Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText - Concordances

(Hapax - words occurring once)


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

      Book, Hymn
10106 1, 163| arvantaM prathamo adhyatiSThat ~IrmAntAsaH silikamadhyamAsaH saM shUraNAso 10107 7, 13 | vyakhyaH pashUn na gopA iryaH parijmA ~vaishvAnara brahmaNe 10108 5, 58 | yuvAnaH || ~yUyaM rAjAnam iryaM janAya vibhvataSTaM janayathA 10109 10, 106| putrogreva rucA nRpatIva turyai ~iryeva puSTyai kiraNeva bhujyai 10110 7, 43 | dyAvA namobhiH prithivI iSadhyai ~yeSAM brahmANyasamAni viprA 10111 6, 52 | vahiSThayoH shatAvannashvayorA ~iSamA vakSISAM varSiSThAM mA nastArIn 10112 4, 58 | ghRtasya mRgA iva kSipaNor ISamANAH || ~sindhor iva prAdhvane 10113 9, 101| vyadribhishcitAnA goradhi tvaci ~iSamasmabhyamabhitaH samasvaran vasuvidaH ~ete 10114 7, 5 | dashasyan ~tAmagne asme iSamerayasva vaishvAnara dyumatIM jAtavedaH ~ 10115 9, 94 | satyA samithA mitadrau ~iSamUrjamabhyarSAshvaM gAmuru jyotiH kRNuhi matsi 10116 4, 22 | vAjAn | ~asmabhyaM vishvA iSaNaH puraMdhIr asmAkaM su maghavan 10117 4, 23 | vapUMSi | ~Rtena dIrgham iSaNanta pRkSa Rtena gAva Rtam A 10118 1, 134| shucayasturaNyavo madeSUgrA iSaNantabhurvaNyapAmiSanta bhurvaNi | tvAM tsArI dasamAno 10119 4, 17 | vasau dhAt || ~ayaM cakram iSaNat sUryasya ny etashaM rIramat 10120 10, 67 | manasA gopatiM gA iyAnAsa iSaNayantadhIbhiH ~bRhaspatirmithoavadyapebhirudusriyA 10121 4, 16 | nAdhamAnam | ~Utibhis tam iSaNo dyumnahUtau ni mAyAvAn abrahmA 10122 6, 73 | subhve garbhamAdhAt ~na ya iSante januSo.ayA nvantaH santo. 10123 3, 54 | samasmabhyaM purudhA gA iSaNya ~imaM kAmaM ... ~shunaM 10124 9, 96 | manISyaMshorUrmimIraya gA iSaNyan ~pari priyaH kalashe devavAta 10125 5, 6 | te hinvire ta invire ta iSaNyanty AnuSag iSaM stotRbhya A 10126 5, 52 | dhRSNava ojasA stutA dhIbhir iSaNyata || ~nU manvAna eSAM devAM 10127 8, 60 | suSAmaNyagne tubhyaM cikitvanA ~iSaNyayA naH pururUpamA bhara vAjaM 10128 5, 50 | shaM rAye shaM svastaya iSastuto manAmahe devastuto manAmahe ||~ ~ 10129 1, 129| bhavyAyendave havyo na ya iSavAn manma rejati rakSohA manma 10130 10, 103| samRteSu dhvajeSvasmAkaM yA iSavastAjayantu ~asmAkaM vIrA uttare bhavantvasmAnu 10131 6, 1 | nyasIdo yajIyAniLas pada iSayannIDyaH san ~taM tvA naraH prathamaM 10132 10, 91 | jAgRvadbhirjaramANa idhyate dame damUnA iSayanniLas pade ~vishvasya hotA haviSo 10133 9, 84 | oSadhISvA devAnAM sumna iSayannupAvasuH ~A vidyutA pavate dhArayA 10134 1, 77 | maghavAnaH shaviSTha vAjaprasUtA iSayantamanma ~evAgnirgotamebhirRtAvA 10135 8, 26 | havyebhirvajinIvasU ~pUrvIriSa iSayantAvati kSapaH ~A vAM vAhiSTho ashvinA 10136 4, 56 | no varUthaiH patnIvadbhir iSayantI sajoSAH | ~urUcI vishve 10137 1, 185| cidaryaH sudAstarAyeSA madanta iSayema devAH ~RtaM dive tadavocaM 10138 6, 57 | dyAm ~namo devebhyo nama Isha eSAM kRtaM cideno namasAvivAse ~ 10139 2, 36 | shukrebhiH pipishehiraNyaiH ~IshAnAdasya bhuvanasya bhUrerna vA u 10140 9, 61 | bhara rayiM vIravatImiSam ~IshAnaHsoma vishvataH ~etamu tyaM dasha 10141 1, 61 | yad vajreNa sImayachat ~IshAnakRd dAshuSe dashasyan turvItaye 10142 6, 20 | hi dhIbhirhavyo astyugra IshAnakRn mahati vRtratUrye ~sa tokasAtA 10143 1, 64 | jajñire svadhayA divo naraH ~IshAnakRto dhunayo rishAdaso vAtAn 10144 7, 32 | nonumo.adugdhA iva dhenavaH ~IshAnamasya jagataH svardRshamIshAnamindra 10145 6, 61 | vayamiryamanaSTavedasam ~IshAnaMrAya Imahe ~pUSan tava vrate 10146 1, 122| kimiSTAshva iSTarashmireta IshAnAsastaruSaRñjate nR^In ~hiraNyakarNaM maNigrIvamarNastan 10147 8, 83 | hyAvRNImahe ~vAmasya hi pracetasa IshAnAsho rishAdasaH ~nemAdityA aghasya 10148 1, 87 | pRSadashvo yuvA gaNo.ayA IshAnastaviSIbhirAvRtaH ~asi satya RNayAvAnedyo. 10149 7, 90 | pibA sutasyAndhaso madAya ~IshAnAya prahutiM yasta AnaT chuciM 10150 10, 63 | naHkarta supathA svastaye ~ya Ishire bhuvanasya pracetaso vishvasya 10151 4, 32 | ghRSvaye || ~tvaM hy eka IshiSa indra vAjasya gomataH | ~ 10152 4, 15 | asya ghA vIra Ivato 'gner IshIta martyaH | ~tigmajambhasya 10153 6, 70 | manojavA asarjISaH pRkSa iSidho anu pUrvIH ~puru hi vAM 10154 10, 94 | vAcamakratopa dyavyAkhare kRSNA iSirAanartiSuH ~nyaM ni yantyuparasya niSkRtaM 10155 5, 37 | eti ya IM vahAte mahiSIm iSirAm | ~Asya shravasyAd ratha 10156 8, 98 | dive\-dive ~yuñjanti harI iSirasya gAthayorau ratha uruyuge ~ 10157 10, 73 | prajAyai sakhibhirindra iSirebhirartham ~Abhirhi mAyA upa dasyumAgAn 10158 8, 48 | revAniva pra carApuSTimacha ~iSireNa te manasA sutasya bhakSImahi 10159 7, 35 | sukRtAM sukRtAni santu shaM na iSiroabhi vAtu vAtaH ~shaM no dyAvApRthivI 10160 8, 44 | Irate ~tava jyotIMSyarcayaH ~ISiSe vAryasya hi dAtrasyAgne 10161 3, 36 | bharatAH santareyurgavyan grAma iSita indrajUtaH ~arSAdaha prasavaH 10162 8, 20 | rapo maruta Aturasya na iSkartA vihrutaM punaH ~ ~ 10163 10, 140| pRNakSi sAnasiM kratum ~iSkartAramadhvarasya pracetasaM kSayantaM rAdhaso 10164 8, 99 | rathItamamatUrtaM tugryAvRdham ~iSkartAramaniSkRtaM sahaskRtaM shatamUtiM shatakratum ~ 10165 10, 53 | akSAnaho nahyatanota somyA iSkRNudhvaM rashanA otapiMshata ~aSTAvandhuraM 10166 10, 101| nAvamaritraparaNIMkRNudhvam ~iSkRNudhvamAyudhAraM kRNudhvaM prAñcaMyajñaM 10167 10, 101| vayaM suSekamanupakSitam ~iSkRtAhAvamavataM