Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText - Concordances

(Hapax - words occurring once)


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

      Book, Hymn
12622 3, 67 | namasA suvRktim ~UrdhvaM madhudhA divi pAjo ashret pra rocanA 12623 10, 23 | ava veti sukSayaM sute madhUdiddhUnoti vAto yathA vanam ~yo vAcA 12624 7, 98 | jyotiragrA yA etad duhre madhudogham UdhaH | ~sa vatsaM kRNvan 12625 5, 5 | yajñam adAbhyaH | ~kavir hi madhuhastyaH || ~ILito agna A vahendraM 12626 1, 44 | sushaMso bodhi gRNate yaviSThya madhujihvaH svAhutaH ~praskaNvasya pratirannAyurjIvase 12627 1, 13 | priyamasmin yajña upa hvaye ~madhujihvaMhaviSkRtam ~agne sukhatame rathe devAnILita 12628 4, 3 | amRtA amRktA arNobhir Apo madhumadbhir agne | ~vAjI na sargeSu 12629 4, 58 | HYMN 58~~samudrAd Urmir madhumAM ud Arad upAMshunA sam amRtatvam 12630 9, 77 | HYMN 77~~eSa pra koshe madhumAnacikradadindrasya vajro vapuSo vapuSTaraH ~ 12631 9, 85 | varuNAya vAyave bRhaspataye madhumAnadAbhyaH ~atyaM mRjanti kalashe dasha 12632 9, 63 | viSNave somaH kalashe akSarat ~madhumAnastuvAyave ~ete asRgramAshavo.ati hvarAMsi 12633 2, 45 | barhirni SIdata ~tIvro vo madhumAnayaM shunahotreSu matsaraH ~etaM 12634 9, 87 | guhyaM nAma gonAm ~eSa sya te madhumAnindra somo vRSA vRSNe pari pavitre 12635 9, 80 | sahasrajit ~taM tvA hastino madhumantamadribhirduhantyapsu vRSabhandasha kSipaH ~indraM 12636 9, 97 | payasA pinvamAna IrayanneSi madhumantamaMshum ~pavamAnaH santanimeSi kRNvannindrAya 12637 1, 112| grasitAmamuñcatantAbhir... ~yAbhiH sindhuM madhumantamasashcataM vasiSThaM yAbhirajarAvajinvatam ~ 12638 6, 48 | vRtrANyapratI jaghAna ~tamu pra hoSi madhumantamasmai somaM vIrAya shipriNe pibadhyai ~ 12639 8, 57 | nAsatyopa yAtam ~pibataM somaM madhumantamasme pra dAshvAMsamavataM shacIbhiH ~ ~ 12640 1, 180| haviSmAn ~yuvaM ha gharmaM madhumantamatraye.apo na kSodo.avRNItameSe ~ 12641 10, 96 | savanaMkevalaM te ~mamaddhi somaM madhumantamindra satrA vRSañjaThara A vRSasva ~ ~ 12642 10, 30 | dadadUrmimadyA supUtaM tasmai somaM madhumantaMsunota ~yo anidhmo dIdayadapsvantaryaM 12643 9, 68 | abhyanUSata stubhaH ~yo dhArayA madhumAnUrmiNA diva iyarti vAcaM rayiSAL 12644 6, 52 | HYMN 52~~svAduS kilAyaM madhumAnutAyaM tIvraH kilAyaM rasavAnutAyam ~ 12645 10, 24 | ta no devadevataya yuvaM madhumatas kRtam ~ ~ 12646 3, 63 | darshatA yajatrAH ~yA te jihvA madhumatI sumedhA agne deveSUcyata 12647 4, 57 | naH patayo mRLayantu || ~madhumatIr oSadhIr dyAva Apo madhuman 12648 10, 30 | ILateadhvareSu ~apAM napAn madhumatIrapo dA yAbhirindrovAvRdhe vIryAya ~ 12649 9, 97 | visheasyA ajItim ~pra te dhArA madhumatIrasRgran vArAn yat pUto atyeSyavyAn ~ 12650 10, 112| vRSabhahvayante ~asmAkaM te madhumattamAnImA bhuvan savanA teSuharya ~ 12651 