajayA saM sadema ~ ~ 8782 10, 100| rajiSThayA rajyA pashva A gostUtUrSaty paryagraM duvasyuH ~ ~ 8783 2, 27 | asashcataH sa satvabhiH prathamo goSugachati ~anibhRSTataviSirhantyojasA 8784 6, 32 | vRjyAH ~upedamupaparcanamAsu goSUpa pRcyatAm ~upa RSabhasya 8785 8, 32 | nyak sindhUnravAsRjat ~yo goSupakvaM dhArayat ~ahan vRtraM RcISama 8786 1, 112| saraDbhyastAbhir... ~yAbhirnaraM goSuyudhaM nRSAhye kSetrasya sAtA tanayasya 8787 10, 73 | pRthivyAmatiSitaM yadUdhaH payo goSvadadhA oSadhISu ~ashvAdiyAyeti 8788 8, 5 | yathota kRtvye dhane.aMshuM goSvagastyam ~yathA vAjeSu sobharim ~ 8789 1, 37 | brahma gAyata ~pra shaMsA goSvaghnyaM krILaM yacchardho mArutam ~ 8790 10, 106| sarathehopayAtam ~yasho na pakvaM madhu goSvantarA bhUtAMshoashvinoH kAmamaprAH ~ ~ 8791 10, 61 | sharyabhistuvinRmNoasyAshrINItAdishaM gabhastau ~kRSNA yad goSvaruNISu sIdad divo napAtAshvinAhuve 8792 1, 121| varanta ~A no bhaja maghavan goSvaryo maMhiSThAste sadhamAdaH 8793 1, 29 | A tU na indra shaMsaya goSvashveSu subhriSu sahasreSu tuvImagha ~ 8794 6, 39 | tridhAtu gA adhi jayAsi goSvindra dyumnaMsvarvad dhehyasme ~ 8795 4, 4 | bandhutA vacobhis tan mA pitur gotamAd anv iyAya | ~tvaM no asya 8796 1, 79 | pra pUtAstigmashociSe vAco gotamAgnaye ~bharasva sumnayurgiraH ~ 8797 1, 183| nidhayo madhUnAm ~yuvAM gotamaH purumILho atrirdasrA havate. 8798 1, 116| pAyanAya rAye sahasrAya tRSyate gotamasya ~jujuruSo nAsatyota vavriM 8799 1, 85 | avataM tayA dishAsiñcannutsaM gotamAya tRSNaje ~A gachantImavasA 8800 1, 92 | sUnRtAnAM diva stave duhitA gotamebhiH ~prajAvato nRvato ashvabudhyAnuSo 8801 1, 63 | kSaradhyai ~akAri ta indra gotamebhirbrahmANyoktA namasA haribhyAm ~supeshasaM 8802 6, 19 | shipravAn vRSabho yo matInAm ~yo gotrabhid vajrabhRd yo hariSThAH sa 8803 10, 103| jaitramindra rathamAtiSTha govit ~gotrabhidaM govidaM vajrabAhuM jayantamajma 8804 8, 50 | gosharye asiSAso adrivo mayi gotraM harishriyam ~ ~ 8805 2, 25 | vyajihIta parvato gavAM gotramudasRjo yadaN^giraH ~indreNa yujA 8806 8, 53 | pUrbhittamaM maghavannindra govidamIshAnaM rAya Imahe ~ya AyuM kutsamatithigvamardayo 8807 9, 55 | barhiSi priye sadaH ~uta no govidashvavit pavasva somAndhasA ~makSUtamebhirahabhiH ~ 8808 9, 96 | camUSacchyenaH shakuno vibhRtvA govindurdrapsa AyudhAnibibhrat ~apAmUrmiM 8809 7, 4 | mA patho vi dukSaH ~nahi grabhAyAraNaH sushevo.anyodaryo manasA 8810 2, 32 | devA mA mAdhi putre vimiva grabhISTa ~arvAñco adyA bhavatA yajatrA 8811 10, 114| chandAMsi ca dadhato adhvareSu grahAn somasyamimate dvAdasha ~ 8812 10, 161| kamajñAtayakSmAdutarAjayakSmAt ~grAhirjagrAha yadi vaitadenaM tasyAindrAgnI 8813 10, 109| AsIdagnirhotAhastagRhyA ninAya ~hastenaiva grAhya AdhirasyA brahmajAyeyamiti 8814 5, 54 | suSUdatha || ~niyutvanto grAmajito yathA naro 'ryamaNo na marutaH 8815 10, 107| prathamo hUta eti dakSiNAvAn grAmaNIragrameti ~tameva manye nRpatiM janAnAM 8816 10, 62 | yadusturvashca mAmahe ~sahasradA grAmaNIrmA riSan manuH sUryeNAsyayatamAnaitu 8817 10, 127| vRkSena vasatiM vayaH ~ni grAmAso avikSata ni padvanto ni 8818 1, 100| sanitA dhanAni ma... ~sa grAmebhiH sanitA sa rathebhirvide 8819 1, 44 | dIdetha vishvadarSataH ~asi grAmeSvavitA purohito.asi yajñeSu mAnuSaH ~ 8820 10, 90 | pashUntAMshcakre vAyavyAnAraNyAn grAmyAshca ye ~tasmAd yajñAt sarvahuta 8821 9, 97 | bandhUnrimAnavarAnindo vAyUn ~granthiM na vi Sya grathitaM punAna 8822 10, 