suvaratraM suSecanam ~udriNaM 10168 10, 97 | dhanaMsaniSyantInAmAtmAnaM tava pUruSa ~iSkRtirnAma vo mAtAtho yUyaM stha niSkRtIH ~ 10169 5, 52 | mAtaram | ~adhA pitaram iSmiNaM rudraM vocanta shikvasaH || ~ 10170 1, 87 | sukhAdayaH ~te vAshImanta iSmiNo abhIravo vidre priyasya 10171 4, 17 | bhinad giriM shavasA vajram iSNann AviSkRNvAnaH sahasAna ojaH | ~ 10172 1, 63 | yenAviharyatakrato amitrAn pura iSNAsi puruhUta pUrvIH ~tvaM satya 10173 4, 55 | budhnyena stuvIta devI apyebhir iSTaiH | ~samudraM na saMcaraNe 10174 1, 162| bhrAjantyabhi vikta jaghriH ~iSTaM vItamabhigUrtaM vaSaTkRtaM 10175 1, 122| bibhrato yantyannA ~kimiSTAshva iSTarashmireta IshAnAsastaruSaRñjate nR^In ~ 10176 10, 11 | nAde pari pAtume manaH ~iSTasya madhye aditirni dhAtu no 10177 10, 44 | te savane astvokyaM suta iSTaumaghavan bodhyAbhagaH ~gobhiS TaremAmatiM ... ~ 10178 1, 148| pra sU nayanta gRbhayanta iSTAvashvAso na rathyorarahaNAH ~purUNi 10179 2, 31 | mA no vadhairvaruNa ye ta iSTAvenaH kRNvantamasura bhrINanti ~ 10180 3, 65 | janAya vRktabarhiSe ~iSa iSTavratAakaH ~ ~ 10181 2, 19 | dashAritro manuSyaH svarSAH sa iSTibhirmatibhIraMhyo bhUt ~sAsmA araM prathamaM 10182 4, 4 | vishved asmai sudinA sAsad iSTiH || ~arcAmi te sumatiM ghoSy 10183 7, 93 | tadaryamAditiHshishrathantu ~etA agna AshuSANAsa iSTIryuvoH sacAbhyashyAma vAjAn ~mendro 10184 6, 84 | shaktIvanto gabhIrAH ~citrasenA iSubalA amRdhrAH satovIrA uravo 10185 10, 95 | vAtaivAhamasmi ~iSurna shriya iSudherasanA goSAH shatasA na raMhiH ~ 10186 6, 83 | putrashcishcA kRNoti samanAvagatya ~iSudhiH saN^kAH pRtanAshca sarvAH 10187 1, 33 | asti yAman ~ni sarvasena iSudhInrasakta samaryo gA ajati yasya vaSTi ~ 10188 8, 69 | patiM vo aghnyAnAM dhenUnAm iSudhyasi || ~tA asya sUdadohasaH 10189 5, 50 | vurIta sakhyam | ~vishvo rAya iSudhyati dyumnaM vRNIta puSyase || ~ 10190 5, 41 | vipram panitAram arkaiH | ~iSudhyava RtasApaH puraMdhIr vasvIr 10191 10, 103| naraiSuhastena vRSNA ~sa iSuhastaiH sa niSaN^gibhirvashI saMsraSTA 10192 5, 57 | RSTimanto manISiNaH sudhanvAna iSumanto niSaN^giNaH | ~svashvA stha 10193 8, 77 | bundaM svAtatam ~shatabradhna iSustava sahasraparNa eka it ~yamindra 10194 1, 128| yajñasya cetati | kratvA vedhA iSUyate vishvA jAtAni paspashe ~ 10195 6, 84 | mukham ~idaM parjanyaretasa iSvai devyai bRhan namaH ~avasRSTA 10196 4, 33 | Rbhubhyo dUtam iva vAcam iSya upastire shvaitarIM dhenum 10197 9, 95 | bibharti varuNaM samudre ~iSyan vAcamupavakteva hotuH punAna 10198 9, 69 | Ayatyasya vrateSvapi soma iSyate ~upo matiH pRcyate sicyate 10199 1, 34 | RtAya citraM ghRtavantam iSyati || ~A nAsatyA tribhir ekAdashair 10200 3, 31 | vRSaNaM sakhAyo.asredhanta itana vAjamacha ~ayamagniH pRtanASAT 10201 10, 18 | parehi panthAM yaste sva itaro devayAnAt ~cakSuSmate shRNvate 10202 9, 81 | janmano vidvAnashnotyamuta itashca yat ~A naH soma pavamAnaH 10203 10, 155| shirimbiThasyasatvabhistebhiS TvA cAtayAmasi ~catto itashcattAmutaH sarvA bhrUNAnyAruSI ~arAyyaM 10204 9, 74 | vRSTerita usriyo vRSApAM netA ya itaUtir{R}gmiyaH ~Atmanvan nabho 10205 10, 61 | gUrtavacastamaH kSodo na reta itaUtisiñcat ~mano na yeSu havaneSu tigmaM 10206 9, 39 | priyeNa dhAmnA ~yatra devA itibravan ~pariSkRNvannaniSkRtaM janAya 10207 9, 63 | ayukta yAtave ~indurindra itibruvan ~parIto vAyave sutaM gira 10208 5, 2 | aryaH sam ajAti vedaH | ~itImam agnim amRtA avocan barhiSmate 10209 10, 97 | vo vasatiS kRtA ~gobhAja itkilAsatha yat sanavatha pUruSam ~yatrauSadhIH 10210 10, 30 | haviSmanto hi bhUtAchApa itoshatIrushantaH ~ava yAshcaSTe aruNaH suparNastamAsyadhvamUrmimadyA 10211 10, 89 | pRthivyA indro apAmindra itparvatAnAm ~indro vRdhAmindra in medhirANAmindraHkSeme 10212 6, 21 | sakhyaiH shatroH\-shatroruttara itsyAma ~ghnanto vRtrANyubhayAni 10213 5, 12 | yas te agne namasA yajñam ITTa RtaM sa pAty aruSasya vRSNaH | ~ 10214 1, 139| dakSasya svena manyunA | ~yuvor itthAdhi sadmasv apashyAma hiraNyayam || ~ 10215 8, 70 | barhiSmadbhi staviSyase | ~yad ittham ekam-ekam ic chara vatsAn 10216 10, 105| yadasurya prati tvA sumitra itthAstaud durmitraitthAstau ~Avo yad 10217 4, 24 | kRNoty asmai varivo ya itthendrAya somam ushate sunoti | ~sadhrIcInena 10218 6, 17 | ehyU Su bravANi te.agna itthetarA giraH ~ebhirvardhAsa indubhiH ~ 10219 7, 36 | A vAtasya dhrajato ranta ityA apIpayanta dhenavo na sUdAH ~ 10220 1, 161| ityeko abravIdagnirbhUyiSTha ityanyo abravIt ~vadharyantIM bahubhyaH 10221 1, 161| mAdayAdhvai ~Apo bhUyiSThA ityeko abravIdagnirbhUyiSTha ityanyo 10222 10, 134| sahasriNIbhirUtibhirdevI janitry ... ~ava svedA ivAbhito viSvak patantu didyavaH ~ 10223 7, 76 | sUryasya ~yataH pari jAra ivAcarantyuSo dadRkSe na punaryatIva ~ 10224 5, 49 | vAjaratnAH || ~pra ye vasubhya Ivad A namo dur ye mitre varuNe 10225 8, 46 | vAjeSu pUrvyam ~A sa etu ya IvadAnadevaH pUrtamAdade ~yathA cid vasho 10226 6, 66 | okivAMsA sute sacAnashvA saptI ivAdane ~indrA nvagnI avaseha vajriNA 10227 10, 146| AghATibhirivadhAvayannaraNyAnirmahIyate ~uta gAva ivAdantyuta veshmeva dRshyate ~uto araNyAniHsAyaM 10228 10, 72 | brahmaNas patiretA saM karmAra ivAdhamat ~devAnAmpUrvye yuge.asataH 10229 5, 53 | dhenavo yathA | ~syannA ashvA ivAdhvano vimocane vi yad vartanta 10230 10, 29 | pAraM ye asya kAmaM janidhA ivagman ~girashca ye te tuvijAta 10231 8, 6 | Rtasya jagrabha ~ahaM sUrya ivAjani ~ahaM pratnena manmanA giraH 10232 5, 27 | dhArayatam bRhad divi sUryam ivAjaram ||~ ~ 10233 10, 178| shavasA pañca kRSTIH sUrya ivajyotiSApastatAna ~sahasrasAH shatasA asya 10234 10, 84 | kRNmahe ~vijeSakRdindra ivAnavabravo.asmAkaM manyo adhipA bhaveha ~ 10235 1, 28 | hyuccA vijarbhRtaH ~harI ivAndhAMsi bapsatA ~tA no adya vanaspatI 10236 6, 8 | matirnavyasI shuciH soma ivapavate cAruragnaye ~sa jAyamAnaH 10237 1, 175| purvebhyo jaritRbhya indra maya ivApo na tRSyate babhUtha ~tAmanu 10238 10, 166| ahamasmi sapatnahendra ivAriSTo akSataH ~adhaH sapatnAme 10239 10, 69 | urviyA vi paprathe sUrya ivarocate sarpirAsutiH ~yat te manuryadanIkaM 10240 6, 68 | iyaM shuSmebhirbisakhA ivArujat sAnu girINAM taviSebhirUrmibhiH ~ 10241 9, 10 | HYMN 10~~pra svAnAso rathA ivArvanto na shravasyavaH | ~somAso 10242 10, 119| pItA ayaMsata rathamashvA ivAshavaH ~kuvit ... ~upa mA matirasthita 10243 1, 3 | sutamA ganta tUrNayaH ~usrA ivasvasarANi ~vishve devAso asridha ehimAyAso 10244 6, 81 | roravIti ~janAya cid ya Ivata u lokaM bRhaspatirdevahUtau 10245 10, 134| patantu didyavaH ~dUrvAyA ivatantavo vyasmadetu durmatirdevI 10246 4, 4 | jAnAti sumatiM yaviSTha ya Ivate brahmaNe gAtum airat | ~ 10247 5, 11 | hRde | ~tvAM giraH sindhum ivAvanIr mahIr A pRNanti shavasA 10248 10, 173| ihaivaidhi mApa cyoSThAH parvata ivAvicAcaliH ~indraiveha dhruvastiSTheha 10249 1, 124| shundhyuvo na vakSo nodhA ivAvirakRta priyANi ~admasan na sasato 10250 5, 73 | shaMtamA | ~yA takSAma rathAM ivAvocAma bRhan namaH ||~ ~ 10251 1, 124| sUryasyAñjyaN^kte samanagA ivavrAH ~AsAM pUrvAsAmahasu svasR^INAmaparA 10252 5, 1 | samidhA janAnAm prati dhenum ivAyatIm uSAsam | ~yahvA iva pra 10253 2, 2 | svasareSudhenavaH ~diva ivedaratirmAnuSA yugA kSapo bhAsi puruvAra 10254 10, 68 | gobhirAN^giraso nakSamANo bhaga ivedaryamaNaMninAya ~jane mitro na dampatI anakti 10255 8, 1 | vihrutaM punaH ~mA bhUma niSTyA ivendra tvadaraNA iva ~vanAni na 10256 1, 187| svAdmAno rasAnAM tuvigrIvA iverate ~tve pito mahAnAM devAnAM 10257 8, 41 | varuNasya saptyaM sa hi gopA iveryonabhantAmanyake same ~yo dhartA bhuvanAnAM 10258 10, 166| adhaspadAn ma ud vadata maNDUkA ivodakAnmaNDUkA udakAdiva ~ ~ 10259 9, 54 | sahasrasAM RSim ~ayaM sUrya ivopadRgayaM sarAMsi dhAvati ~sapta pravataA 10260 8, 102| anAdhRSTAbhirUtibhiH ~bhadrAsUrya ivopadRk ~agne ghRtasya dhItibhistepAno 10261 5, 66 | kSaranti yAmabhiH || ~A yad vAm IyacakSasA mitra vayaM ca sUrayaH | ~ 10262 6, 23 | dyotanAya mAturna sImupa sRjA iyadhyai ~sa IM spRdho vanate apratIto 10263 10, 74 | HYMN 74~~vasUnAM vA carkRSa iyakSan dhiyA vA yajñairvArodasyoH ~ 10264 9, 22 | sasRvAMso na shashramuH ~iyakSantaH patho rajaH ~ete pRSThAni 10265 9, 11 | pavamAnAyendave | ~abhi devAM iyakSate || ~abhi te madhunA payo ' 10266 9, 78 | janayannasiSyadadapo vasAno abhi gA iyakSati ~gRbhNAti ripramavirasya 10267 8, 31 | devAnAM ya in mano yajamAna iyakSatyabhIdayajvano bhuvat ~na yajamAna riSyasi 10268 10, 4 | dhanvanniva prapA asi tvamagna iyakSave pUravepratna rAjan ~yaM 10269 1, 63 | AjA havante ~tava svadhAva iyamA samarya UtirvAjeSvatasAyyA 10270 6, 68 | HYMN 68~~iyamadadAd rabhasaM RNacyutaM divodAsaM 10271 8, 75 | rayiM jaya ~anyamasmad bhiyA iyamagne siSaktu duchunA ~vardhA 10272 5, 47 | johuvAnA || ~ajirAsas tadapa IyamAnA AtasthivAMso amRtasya nAbhim | ~ 10273 5, 30 | apashyad indraM sukharatham IyamAnaM haribhyAm | ~yo rAyA vajrI 10274 8, 1 | iva ~pariSkRtasya rasina iyamAsutishcArurmadAya patyate ~ya eko asti daMsanA 10275 10, 135| sAdanaM devamAnaM yaducyate ~iyamasyadhamyate nALIrayaM gIrbhiH pariSkRtaH ~ ~ 10276 10, 74 | vArebhiHkRNavanta svaiH ~iyameSAmamRtAnAM gIH sarvatAtA ye kRpaNanta 10277 8, 63 | aryo mAnasya sa kSayaH ~iyamu te anuSTutishcakRSe tAni 10278 10, 129| pra vocat kuta AjAtA kuta iyaMvisRSTiH ~arvAg devA asya visarjanenAthA 10279 10, 104| tubhyaM giro vipravIrA iyAnA dadhanvira indrapibA sutasya ~ 10280 10, 67 | satyena manasA gopatiM gA iyAnAsa iSaNayantadhIbhiH ~bRhaspatirmithoavadyapebhirudusriyA 10281 5, 22 | Utaye | ~vareNyasya te 'vasa iyAnAso amanmahi || ~agne cikiddhy 10282 5, 55 | dadhire rukmavakSasaH | ~Iyante ashvaiH suyamebhir AshubhiH 10283 8, 7 | purukSuM vishvadhAyasam ~iyartA maruto divaH ~adhIva yad 10284 6, 66 | viSUco ashvAn yuyujAna Iyata ekaH samAna A rathe ~indrAgnI 10285 1, 191| jabhrira udakaM kumbhinIriva ~iyattakaH kuSumbhakastakaM bhinadmyashmanA ~ 10286 1, 191| madhu tvAmadhulA cakAra ~iyattikA shakuntikA sakA jaghAsa 10287 8, 68 | mahinA mahaH pari jmAyantam IyatuH | ~hastA vajraM hiraNyayam || ~ 10288 4, 4 | tan mA pitur gotamAd anv iyAya | ~tvaM no asya vacasash 10289 4, 9 | ya Im A devayuM janam | ~iyetha barhir Asadam || ~sa mAnuSISu 10290 3, 9 | yeSAM sakhye asi shritaH ~IyivAMsamati sridhaH shashvatIrati sashcataH ~ 10291 10, 15 | astvadya ye pUrvAso ya uparAsa IyuH ~ye pArthive rajasyA niSattA 10292 7, 18 | pashuS kavirashayaccAyamAnaH ~IyurarthaM na nyarthaM paruSNImAshushcanedabhipitvaM 10293 10, 15 | pitaraHsomyAsaH ~asuM ya IyuravRkA RtajñAste no.avantupitaro 10294 7, 18 | sutukAnamitrAnarandhayan mAnuSe vadhrivAcaH ~IyurgAvo na yavasAdagopA yathAkRtamabhi 10295 1, 113| pradIdhyAnA