6, 76 | yAti pItaye ~indrAvaruNA madhumattamasya vRSNaH somasya vRSaNA vRSethAm ~ 12652 9, 63 | pavitramatyakSaran ~pra soma madhumattamo rAye arSa pavitra A ~mado 12653 1, 157| UrjaM vahatamashvinA yuvaM madhumatyA naH kashayA mimikSatam ~ 12654 1, 22 | tA havAmahe ~yA vAM kashA madhumatyashvinA sUnRtAvatI ~tayA yajñaM 12655 10, 120| svAdunA sRjA samadaH sumadhu madhunAbhi yodhIH ~iti cid dhi tvA 12656 9, 86 | samañjate kratuM rihanti madhunAbhyañjate ~sindhorucchvAse patayantamukSaNaM 12657 8, 24 | dasmyaM vacaH ~ghRtAt svAdIyo madhunashca vocata ~yasyAmitAni vIryA 12658 4, 45 | madhupebhir Asabhir uta priyam madhune yuñjAthAM ratham | ~A vartanim 12659 10, 113| viSNurmahimAnamojasAMshuM dadhanvAn madhunovi rapshate ~devebhirindro 12660 5, 32 | cakAra || ~tyaM cid arNam madhupaM shayAnam asinvaM vavram 12661 10, 41 | hotRmantamashvinA ~adhvaryuM vA madhupANiM suhastyamagnidhaM vAdhRtadakSaM 12662 8, 22 | ashvAvadashvinA vartiryAsiSTaM madhupAtamA narA ~gomad dasrA hiraNyavat ~ 12663 1, 180| vishvagUrtI bharAti vAjAyeTTe madhupAviSe ca ~yuvaM paya usriyAyAmadhattaM 12664 1, 34 | ekAdashair iha devebhir yAtam madhupeyam ashvinA | ~prAyus tAriSTaM 12665 10, 41 | savanani gachatho'ta A yAtaM madhupeyamashvinA ~ ~ 12666 4, 14 | uSaso vyuSTau | ~ime hi vAm madhupeyAya somA asmin yajñe vRSaNA 12667 6, 49 | indurvRSabha pIpAya svAdU raso madhupeyo varAya ~ayaM devaH sahasA 12668 10, 154| ghRtameka upAsate ~yebhyo madhupradhAvati tAMshcidevApi gachatAt ~ 12669 10, 118| pratIkamajyate ~ghRtenAgniH samajyate madhupratIka AhutaH ~rocamAnovibhAvasuH ~ 12670 2, 10 | anUnamagniM juhvA vacasyA madhupRcaM dhanasAjohavImi ~ ~ 12671 9, 89 | asya cakSasA pari pAtyukSA ~madhupRSThaM ghoramayAsamashvaM rathe 12672 4, 33 | vibhvAM Rbhur indravanto madhupsaraso no 'vantu yajñam || ~yat 12673 9, 74 | mahi psaraH sukRtaM somyaM madhUrvI gavyUtiraditer{R}taM yate ~ 12674 6, 78 | dyAvApRthivI mimikSatAM madhushcutA madhudughe madhuvrate ~dadhAne 12675 7, 49 | satyAnRte avapashyañ janAnAm ~madhushcutaH shucayo yAH pAvakAstA Apo ... ~ 12676 9, 66 | shravasyavaH ~achA koshaM madhushcutamasRgraM vAre avyaye ~avAvashantadhItayaH ~ 12677 9, 103| kRNute hariH ~pari koshaM madhushcutamavyaye vAre arSati ~abhi vANIr{ 12678 9, 62 | rasaM sadhamAde ~yAste dhArA madhushcuto.asRgraminda Utaye ~tAbhiH 12679 4, 3 | amRtAya shaMsa grAveva sotA madhuSud yam ILe || ~tvaM cin naH 12680 3, 64 | dyAvApRthivI yAti sadyaH ~ashvinA madhuSuttamo yuvAkuH somastaM pAtamA 12681 5, 43 | pRthivI amRdhre | ~pitA mAtA madhuvacAH suhastA bhare-bhare no yashasAv 12682 1, 34 | manISibhiH || ~trayaH pavayo madhuvAhane rathe somasya venAm anu 12683 1, 157| bhajemahi ~arvAM tricakro madhuvAhano ratho jIrAshvo ashvinoryAtu 12684 8, 26 | paridIyathaH ~dhiyaMjinvA