95 | shreNiH sumnaApirhradecakSurna granthinIcaraNyuH ~tA añjayo.aruNayo na sasruH 8823 3, 38 | tvaM vRSabha svadhAvaH ~grasetAmashvA vi muceha shoNA dive\-dive 8824 1, 163| marto anu bhogamAnaL Adid grasiSTha oSadhIrajIgaH ~anu tvA ratho 8825 1, 112| etave kRthaH ~yAbhirvartikAM grasitAmamuñcatantAbhir... ~yAbhiH sindhuM madhumantamasashcataM 8826 7, 6 | pUrvyA mahAni ~nyakratUn grathino mRdhravAcaH paNInrashraddhAnavRdhAnayajñAn ~ 8827 9, 97 | vAyUn ~granthiM na vi Sya grathitaM punAna RjuM ca gAtuM vRjinaM 8828 5, 48 | tirate devayur janaH || ~A grAvabhir ahanyebhir aktubhir variSThaM 8829 9, 82 | Apo abhi gA utAsaran saM grAvabhirnasate vIte adhvare ~jAyeva patyAvadhi 8830 10, 94 | vadantu pra vayaM vadAma grAvabhyo vAcaM vadatAvadadbhyaH ~ 8831 1, 162| hotAdhvaryurAvayA agnimindho grAvagrAbha uta shaMstA suvipraH ~tena 8832 1, 15 | yajñamAshAthe ~draviNodA draviNaso grAvahastAso adhvare ~yajñeSu devamILate ~ 8833 7, 35 | brahma shaM naH shaM no grAvANaHshamu santu yajñAH ~shaM naH svarUNAM 8834 2, 43 | HYMN 43~~grAvANeva tadidathaM jarethe gRdhreva 8835 5, 31 | sutasomam ichan | ~vadan grAvAva vedim bhriyAte yasya jIram 8836 5, 25 | tava dyumanto arcayo grAvevocyate bRhat | ~uto te tanyatur 8837 10, 35 | adveSo adya barhiSa starImaNi grAvNAM yoge manmanaHsAdha Imahe ~ 8838 10, 85 | bArhataiH soma rakSitaH ~gravNAmicchRNvan tiSThasi na te ashnAti pArthivaH ~ 8839 7, 21 | dudhravAcaH ~nyu bhriyante yashaso gRbhAdA dUra upabdo vRSaNonRSAcaH ~ 8840 7, 4 | shyetaM jagRbhre ~ni yo gRbhaM pauruSeyImuvoca durokamagnirAyave 8841 5, 83 | avarSIr varSam ud u SU gRbhAyAkar dhanvAny atyetavA u | ~ajIjana 8842 1, 148| yajñiyasaH ~pra sU nayanta gRbhayanta iSTAvashvAso na rathyorarahaNAH ~ 8843 1, 81 | dadiryUthA gavAM RjukratuH ~saM gRbhAyapurU shatobhayAhastyA vasu shishIhi 8844 8, 70 | saM gRbhAyAsmayur dviH saM gRbhAyAsmayuH || ~sakhAyaH kratum ichata 8845 8, 70 | dAvane | ~dhAnAnAM na saM gRbhAyAsmayur dviH saM gRbhAyAsmayuH || ~ 8846 1, 140| sa saMstiro viSTiraH saM gRbhayati jananneva jAnatIrnitya A 8847 3, 39 | prayamyamAnAn prati SU gRbhAyendra piba vRSadhUtasya vRSNaH ~ 8848 8, 10 | nvashvinA huve sudaMsasA gRbhe kRtA ~yayorasti praNaH sakhyaM 8849 8, 17 | bhUrNimashvaM nayat tujA puro gRbhendraM somasya pItaye ~ ~ 8850 6, 51 | ye vayo na varvRtatyAmiSi gRbhItA bAhvorgavi ~ ~ 8851 1, 24 | caSTe ~shunaHshepo yamahvad gRbhItaH so asmAn rAjA varuNo mumoktu ~ 8852 1, 93 | sindhUnrabhishasteravadyAdagnISomAvamuñcataM gRbhItAn ~AnyaM divo mAtarishvA jabhArAmathnAdanyaM 8853 1, 24 | mumoktu ~shunaHshepo hyahvad gRbhItastriSvAdityaM drupadeSu baddhaH ~avainaM 8854 5, 74 | paurAya jinvathaH | ~yad IM gRbhItatAtaye siMham iva druhas pade || ~ 8855 1, 164| apAM prAM eti svadhayA gRbhIto.amartyo martyenA sayoniH ~ 8856 1, 162| vaSaTkRtaM taM devAsaH prati gRbhNantyashvam ~yadashvAya vAsa upastRNantyadhIvAsaM 8857 9, 14 | marjayantIriSas patim ~pRSThA gRbhNata vAjinaH ~pari divyAni marmRshad 8858 9, 86 | patayantamukSaNaM hiraNyapAvAH pashumAsu gRbhNate ~vipashcite pavamAnAya gAyata 8859 7, 100| vadantameti ~anyo anyamanu gRbhNAtyenorapAM prasarge yadamandiSAtAm ~ 8860 8, 45 | A ta etA vacoyujA harI gRbhNe sumadrathA ~yadIM brahmabhya 8861 1, 70 | jivrervi vedobharanta ~sAdhurna gRdhnurasteva shUro yAteva bhImastveSaH 8862 1, 162| svadhitistanva A tiSThipat te ~mA te gRdhnuravishastAtihAya chidrA