joSamanyAbhireti ~IyuS Te ye pUrvatarAmapashyan 10296 4, 5 | pRshner agre rupa ArupitaM jabAru || ~pravAcyaM vacasaH kim 10297 4, 27 | na ghA sa mAm apa joSaM jabhArAbhIm Asa tvakSasA vIryeNa | ~ 10298 4, 12 | cikitvAn || ~idhmaM yas te jabharac chashramANo maho agne anIkam 10299 1, 93 | gRbhItAn ~AnyaM divo mAtarishvA jabhArAmathnAdanyaM pari shyenoadreH ~agnISomA 10300 4, 2 | sabhAvAn || ~yas ta idhmaM jabharat siSvidAno mUrdhAnaM vA tatapate 10301 4, 19 | adAnaM niveshanAd dhariva A jabhartha | ~vy andho akhyad ahim 10302 1, 61 | UvuH ~pari dyAvApRthivI jabhra urvI nAsya te mahimAnaM 10303 1, 191| agruvaH ~tAste viSaM vi jabhrira udakaM kumbhinIriva ~iyattakaH 10304 7, 18 | yakSavashca baliM shIrSANi jabhrurashvyAni ~na ta indra sumatayo na 10305 10, 87 | kimIdinA ~saM tvAshishAmi jAbRhyadabdhaM vipra manmabhiH ~pratyagne 10306 1, 186| yuvAno matsathA no vishvaM jagadabhipitve manISA ~A no vishva AskrA 10307 8, 40 | yajasA girA ~yayorvishvamidaM jagadiyaM dyauH pRthivI mahyupasthe 10308 1, 164| traiSTubhaM niratakSata ~yad vA jagajjagatyAhitaM padaM ya it tad viduste 10309 1, 48 | vishvamasyA nAnAma cakSase jagajjyotiS kRNoti sUnarI ~apa dveSo 10310 5, 31 | AyaM janA abhicakSe jagAmendraH sakhAyaM sutasomam ichan | ~ 10311 5, 33 | yAtAsh ca rathAH | ~AsmAñ jagamyAd ahishuSma satvA bhago na 10312 1, 116| dIrghamAyurastamivejjarimANaM jagamyAm ~ ~ 10313 1, 179| tanUnamapyu nu patnIrvRSaNo jagamyuH ~ye cid dhi pUrva RtasApa 10314 10, 58 | yat te vishvamidaM jagan mano jagAma dUrakam ~tat 10315 4, 16 | vAjasAtau | ~tvAm anu pramatim A jaganmorushaMso jaritre vishvadha syAH || ~ 10316 10, 108| sugopA reku padamalakamA jagantha ~eha gamannRSayaH somashitA 10317 10, 180| kucaro giriSThAH parAvata A jaganthAparasyAH ~sRkaM saMshAya pavimindra 10318 5, 64 | havAmahe | ~pari vrajeva bAhvor jaganvAMsA svarNaram || ~tA bAhavA 10319 3, 42 | sadAMsi ~apashyamatra manasA jaganvAn vrate gandharvAnapi vAyukeshAn ~ 10320 7, 88 | bRhantam ~adhA nvasya sandRshaM jaganvAnagneranIkaM varuNasya maMsi ~svaryadashmannadhipA 10321 10, 144| vayo vi tAryAyurjIvasa enA jAgArabandhutA ~evA tadindra indunA deveSu 10322 10, 28 | shashaH kSuraM pratyañcaM jagArAdriM logena vyabhedamArAt ~bRhantaM 10323 2, 34 | subhage mithUdRshoSAsAnaktA jagatAmapIjuvA ~stuSe yad vAM pRthivi navyasA 10324 10, 75 | yAsi sAnunA yadeSAmagraM jagatAmirajyasi ~divi svano yatate bhUmyoparyanantaM 10325 7, 98 | shashvatInAM tasminn AtmA jagatas tasthuSash ca | ~tan ma 10326 1, 159| pUrvacittaye ~sthAtushca satyaM jagatashca dharmaNi putrasya pAthaH 10327 10, 102| sinavadastu sAtam ~tvaM vishvasya jagatashcakSurindrAsi cakSuSaH ~vRSAyadAjiM vRSaNA 10328 6, 34 | dRLhamarujaH parvatasya ~rAjAbhavo jagatashcarSaNInAM sAkaM sUryaM janayan dyAmuSAsam ~ ~ 10329 7, 27 | parivRtaM na rAdhaH ~indro rAjA jagatashcarSaNInAmadhi kSami viSurUpaM yadasti ~ 10330 1, 115| dyAvApRthivI antarikSaM sUrya AtmA jagatastasthuSashca ~sUryo devImuSasaM rocamAnAM 10331 6, 25 | divyasya rAjA pArthivasya jagatastveSasandRk ~dhiSva vajraM dakSiNa indra 10332 1, 157| sacAbhuvA ~yuvaM ha garbhaM jagatISu dhattho yuvaM vishveSu bhuvaneSvantaH ~ 10333 6, 80 | jagRbhathuranapinaddhamAsu rushaccitrAsu jagatISvantaH ~indrAsomA yuvamaN^ga tarutramapatyasAcaM 10334 8, 9 | chardiSpA uta naH paraspA bhUtaM jagatpA uta nastanUpA ~vartistokAya 10335 10, 130| ihabhAgo ahnaH ~vishvAn devAñ jagatyA vivesha tenacAkLipra RSayo 10336 10, 28 | papIyAt svAshitaH punarastaM jagAyAt ~sa roruvad vRSabhastigmashRngo 10337 1, 140| Rjyate saMvatsare vAvRdhe jagdhamI punaH ~anyasyAsA jihvaya 10338 10, 146| nAbhigachati ~svAdoHphalasya jagdhvAya yathAkAmaM ni padyate ~AñjanagandhiM 10339 9, 23 | madAnAmindro vRtrANyaprati ~jaghAna jaghanacca nu ~ ~ 10340 1, 28 | jalgulaH ~yatra dvAviva jaghanAdhiSavaNyA kRtA ~ulU... ~yatra nAryapacyavamupacyavaM 10341 6, 84 | yachatu ~A jaN^ghanti sAnveSAM jaghanAnupa jighnate ~ashvAjani pracetaso. 10342 2, 14 | yo apo vavrivAMsaM vRtraM jaghAnAshanyeva vRkSam ~tasmA etaM bharata 10343 3, 36 | yadahiMvivRshcat ~vi vajreNa pariSado jaghAnAyannApo.ayanamichamAnAH ~etad vaco 10344 5, 61 | pRSThe sado nasor yamaH || ~jaghane coda eSAM vi sakthAni naro 10345 6, 35 | shatAnyava shambarasya puro jaghanthApratIni sasyoH ~ashikSo yatra shacyA 10346 10, 111| vi dhRSNo atra dhRSatA jaghanthAthAbhavomaghavan bAhvojAH ~sacanta yaduSasaH 10347 7, 18 | devakaM cin mAnyamAnaM jaghanthAva tmanA bRhataH shambaraM 10348 1, 32 | bilamapihitaM yadAsId vRtraM jaghanvAnapatad vavAra ~ashvyo vAro abhavastadindra 10349 1, 80 | tadasya pauMsyaM vRtraM jaghanvAnasRjadarcann... ~ime cit tava manyave 10350 3, 35 | tvamapo yad dha vRtraM jaghanvAnatyAniva prAsRjaH sartavAjau ~shayAnamindra 10351 3, 40 | yadindraH prathamA vyAsha vRtraM jaghanvAnavRNIta somam ~A tU bhara mAkiretat 10352 1, 174| spRdho yAsiSadvajrabAhuH ~jaghanvAnindra mitrerUñcodapravRddho harivo 10353 1, 52 | shavastatakSa vajramabhibhUtyojasam ~jaghanvAnu haribhiH sambhRtakratavindra 10354 7, 97 | dAsasya cid vRSashiprasya mAyA jaghnathur narA pRtanAjyeSu || ~indrAviSNU 10355 9, 61 | pavasvAndhasA ~devAvIraghashaMsahA ~jaghnirvRtramamitriyaM sasnirvAjaM dive\-dive ~ 10356 1, 32 | kamapashya indra hRdi yat te jaghnuSo bhIragachat ~nava ca yan 10357 1, 