Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText - Concordances

(Hapax - words occurring once)


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

      Book, Hymn
9106 10, 94 | sadaso nayuñjate ~ajuryAso hariSAco haridrava A dyAM raveNapRthivImashushravuH ~ 9107 9, 66 | shubhrebhiH shubhrashastamaH ~harishcandro marudgaNaH ~pavamAno vyashnavad 9108 10, 96 | prayujo janAnAM rathe vahantu harishipramindra ~pibA yathA pratibhRtasya 9109 10, 96 | harito naraMhyA ~tudadahiM harishipro ya AyasaH sahasrashokAabhavad 9110 10, 96 | asya kAmaMharivantamAnashe ~harishmashArurharikesha Ayasasturaspeye yo haripAavardhata ~ 9111 1, 191| vayaM marAmAre asya yojanaM hariSThA madhu tvAmadhulA cakAra ~ 9112 6, 19 | yo gotrabhid vajrabhRd yo hariSThAH sa indra citrAnabhi tRndhi 9113 3, 53 | svarAjaM dvitA tarati nRtamaM hariSThAm ~inatamaH satvabhiryo ha 9114 9, 57 | kAvyA vishvA cakSANo arSati ~haristuñjAna AyudhA ~sa marmRjAna Ayubhiribho 9115 10, 94 | sahasravadabhi krandanti haritebhirAsabhiH ~viSTvI grAvANaH sukRtaH 9116 7, 100| kaniSkan pRSniH sampRN^kte haritena vAcam ~yadeSAmanyo anyasya 9117 9, 69 | yantyavyaM hitvI vavriM haritovRStimacha ~indavindrAya bRhate pavasva 9118 10, 96 | dadhanvire sthirAya hinvan harayo harIturA ~arvadbhiryo haribhirjoSamIyate 9119 10, 112| yebhiryAsi vRSabhirmandamAnaH ~haritvatA varcasA sUryasya shreSThai 9120 10, 96 | haryatasya pastyoratyo na vAjaM harivAnacikradat ~mahI cid dhi dhiSaNAharyadojasA 9121 10, 96 | haribhirna dhenava indrAyashUSaM harivantamarcata ~so asya vajro harito ya 9122 4, 22 | cakramanta || ~atrAha te harivas tA u devIr avobhir indra 9123 8, 99 | svasaramA gahi ~matsvA sushipra harivastadImahe tve A bhUSanti vedhasaH ~ 9124 7, 29 | tubhyaM sunva A tu pra yAhi harivastadokAH ~pibA tvasya suSutasya cArordado 9125 3, 56 | pUSaNvate te cakRmA karambhaM harivate haryashvAya dhAnAH ~apUpamaddhi 9126 10, 61 | maghonah pAhi sUrInanehasaste harivoabhiSTau ~adha yad rAjAnA gaviSTau 9127 3, 3 | candramagniM candrarathaM harivrataM vaishvAnaramapsuSadaM svarvidam ~ 9128 1, 177| shravasyannavasopa madrig yuktvA harIvRSaNA yAhyarvAM ~ye te vRSaNo 9129 1, 56 | hiraNyayaM rathamAvRtyA hariyogaM Rbhvasam ~taM gUrtayo nemanniSaH 9130 1, 61 | suSvimAvadindraH ~evA te hAriyojanA suvRktIndra brahmANi gotamAso 9131 1, 82 | tiSThAti govidam ~yaHpAtraM hAriyojanaM pUrNamindra ciketati yojA ... ~ 9132 1, 62 | indra navyamatakSad brahma hariyojanAya ~sunIthAya naH shavasAna 9133 1, 61 | pra tavase turAya prayo na harmi stomaM mAhinAya ~RcISamAyAdhrigava 9134 1, 166| bhayante vishvA bhuvanAni harmyA citro vo yAmaHprayatAsv 9135 7, 55 | teSAMsaM hanmo akSANi yathedaM harmyaM tathA ~sahasrashRN^go vRSabho 9136 1, 121| turaNyan ~pra yadAnaD visha A harmyasyoru kraMsate adhvare yajatraH ~ 9137 7, 76 | purastAt pratIcyAgAdadhi harmyebhyaH ~tAnIdahAni bahulAnyAsan 9138 7, 56 | na shubhayanta maryAH ~te harmyeSThAH shishavo na shubhrA vatsAso 9139 4, 38 | dravantaM vishvaH pUrur madati harSamANaH | ~paDbhir gRdhyantam medhayuM 9140 10, 84 | tvayA manyo sarathamArujanto harSamANAso dhRSitAmarutvaH ~tigmeSava 9141 4, 21 | no mamatsi kiM nod-ud u harSase dAtavA u || ~evA vasva indraH 9142 1, 127| keturarhaNA ~adha smAsya harSato hRSIvato vishve juSanta 9143 9, 111| agmannukthAni pauMsyendraM jaitrAya harSayan ~vajrashca yad bhavatho 9144 4, 37 | harayanta pUrNAH kratve dakSAya harSayanta pItAH || ~tryudAyaM devahitaM 9145 8, 16 | gabhIrA madA uravastarutrAH ~harSumantaHshUrasAtau ~tamid dhaneSu hiteSvadhivAkAya 9146 8, 68 | SaD dvA-dvA naraH somasya harSyA | ~tiSThanti svAdurAtayaH || ~ 9147 1, 56 | svarmILhe yan mada indra harSyAhan vRtraM nirapAmaubjo arNavam ~ 9148 10, 70 | samidhaM juSasveLas pade prati haryAghRtAcIm ~varSman pRthivyAH sudinatve 9149 5, 2 | yadId agne prati tvaM deva haryAH svarvatIr apa enA jayema || ~ 9150 3, 6 | niSatto.antardyAvA mAhine haryamANaH ~Askre sapatnI ajare amRkte 9151 10, 96 | haryatashcidA ~A rodasI haryamANo mahitvA navyaM\-navyaM haryasi 9152 10, 116| pacatotasomam ~prayasvantaH prati haryAmasi tvA satyAH santuyajamAnasya 9153 10, 4 | dhanoradhi pravatA yAsi haryañ jigISasepashurivAvasRSTaH ~ 9154 3, 48 | haryannuSasamarcayaH sUryaM haryannarocayaH ~vidvAMScikitvAn haryashva 9155 3, 48 | gahyA tiSTha haritaM ratham ~haryannuSasamarcayaH sUryaM haryannarocayaH ~ 9156 10, 96 | gorAviSkRdhi harayesUryAya ~A tvA haryantaM prayujo janAnAM rathe vahantu 9157 3, 48 | vajraM bAhvorharim ~indro haryantamarjunaM vajraM shukrairabhIvRtam ~ 9158 1, 165| me adriH ~A shAsate prati haryantyukthemA harI vahatastA no acha ~ 9159 7, 22 | mandatu tvA yaM te suSAva haryashvAdriH ~soturbAhubhyAM suyato nArvA ~ 9160 3, 39 | pRthivI canainaM yat somAso haryashvamamandan ~mahAnugro vAvRdhe vIryAya 9161 3, 32 | minAti pradiSTA dive\-dive haryashvaprasUtAH ~saM yadAnaL adhvana AdidashvairvimocanaM 9162 7, 24 | vishvAbhirUtibhiH sajoSA brahma juSANo haryashvayAhi ~varIvRjat sthavirebhiH 9163 2, 17 | shuSmamairayaH ~ratheSThena haryashvena vicyutAH pra jIrayaH sisrate 9164 3, 48 | vishvamA bhAti rocanam ~haryashvo haritaM dhatta AyudhamA 9165 8, 6 | yAhi parAvato haribhyAM haryatAbhyAm ~imamindra sutaM piba ~tvAmid 9166 9, 26 | hariM hinvantyadribhiH ~haryatambhUricakSasam ~taM tvA