gAtraNyasinA mithU 8863 1, 118| pataMgAH ~ye apturo divyAso na gRdhrA abhi prayo nAsatyA vahanti ~ 8864 5, 77 | prathamA yajadhvam purA gRdhrAd araruSaH pibAtaH | ~prAtar 8865 9, 96 | RSirviprANAM mahiSomRgANAm ~shyeno gRdhrANAM svadhitirvanAnAM somaH pavitramatyeti 8866 10, 123| samudramabhi yajjigAti pashyan gRdhrasya cakSasAvidharman ~bhAnuH 8867 7, 101| kokayAtum ~suparNayAtumuta gRdhrayAtuM dRSadeva pra mRNa rakSa 8868 2, 43 | grAvANeva tadidathaM jarethe gRdhreva vRkSaM nidhimantamacha ~ 8869 4, 38 | madati harSamANaH | ~paDbhir gRdhyantam medhayuM na shUraM rathaturaM 8870 7, 18 | bRhataH shambaraM bhet ~pra ye gRhAdamamadustvAyA parAsharaH shatayAturvasiSThaH ~ 8871 1, 123| anAgaso vocati sUryAya ~gRhaM\-gRhamahanA yAtyachA dive\-dive adhi 8872 8, 21 | nirarAma rAdhasa indra mA te gRhAmahi ~dRLhA cidaryaH pra mRshAbhyA 8873 7, 59 | havirmarutastajjujuSTana ~yuSmAkotIrishAdasaH ~gRhamedhAsa A gata maruto mApa bhUtana ~ 8874 7, 56 | sahasriyaM damyaM bhAgametaM gRhamedhIyaM maruto juSadhvam ~yadi stutasya 8875 10, 40 | priyosriyasya vRSabhasya retino gRhaMgamemAshvinA tadushmasi ~A vAmagan sumatirvAjinIvasU 8876 10, 16 | agniH kravyAt pravivesha vo gRhamimaM pashyannitaraMjAtavedasam ~ 8877 10, 86 | punarvishvasmAdindrauttaraH ~yadudañco vRSAkape gRhamindrAjagantana ~kva sya pulvaghomRgaH kamagañ 8878 1, 135| grAvA vadati tatra gachataM gRhamindrashca gachatam ~vi sUnRtA dadRshe 8879 8, 85 | pItaye ~gachataM dAshuSo gRhamitthA stuvato ashvinA ~madhvaH 8880 1, 124| nUnamuchAdasati pra keturgRhaM\-gRhamupa tiSThAte agniH ~ut te vayashcid 8881 10, 85 | tvA pra vahatAMrathena ~gRhAn gacha gRhapatnI yathAso 8882 6, 60 | samu pUSNA gamemahi yo gRhAnabhishAsati ~ima eveti cabravat ~pUSNashcakraM 8883 2, 47 | vadeha ~ava kranda dakSiNato gRhANAM sumaN^galo bhadravAdI shakunte ~ 8884 10, 103| amISAM cittaM pratilobhayantI gRhANAN^gAnyapve parehi ~abhi prehi nirdaha 8885 10, 86 | nedIyAso vRSAkape.astamehi gRhAnupa vishvasmAdindrauttarah ~ 8886 6, 16 | deveSu pispRshaH ~vayamu tvA gRhapate janAnAmagne akarma samidhA 8887 6, 15 | spRhayAyyaHsahasrI ~agnirhotA gRhapatiH sa rAjA vishvA veda janimA 8888 7, 1 | janayanta prashastam ~dUredRshaM gRhapatimatharyum ~tamagnimaste vasavo ny 8889 4, 9 | uta gnA agnir adhvara uto gRhapatir dame | ~uta brahmA ni SIdati || ~ 8890 1, 36 | dadAsha martyaH ~mandro hotA gRhapatiragne dUto vishAmasi ~tve vishvA 8891 1, 60 | hotAdhAyi vikSu ~damUnA gRhapatirdama A agnirbhuvad rayipatI rayINAm ~ 8892 8, 60 | deva rakSasaH ~aproSivAn gRhapatirmahAnasi divas pAyurduroNayuH ~mA 8893 6, 53 | pAvaka dIdihi ~vishvAsAM gRhapatirvishAmasi tvamagne mAnuSINAm ~shataM 8894 7, 16 | tad yat tvemahe ~tvamagne gRhapatistvaM hotA no adhvare ~tvaM potA 8895 10, 85 | vahatAMrathena ~gRhAn gacha gRhapatnI yathAso vashinI tvaMvidathamA 8896 10, 18 | mita upa hishrayantAm ~te gRhAso ghRtashcuto bhavantu vishvAhAsmaisharaNAH 8897 5, 32 | shRNomi | ~kiM te brahmANo gRhate sakhAyo ye tvAyA nidadhuH 8898 10, 117| vindate ~sa id bhojo yo gRhave dadAtyannakAmAya carate 8899 1, 140| tvam ~rathAya nAvamuta no gRhAya nityAritrAM padvatIM rAsyagne ~ 8900 1, 120| dhAtamabhyamitriNe no mAkutrA no gRhebhyo dhenavo guH ~stanAbhujo 8901 1, 28 | ulU... ~yaccid dhi tvaM gRhegRha ulUkhalaka yujyase ~iha 8902 10, 165| astvanAgA devAH shakuno gRheSu ~agnirhi vipro juSatAM havirnaH 8903 4, 57 | suphalAsasi || ~indraH sItAM ni gRhNAtu tAm pUSAnu yachatu | ~sA 8904 10, 119| abhinabhyamudISitaH ~kuvit ... ~gRho yAmyaraMkRto devebhyo havyavAhanaH ~ 8905 10, 90 | yajñamatanvata ~vasantoasyAsIdAjyaM grISma idhmaH sharad dhaviH ~taM 8906 6, 53 | mota sUro aha evA cana grIvA Adadhate veH ~dRteriva te. 8907 10, 163| mastiSkAjjihvAyA vi vRhAmi te ~grIvAbhyasta uSNihAbhyaH kIkasAbhyo anUkyAt ~ 8908 4, 40 | vAjI kSipaNiM turaNyati grIvAyAm baddho apikakSa Asani | ~ 8909 6, 8 | parAvataH ~yuge\-yuge vidathyaM gRNadbhyo.agne rayiM yashasaM dhehi 8910 7, 98 | vayunAni vidvAn | ~taM tvA gRNAmi tavasam atavyAn kSayantam 8911 5, 41 | urvashI vA bRhaddivA gRNAnAbhyUrNvAnA prabhRthasyAyoH || ~siSaktu 8912 10, 138| sUryo vasu puryamA dade gRNAnaHshatrUnrashRNAd virukmatA ~ayuddhaseno vibhvA 8913 6, 19 | tarda UrvaM gavyaM mahi gRNAnaindra ~vi yo dhRSNo vadhiSo vajrahasta 8914 1, 160| skambhanebhiHsamAnRce ~te no gRNAne mahinI mahi shravaH kSatraM 8915 8, 3 | samIcInAsaRbhavaH samasvaran rudrA gRnanta pUrvyam ~asyedindro vAvRdhe 8916 1, 58 | mitramahaH sharma yacha ~agne gRNantamaMhasa uruSyorjo napAt pUrbhirAyasIbhiH ~ 8917 6, 30 | vetasave sacAhan tvaM tujiM gRNantamindra tUtoH ~tvaM tadukthamindra 8918 10, 7 | matayastubhyaM jAtA gobhirashvairabhi gRNantiradhaH ~yadA te marto anu bhogamAnaD 8919 7, 38 | saviturjuSANA ~abhi samrAjo varuNo gRNantyabhi mitrAso aryamA sajoSAH ~ 8920 5, 33 | na indrotibhir ava pAhi gRNataH shUra kArUn | ~uta tvacaM 8921 6, 48 | nUtanAbhirgIrbhirvAvRdhe gRNatAM RSINAm ~asya made puru varpAMsi 8922 6, 50 | patirjajñe vRSakratuH ~yo gRNatAmidAsithApirUtI shivaH sakhA ~sa tvaMna 8923 10, 89 | janAnAM brahmANi mandan gRNatAmRSINAm ~imAmAghoSannavasA sahUtiM 8924 10, 115| RSayo.avocan ~tAMshca pAhi gRNatashca sUrIn vaSaD vaSaL ityUrdhvAso 8925 10, 87 | sphUrjayañ jAtavedaH samakSamenaM gRNateni vRMdhi ~tadagne cakSuH prati 8926 3, 57 | shaMsAvAdhvaryo prati me gRNIhIndrAya vAhaH kRNavAva juSTam ~edaM 8927 1, 10 | ehi stomAnabhi svarAbhi gRNIhyA ruva ~brahma ca no vasosacendra 8928 1, 155| tat\-tadidasya pauMsyaM gRNImasInasya traturavRkasya mILhuSaH ~ 8929 8, 71 | agniM dveSo yotavai no gRNImasy agniM shaM yosh ca dAtave | ~ 8930 8, 65 | vahantu bibhrataH ~indra gRNISa u stuSe mahAnugra IshAnakRt ~ 8931 3, 6 | yajñaM\-yajñamabhi vRdhe gRNItaH ~prAcI adhvareva tasthatuH 8932 10, 47 | kSayamasamaMjanAnAm ~abhi tad dyAvApRthivI gRNItAmasmabhyaMcitraM vRSaNaM rayiM dAH ~ ~ 8933 10, 15 | dakSiNato niSadyemaM yajñamabhi gRNItavishve ~mA hiMsiSTa pitaraH kena 8934 4, 18 | dAsasya sam piNak vadhena || ~gRSTiH sasUva sthaviraM tavAgAm 8935 2, 46 | vAjinIvati ~yA te manma gRtsamadA RtAvari priyA deveSu juhvati ~ 8936 2, 20 | vadharadevasya pIyoH ~evA te gRtsamadAH shUra mamnAvasyavo na vayunAni 8937 10, 28 | katha ta etadahamA ciketaM gRtsasya pAkastavasomanISAm ~tvaM 8938 10, 25 | shaktibhirnikAmAso vy RNvire ~gRtsasyadhirastavaso vi vo made vrajaM gomantamashvinaM 8939 3, 1 | shashAsurvidathA kavInAM gRtsAya cit tavase gAtumISuH ~mayo 8940 10, 163| vRhAmi te ~Antrebhyaste gudAbhyo vaniSThorhRdayAdadhi ~yakSmammatasnAbhyAM 8941 7, 80 | eSA syA navyamAyurdadhAnA gUDhvI tamo jyotiSoSAabodhi ~agra 8942 2, 20 | martyAya stavAn ~A yad rayiM guhadavadyamasmai bharadaMshaM naitasho dashasyan ~ 8943 4, 5 | voco jAtavedash cikitvAn | ~guhAdhvanaH paramaM yan no asya reku 8944 8, 6 | samajagrabhIt ~tamobhirindra