162| dhUmagandhirmokhA bhrAjantyabhi vikta jaghriH ~iSTaM vItamabhigUrtaM vaSaTkRtaM 10358 8, 73 | Sad ... ~kuha sthaH kuha jagmathuH kuha shyeneva petathuH ~ 10359 10, 40 | ka IM ni yeme katamasya jagmaturviprasya vAyajamAnasya vA gRham ~ ~ 10360 1, 85 | shUrA ived yuyudhayo na jagmayaH shravasyavo na pRtanAsu 10361 1, 164| dhItyagre manasA saM hi jagme ~sA bIbhatsurgarbharasA 10362 10, 106| candranirNiM manaRN^gAmananyA na jagmI ~bRhanteva gambhareSu pratiSThAM 10363 2, 25 | matibhistAriSImahi ~anAnudo vRSabho jagmirAhavaM niSTaptA shatruM pRtanAsusAsahiH ~ 10364 8, 93 | ushanto yanti vItaye ~apAM jagmirnicumpuNaH ~iSTA hotrA asRkSatendraM 10365 7, 20 | svadhAvAñcakrirapo naryo yat kariSyan ~jagmiryuvA nRSadanamavobhistrAtA na 10366 10, 111| astamA te pArthivA vasUnyasme jagmuHsUnRtA indra pUrvIH ~ ~ 10367 3, 66 | manasA bandhutA nara ushijo jagmurabhi tAni vedasA ~yAbhirmAyAbhiH 10368 1, 32 | syandamAnA añjaH samudramava jagmurApaH ~vRSAyamANo.avRNIta somaM 10369 10, 111| veda ~dUraM kila prathamA jagmurAsAmindrasya yAH prasavesasrurApaH ~kva 10370 8, 24 | anyatrA cidadrivastvan no jagmurashasaH ~maghavañchagdhi tava tan 10371 6, 38 | HYMN 38~~saM ca tve jagmurgira indra pUrvIrvi ca tvad yanti 10372 6, 27 | suSTutibhirvAjayanta AjiM na jagmurgirvAho ashvAH ~na yaM jaranti sharado 10373 10, 6 | saM yasmin vishvA vasUni jagmurvAje nAshvAHsaptIvanta evaiH ~ 10374 1, 119| A vAM patitvaM sakhyAya jagmuSI yoSAvRNItajenyA yuvAM patI ~ 10375 1, 122| devAH ~aryo giraH sadya A jagmuSIrosrAshcAkantUbhayeSvasme ~catvAro mA masharshArasya 10376 7, 39 | kRNudhvaM shrotA dUtasya jagmuSo no asya ~te hi yajñeSu yajñiyAsa 10377 6, 55 | suvIraH ~uta tyA me havamA jagmyAtaM nAsatyA dhIbhiryuvamaN^ga 10378 10, 94 | vRSaNobibhrato dhuraH ~yacchvasanto jagrasAnA arAviSuHshRNva eSAM prothatho 10379 4, 17 | jaghanvAn sRjaH sindhUMr ahinA jagrasAnAn || ~tava tviSo janiman rejata 10380 10, 111| nUnamantaH ~sRjaH sindhUnrahinA jagrasAnAnAdidetAH pra vivijrejavena ~mumukSamANA 10381 5, 41 | asyA jarAM cin me nirRtir jagrasIta || ~tAM vo devAH sumatim 10382 10, 164| yadAshasA niHshasAbhishasopArima jAgrato yat svapantaH ~agnirvishvAnyapa 10383 10, 164| ajaiSmAdyAsanAma cAbhUmAnAgaso vayam ~jAgratsvapnaHsaMkalpaH pApo yaM dviSmastaM sa Rchatu 10384 6, 80 | gavAmid dadhathurvakSaNAsu ~jagRbhathuranapinaddhamAsu rushaccitrAsu jagatISvantaH ~ 10385 5, 32 | yashasaM janeSu | ~tam me jagRbhra Ashaso naviSThaM doSA vastor 10386 4, 7 | devasya cetanam | ~adhA hi tvA jagRbhrire martAso vikSv IDyam || ~ 10387 5, 2 | araNash cid Asa | ~ya IM jagRbhur ava te sRjantv AjAti pashva 10388 4, 23 | bhuvan navedA ma RtAnAM namo jagRbhvAM abhi yaj jujoSat || ~kathA 10389 2, 25 | pade nirAmiNo ripavo.anneSu jAgRdhuH ~A devAnAmohate vi vrayo 10390 10, 12 | shishItAm ~kiM svin no rAjA jagRhe kadasyAti vrataM cakRmA 10391 7, 101| cakSva vi cakSvendrashca soma jAgRtam ~rakSobhyo vadhamasyatamashaniM 10392 1, 21 | aprajAHsantvatriNaH ~tena satyena jAgRtamadhi pracetune pade ~indrAgnI 10393 3, 3 | vayAMsi jinva bRhatashca jAgRva ushig devAnAmasi sukraturvipAm ~ 10394 7, 5 | vishveSAmamRtAnAmupasthe vaishvAnaro vAvRdhe jAgRvadbhiH ~pRSTo divi dhAyyagniH pRthivyAM 10395 3, 31 | garbhiNISu ~dive\-diva IDyo jAgRvadbhirhaviSmadbhirmanuSyebhiragniH ~uttAnAyAmava bharA cikitvAn 10396 10, 91 | HYMN 91~~saM jAgRvadbhirjaramANa idhyate dame damUnA iSayanniLas 10397 1, 136| svarvatImA sacete dive\-dive jAgRvAMsA dive\-dive | jyotiSmat kSatramAshAte 10398 8, 5 | dhIjavanA nAsatyA ~yuvaM mRgaM jAgRvAMsaM svadatho vA vRSaNvasU ~tA 10399 6, 1 | bahubhirvasavyaistve rayiM jAgRvAMso anu gman ~rushantamagniM 10400 8, 89 | jyotirajanayannRtAvRdho devaM devAya jAgRvi ~apAdhamadabhishastIrashastihAthendro 10401 5, 11 | 11~~janasya gopA ajaniSTa jAgRvir agniH sudakSaH suvitAya 10402 9, 107| arNasA aMshoH payasAmadiro na jAgRvirachA koshaM madhushcutam ~A haryato 10403 9, 107| vicakSaNaH ~punAnaH soma jAgRviravyo vAre pari priyaH ~tvaM viproabhavo. 10404 9, 97 | camvoH pUyamAno vicakSaNo jAgRvirdevavItau ~samu priyo mRjyate sAno 10405 9, 106| samapsujit ~pra dhanvA soma jAgRvirindrAyendo pari srava ~dyumantaM shuSmamA 10406 10, 34 | maujavatasya bhakSo vibhIdako jAgRvirmahyamachAn ~na mA mimetha na jihILa 10407 9, 97 | vAcaM janayA purandhim ~A jAgRvirvipra RtA matInAM somaH punAno 10408 10, 108| predamAnaD dUre hyadhvA jaguriHparAcaiH ~kAsmehitiH kA paritakmyAsIt 10409 8, 45 | amithitaH sakhA sakhAyamabravIt ~jahA ko asmadISate ~evAre vRSabhA 10410 9, 14 | gobhirvasAyate ~niriNAno vi dhAvati jahaccharyANi tAnvA ~atrA saM jighnate 10411 10, 53 | pra taratAsakhAyaH ~atrA jahAma ye asannashevAH shivAn vayamuttaremAbhi 10412 10, 124| shivaM yat santamashivo jahAmi svAt sakhyAdaraNIMnAbhimemi ~ 10413 7, 5 | visha AyannasiknIrasamanA jahatIrbhojanAni ~vaishvAnara pUrave shoshucAnaH 10414 10, 95 | raNAyAvardhayandasyuhatyAya devAH ~sacA yadAsu jahatISvatkamamAnuSISu mAnuSo niSeve ~apa sma mat 10415 3, 58 | padISTa yamu dviSmastamu prANo jahAtu ~parashuM cid vi tapati 10416 10, 61 | kRNvANepitari yuvatyAm ~manAnag reto jahaturviyantA sAnauniSiktaM sukRtasya 10417 9, 64 | hiraNyayamAshur{R}tasya sIdati ~jahAtyapracetasaH ~abhi venA anUSateyakSanti 10418 10, 18 | RtubhiryantisAdhu ~yathA