hinvanti vedhasaH 9167 10, 96 | dhiSaNAharyadojasA bRhad vayodadhiSe haryatashcidA ~A rodasI haryamANo mahitvA 9168 5, 57 | gantana | ~iyaM vo asmat prati haryate matis tRSNaje na diva utsA 9169 1, 161| saudhanvanA yadi tan neva haryatha tRtIye gha savane mAdayAdhvai ~ 9170 4, 58 | samidho nasanta tA juSANo haryati jAtavedAH || ~kanyA iva 9171 4, 16 | saratham avasyus todo vAtasya haryor IshAnaH | ~RjrA vAjaM na 9172 3, 49 | apAmajaH ~sthAtA rathasya haryorabhisvara indro dRLhA cidArujaH ~gambhIrAnudadhInriva 9173 1, 57 | apAvRtam ~adha te vishvamanu hAsadiSTaya Apo nimneva savanA haviSmataH ~ 9174 3, 36 | upasthAdashve iva viSite hAsamAne ~gAveva shubhre mAtarA rihANe 9175 9, 112| ashvo voLhA sukhaM rathaM hasanAmupamantriNaH ~shepo romaNvantau bhedau 9176 9, 27 | satrAjidastRtaH ~eSa sUryeNa hAsate pavamAno adhi dyavi ~pavitre 9177 10, 127| svasAramaskRtoSasaM devyAyatI ~apedu hAsatetamaH ~sA no adya yasyA vayaM 9178 10, 39 | vIryA pra bravA jane.atho hAsathurbhiSajAmayobhuvA ~tA vAM nu navyAvavase karAmahe. 9179 10, 18 | devahUtirnoadya ~prAñco agAma nRtaye hasAya drAghIya AyuHprataraM dadhAnAH ~ 9180 3, 58 | manyamAnAH ~nAvAjinaM vAjinA hAsayanti na gardabhaM puro ashvAn 9181 1, 23 | yacchubhaM yAthanA naraH ~haskArAd vidyutas paryato jAtA avantu 9182 4, 7 | vishveSAm adhvarANAM haskartAraM dame-dame || ~AshuM dUtaM 9183 8, 89 | yajño ajAyata tadarka uta haskRtiH ~tad vishvamabhibhUrasi 9184 10, 128| devAsa ihavIrayadhvam ~mA hAsmahi prajayA mA tanUbhirmA radhAmadviSate 9185 1, 124| patya ushatI suvAsA uSA hasreva ni riNIte apsaH ~svasA svasre 9186 10, 137| bheSajIstAste kRNvantu bheSajam ~hastAbhyAM dashashAkhA bhyAM jihvA 9187 9, 11 | somAya gAtham arcata || ~hastacyutebhir adribhiH sutaM somam punItana | ~ 9188 3, 38 | adhvaryorvA prayataM shakra hastAd dhoturvA yajñaM haviSo juSasva ~ 9189 6, 84 | jyAyA hetiM paribAdhamAnaH ~hastaghno vishvA vayunAni vidvAn pumAn 9190 10, 18 | gatAsumetamupa sheSa ehi ~hastagrAbhasya didhiSostavedaM patyurjanitvamabhi 9191 10, 85 | subhagAsati ~pUSA tveto nayatu hastagRhyAshvinA tvA pra vahatAMrathena ~ 9192 9, 79 | bapsati goradhi tvacyapsu tvA hastairduduhurmanISiNaH ~evA ta indo subhvaM supeshasaM 9193 4, 58 | asya pAdA dve shIrSe sapta hastAso asya | ~tridhA baddho vRSabho 9194 10, 34 | upari sphurantyahastAso hastavantaM sahante ~divyA aN^gArA iriNe 9195 2, 43 | iva cakSuSA yAtamarvAk ~hastAviva tanve shambhaviSThA pAdeva 9196 8, 70 | yasya dvitA vidhartari | ~hastAya vajraH prati dhAyi darshato 9197 9, 90 | saMshishAno vishvA vasu hastayorAdadhAnaH ~abhi tripRSThaM vRSaNaM 9198 6, 35 | abhUreko rayipate rayINAmA hastayoradhithA indra kRSTIH ~vi toke apsu 9199 1, 55 | aprakSitaM vasu bibharSi hastayoraSALhaM sahastanvi shruto dadhe ~ 9200 1, 135| sUryasyeva rashmayo durniyantavo hastayordurniyantavaH ~ ~ 9201 6, 50 | dohase huve ~yasya vishvAni hastayorUcurvasUni ni dvitA ~vIrasya pRtanASahaH ~ 9202 1, 81 | upAkayorni shiprI harivAn dadhe hastayorvajramAyasam ~A paprau pArthivaM rajo 9203 4, 2 | vayam agne tvAyA paDbhir hastebhish cakRmA tanUbhiH | ~rathaM 9204 10, 109| AsIdagnirhotAhastagRhyA ninAya ~hastenaiva grAhya AdhirasyA brahmajAyeyamiti 9205 2, 43 | karNAviva sushrutA bhUtamasme ~hasteva shaktimabhi sandadI naH 9206 4, 16 | amRtasya varpaH | ~mRgo na hastI taviSIm uSANaH siMho na 9207 5, 64 | rushadgavi | ~sutaM somaM na hastibhir A paDbhir dhAvataM narA 9208 1, 64 | svatavaso raghuSyadaH ~mRgA iva hastinaH khAdathA vanA yadAruNISu 9209 10, 60 | bhavatu te rapaH ~ayaM me hasto bhagavAnayaM me bhagavattaraH ~ 9210 2, 14 | vana un nayadhvam ~juSANo hastyamabhi vAvashe va indrAya somaM 9211 8, 75 | prasnAtIrivosrAH ~kRshaM na hAsuraghnyAH ~mA naH samasya dUDhyaH 9212 10, 155| prAcIrajagantoro maNDUradhANikIH ~hatAindrasya shatravaH sarve budbudayAshavaH ~ 9213 10, 108| gUhanti sravato gabhIrA hatAindreNa paNayaH shayadhve ~imA gAvaH 9214 7, 83 | pRthuparshavo yayuH ~dAsA ca vRtrA hatamAryANi ca sudAsamindrAvaruNAvasAvatam ~ 9215 7, 94 | rakSasvinam ~AbhogaM hanmanA hatamudadhiM hanmanA hatam ~ ~ 9216 6, 66 | vAM vIryA yAni cakrathuH ~hatAso vAM pitaro devashatrava 9217 4, 17 | mandasAnaH sarann Apo javasA hatavRSNIH || ~suvIras te janitA manyata 9218 1, 104| kSIreNa snAtaH kuyavasya yoSe hate te syAtAM pravaNe shiphAyAH ~ 9219 1, 129| riSayadhyai yA na upeSe atraiH ~hatemasan na vakSati kSiptA jUrNirna 9220 1, 39 | parA ha yat sthiraM hatha naro vartayathA guru | ~ 9221 10, 49 | ahamatkaM kavaye shishnathaM hathairahaM kutsamAvamAbhirUtibhiH ~ 9222 8, 67 | abhi dhetanAdityAsaH purA hathAt ~kad dha sthahavanashrutaH ~ 9223 1, 25 | minImasidyavi\-dyavi ~mA no vadhAya hatnave jihILAnasya rIradhaH ~mA 9224 1, 103| pRthivIM paprathacca vajreNa hatvA nirapaH sasarja ~ahannahimabhinad 9225 2, 12 | dyAmastabhnAt sa janAsa indraH ~yo hatvAhimariNAt sapta sindhUn yo gA udAjadapadhA 9226 2, 18 | kriviM shayadhyai vajreNa hatvyavRNak tuviSvaNiH ~amAjUriva pitroH 9227 1, 25 | imaM me varuNa shrudhI havamadyA ca mRLaya ~tvAmavasyurA 9228 10, 106| kiraNeva bhujyai shruSTIvAneva havamAgamiSTam ~vaMsageva pUSaryA shimbAtA 9229 1, 102| vRSNyA ruja ~nAnA hi tvA havamAnA janA ime dhanAnAM dhartaravasAvipanyavaH ~ 9230 8, 50 | ivopa dAshuSe ~anehasaM vo havamAnamUtaye madhvaH kSaranti dhItayaH ~ 9231 3, 1 | saniM goH shashvattamaM havamAnAyasAdha ~syAn naH sUnustanayo vijAvAgne 9232 8, 82 | hUyate ~indra shrudhi su me havamasme sutasya gomataH ~vi pItintRptimashnuhi ~ 9233 6, 26 | naryaM sarvavIraM shrotA havaMgRNata stomavAhAH ~asmai vayaM 9234 3, 68 | marudbhirdivA pRthivyA shRNutaM havamme ~asme tadindrAvaruNA vasu 9235 6, 77 | vahantu ~juSethAM vishvA havanA matInAmupa brahmANi shRNutaM 9236 5, 56 | AshasaH | ~ye te nediSThaM havanAny Agaman tAn vardha bhImasaMdRshaH || ~ 9237 2, 36 | deva na hRNISe na haMsi ~havanashrun no rudreha bodhi bRhad v. 9238 1, 10 | hi tvA vRSantamaM vAjeSu havanashrutam ~vRSantamasya hUmaha UtiM 9239 10, 64 | saptahotAviSurUpeSu janmasu ~te no arvanto havanashruto havaM vishve shRNvantu vAjinomitadravaH ~ 9240 1, 52 | sAkamIrate ~atyaM na vAjaM havanasyadaM rathamendraM vavRtyAmavase 9241 6, 70 | asya manman ~araM me gantaM havanAyAsmai gRNAnA yathA pibAtho andhaH ~ 9242 10, 118| devebhyo havyavAhana ~taM tvA havantamartyAH ~taM martA amartyaM ghRtenAgniM 9243 6, 26 | yajñAsa ime ashnuvantu ~preme havAsaH puruhUtamasme A tveyaM dhIravasa 9244 1, 105| tritaH kUpe.avahito devAn havata Utaye ~tacchushrAva bRhaspatiH 9245 10, 31 | pRthvIM mihaM na vAto vi havAti bhUma ~mitro yatra varuNo 9246 7, 19 | shaMsantyukthashAsa ukthA ~ye te havebhirvi paNInradAshannasmAn vRNISva 9247 1, 122| shrutaM me mitrAvaruNA havemota shrutaM sadane vishvataH 9248 2, 12 | rathamAtasthivAMsA nAnA havete s. j. i. ~yasmAn na Rte 9249 2, 36 | bheSajebhirbhiSaktamaM tvA bhiSajAM shRNomi ~havImabhirhavate yo havirbhirava stomebhI 9250 10, 70 | manuSvad yajñaM sudhitA havIMSILA devIghRtapadI juSanta ~deva 9251 10, 6 | vishvAyuruSasovyuSTau ~A yasmin manA havIMSyagnAvariSTarathaskabhnAti shUSaiH ~shUSebhirvRdho 9252 10, 15 | somapIthaMvasiSThAH ~tebhiryamaH saMrarANo havIMSyushannushadbhiH pratikAmamattu ~ye tAtRSurdevatrA 9253 3, 65 | panyatamAya juSTamagnau mitrAya havirA juhota ~mitrasya carSaNIdhRto. 9254 10, 15 | kavyaiHpitRbhirgharmasadbhiH ~ye satyAso havirado haviSpA idreNa devaiH sarathandadhAnAH ~ 9255 10, 94 | sukRtyayA hotushcit pUrve haviradyamAshata ~ete vadantyavidannanA madhu 9256 1, 163| indra AsIt ~devA idasya haviradyamAyan yo arvantaM prathamo adhyatiSThat ~ 9257 1, 45 | prayaH ~bRhad bhA bibhrato haviragne martAya dAshuSe ~prAtaryAvNaH 9258 3, 27 | rajaso vimAno.ajasro gharmo havirasmi nAma ~tribhiH pavitrairapupod 9259 6, 84 | shatrUnranapavyayantaH ~rathavAhanaM havirasya nAma yatrAyudhaM nihitamasya 9260 10, 91 | janaye cArumagnaye ~ahAvyagne havirAsye te srucIva ghRtaM camvIva 9261 3, 6 | dakSiNAvAD vAjinI prAcyeti havirbharantyagnaye ghRtAcI ~A rodasI apRNA 9262 9, 74 | catasro nAbho nihitA avo divo havirbharantyamRtaM ghRtashcutaH ~shvetaM rUpaM 9263 2, 16 | suSTutimagnAviva samidhAne havirbhare ~indramajuryaM jarayantamukSitaM 9264 3, 15 | yat sImañjanti pUrvyaM havirbhirA vandhureva tasthaturduroNe ~ 9265 2, 36 | shRNomi ~havImabhirhavate yo havirbhirava stomebhI rudraM diSIya ~ 9266 1, 76 | prayantarjanitarvasUnAm ~yathA viprasya manuSo havirbhirdevAnayajaH kavibhiH kaviH san ~evA 9267 3, 1 | amRtanduhAnAH ~ILe ca tvA yajamAno havirbhirILe sakhitvaM sumatiM nikAmaH ~ 9268 9, 83 | sukRttamA madhuno bhakSamAshata ~havirhaviSmo mahi sadma daivyaM nabho 9269 6, 18 | namasA vivAset ~A te agna RcA havirhRdA taSTaM bharAmasi ~te te 9270 7, 99 | parjanyaHpuruSINAm ~tasmA idAsye havirjuhotA madhumattamam ~iLAM naH 9271 10, 116| sahobhiranibhRSTastanvaM vAvRdhasva ~idaM havirmaghavan tubhyaM rAtaM prati samrAL 9272 7, 59 | hanmanAhantanA tam ~sAntapanA idaM havirmarutastajjujuSTana ~yuSmAkotIrishAdasaH ~gRhamedhAsa 9273 7, 101| yAtUnAmabhavat parAsharo havirmathInAmabhyAvivAsatAm ~abhIdu shakraH parashuryathA 9274 7, 13 | dhItiM bharadhvam ~bhare havirna barhiSi prINAno vaishvAnarAya 9275 10, 165| gRheSu ~agnirhi vipro juSatAM havirnaH pari hetiH pakSiNI novRNaktu ~ 9276 2, 26 | vAm ~achendrAbrahmaNaspatI havirno.annaM yujeva vAjinA jigAtam ~ 9277 10, 179| yadyashrAto mamattana ~shrAtaM haviro Svindra pra yAhi jagAma 9278 1, 72 | devayAnAnatandro dUto abhavo havirvAT ~svAdhyo diva A sapta yahvI 9279 10, 88 | tasminnagnau sUktavAkena devA havirvishva ajuhavustanUpAH ~sUktavakaM 9280 10, 86 | indraukSaNaH priyaM kAcitkaraM havirvishvasmAdindrauttaraH ~ukSNo hi me pañcadasha 9281 10, 20 | sadma pura eti ~sa hi kSemo haviryajñaH shruSTIdasya gAtureti ~agniM 9282 8, 27 | ashyAma tadAdityA juhvato haviryena vasyo.anashAmahai ~ ~ 9283 10, 173| dhruvam ~dhruvaM dhruveNa haviSAbhi somaM mRshAmasi ~atho taindraH 9284 10, 161| shatashAradena shatAyuSA haviSAhArSamenam ~shataM yathemaM sharado 9285 5, 37 | yasyeSiraM vadanty ayad adhvaryur haviSAva sindhum || ~vadhUr iyam 9286 6, 60 | vyathate paviH ~yo asmai haviSAvidhan na taM pUSApi mRSyate ~prathamo 9287 10, 124| nirehi soma haviS TvA santaM haviSAyajAma ~kaviH kavitvA divi rUpamAsajadaprabhUtI 9288 10, 16 | ushannushata A vaha pitR^In haviSe attave ~yaM tvamagne samadahastamu 9289 1, 12 | devAnihA vaha ~upa yajñaM havishca naH ~sa na stavAna A bhara 9290 8, 60 | indhate ~atandro havyA vahasi haviSkRta Adid deveSu rAjasi ~sapta 9291 10, 66 | yajñiyA vRSaNo devAvRSaNo haviSkRtaH ~vRSaNA dyAvApRthivI RtAvarIvRSA 9292 1, 166| namasvinaM na mardhanti