taM guhaH ~ya indra yatayastvA bhRgavo 8945 10, 27 | tasya viddhi ma smaitAdRgapa gUhaHsamarye ~aviH svaH kRNute gUhate 8946 4, 18 | avadyam iva manyamAnA guhAkar indram mAtA vIryeNA nyR^ISTam | ~ 8947 1, 123| carete ~parikSitostamo anyA guhAkaradyauduSAH shoshucatA rathena ~sadRshIradya 8948 1, 67 | pAhi vishvAyuragne guhA guhaM gAH ~ya IM ciketa guhA bhavantamA 8949 7, 101| khargaleva naktamapa druhA tanvaM gUhamAnA ~vavrAnanantAnava sA padISTa 8950 4, 1 | asya yonau | ~apAd ashIrSA guhamAno antAyoyuvAno vRSabhasya 8951 10, 108| dUtIrasaraM parAkAt ~na taM gUhanti sravato gabhIrA hatAindreNa 8952 4, 51 | amItavarNA uSasash caranti | ~gUhantIr abhvam asitaM rushadbhiH 8953 1, 86 | vidhyatA vidyutA rakSaH ~gUhatA guhyaM tamo vi yAta vishvamatriNam ~ 8954 2, 44 | jAyamAnau juSantemau tamAMsi gUhatAmajuSTA ~AbhyAmindraH pakvamAmAsvantaH 8955 10, 27 | gUhaHsamarye ~aviH svaH kRNute gUhate busaM sa pAdurasyanirNijo 8956 5, 63 | Ayudham | ~tam abhreNa vRSTyA gUhatho divi parjanya drapsA madhumanta 8957 10, 54 | dadhiSe kevalAni yAnyAviryA ca guhAvasUni ~kAmamin me maghavan mA 8958 10, 71 | yadaripramAsItpreNA tadeSAM nihitaM guhAviH ~saktumiva\-tita\-unA punanto 8959 3, 1 | sacanta vidyuto na shukrAH ~guheva vRddhaM sadasi sve antarapAra 8960 4, 58 | tridhA hitam paNibhir guhyamAnaM gavi devAso ghRtam anv avindan | ~ 8961 3, 61 | nihite dasme antastayoranyad guhyamAviranyat ~sadhrIcInA pathyA sA viSUcI 8962 10, 79 | vikSu ~pra mAtuH prataraM guhyamichan kumAro na vIrudhaHsarpadurvIH ~ 8963 1, 163| asyAdityo arvannasi trito guhyena vratena ~asi somena samayA 8964 10, 72 | bhuvanAnyapinvata ~atrA samudraA gULamA sUryamajabhartana ~aSTau 8965 10, 129| canAsa ~tama AsIt tamasA gULamagre.apraketaM salilaM sarvamAidam ~ 8966 10, 148| sUryeNasahyAH ~guhA hitaM guhyaM gULamapsu bibhRmasiprasravaNe na somam ~ 8967 3, 43 | namegoH ~guhA hitaM guhyaM gULhamapsu haste dadhe dakSiNe dakSiNAvAn ~ 8968 2, 11 | sahyAH ~guhA hitaM guhyaM gULhamapsvapIvRtaM mAyinaM kSiyantam ~uto apo 8969 1, 117| vRSaNA codayantA ~ashvaM na gULhamashvinA durevairRSiM narA vRSaNA 8970 8, 96 | ashatrubhyo abhavaH shatrurindra ~gULhe dyAvApRthivI anvavindo vibhumadbhyo 8971 10, 48 | nindantishatravo.anindrAH ~ahaM guN^gubhyo atithigvamiSkaramiSaM na 8972 2, 35 | sinIvAlyai juhotana ~yA guN^gUryA sinIvAlI yA rAkA yA sarasvatI ~ 8973 10, 109| tastha eSA tathA rASTraM gupitaMkSatriyasya ~devA etasyAmavadanta pUrve 8974 7, 21 | jantormA shishnadevA api gur{R}taM naH ~abhi kratvendra 8975 3, 56 | puroLAshaM pacatyaM juSasvendrA gurasva ca ~tubhyaM havyAni sisrate ~ 8976 1, 65 | vishveyajatrAH ~Rtasya devA anu vratA gurbhuvat pariSTirdyaurna bhUma ~vardhantImApaH 8977 8, 19 | HYMN 19~~taM gUrdhayA svarNaraM devAso devamaratiM 8978 7, 93 | upo ha yad vidathaM vAjino gurdhIbhirviprAH pramatimichamAnAH ~arvanto 8979 1, 104| o tye nara indramUtaye gurnU cit tAn sadyo adhvano jagamyAt ~ 8980 6, 70 | jUrNinIghRtAcI ~pra hotA gUrtamanA urANo.ayukta yo nAsatyA 8981 1, 122| daMsujUtaH shardhastaro narAM gUrtashravAH ~visRSTarAtiryAti bALhasRtvA 8982 1, 61 | dAnaukasaM vandadhyai purAM gUrtashravasaM darmANam ~asmA idu tvaSTA 8983 1, 167| indrotayo naH sahasramiSo harivo gUrtatamAH ~sahasraM rAyo mAdayadhyai 8984 10, 61 | HYMN 61~~idamitthA raudraM gUrtavacA brahma kratvA shacyAmantarAjau ~ 8985 10, 61 | sUdairamimItavedim ~tUrvayANo gUrtavacastamaH