na pUrvamaparo jahAtyevA dhAtarAyUMSi kalpayaiSAm ~ 10419 9, 79 | tRSNA samarIta tAnabhi soma jahipavamAna durAdhyaH ~divi te nAbhA 10420 4, 30 | arNAcitrarathAvadhIH || ~anu dvA jahitA nayo 'ndhaM shroNaM ca vRtrahan | ~ 10421 1, 116| drApimiva cyavAnAt ~prAtirataM jahitasyAyurdasrAdit patimakRNutaM kanInAm ~tad 10422 8, 5 | vAM taugryo vidhat samudre jahito narA ~yad vAM ratho vibhiS 10423 1, 116| suvIryaM nAsatyA vahantA ~A jahnAvIM samanasopa vAjaistrirahno 10424 3, 64 | shivaM vAM yuvornarA draviNaM jahnAvyAm ~punaH kRNvAnAH sakhyA shivAni 10425 1, 101| sakhyAya havAmahe ~yo vyaMsaM jAhRSANena manyunA yaH shambaraM yo 10426 7, 68 | bhujyumashvinA sakhAyo madhye jahurdurevAsaH samudre ~nirIM parSadarAvA 10427 2, 26 | dhamitamagnimashmani nakiH So astyaraNo jahurhi tam ~Rtajyena kSipreNa brahmaNas 10428 10, 71 | saMyajantesakhAyaH ~atrAha tvaM vi jahurvedyAbhirohabrahmANo vicarantyu tve ~ime ye nArvAM 10429 7, 18 | durmitrAsaH prakalavin mimAnA jahurvishvAni bhojanA sudAse ~ardhaM vIrasya 10430 1, 36 | yaviSThya ~ghaneva viSvag vi jahyarAvNastapurjambha yo asmadhruk ~yo martyaH 10431 6, 48 | Ta indra niSSidho janeSu jahyasuSvIn pra vRhApRNataH ~udabhrANIva 10432 8, 15 | vRtrANi jighnase ~indra jaitrA shravasyA ca yantave ~taM 10433 1, 102| smA rathamA tiSTha sAtaye jaitraMhIndra nibhRtaM manastava ~gojitA 10434 10, 103| abhivIro abhisatvA sahojA jaitramindra rathamAtiSTha govit ~gotrabhidaM 10435 9, 106| sAnasirindrAya pavate sutaH ~somo jaitrasyacetati yathA vide ~asyedindro madeSvA 10436 1, 111| sAtimarvate naraH ~sAtiM no jaitrIM saM maheta vishvahA jAmimajAmiM 10437 3, 33 | dharyashvasya yajñaiH ~abhi jaitrIrasacanta spRdhAnaM mahi jyotistamaso 10438 8, 25 | vishvavedasAsuryAya pramahasA ~mahi jajAnAditir{R}tAvarI ~mahAntA mitrAvaruNA 10439 3, 1 | bhARjIkaH ~udusriyA janitA yo jajAnApAM garbho nRtamo yahvo agniH ~ 10440 10, 82 | tasthuH ~na taM vidAtha ya imA jajAnAyad yuSmAkamantarambabhUva ~ 10441 5, 52 | enAM aha vidyuto maruto jajjhatIr iva bhAnur arta tmanA divaH || ~ 10442 10, 120| bhuvaneSu jyeSThaM yato jajña ugrastveSanRmNaH ~sadyo 10443 10, 14 | pUrve pitaraH pareyurenA jajñAnAHpathyA anu svAH ~mAtalI kavyairyamo 10444 6, 24 | pAjo rakSaso vi tasthe mahi jajñAnamabhi tat su tiSTha ~tava pratnena 10445 3, 1 | subhagaM sapta yahvIH shvetaM jajñAnamaruSammahitvA ~shishuM na jAtamabhyArurashvA 10446 7, 90 | jAyate vAjyasya ~rAye nu yaM jajñatU rodasIme rAye devI dhiSaNA 10447 9, 68 | yUnA ha santA prathamaM vi jajñaturguhA hitaM janima nemamudyatam ~ 10448 10, 5 | saM dadhAte mitvA shishuM jajñaturvardhayantI ~vishvasya nAbhiM carato 10449 7, 62 | adite trAsIthAM no ye vAM jajñuH sujanimAna RSve ~mA heLe 10450 1, 159| svapasaH sudaMsaso mahI jajñurmAtarA pUrvacittaye ~sthAtushca 10451 10, 28 | jajAna ~evA hi mAM tavasaM jajñurugraM karman\-karman vRSaNamindra 10452 7, 79 | stotRbhyo arado gRNAnA ~yAM tvA jajñurvRSabhasyA raveNa vi dRLhasya duro 10453 1, 33 | pravadbhirindrAccitayanta Ayan ~tvametAn rudato jakSatashcAyodhayo rajasa indra pAre ~avAdaho 10454 10, 28 | mamedaha shvashuro na jagAma ~jakSIyAd dhanA uta somaM papIyAt 10455 8, 29 | hasta AyudhaM shucirugro jalASabheSajaH ~patha ekaH pIpAya taskaro 10456 1, 43 | gAthapatiM medhapatiM rudraM jalASabheSajam ~tacchaMyoH sumnamImahe ~ 10457 2, 36 | mRLayAkurhasto yo asti bheSajo jalASaH ~apabhartA rapaso daivyasyAbhI 10458 1, 28 | ulUkhalasutAnAmaved vindra jalgulaH ~yatra dvAviva jaghanAdhiSavaNyA 10459 8, 61 | pApAso manAmahe nArAyAso na jaLhavaH ~yadin nvindraM vRSaNaM 10460 8, 48 | mA no nidrA Ishata mota jalpiH ~vayaM somasya vishvaha 10461 10, 82 | yuSmAkamantarambabhUva ~nIhAreNa prAvRtA jalpyA cAsutRpa ukthashAsashcaranti ~ ~ 10462 3, 58 | sasarparIramatiM bAdhamAnA bRhan mimAya jamadagnidattA ~A sUryasya duhitA tatAna 10463 9, 97 | draviNamashnavAmAbhyarSeyaM jamadagnivannaH ~ayA pavA pavasvainA vasUni 10464 7, 96 | cetati vAjinIvatI ~gRNAnA jamadagnivat stuvAnA ca vasiSThavat ~ 10465 4, 3 | satI rushatA dhAsinaiSA jAmaryeNa payasA pIpAya || ~Rtena 10466 8, 2 | karadAre asmat ~ashrIra iva jAmAtA ~vidmA hyasya vIrasya bhUridAvarIM 10467 6, 28 | visho.ava tArIrdAsIH ~indra jAmaya uta ye.ajAmayo.arvAcInAso 10468 9, 65 | hinvanti sUramusrayaH svasAro jAmayas patim ~mahAminduM mahIyuvaH ~ 10469 3, 33 | shagmyena manasA dadhanve ~na jAmaye tAnvo rikthamAraik cakAra 10470 1, 148| purUNi dasmo ni riNAti jambhairAd rocate vana A vibhAvA ~Adasya 10471 8, 60 | agne vRSabha pratidhRSe jambhAso yad vitiSTase ~satvaM no 10472 8, 91 | gRhaM vicAkashad ~imaM jambhasutaM piba dhAnAvantaM karambhiNamapUpavantamukthinam ~ 10473 1, 191| adRSTahA ~adRSTAn sarvAñ jambhayan sarvAshca yAtudhAnyaH ~udapaptadasau 10474 7, 38 | devatAtA mitadravaH svarkAH ~jambhayanto.ahiM vRkaM rakSAMsi sanemyasmad 10475 1, 182| jyotirviprAya kRNutaM vacasyave ~jambhayatamabhito rAyataH shuno hataM mRdho 10476 1, 37 | krILaM yacchardho mArutam ~jambhe rasasya vAvRdhe ~ko vo varSiSTha 10477 7, 7 | shuSmairnadayan pRthivyA jambhebhirvishvamushadhag vanAni ~prAcIno yajñaH sudhitaM 10478 10, 86 | priyamindrAbhirakSasi ~shvA nvasya jambhis"adapi karNe varahayurvishvasmadindra 10479 6, 12 | triSadhasthastataruSo na jaMho havyA maghAni mAnuSA yajadhyai ~ 10480 9, 68 | pipishe