svatavaso haviSkRtam ~yasmA UmAso amRtA arAsata 9293 1, 18 | yogaminvati ~Ad Rdhnoti haviSkRtiM prAñcaM kRNotyadhvaram ~ 9294 4, 41 | varuNA sumnam Apa stomo haviSmAM amRto na hotA | ~yo vAM 9295 7, 85 | namasvAn ~Avavartadavase vAM haviSmAnasadit sa suvitAya prayasvAn ~iyamindraM 9296 1, 12 | bhava ~yo agniM devavItaye haviSmAnAvivAsati ~tasmai pAvaka mRLaya ~sa 9297 1, 157| kSatramadhi dhattha ugrA yo vAM haviSmAnmanasA dadAsha ~ ~ 9298 7, 11 | tvAmILate ajiraM dUtyAya haviSmantaH sadamin mAnuSAsaH ~yasya 9299 3, 14 | rodasI dakSaM sacanta UtayaH ~haviSmantastamILate taM saniSyanto.avase ~sa 9300 1, 14 | tvAmavasyavaH kaNvAso vRktabarhiSaH ~haviSmantoaraMkRtaH ~ghRtapRSThA manoyujo ye 9301 10, 91 | devayanto dadhati prayANsi te haviSmantomanavo vRktabarhiSaH ~tavAgne hotraM 9302 1, 57 | hAsadiSTaya Apo nimneva savanA haviSmataH ~yat parvate na samashIta 9303 10, 125| bhagam ~ahaM dadhAmi draviNaM haviSmatesuprAvye yajamAnAya sunvate ~ahaM 9304 3, 20 | vanatemaghAni ~pra te agne haviSmatImiyarmyachA sudyumnAM rAtinIM ghRtAcIm ~ 9305 8, 6 | mahAnapAra ojasA ~taM tvA haviSmatIrvisha upa bruvata Utaye ~urujrayasamindubhiH ~ 9306 8, 13 | indraM sutAsa indavaH ~indre haviSmatIrvisho arANiSuH ~tamid viprA avasyavaH 9307 1, 173| mahashcid yasya mILhuSo yavyA haviSmato marutovandate gIH ~eSa stoma 9308 10, 51 | anuyAjAMshca kevalAnUrjasvantaM haviSodatta bhAgam ~ghRtaM cApAM puruSaM 9309 10, 181| saprathashca namAnuSTubhasya haviSohaviryat ~dhAturdyutAnAt savitushca 9310 10, 15 | kavyaiHpitRbhirgharmasadbhiH ~ye satyAso havirado haviSpA idreNa devaiH sarathandadhAnAH ~ 9311 1, 12 | devamamIvacAtanam ~yastvAmagne haviSpatirdUtaM deva saparyati ~tasya sma 9312 9, 7 | mahIr apo vi gAhate | ~havir haviSSu vandyaH || ~pra yujo vAco 9313 3, 54 | oruvyacAH pRNatAmebhirannairAsya havistanvaHkAmaM RdhyAH ~A te saparyU javase 9314 9, 114| srava ~yat te rAjañchRtaM havistena somAbhi rakSa naH ~arAtIvA 9315 10, 91 | hotAramparibhUtamaM matim ~tamidarbhe haviSyA samAnamittamin mahe vRNate 9316 1, 139| iva shlokam Ayavo yuvAM havyAbhy AyavaH | ~yuvor vishvA adhi 9317 8, 23 | vishAmagnimajaraM pratnamIDyam ~yo asmai havyadAtibhirAhutiM marto.avidhat ~bhUri poSaMsa 9318 8, 19 | vividuSo vacaH ~yo agniM havyadAtibhirnamobhirvA sudakSamAvivAsati ~girA 9319 1, 127| ca vishve amRtAsa A vayo havyAdeveSvA vayaH ~tvamagne sahasA sahantamaH 9320 6, 50 | yo vA nUnaM hite dhane ~havyaHsa shrudhI havam ~dhIbhirarvadbhirarvato 9321 4, 2 | yajiSTho mahnA shucadhyai havyair agnir manuSa Irayadhyai || ~ 9322 2, 28 | brahmaNas patim ~yo asmai havyairghRtavadbhiravidhat pra taM prAcA nayati brahmaNas 9323 2, 2 | pari bhUtvadhvaraM tamu havyairmanuSa Rñjate girA ~hirishipro 9324 3, 33 | sa jAtebhirvRtrahA sedu havyairudusriyA asRjadindro arkaiH ~urUcyasmai 9325 7, 1 | miyedhe ~imo agne vItatamAni havyAjasro vakSi devatAtimacha ~pratina 9326 8, 44 | ghRtairbodhayatAtithim ~Asmin havyAjuhotana ~agne stomaM juSasva me 9327 10, 128| mahyaM yajantu mama yAni havyAkUtiH satyA manaso me astu ~eno 9328 10, 80 | sahasrAsanoti ~agnirdivi havyamA tatAnAgnerdhAmAnivibhRtA 9329 6, 15 | vishvA vayunAni vidvAn pra havyamagniramRteSu vocat ~tamagne pAsyuta taM 9330 7, 86 | nvantarvaruNe bhuvAni ~kiM me havyamahRNAno juSeta kadA mRLIkaM sumanA 9331 2, 35 | devAnAmasi svasA ~juSasva havyamAhutaM prajAM devi didiDDhi naH ~ 9332 6, 2 | samRdho vishpate kRNu juSasva havyamaN^giraH ~achA no mitramaho deva 9333 3, 65 | kRSTIranimiSAbhi caSTe mitrAya havyaMghRtavajjuhota ~pra sa mitra marto astu 9334 1, 142| vAyave ~svAhA gAyatravepase havyamindrAya kartana ~svAhAkRtAnyA gahyupa 9335 10, 110| shamitA devo agniH svadantu havyammadhunA ghRtena ~sadyo jAto vyamimIta 9336 8, 19 | devamaratiM dadhanvire ~devatrA havyamohire ~vibhUtarAtiM vipra citrashociSamagnimILiSva 9337 1, 128| vishvasmA idiSudhyate devatrA havyamohiSe ~vishvasmA it sukRte vAraM 9338 2, 3 | svarciH ~ghRtapruSA manasA havyamundan mUrdhan yajñasya samanaktu 9339 10, 16 | ihaivAyamitaro jAtavedA devebhyo havyaMvahatu prajAnan ~yo agniH kravyAt 9340 10, 51 | pathaH kRNuhi devayAnAn vaha havyAnisumanasyamAnaH ~agneH pUrve bhrAtaro arthametaM 9341 4, 15 | pari vAjapatiH kavir agnir havyAny akramIt | ~dadhad ratnAni 9342 6, 67 | yajamAnasya sunvataH ~vItaM havyAnyA gataM pibataM somyaM madhu ~ ~ 9343 3, 57 | A vahataM suvIrAH ~vItaM havyAnyadhvareSu devA vardhethAM gIrbhIriLayA 9344 8, 74 | jAtavedasaM yo devatAtyudyatA ~havyAnyairayat divi ~Aganma vRtrahantamaM 9345 8, 19 | asura iva nirNijam ~yo havyAnyairayatA manurhito deva AsA sugandhinA ~ 9346 8, 44 | adhvarANAmabhishriyam ~juSAno aN^girastamemA havyAnyAnuSak ~agne yajñaM nayaRtuthA ~ 9347 1, 12 | samidhyate kavirgRhapatiryuvA ~havyavAD juhvAsyaH ~kavimagnimupa 9348 3, 31 | devAsa IDyaM vishvavidaM havyavAhamadadhuradhvareSu ~sIda hotaH sva u loke cikitvAn 9349 10, 52 | dadhirehavyavAham ~mAM devA dadhire havyavAhamapamluktaM bahu kRchrAcarantam ~agnirvidvAn 9350 7, 10 | susandRshaM supratIkaM svañcaM havyavAhamaratimmAnuSANAm ~indraM no agne vasubhiH 9351 8, 44 | agniM dUtaM puro dadhe havyavAhamupa bruve ~devAnA sAdayAdiha ~ 9352 10, 46 | vishAmakRNvannaratiM pAvakaM havyavAhandadhato mAnuSeSu ~pra bhUrjayantaM 9353 10, 188| ruco jAtavedaso devatrA havyavAhanIH ~tAbhirnoyajñaminvatu ~ ~ 9354 3, 47 | vi mucopa barhistvAmime havyavAho havante ~A yAhi pUrvIrati 9355 10, 24 | tvAM yajñebhirukthairupa havyebhirImahe ~shacIpateshacInAM vi vo 9356 7, 84 | rAjAnAvadhvare vavRtyAM havyebhirindrAvaruNA namobhiH ~pra vAM ghRtAcI 9357 1, 153| yajAmahe vAM mahaH sajoSA havyebhirmitrAvaruNA namobhiH ~ghRtairghRtasnU 9358 8, 26 | vRSaNvasU ~tA vAmadya havAmahe havyebhirvajinIvasU ~pUrvIriSa iSayantAvati 9359 10, 39 | suvRdashvinA ratho doSAmuSAso havyohaviSmatA ~shashvattamAsastamu vAmidaM 9360 3, 5 | yajataH sAnvasthAdabhUdu vipro havyomatInAm ~mitro agnirbhavati yat 9361 9, 107| marutvanto matsarA indriyA hayA medhAmabhi prayAMsi ca ~ 9362 8, 9 | bhAnunA saM sUryeNa rocase ~A hAyamashvino ratho vartiryAti nRpAyyam ~ 9363 1, 116| vartirbharadvAjAyAshvinA hayantA ~revaduvAha sacano ratho 9364 10, 96 | marmRjad dharI pItvAmadasya hayatasyAdhasaH ~uta sma sadma haryatasya 9365 7, 74 | bibhrataH ~makSUyubhirnarA hayebhirashvinA devA yAtamasmayU ~adhA ha 9366 5, 46 | HYMN 46~~hayo na vidvAM ayuji svayaM dhuri 9367 1, 138| Su Na upa sAtaye bhuvo 'heLamAno rarivAM ajAshva shravasyatAm 9368 6, 53 | TvamadabdhairaprayutvabhiH ~agne heLAMsi daivyA yuyodhi no.adevAni 9369 7, 62 | jajñuH sujanimAna RSve ~mA heLe bhUma varuNasya vAyormA 9370 9, 97 | HYMN 97~~asya preSA hemanA pUyamAno devo devebhiH samapRkta 9371 10, 161| sharado vardhamAnaH shataM hemantAñchatamuvasantAn ~shatamindrAgnI savitA bRhaspatiH 9372 4, 2 | haviSmAn | ~ashvo na sve dama A hemyAvAn tam aMhasaH pIparo dAshvAMsam || ~ 9373 3, 27 | rudriyA varSanirNijaH siMhA na heSakratavaH sudAnavaH ~vrAtaM\-vrAtaM 9374 5, 84 | aktubhiH | ~pra yA vAjaM na heSantam perum asyasy arjuni || ~ 9375 10, 89 | diva A sRjAnastapiSThena heSasAdroghamitrAn ~anvaha mAsA anvid vanAnyanvoSadhIranu 9376 6, 3 | yadeti shucatasta A dhIH ~heSasvataH shurudho nAyamaktoH kutrA 9377 10, 30 | matsaramindrapAnamUrmiM pra heta ya ubheiyarti ~madacyutamaushAnaM 9378 8, 99 | prahetAramaprahitam ~AshuM jetAraM hetAraM rathItamamatUrtaM tugryAvRdham ~ 9379 9, 62 | payobhiH ~AdImashvaM na hetAro.ashUshubhannamRtAya ~madhvo 9380 1, 103| vidAsIH ~vidvAn vajrin dasyave hetimasyAryaM saho vardhayA dyumnamindra ~ 9381 8, 61 | kRNuhi daivyaM bhayamAre hetIradevIH ~adyAdyA shvaH\-shva indra 9382 8, 67 | yUyamasmabhyaM mRLata ~mA no hetirvivasvata AdityAH kRtrimA sharuH ~ 9383 10, 34 | mahyamAsIt ~akSasyAhamekaparasya hetoranuvratAmapa jAyAmarodham ~dveSTi shvashrUrapa 9384 9, 13 | indavaH ~atyA hiyAnA na hetRbhirasRgraM vAjasAtaye ~vi vAramavyamAshavaH ~ 9385 9, 64 | shukrA gavAshiraH ~hinvAno hetRbhiryata A vAjaM vAjyakramIt ~sIdanto 9386 7, 43 | na shAkhAH ~pra yajña etu hetvo na saptirud yachadhvaM samanaso 9387 10, 87 | sahamUrAn kravyAdo mA te hetyA mukSatadaivyAyAH ~tvaM no 9388 10, 123| mRgasya ghoSaM mahiSasya higman ~Rtena yanto adhi sindhumasthurvidad 9389 10, 114| tIrupAsate dIrghashruto vi hijAnanti vahnayaH ~tAsAM ni cikyuH 9390 10, 53 | yajIyanabhi prayAMsi sudhitAni hikhyat ~yajAmahai yajñiyAn hanta 9391 1, 80 | vRtrasya dodhataH sAnuM vajreNa hILitaH ~abhikramyAva jighnate.apaH 9392 7, 46 | dA mA te bhUma prasitau hILitasya ~A no bhaja barhiSi jIvashaMse 9393 8, 18 | AdityAsaHsumahasaH kRNotana ~yajño hILo vo antara AdityA asti mRLata ~ 9394 2, 33 | vadhaMjabhAra ~mihaM vasAna upa hImadudrot tigmAyudho ajayacchatrumindraH ~ 9395 10, 121| devAya haviSAvidhema ~yasyeme himavanto mahitvA yasya samudraM rasayA 9396 1, 116| kumbhAnasiñcataM surAyAH ~himenAgniM ghraMsamavArayethAM pitumatImUrjamasmA 9397 8, 32 | RcISama aurNavAbhamahIshuvam ~himenAvidhyadarbudam ~pra va ugrAya niSTure.aSALhAya 9398 10, 68 | nirmajjAnaM naparvaNo jabhAra ~himeva parNA muSitA vanAni bRhaspatinAkRpayad 9399 10, 45 | vIrudhaHsamañjan ~sadyo jajñAno vi hImiddho akhyadA rodasIbhAnunA bhAtyantaH ~ 9400 1, 164| vatsaM miSantaM mUrdhAnaM hiMM akRNon mAtavA u ~sRkvANaM 9401 6, 38 | asmAbhirindro anumAdyo bhUt ~na yaM hiMsanti dhItayo na vANIrindraM nakSantIdabhi 9402 10, 121| kasmaidevAya haviSA vidhema ~mA no hiMsIjjanitA yaH pRthivyA yo vA divaMsatyadharmA 9403 10, 15 | yajñamabhi gRNItavishve ~mA hiMsiSTa pitaraH kena cin no yad 9404 10, 87 | ubhobhayAvinnupa dhehi daMSTrA hiMsraH shishAno.avaramparaM ca ~ 9405 10, 87 | vasubhyaHpra Naya pracetaH ~hiMsraM rakSAMsyabhi shoshucAnammA 9406 10, 87 | tvacaM yAtudhAnasya bhindhi hiMsrAshanirharasAhantvenam ~pra parvANi jAtavedaH shRNIhi 9407 1, 34 | ashvinA | ~yuvor hi yantraM himyeva vAsaso 'bhyAyaMsenyA bhavatam 9408 10, 34 | jAyA tapyate kitavasya hInA mAtA putrasya carataH kvasvit ~ 9409 10, 95 | krandadAdhyeshivAyai ~pra tat te hinavA yat te asme parehyastaM 9410 6, 53 | shaMsiSam ~Urjo napAtaM sa hinAyamasmayurdAshema havyadAtaye ~bhuvad vAjeSvavitA 9411 6, 37 | samatsu sAsahadamitrAn ~tvAM hIndrAvase vivAco havante carSaNayaH 9412 6, 77 | saM vAM karmaNA samiSA hinomIndrAviSNU apasas pareasya ~juSethAM 9413 7, 56 | marutaH shucInAM shuciM hinomyadhvaraM shucibhyaH ~Rtena satyaM 9414 1, 184| mAdhvI rAtirastu stomaM hinotaM mAnyasya kAroH ~anu yad 9415 10, 30 | madhumantamUrmiM devamAdanampra hiNotanApaH ~prAsmai hinota madhumantamUrmiM 9416 6, 50 | makSUjavastamAsati ~tayA no hinuhI ratham ~sa rathena rathItamo. 