kSodo na reta itaUtisiñcat ~ 8986 8, 50 | yaM te svadAvan svadanti gUrtayaH paure chandayase havam ~ 8987 10, 61 | raudrAvarcimantA nAsatyAvindra gUrtayeyajadhyai ~manuSvad vRktabarhiSe rarANA 8988 1, 56 | hariyogaM Rbhvasam ~taM gUrtayo nemanniSaH parINasaH samudraM 8989 9, 105| shishuM na yajñaiH svadayanta gUrtibhiH ~saM vatsa iva mAtRbhirindurhinvAno 8990 1, 147| marcayati dvayena ~mantro guruH punarastu so asmA anu mRkSISTa 8991 4, 5 | agne kiyate pAvakAminate gurum bhAraM na manma | ~bRhad 8992 8, 40 | vRshca purANavad vratateriva guSpitamojo dAsasya dambhaya ~vayaM 8993 10, 107| nyarthamIyurna riSyanti na vyathante habhojAH ~idaM yad vishvaM bhuvanaM 8994 10, 90 | ye ke cobhayAdataH ~gAvo hajajñire tasmAt tasmAjjAtA ajAvayaH ~ 8995 4, 26 | kutsam ArjuneyaM ny R^Iñje 'haM kavir ushanA pashyatA mA || ~ 8996 4, 40 | aN^kAMsy anv ApanIphaNat || ~haMsaH shuciSad vasur antarikSasad 8997 10, 67 | dhAmaprathamaM mananta ~haMsairiva sakhibhirvAvadadbhirashmanmayAni 8998 10, 124| vRtrAdatiSThan ~bIbhatsUnAM sayujaM haMsamAhurapAM divyAnAMsakhye carantam ~ 8999 9, 97 | varAho abhyeti rebhan ~pra haMsAsastRpalaM manyumachAmAdastaM vRSagaNA 9000 8, 35 | trirvartiryAtamashvinA ~haMsAviva patatho adhvagAviva somaM 9001 8, 90 | shavasas pate ~tvaM vRtrANi haMsyapratInyeka idanuttA carSaNIdhRtA ~tamu 9002 1, 53 | dhRSNuyA purA puraM samidaM haMsyojasA ~namyA yadindra sakhyA parAvati 9003 1, 81 | yukSvA madacyutA harI kaM hanaH kaM vasau dadho.asmAnindra 9004 1, 161| tvaSTA gnAsvantarnyAnaje ~hanAmainAniti tvaSTA yadabravIccamasaM 9005 10, 85 | putrairnaptRbhirmodamAnau sve gRhe ~A naH prajAM hanayatu prajApatirAjarasAya samanaktvaryamA ~ 9006 6, 41 | vRddhamahAH ~indro vRtraM haniSTho astu satvA tA sUriH pRNati 9007 4, 18 | athAbravId vRtram indro haniSyan sakhe viSNo vitaraM vi kramasva || ~ 9008 10, 113| raddhaM vRtramahimindrasya hanmanAgnirnajambhaistRSvannamAvayat ~bhUri dakSebhirvacanebhir{ 9009 10, 48 | kRNvata ~AhvayamAnAnava hanmanAhanaM dRLA vadannanamasyurnamasvinaH ~ 9010 1, 33 | manasA tamindra ojiSThena hanmanAhannabhi dyUn ~nyAvidhyadilIbishasya 9011 7, 59 | prati sa mucISTa tapiSThena hanmanAhantanA tam ~sAntapanA idaM havirmarutastajjujuSTana ~ 9012 10, 48 | trayaHkaranti ~khale na parSAn prati hanmi bhUri kiM mA nindantishatravo. 9013 7, 55 | pashyati no janaH ~teSAMsaM hanmo akSANi yathedaM harmyaM 9014 5, 29 | Adatta vajram abhi yad ahiM hann apo yahvIr asRjat sartavA 9015 6, 20 | vadadbhirvalamaN^girobhiH ~hannacyutacyud dasmeSayantaM RNoH puro 9016 6, 22 | yad vRtramapo vavrivAMsaM hannRjISin viSNunAsacAnaH ~tUrvannojIyAn 9017 10, 119| pRthivIM mahIm ~kuvit... ~hantAhaM pRthivImimAM ni dadhAnIha 9018 10, 25 | vivakSase ~tvaM no vRtra hantamendrasyendo shivaH sakhA ~yat siMhavante 9019 2, 38 | cakriyAbhi tamava rudrA ashaso hantanA vadhaH ~citraM tad vo maruto 9020 9, 97 | RjuH pavasva vRjinasya hantApAmIvAM bAdhamAno mRdhashca ~abhishrINan 9021 10, 87 | dhRSadvarNaM dive\-dive hantAraM bhaN^gurAvatAm ~viSeNa bhaN^gurAvataH 9022 10, 166| samAnAnAM sapatnAnAM viSAsahim ~hantAraMshatrUNAM kRdhi virAjaM gopatiM gavAm ~ 9023 10, 116| mahata indriyAya pibA vRtrAya hantaveshaviSTha ~piba rAye shavase hUyamAnaH 9024 10, 111| pRthivyA vishvA veda savanA hantishuSNam ~mahIM cid dyAmAtanot sUryeNa 9025 8, 80 | purastAdenaM me kRdhi ~hanto nu kimAsase prathamaM no 9026 3, 32 | vala