yato nRbhiH saM jAmibhirnasate rakSate shiraH ~saM dakSeNa 10481 1, 71 | sravataH sapta yahvIH ~na jAmibhirvi cikite vayo no vidA deveSu 10482 1, 100| pauMsyebhirabhibhUrashastIrma... ~sa jAmibhiryat samajAti mILhe.ajAmibhirvA 10483 8, 6 | stomairyajñasya sAdhanam ~jAmibruvata Ayudham ~samasya manyave 10484 1, 65 | sindhurna kSodaH ka IM varAte ~jAmiH sindhUnAM bhrAteva svasrAmibhyAn 10485 3, 2 | tAsAmekAmadadhurmartye bhujamu lokamu dve upa jAmimIyatuH ~vishAM kaviM vishpatiM 10486 3, 1 | Rtasya yonAvashayad damUnA jAmInAmagnirapasisvasR^INAm ~akro na babhriH samithe 10487 6, 21 | pRtanAsu shatrUn tavotibhiruta jAmInrajAmIn ~A te shuSmo vRSabha etu 10488 4, 25 | nAsuSver Apir na sakhA na jAmir duSprAvyo 'vahanted avAcaH || ~ 10489 9, 101| hatA makhaM na bhRgavaH ~A jAmiratke avyata bhuje na putra oNyoH ~ 10490 1, 123| bhagasya svasA varuNasya jAmiruSaH sUnRte prathamA jarasva ~ 10491 10, 21 | vo made garbhaM dadhAsi jAmiSu vivakSase ~ ~ 10492 1, 166| sukRte arAdhvam ~tad vo jAmitvaM marutaH pare yuge purU yacchaMsamamRtAsaAvata ~ 10493 10, 55 | yena puSTasyapuSTam ~yat te jAmitvamavaraM parasyA mahan mahatyAasuratvamekam ~ 10494 1, 105| tritastad vedAptyaH sa jAmitvAya rebhati vi... ~amI ye pañcokSaNo 10495 10, 23 | vidmA hi te pramatiM deva jAmivadasme te santusakhyA shivAni ~ ~ 10496 8, 72 | gRbhNanti jihvayA sasam ~jAmyatItape dhanurvayodhA aruhad vanam ~ 10497 5, 19 | dugdhaM na kAmyam ajAmi jAmyoH sacA | ~gharmo na vAjajaTharo ' 10498 2, 22 | indrAya vocata ~satrAsAho janabhakSo janaMsahashcyavano yudhmo 10499 10, 139| amRtAni vocadindro dakSaM pari jAnAdahInAm ~ ~ 10500 10, 85 | vadhvashcandraM vahatuM yakSmA yanti janAdanu ~punastAn yajñiyA devA nayantu 10501 2, 44 | pakvamAmAsvantaH somApUSabhyAM janadusriyAsu ~somApUSaNA rajaso vimAnaM 10502 1, 31 | acha yAhyA vahA daivyaM janamA sAdaya barhiSi yakSi ca 10503 1, 45 | sAdayA vaso ~arvAñcaM daivyaM janamagne yakSva sahUtibhiH ~ayaM 10504 10, 180| vRSabhacarSaNInAm ~apAnudo janamamitrayantamuruM devebhyoakRNoru lokam ~ ~ 10505 8, 99 | vishvedindrasya bhakSata ~vasUni jAte janamAna ojasA prati bhAgaM na dIdhima ~ 10506 10, 89 | varuNasya dhAma yujaM na janAminanti mitram ~pra ye mitraM prAryamaNaM 10507 2, 22 | vocata ~satrAsAho janabhakSo janaMsahashcyavano yudhmo anu joSamukSitaH ~ 10508 1, 140| asmAkaM vIrAnuta no maghono janAMshca yA] pArayAccharma yA ca ~ 10509 6, 9 | rAjAvAtirajjyotiSAgnistamAMsi ~nAhaM tantuM na vi jAnAmyotuM na yaM vayanti samare'tamAnAH ~ 10510 6, 16 | pispRshaH ~vayamu tvA gRhapate janAnAmagne akarma samidhA bRhantam ~ 10511 10, 27 | saM yad vayaM yavasAdo janAnAmahaM yavAda urvajreantaH ~atrA 10512 3, 24 | daivavAtaM devashravo yo janAnAmasad vashI ~ni tvA dadhe vara 10513 6, 7 | jAtamagnim ~kaviM samrAjamatithiM janAnAmAsannA pAtraM janayanta devAH ~ 10514 6, 40 | tvamindravasvaH ~patirbabhUthAsamo janAnAmeko vishvasya bhuvanasya rAjA ~ 10515 3, 32 | titikSante abhishastiM janAnAmindra tvadA kashcana hi praketaH ~ 10516 7, 16 | sUrayaH ~yantAro ye maghavAno janAnAmUrvAn dayanta gonAm ~yeSAmiLA 10517 6, 74 | rashmeva yamaturyamiSThA dvA janAnasamA bAhubhiH svaiH ~iyaM mad 10518 6, 74 | saM yAvapnaH stho apaseva janAñchrudhIyatashcid yatatho mahitvA ~ashvA na 10519 1, 35 | taviSIM dadhAnaH || ~vi janAñchyAvAH shitipAdo akhyan rathaM 10520 3, 31 | yato jAto arocathAH ~taM jAnannagna A sIdAthA no vardhayA giraH ~ 10521 1, 140| saMstiro viSTiraH saM gRbhayati jananneva jAnatIrnitya A shaye ~punarvardhante 10522 9, 70 | nAnadadeti marutAmiva svanaH ~jAnannRtaM prathamaM yat svarNaraM 10523 1, 59 | nAbhirasi kSitInAM sthUNeva janAnupamid yayantha ~mUrdhA divo nAbhiragniH 10524 1, 53 | pariSUtA RjishvanA ~tvametAñ janarAjño dvirdashAbandhunA sushravasopajagmuSaH ~ 10525 1, 54 | dyumnamasme mahi kSatraM janASALindra tavyam ~rakSA ca no maghonaH 10526 5, 47 | idaM vapur nivacanaM janAsash caranti yan nadyas tasthur 10527 6, 62 | pUSaNaM rathe nishRmbhAste janashriyam ~devaM vahantu bibhrataH ~ ~ 10528 2, 2 | citayantamakSabhiH pAtho na pAyuM janasI ubhe anu ~sa hotA vishvaM 10529 4, 40 | dadhikrAveSam UrjaM svar janat || ~uta smAsya dravatas 10530 10, 191| vadadhvaM saM vo manAMsi jAnatAm ~devA bhAgaM yathA pUrve 10531 1, 119| saminvathaH ~kSetrAdA vipraM janatho vipanyayA pra vAmatra vidhate 10532 3, 33 | jyotistamaso nirajAnan ~taM jAnatIH pratyudAyannuSAsaH patirgavAmabhavadeka 10533 4, 1 | mAtuH paramANi vindan | ~taj jAnatIr abhy anUSata vrA Avir bhuvad 10534 1, 140| saM gRbhayati jananneva jAnatIrnitya A shaye ~punarvardhante 10535 1, 123| kratuM pariyanti sadyaH ~jAnatyahnaH prathamasya nAma shukrA 10536 6, 9 | pitrA ~sa it tantuM sa vi jAnAtyotuM sa vaktvAny RtuthA vadAti ~ 10537 5, 34 | taviSIm acukrudhat || ~saM yaj janau sudhanau vishvashardhasAv 10538 6, 58 | suhavA suSTutiMnaH ~iLAmanyo janayad garbhamanyaH prajAvatIriSa 10539 10, 110| vi shrayantAM patibhyo na janayaHshumbhamAnAH ~devIrdvAro bRhatIrvishvaminvA 10540 1, 109| yuvabhyAmindrAgnI stomaM janayAmi navyam ~mA chedma rashmInriti 10541 3, 37 | rAmyANAm ~indraH svarSA janayannahAni jigAyoshigbhiH pRtanA abhiSTiH ~ 10542 9, 108| bibhratam ~vRSA vi jajñe janayannamartyaH pratapañ jyotiSA tamaH ~ 10543 9, 42 | 42~~janayan rocanA divo janayannapsu sUryam ~vasAno gA