9417 10, 156| senayAgne tavotyA ~tAM no hinvamaghattaye ~Agne sthUraM rayiM bhara 9418 8, 1 | eNaM pIpayad vishvayA dhiyA hinvAnaM na vAjayum ~mA tvA somasya 9419 9, 64 | dyutAno vAjibhiryataH ~pra hinvAnAsa indavo.achA samudramAshavaH ~ 9420 1, 33 | maNinA shumbhamAnAH ~na hinvAnAsastitirusta indraM pari spasho adadhAt 9421 9, 12 | vanaspatirdhInAmantaH sabardughaH ~hinvAnomAnuSA yugA ~abhi priyA divas padA 9422 10, 96 | yonimabhi ye samasvaran hinvanto harI divyaMyathA sadaH ~ 9423 2, 38 | prathamA yajñamUhire te no hinvantUSaso vyuSTiSu ~uSA na rAmIraruNairaporNute 9424 1, 23 | yAbhirvA sUryaH saha ~tA no hinvantvadhvaram ~apo devIrupa hvaye yatra 9425 9, 1 | svasAraH pArye divi ~tamIM hinvantyagruvo dhamanti bAkuraM dRtim ~ 9426 9, 107| priyaH sUnurna marjyaH ~tamIM hinvantyapaso yathA rathaM nadISvA gabhastyoH ~ 9427 10, 71 | sakhye sthirapItamAhurnainaM hinvantyapivAjineSu ~adhenvA carati mAyayaiSa 9428 3, 58 | apapitvaM cikiturna prapitvam ~hinvantyashvamaraNaM na nityaM jyAvAjaM pari 9429 8, 43 | sukSitayaH pRthak ~dhAsiM hinvantyattave ~te ghedagne svAdhyo.ahA 9430 9, 72 | ajyate ~ud vAcamIrayati hinvate matI puruSTutasya kati citparipriyaH ~ 9431 9, 66 | samu tvA dhIbhirasvaran hinvatIH sapta jAmayaH ~vipramAjA 9432 1, 27 | purushcandraH ~dhiye vAjAya hinvatu ~sa revAniva vishpatirdaivyaH 9433 1, 164| gharmastadu Su pra vocam ~hiN^kRNvatI vasupatnI vasUnAM vatsamichantI 9434 10, 112| sutasya prAtaHsAvastava hipUrvapItiH ~harSasva hantave shUra 9435 5, 41 | maruto achoktau | ~mA no 'hir budhnyo riSe dhAd asmAkam 9436 5, 33 | paurukutsyasya sUres trasadasyor hiraNino rarANAH | ~vahantu mA dasha 9437 4, 17 | sam indro gA ajayat saM hiraNyA sam ashviyA maghavA yo ha 9438 7, 34 | dadhAtAshvAnindro na vajrI hiraNyabAhuH ~abhi pra sthAtAheva yajñaM 9439 8, 5 | rathaM hiraNyavandhuraM hiraNyAbhIshumashvinA ~A hi sthAtho divispRsham ~ 9440 8, 22 | ratho yo vAM trivandhuro hiraNyabhIshurashvinA ~pari dyAvApRthivI bhUSati 9441 9, 97 | abhi candrA bhartave no hiraNyAbhyashvAn rathino deva soma ~abhI 9442 1, 88 | maruto gotamo vaH ~pashyan hiraNyacakrAnayodaMSTrAn vidhAvato varAhUn ~eSA syA 9443 5, 2 | jAtaM yad asUta mAtA || ~hiraNyadantaM shucivarNam ArAt kSetrAd 9444 10, 121| HYMN 121~~hiraNyagarbhaH samavartatAgre bhUtasya 9445 1, 117| bRhantamapatyasAcaM shrutyaM rarAthAm ~hiraNyahastamashvinA rarANA putraM narA vadhrimatyA 9446 1, 116| tacchAsuriva vadhrimatyA hiraNyahastamashvinAvadattam ~Asno vRkasya vartikAmabhIke 9447 1, 35 | kRSNena rajasA dyAm RNoti || ~hiraNyahasto asuraH sunIthaH sumRLIkaH 9448 1, 122| sUryasya shriyA sudRshI hiraNyaiH ~mamattu naH parijmA vasarhA 9449 5, 60 | varA ived raivatAso hiraNyair abhi svadhAbhis tanvaH pipishre | ~ 9450 6, 79 | shivebhiradya pari pAhi no gayam ~hiraNyajihvaH suvitAya navyase rakSA mAkirnoaghashaMsa 9451 1, 122| IshAnAsastaruSaRñjate nR^In ~hiraNyakarNaM maNigrIvamarNastan no vishve 9452 1, 79 | HYMN 79~~hiraNyakesho rajaso visAre.ahirdhunirvAta 9453 1, 35 | yojanA sapta sindhUn | ~hiraNyAkSaH savitA deva AgAd dadhad 9454 8, 65 | shcandraM bRhat pRthu ~shukraM hiraNyamA dade ~napAto durgahasya 9455 10, 23 | dAsasya nAma cit ~yadA vajraM hiraNyamidathA rathaM harI yamasyavahato 9456 1, 43 | sumnamImahe ~yaH shukra iva sUryo hiraNyamiva rocate ~shreSTho devAnAM 9457 4, 32 | dasha te kalashAnAM hiraNyAnAm adhImahi | ~bhUridA asi 9458 1, 105| suparNo dhAvate divi ~na vo hiraNyanemayaH padaM vindanti vidyuto vittaM 9459 5, 62 | bibhRthaH saha dvau || ~hiraNyanirNig ayo asya sthUNA vi bhrAjate 9460 1, 167| mimyakSa yeSu sudhitA ghRtAcI hiraNyanirNiguparA na RSTiH ~guhA carantI manuSo 9461 1, 162| upastRNantyadhIvAsaM yA hiraNyAnyasmai ~sandAnamarvantaM paDbIshaM 9462 10, 123| venanto abhyacakSatatvA ~hiraNyapakSaM varuNasya dUtaM yamasya 9463 7, 38 | tiSTha savitaH shrudhyasya hiraNyapANe prabhRtAv Rtasya ~vyurvIM 9464 1, 22 | gachathaH ~ashvinA somino gRham ~hiraNyapANimUtaye savitAramupa hvaye ~sa cettA 9465 6, 55 | no devaH savitA trAyamANo hiraNyapANiryajato jagamyAt ~yo datravAnuSaso 9466 4, 45 | ye vAm madhumanto asridho hiraNyaparNA uhuva uSarbudhaH | ~udapruto 9467 9, 86 | sindhorucchvAse patayantamukSaNaM hiraNyapAvAH pashumAsu gRbhNate ~vipashcite 9468 6, 52 | vastrAdhibhojanA ~dasho hiraNyapiNDAn divodAsAdasAniSam ~dasha 9469 1, 35 | shitipAdo akhyan rathaM hiraNyapraraugaM vahantaH | ~shashvad vishaH 9470 5, 57 | rudrAsa indravantaH sajoSaso hiraNyarathAH suvitAya gantana | ~iyaM 9471 1, 30 | shAshvasadbhirdhanAni ~sa no hiraNyarathaM daMsanAvAn sa naH sanitA 9472 4, 1 | vishved abhi vaSTi sadmA hotA hiraNyaratho raMsujihvaH ~rohidashvo 9473 2, 39 | vahantIrhiraNyavarNAH pari yanti yahvIH ~hiraNyarUpaH sa hiraNyasandRgapAM napAt 9474 2, 39 | yahvIH ~hiraNyarUpaH sa hiraNyasandRgapAM napAt sedu hiraNyavarNaH ~ 9475 6, 17 | ghRNeraganma sharma te vayam ~agne hiraNyasandRshaH ~ya ugra iva sharyahA tigmashRN^go 9476 8, 5 | sahasrA dasha gonAm ~yo me hiraNyasandRsho dasha rAjño amaMhata ~adhaspadA 9477 1, 35 | abhIvRtaM kRshanair vishvarUpaM hiraNyashamyaM yajato bRhantam | ~AsthAd 9478 2, 37 | karNaisturayanta AshubhiH ~hiraNyashiprA maruto davidhvataH pRkSaM 9479 1, 163| sakhyamIyuranu devA mamire vIryaM te ~hiraNyashRN^go.ayo asya pAdA manojavA avara 9480 10, 149| dhartAdivaH savitA vishvavAraH ~hiraNyastUpaH savitaryathA tvAN^giraso 9481 1, 117| napAtA vRSaNA shayutrA ~hiraNyasyeva kalashaM nikhAtamudUpathurdashame 9482 5, 77 | pUrvo yajamAno vanIyAn || ~hiraNyatvaN^ madhuvarNo ghRtasnuH pRkSo 9483 9, 63 | indumindrAyamatsaram ~A pavasva hiraNyavadashvAvat soma vIravat ~vAjaM gomantamA 9484 2, 39 | hiraNyasandRgapAM napAt sedu hiraNyavarNaH ~hiraNyayAt pari yonerniSadyA 9485 2, 38 | viSNoreSasya prabhRthe havAmahe ~hiraNyavarNAn kakuhAn yatasruco brahmaNyantaH 9486 6, 68 | syA naH sarasvatI ghorA hiraNyavartaniH ~vRtraghnI vaSTi suSTutim ~ 9487 1, 42 | adhA no vishvasaubhaga hiraNyavAshImattama ~dhanAni suSaNA kRdhi ~ati 9488 7, 97 | shatapatraH sa shundhyur hiraNyavAshIr iSiraH svarSAH | ~bRhaspatiH 9489 8, 32 | vasu ~uta no gomatas kRdhi hiraNyavato ashvinaH ~iLAbhiH saM rabhemahi ~ 9490 8, 65 | dAtA me pRSatInAM rAjA hiraNyavInAm ~mA devA maghavA riSat ~ 9491 9, 71 | yoniM sadanaM dhiyA kRtaM hiraNyayamAsadaM deva eSati ~e riNanti barhiSi 9492 9, 64 | samudra AhitaH ~A yad yoniM hiraNyayamAshur{R}tasya sIdati ~jahAtyapracetasaH ~ 9493 3, 37 | sasAna purubhojasaM gAm ~hiraNyayamuta bhogaM sasAna hatvI dasyUn 9494 5, 55 | dhUrSu pRSatIr ayugdhvaM hiraNyayAn praty atkAM amugdhvam | ~ 9495 6, 73 | trirmaruto vAvRdhanta ~areñavo hiraNyayAsa eSAM sAkaM nRmNaiH pauMsyebhishca 9496 2, 39 | napAt sedu hiraNyavarNaH ~hiraNyayAt pari yonerniSadyA hiraNyadA 9497 1, 64 | gabhastyoranantashuSmA vRSakhAdayo naraH ~hiraNyayebhiH pavibhiH payovRdha ujjighnanta 9498 10, 123| yoniSu priyaH san sIdat pakSe hiraNyayesa venaH ~nAke suparNamupa 9499 6, 65 | pUSan nAvo antaH samudre hiraNyayIrantarikSe caranti ~tAbhiryAsi dUtyAM 9500 9, 27 | gavyuracikradat pavamAno hiraNyayuH ~induH satrAjidastRtaH ~ 9501 7, 31 | gavyuH shatakrato ~tvaM hiraNyayurvaso ~vayamindra tvAyavo.abhi 9502 1, 33 | cakrANAsaH parINahaM pRthivyA hiraNyena maNinA shumbhamAnAH ~na 9503 10, 35 | savitarvareNyaM bhAgamA suva sa hiratnadhA asi ~rAyo janitrIM dhiSaNAmupa 9504 10, 105| suhanAya dasyave hirImasho hirImAn ~arutahanuradbhutaM na rajaH ~ 9505 10, 105| yashcakre suhanAya dasyave hirImasho hirImAn ~arutahanuradbhutaM 9506 6, 33 | suhava RSvo astUtI anUtI hirishipraH satvA ~evA hi jAto asamAtyojAH 9507 2, 2 | havyairmanuSa Rñjate girA ~hirishipro vRdhasAnAsu jarbhurad dyaurna 9508 5, 7 | dAtA na dAty A pashuH | ~hirishmashruH shucidann Rbhur anibhRSTataviSiH || ~ 9509 1, 164| asya veda ya IM dadarsha hirugin nutasmAt ~sa mAturyonA parivIto 9510 10, 53 | yakSad devatAtA yajIyAn ni hiSatsadantaraH pUrvo asmat ~arAdhi hotA 9511 10, 29 | asicannamatramindrAya pUrNaM sa hisatyarAdhAH ~sa vAvRdhe varimannA pRthivyA 9512 7, 7 | sahasAnamagnimashvaM na vAjinaM hiSe namobhiH ~bhavA no dUto 9513 8, 95 | shyenAbhRtaM sutam ~tvaM hishashvatInAM patI rAjA vishAmasi ~shrudhI 9514 10, 18 | tiSThatu sahasraM mita upa hishrayantAm ~te gRhAso ghRtashcuto bhavantu 9515 8, 78 | purUNi dhRSNavA bhara ~tvaM hishRNviSe vaso ~nakIM vRdhIka indra 9516 2, 42 | saviturdaivyasya ~tvayA hitamapyamapsu bhAgaM dhanvAnvA mRgayaso 9517 1, 80 | indra vIryaM bAhvoste balaM hitamarcann... ~sahasraM sAkamarcata 9518 9, 74 | sudAnavaH prINanti taM naro hitamava mehanti peravaH ~arAvIdaMshuH 9519 10, 16 | apo vA gacha yadi tatra te hitamoSadhISu prati tiSThA sharIraiH ~ 9520 10, 39 | yuvaM ha rebhaM vRSaNA guhA hitamudairayatammamRvAMsamashvinA ~yuvaM RbIsamuta taptamatrayaomanvantaM 9521 5, 42 | sa no vasUni prayatA hitAni candrANi devaH savitA suvAti || ~ 9522 8, 60 | huvema vRktabarhiSaH ~agniM hitaprayasaH shashvatISvA hotAraM carSaNInAm ~ 9523 10, 112| tvAmindra purudhA janAso hitaprayaso vRSabhahvayante ~asmAkaM 9524 6, 55 | adhRSTAH ~yadImarbhe mahati vA hitAso bAdhe maruto ahvAma devAn ~ 9525 8, 100| dadhAmi te madhuno bhakSamagre hitaste bhAgaH suto astu somaH ~ 9526 10, 63 | vAjasAtau yaM shUrasAtA maruto hitedhane ~prAtaryAvANaM rathamindra 9527 4, 57 | kSetrasya patinA vayaM hiteneva jayAmasi | ~gAm ashvam poSayitnv 9528 5, 1 | hi jenyo agre ahnAM hito hiteSv aruSo vaneSu | ~dame-dame 9529 8, 16 | harSumantaHshUrasAtau ~tamid dhaneSu hiteSvadhivAkAya havante ~yeSAmindraste jayanti ~ 9530 5, 53 | atIyAma nidas tiraH svastibhir hitvAvadyam arAtIH | ~vRSTvI shaM yor 9531 10, 14 | yameneSTApUrtena paramevyoman ~hitvAyAvadyaM punarastamehi saM gachasva 9532 2, 42 | kAmashcaratAmamAbhUt ~shashvAnapo vikRtaM hitvyAgAdanu vrataM saviturdaivyasya ~ 9533 10, 111| satyairerayAmA kRtebhiH sa hivIro girvaNasyurvidAnaH ~Rtasya 9534 10, 137| vAta vAhi yad rapaH ~tvaM hivishvabheSajo devAnAM dUta Iyase ~A tvAgamaM 9535 10, 93 | devAnAM vArmahaH ~vishve hivishvamahaso vishve yajñeSu yajñiyAH ~ 9536 9, 13 | suvAnA devAsa indavaH ~atyA hiyAnA na hetRbhirasRgraM vAjasAtaye ~ 9537 9, 92 | pavitre ratho na sarji sanaye hiyAnaH ~ApacchlokamindriyaM pUyamAnaH 9538 2, 4 | svasyeva puSTiH sandRSTirasya hiyAnasya dakSoH ~vi yo bharibhradoSadhISu 9539 6, 58 | taM subhvaH parvatAso ni hIyatAmatiyAjasya yaSTA ~ati vA yo maruto 9540 7, 101| steyakRd dabhrametu ni Sa hIyatAntanvA tanA ca ~paraH so astu tanvA 9541 10, 34 | daviSANyebhiH parAyadbhyo.ava hIyesakhibhyaH ~nyuptAshca babhravo vAcamakratanemIdeSAM 9542 10, 16 | shItike shItikAvati hlAdike hlAdikAvati ~maNDUkyA susaM gama imaM 9543 10, 16 | vyalkashA ~shItike shItikAvati hlAdike hlAdikAvati ~maNDUkyA susaM 9544 8, 31 | vAjeSu vAyataH ~na devAnAmapi hnutaH sumatiM na jugukSataH ~shravo 9545 3, 66 | ketebhiriSirebhirAyave sahasraNIthoadhvarasya homani ~ ~ 9546 8, 63 | vakSaNiH ~shivo arkasya homanyasmatrA gantvavase ~AdU nu te anu 9547 6, 48 | vRtrANyapratI jaghAna ~tamu pra hoSi madhumantamasmai somaM vIrAya 9548 1, 60 | pAvako vasurmAnuSeSu vareNyo hotAdhAyi vikSu ~damUnA gRhapatirdama 9549 10, 61 | shrudhI no hotar{R}tasya hotAdhruk ~uta tyA me raudrAvarcimantA 9550 1, 162| devebhyaH prativedayannajaH ~hotAdhvaryurAvayA agnimindho grAvagrAbha uta 9551 4, 6 | pari tmanA mitadrur eti hotAgnir mandro madhuvacA RtAvA | ~ 9552 2, 5 | HYMN 5~~hotAjaniSTa cetanaH pitA pitRbhya Utaye ~ 9553 1, 60 | divashcit pUrvo nyasAdi hotApRchyo vishpatirvikSuvedhAH ~taM 9554 6, 10 | jAtavedAH ~tamu dyumaH purvaNIka hotaragne agnibhirmanuSa idhAnaH ~ 9555 9, 10 | AyavaH || ~samIcInAsa Asate hotAraH saptajAmayaH | ~padam ekasya 9556 10, 11 | visho vRNate dasmamAryAagniM hotAramadha dhIrajAyata ~sadAsi raNvo 9557 7, 16 | pRNadhvamAdid vo deva ohate ~taM hotAramadhvarasya pracetasaM vahniM devA akRNvata ~ 9558 8, 44 | cikitvAn daivyaM janam ~vipraM hotAramadruhaM dhUmaketuM vibhAvasum ~yajñAnAM 9559 10, 92 | rathyaM vishpatiM vishAM hotAramaktoratithiM vibhAvasum ~shocañchuSkAsu 9560 8, 19 | tvA vavRmahe devaM devatrA hotAramamartyam ~asya yajñasya sukratum ~ 9561 3, 20 | yadadya divyaMyajAsi ~yat tvA hotAramanajan miyedhe niSAdayanto yajathAya 9562 8, 23 | samidhImahi ~ushanA kavyastvA ni hotAramasAdayat ~AyajiM tvA manavejAtavedasam ~ 9563 8, 44 | agnimILe sa u shravat ~pratnaM hotAramIDyaM juSTamagniM kavikratum ~ 9564 3, 4 | dIdhitirvishvavArA jigAti hotAramiLaH prathamaM yajadhyai ~achA 9565 10, 91 | vidathasya prasAdhanamagniM hotAramparibhUtamaM matim ~tamidarbhe haviSyA 9566 2, 2 | suprayasaM svarNaraM dyukSaM hotAraMvRjaneSu dhUrSadam ~abhi tvA naktIruSaso 9567 6, 6 | kRSNayAmaM rushantaM vItI hotArandivyaM jigAti ~sa shvitAnastanyatU 9568 8, 60 | Adid deveSu rAjasi ~sapta hotArastamidILate tvAgne sutyajamahrayam ~ 9569 1, 26 | sIdantu manuSo yathA ~pUrvya hotarasya no mandasva sakhyasya ca ~ 9570 3, 1 | sukrato rarANaH ~pra yaMsi hotarbRhatIriSo no.agne mahi dravinamA yajasva ~ 9571 6, 11 | dashasyA naH purvaNIka hotardevebhiragne agnibhiridhAnaH ~rAyaH sUno 9572 6, 5 | puruvAroadhruk ~tve vasUni purvaNIka hotardoSA vastorerire yajñiyAsaH ~ 9573 3, 7 | rashmayaH suyAmAH ~deva hotarmandratarashcikitvAn maho devAn rodasI eha vakSi ~ 9574 6, 4 | HYMN 4~~yathA hotarmanuSo devatAtA yajñebhiH sUno 9575 2, 40 | devAniha vipra yakSi coshan hotarni SadA yoniSu triSu ~prati 9576 8, 43 | stomairvidhemAgnaye ~uta tvA namasA vayaM hotarvareNyakrato ~agne samidbhirImahe ~uta 9577 7, 14 | vayaM ghRtenAdhvarasya hotarvayaM deva haviSA bhadrashoce ~ 9578 6, 58 | naH ~imaM no agne adhvaraM hotarvayunasho yaja ~cikitvAn daivyaM janam ~ 9579 3, 2 | pAvakashoce tava hi kSayaM pari hotaryajñeSu vRktabarhiSo naraH ~agne 9580 5, 2 | agne vi mumugdhi pAshAn hotash cikitva iha tU niSadya || ~ 9581 3, 31 | tvA prayati yajñe asmin hotashcikitvo.avRNImahIha ~dhruvamayA 9582 1, 94 | agne ... ~tvamadhvaryuruta hotAsi pUrvyaH prashAstA potA januSA 9583 10, 88 | dyAmutemAmAtatAnarodasI antarikSam ~yo hotAsIt prathamo devajuSTo yaM samañjannAjyenAvRNAnaH ~ 9584 1, 14 | vishvAn devAnuSarbudhaH ~vipro hoteha vakSati ~vishvebhiH somyaM 9585 10, 11 | sadAsi raNvo yavaseva puSyate hotrAbhiragne manuSaHsvadhvaraH ~viprasya 9586 1, 36 | namasvina upa svarAjamAsate ~hotrAbhiragniM manuSaH samindhate titirvAMso 9587 2, 2 | svarNa dIdedaruSeNa bhAnunA ~hotrAbhiragnirmanuSaH svadhvaro rAjA vishAmatithishcArurAyave ~ 9588 8, 12 | yajñebhiryajñavAhasaM somebhiH somapAtamam ~hotrAbhirindraM vAvRdhurvyAnashuH ~mahIrasya 9589 1, 122| hRdaye ni dhatta Apa yadIM hotrAbhirRtAvA ~sa vrAdhato nahuSo daMsujUtaH 9590 8, 53 | syAma bhareSu te ~vayaM hotrAbhiruta devahUtibhiH sasavAMso manAmahe ~ 9591 7, 60 | devaheLanaM turAsaH ~ava vediM hotrAbhiryajeta ripaH kAshcid varuNadhrutaH 9592 10, 51 | dashAntaruSyAdatirocamAnam ~hotrAdahaM varuNa bibhyadAyaM nedeva 9593 2, 41 | HYMN 41~~mandasva hotrAdanu joSamandhaso.adhvaryavaH 9594 2, 40 | svAhA prahutaM vaSatkRtaM hotrAdAsomaM prathamo ya IshiSe ~yajñaiH 9595 10, 17 | drapsaM juhomyanu sapta hotrAH ~yaste drapsa skandati yaste 9596 3, 18 | agniryajathAya devAn ~yathAyajo hotramagne pRthivyA yathA divo jAtavedashcikitvAn ~ 9597 10, 53 | yajñiyasaH pañca janA mama hotraMjuSadhvam ~pañca janA mama hotraM 9598 3, 4 | devavyacA vi barhiH ~sapta hotrANi manasA vRNAnA invanto vishvaM 9599 5, 26 | ny agniM jAtavedasaM hotravAhaM yaviSThyam | ~dadhAtA devam 9600 10, 15 | tAtRSurdevatrA jehamAnA hotrAvida stomataSTAsoarkaiH ~Agne 9601 5, 8 | agne mAnuSIr ILate visho hotrAvidaM viviciM ratnadhAtamam | ~ 9602 10, 63 | samiddhAgnirmanasAsapta hotRbhiH ~ta AdityA abhayaM sharma 9603 3, 10 | keturadhvarANAmagnirdevebhirA gamat ~añjAnaH sapta hotRbhirhaviSmate ~pra hotre pUrvyaM vaco. 9604 3, 10 | sapta hotRbhirhaviSmate ~pra hotre pUrvyaM vaco.agnaye bharatA 9605 1, 83 | vicetasaH ~Apo na devIrupa yanti hotriyamavaH pashyanti vitataM yathA


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License