indra vrajo goH purA hantorbhayamAno vyAra ~sugAn patho akRNon 9027 7, 101| shucirasmItyAha ~indrastaM hantu mahatA vadhena vishvasya 9028 3, 36 | shIbham ~ud va UrmiH shamyA hantvApo yoktrANi muñcata ~mAduSkRtau 9029 3, 32 | martyAso niSaN^giNo ripavo hantvAsaH ~saM ghoSaH shRNve.avamairamitrairjahI 9030 5, 83 | oSadhISu garbham || ~vi vRkSAn hanty uta hanti rakSaso vishvam 9031 10, 160| taM dadhAti brahmadviSo hantyanAnudiSTaH ~ashvAyanto gavyanto vAjayanto 9032 7, 101| dhArayantam ~hanti rakSo hantyAsad vadantamubhAvindrasya prasitau 9033 7, 101| yatarad RjIyastadit somo.avati hantyAsat ~nA vA u somo vRjinaM hinoti 9034 1, 191| parAyatI ~atho avaghnatI hantyatho pinaSTi piMSatI ~sharAsaH 9035 1, 191| nyadRSTa alipsata ~adRSTAn hantyAyatyatho hanti parAyatI ~atho avaghnatI 9036 1, 168| RSTividyuto rejati tmanA hanveva jihvayA ~dhanvacyuta iSAM 9037 1, 52 | durgRbhishvano nijaghantha hanvorindra tanyatum ~hradaM na hi tvA 9038 8, 21 | tiSThema dUDhyaH ~nRbhirvRtraM hanyAma shUshuyAma cAverindra pra 9039 10, 87 | kSIramagne teSAMshIrSANi harasApi vRshca ~saMvatsarINaM paya 9040 10, 87 | yAtudhAnAn parAgne rakSo harasAshRNIhi ~parArciSA mUradevAñchRNIhi 9041 8, 48 | prAgA aditirbhavAsyavayAtA haraso daivyasya ~indavindrasya 9042 2, 25 | svA taM marmartu duchunA harasvatI ~uta vA yo no marcayAdanAgaso. 9043 6, 52 | pururUpa Iyate yuktA hyasya harayaHshatA dasha ~yujAno haritA rathe 9044 8, 25 | RjramukSaNyAyane rajataM harayANe ~rathaM yuktamasanAma suSAmaNi ~ 9045 4, 37 | ghRtanirNijo guH | ~pra vaH sutAso harayanta pUrNAH kratve dakSAya harSayanta 9046 9, 78 | santi yAtave sahasramashvA harayashcamUSadaH ~samudriyA apsaraso manISiNamAsInA 9047 10, 96 | pastyamasura haryataM gorAviSkRdhi harayesUryAya ~A tvA haryantaM prayujo 9048 9, 84 | samudramudiyarti vAyubhirendrasya hArdikalasheSu sIdati ~abhi tyaM gAvaH 9049 9, 66 | pavamAnasya jaN^ghnato hareshcandrA asRkSata ~jIrA ajirashociSaH ~ 9050 8, 93 | yAhi madAnAM pate ~upa no haribhiHsutam ~dvitA yo vRtrahantamo vida 9051 3, 48 | dharibhiradribhiH sutamud gA haribhirAjata ~ ~ 9052 10, 96 | harayo harIturA ~arvadbhiryo haribhirjoSamIyate so asya kAmaMharivantamAnashe ~ 9053 8, 50 | pRthivyAM divi ~yujAna indra haribhirmahemata RSva RSvebhirA gahi ~rathirAso 9054 2, 19 | navatyA yAhyarvAM A shatena haribhiruhyamAnaH ~ayaM hi te shunahotreSu 9055 8, 34 | HYMN 34~~endra yAhi haribhirupa kaNvasya suSTutim ~divo 9056 10, 96 | haripAavardhata ~arvadbhiryo haribhirvAjinIvasurati vishvAduritA pAriSad dharI ~ 9057 2, 19 | yAhyarvAM A catvAriMshatA haribhiryajAnaH ~A pañcAshatA surathebhirindrA 9058 1, 101| barhiSimAdayasva ~mAdayasva haribhirye ta indra vi Syasva shipre 9059 10, 96 | vanuSoharyataM madam ~ghRtaM na yo haribhishcAru secata A tvAvishantu harivarpasaM 9060 1, 76 | yajñAnAmabhishastipAvA ~athA vaha somapatiM haribhyAmAtithyamasmai cakRmA sudAvne ~prajAvatA 9061 2, 19 | yajamAnAso anye ~A dvAbhyAM haribhyAmindra yAhyA caturbhirA SaDbhirhUyamAnaH ~ 9062 7, 23 | parSyasmAn ~yuje rathaM gaveSaNaM haribhyAmupa brahmANi jujuSANamasthuH ~ 9063 3, 48 | abhi shriyaH ~dyAmindro haridhAyasaM pRthivIM harivarpasam ~adhArayad 9064 10, 94 | nayuñjate ~ajuryAso hariSAco haridrava A dyAM raveNapRthivImashushravuH ~ 9065 1, 50 | ropaNAkAsu dadhmasi ~atho hAridraveSu me harimANaM ni dadhmasi ~ 9066 8, 35 | uSasA sUryeNa ceSaM ... ~hAridraveva patatho