apohariH ~ 10544 9, 78 | HYMN 78~~pra rAjA vAcaM janayannasiSyadadapo vasAno abhi gA iyakSati ~ 10545 9, 106| saptirna vAjayuH ~punAno vAcaM janayannasiSyadat ~pavate haryato harirati 10546 9, 113| some mahIyate somenAnandaM janayannindrAyendo pari srava ~yatra jyotirajasraM 10547 9, 3 | u sya puruvrato jajñAno janayanniSaH ~dhArayA pavate sutaH ~ ~ 10548 9, 66 | pavamAna RtubhiH kave ~pavasva janayanniSo.abhi vishvAni vAryA ~sakhA 10549 9, 86 | Sicyate hariH punAno vAcaM janayannupAvasuH ~pavamAna mahyarNo vi dhAvasi 10550 10, 87 | shapAto yad vAcastRSTaM janayantarebhAH ~manyormanasaH sharavyA 10551 7, 75 | darshatAyAshcitrA uSaso amRtAsa AguH ~janayanto daivyAni vratAnyApRNanto 10552 7, 70 | prati pra yAtaM varamA janAyAsme vAmastu sumatishcaniSThA ~ 10553 6, 20 | yat te astyukthaM navIyo janayasva yajñaiH ~ ~ 10554 1, 71 | shardhamanavadyaM yuvAnaM svAdhyaM janayat sUdayacca ~mano na yo.adhvanaH 10555 3, 31 | prathamaM purastAdagniM naro janayatA sushevam ~yadI manthanti 10556 1, 185| svarvadavadhaM namasvat ~tad rodasI janayataM jaritre dyAvA ... ~atapyamAne 10557 5, 58 | iryaM janAya vibhvataSTaM janayathA yajatrAH | ~yuSmad eti muSTihA 10558 10, 40 | hotrAM RtuthA juhvate nareSaM janAyavahathaH shubhas patI ~yuvAM ha ghoSA 10559 2, 39 | yahvIH ~ayAMsamagne sukSitiM janAyAyAMsamu maghavadbhyaH suvRktim ~ 10560 9, 96 | dadhAna indre saM tiSTha janayAyudhAni ~pavasva soma madhumAn RtAvApo 10561 10, 86 | sya pulvaghomRgaH kamagañ janayopano vishvasmAdindra uttaraH ~ 10562 10, 18 | anamIvAH suratnA A rohantu janayoyonimagre ~udIrSva nAryabhi jIvalokaM 10563 9, 65 | madhye pastyAnAm ~ye vA janeSupañcasu ~te no vRSTiM divas pari 10564 10, 183| prajA ajanayaM pRthivyAmahaM janibhyo aparISuputrAn ~ ~ 10565 4, 17 | vAjayantaH | ~janIyanto janidAm akSitotim A cyAvayAmo 'vate 10566 10, 29 | arthaM na pAraM ye asya kAmaM janidhA ivagman ~girashca ye te 10567 1, 51 | shatrorava vishvAni vRSNyA ~vi jAnIhyAryAn ye ca dasyavo barhiSmate 10568 7, 54 | HYMN 54~~vAstoS pate prati jAnIhyasmAn svAvesho anamIvo bhavA naH ~ 10569 7, 42 | sadmannaruSA vIravAho huve devAnAM janimAnisattaH ~samu vo yajñaM mahayan 10570 4, 2 | pashvo akhyad devAnAM yaj janimAnty ugra | ~martAnAM cid urvashIr 10571 4, 1 | santi satyA spArhA devasya janimAny agneH | ~anante antaH parivIta 10572 9, 83 | padamasya rakSati pAti devAnAM janimAnyadbhutaH ~gRbhNAti ripuM nidhayA 10573 10, 89 | brahmanavyam ~vi yaH pRSTheva janimAnyarya indrashcikAya nasakhAyamISe ~ 10574 2, 39 | pUrvasUnAm ~ashvasyAtra janimAsya ca svardruho riSaH sampRcaH 10575 10, 63 | didhiSanta ApyaM manuprItAso janimAvivasvataH ~yayAterye nahuSyasya barhiSi 10576 10, 34 | matA bhrAtara enamAhurna jAnImo nayatAbaddhametam ~yadAdIdhye 10577 5, 46 | shRNotu vyantu devIr ya Rtur janInAm ||~ ~ 10578 7, 26 | bruvanti vedhasaH suteSu ~janIriva patirekaH samAno ni mAmRje 10579 8, 17 | hRde ~ayamu tvA vicarSaNe janIrivAbhi saMvRtaH ~pra soma indra 10580 10, 46 | dyAvA yamagniM pRthivI janiSTAmApastvaSTA bhRgavoyaM sahobhiH ~ILenyaM 10581 5, 9 | yaM shishuM yathA navaM janiSTAraNI | ~dhartAram mAnuSINAM vishAm 10582 1, 68 | juSanta shuSkAd yad deva jIvo janiSThAH ~bhajanta vishve devatvaM 10583 10, 95 | bharantI me apyA kAmyAni ~janiSTo apo naryaH sujAtaH prorvashI 10584 6, 16 | yamaN^kUyantamAnayannamUraM shyAvyAbhyaH ~janiSvA devavItaye sarvatAtA svastaye ~ 10585 9, 96 | janitA divo janitA pRthivyAH ~janitAgnerjanitA sUryasya janitendrasya janitota 10586 6, 77 | pArayantA ~yA vishvAsAM janitarA matInAmindrAviSNU kalashA 10587 8, 36 | shatakrato ~yaM te bhAgaM ... ~janitAshvAnAM janitA gavAmasi pibA somaM 10588 10, 2 | hyadhvarANAmanIkaM citraM ketuM janitAtvA jajAna ~sa A yajasva nRvatIranu 10589 9, 96 | janitAgnerjanitA sUryasya janitendrasya janitota viSNoH ~brahmA 10590 8, 18 | pAkatrA sthana devA hRtsu jAnItha martyam ~upa dvayuM cAdvayuM 10591 4, 6 | dhuH || ~na yasya sAtur janitor avAri na mAtarApitarA nU 10592 10, 56 | tanvashcAruredhi priyo devAnAmparame janitre ~tanUS Te vAjin tanvaM nayantI 10593 6, 55 | vishvasya sthAturjagato janitrIH ~A no devaH savitA trAyamANo 10594 10, 35 | sa hiratnadhA asi ~rAyo janitrIM dhiSaNAmupa bruve svastyagniM 10595 10, 1 | abhyarcantyatra ~ata u tvA pitubhRto janitrIrannAvRdhaM prati carantyannaiH ~tA 10596 10, 30 | na niyavaMcarantIH ~RSe janitrIrbhuvanasya patnIrapo vandasvasavRdhaH 10597 10, 134| yo asmAnAdideshati devI janitryajIjanad bhadrAjanitryajIjanat ~ava 10598 10, 134| samrAjaM carSaNInAM devI janitryajIjanadbhadrA janitryajIjanat ~ava sma 10599 10, 134| devI janitryajIjanadbhadrA janitryajIjanat ~ava sma durhaNAyato martasya 10600 1, 124| ardhe rajaso aptyasya gavAM janitryakRta pra ketum ~vyu prathate 10601 4, 17 | adhy eti mAtuH kiyat pitur janitur yo jajAna | ~yo asya shuSmam 10602 3, 1 | babhUva ~pitushca garbhaM janitushca babhre pUrvIreko adhayat 10603 4, 18 | pratimAnam asty antar jAteSUta ye janitvAH || ~avadyam iva manyamAnA 10604 1, 66 | tveSapratIkA ~yamo ha jAto yamo janitvaM jAraH kanInAM patirjanInAm ~ 10605 8, 2 | payovRdhA mAkI raNasya naptyA ~janitvanAya mAmahe ~ ~ 10606 10, 65 | skabhitvyapa A cakrurojasA yajñaM janitvItanvI ni mAmRjuH ~parikSitA pitarA


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License