vanedupa somaM sutaM 9067 10, 37 | vishanteaktubhiH ~anAgAstvena harikesha sUryAhnAhnA novasyasA\-vasyasodihi ~ 9068 3, 2 | divi kSayam ~taM citrayAmaM harikeshamImahe sudItimagniM suvitAya navyase ~ 9069 10, 96 | upastutaH pUrvebhirindra harikeshayajvabhiH ~tvaM haryasi tava vishvamukthyamasAmi 9070 10, 96 | harirAgabhastyoH ~dyumnI sushipro harimanyusAyaka indre ni rUpAharitA mimikSire ~ 9071 9, 89 | siMhaM nasanta madhvo ayAsaM harimaruSaM divo asya patim ~shUro yutsu 9072 10, 101| sahasradhArApayasA mahI gauH ~A tU Siñca harimIM drorupasthe vAshIbhistakSatAshmanmayIbhiH ~ 9073 1, 163| purISAt ~shyenasya pakSA hariNasya bAhU upastutyaM mahi jAtaM 9074 5, 78 | A sutAM upa || ~ashvinA hariNAv iva gaurAv ivAnu yavasam | ~ 9075 10, 96 | pAriSad dharI ~sruveva yasya hariNI vipetatuH shipre vAjAya 9076 10, 96 | vipetatuH shipre vAjAya hariNIdavidhvataH ~pra yat kRte camase marmRjad 9077 10, 92 | vibhAvasum ~shocañchuSkAsu hariNISu jarbhuradvRSA keturyajato 9078 9, 70 | vRSabhastaviSyayA shRN^ge shishAno hariNIvicakSaNaH ~A yoniM somaH sukRtaM ni 9079 9, 111| HYMN 111~~ayA rucA hariNyA punAno vishvA dveSAMsi tarati 9080 10, 96 | harishmashArurharikesha Ayasasturaspeye yo haripAavardhata ~arvadbhiryo haribhirvAjinIvasurati 9081 3, 45 | tvamasmayurvaso ~mAre asmad vi mumuco haripriyArvAM yAhi ~indra svadhAvomatsveha ~ 9082 9, 7 | avyo vAre pari priyo harir vaneSu sIdati | ~rebho vanuSyate 9083 10, 96 | harito ya Ayaso harirnikAmo harirAgabhastyoH ~dyumnI sushipro harimanyusAyaka 9084 9, 69 | naptIraditer{R}taM yate ~harirakrAn yajataH saMyato mado nRmNA 9085 9, 69 | amRktena rushatA vAsasA hariramartyo nirNijAnaH pari vyata ~divas 9086 9, 92 | HYMN 92~~pari suvAno hariraMshuH pavitre ratho na sarji sanaye 9087 9, 96 | yanti sudughAH sudhArAH ~harirAnItaH puruvAro apsvacikradat kalashe 9088 1, 95 | anyAnyA vatsamupa dhApayete ~hariranyasyAM bhavati svadhAvAñchukro 9089 9, 97 | saubhagAya ~stotre rAye harirarSA punAna indraM mado gachatu 9090 9, 106| janayannasiSyadat ~pavate haryato harirati hvarAMsi raMhyA ~abhyarSan 9091 10, 79 | tvAmavidvAn ~akrILan krILan harirattave.adan vi parvashashcakarta 9092 9, 80 | bhuvanAbhi paprathe krILan hariratyaH syandate vRSA ~taM tvA devebhyo 9093 9, 97 | kRNute tigmashRN^go divA harirdadRshe naktaM RjraH ~indurvAjI 9094 9, 33 | udIrate gAvo mimanti dhenavaH ~harireti kanikradat ~abhi brahmIranUSata 9095 9, 86 | ahnAM bhuvaneSvarpitaH ~harirghRtasnuH sudRshIko arNavo jyotIrathaH 9096 9, 65 | indavaH ~pavate haryato harirgRNAno jamadagninA ~hinvAno goradhitvaci ~ 9097 9, 86 | indavindramasmabhyaM yAcatAt ~so agre ahnAM harirharyato madaH pra cetasA cetayate 9098 9, 101| adhi tvaci ~kanikradad vRSA haririndrasyAbhyeti niSkRtam ~ ~ 9099 9, 2 | asmayuH ~acikradad vRSA harirmahAn mitro na darshataH ~saM 9100 9, 86 | patirdivaH shatadhAro vicakSaNaH ~harirmitrasya sadaneSu sIdati marmRjAno. 9101 10, 96 | asya vajro harito ya Ayaso harirnikAmo harirAgabhastyoH ~dyumnI 9102 9, 70 | punAnastanvamarepasamavye harirnyadhAviSTa sAnavi ~juSTo mitrAya varuNAya 9103 9, 71 | druho rakSasaH pAti jAgRviH ~hariropashaM kRNute nabhas paya upastire 9104 9, 67 | arSati tiro vArANyavyayA ~harirvAjamacikradat ~indo vyavyamarSasi vi shravAMsi 9105 9, 3 | vipanyubhiH pavamAna RtAyubhiH ~harirvAjAya mRjyate ~eSa vishvAni vAryA


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License