madhuvarNA shubhas patI ~upa no yAtamashvinA 12685 1, 87 | vo ratheSvA ghRtamukSatA madhuvarNamarcate ~praiSAmajmeSu vithureva 12686 5, 77 | vanIyAn || ~hiraNyatvaN^ madhuvarNo ghRtasnuH pRkSo vahann A 12687 6, 78 | mimikSatAM madhushcutA madhudughe madhuvrate ~dadhAne yajñaM draviNaM 12688 10, 75 | sIlamAvatyutAdhi vastesubhagA madhuvRdham ~sukhaM rathaM yuyuje sidhurashvinaM 12689 5, 73 | narAvavartati || ~madhva U Su madhUyuvA rudrA siSakti pipyuSI | ~ 12690 5, 74 | martyeSv A || ~sham U Su vAm madhUyuvAsmAkam astu carkRtiH | ~arvAcInA 12691 4, 18 | amahIyamAnAm adhA me shyeno madhv A jabhAra ||~ ~ 12692 1, 25 | nu vocAvahai punaryato me madhvAbhRtam ~hoteva kSadase priyam ~ 12693 1, 164| pAkamatrA vivesha ~yasmin vRkSe madhvadaH suparNA nivishante suvate 12694 10, 76 | naro yatra duhate kAmyaM madhvAghoSayantoabhito mithasturaH ~sunvanti somaM 12695 1, 14 | vakSati ~vishvebhiH somyaM madhvagna indreNa vAyunA ~pibA mitrasya 12696 1, 169| cakananta vAyo stanaM na madhvaHpIpayanta vAjaiH ~tve rAya indra toshatamAH 12697 8, 87 | ashvinA krivirna seka A gatam ~madhvaHsutasya sa divi priyo narA pAtaM 12698 1, 62 | upahvare yaduparA apinvan madhvarNaso nadyashcatasraH ~dvitA vi 12699 10, 40 | yuvorha makSA paryashvinA madhvAsA bharata niSkRtaM na yoSaNA ~ 12700 10, 34 | kumAradeSNA jayataH punarhaNo madhvAsampRktAH kitavasya barhaNA ~tripañcAshaH 12701 1, 14 | matsarA mAdayiSNavaH ~drapsA madhvashcamUSadaH ~ILate tvAmavasyavaH kaNvAso 12702 2, 43 | nayataM vasyo acha ~oSThAviva madhvAsne vadantA stanAviva pipyataM 12703 10, 116| rAye shavase hUyamAnaH piba madhvastRpadindrA vRSasva ~asya piba kSumataH 12704 1, 116| tanyaturnavRSTim ~dadhyaM ha yan madhvAtharvaNo vAmashvasya shIrSNA pra 12705 10, 170| vibhrAD bRhat pibatu somyaM madhvAyurdadhad yajñapatAvavihrutam ~vAtajUto 12706 10, 106| citramapnaH ~AraN^gareva madhverayethe sAragheva gavi nIcInabAre ~ 12707 10, 73 | yadasyApsvA niSattamuto tadasmai madhviccachadyAt ~pRthivyAmatiSitaM yadUdhaH 12708 10, 94 | tebhirdugdhaM papivAn somyaM madhvindro vardhateprathate vRSAyate ~ 12709 1, 90 | vanaspatirmadhumAnastu sUryaH ~mAdhvIrgAvo bhavantu naH ~shaM no mitraH 12710 1, 90 | madhu kSaranti sindhavaH ~mAdhvIrnaH santvoSadhIH ~madhu naktamutoSaso 12711 7, 67 | yuvAkurhuve yad vAM sute mAdhvIvasUyuH ~A vAM vahantu sthavirAso 12712 6, 69 | shIrSAvavRktam ~A paramAbhiruta madhyamAbhirniyudbhiryAtamavamAbhirarvAk ~dRLhasya cid gomato vi 12713 10, 15 | udIratAmavara ut parAsa un madhyamAH pitaraHsomyAsaH ~asuM ya 12714 6, 47 | yasya tIvrasutaM madaM madhyamantaM ca rakSase ~ayaM sa... ~ 12715 10, 97 | tatoyakSmaM vi bAdhadhva ugro madhyamashIriva ~sAkaM yakSma pra pata cASeNa 12716 5, 59 | ajyeSThA akaniSThAsa udbhido 'madhyamAso mahasA vi vAvRdhuH | ~sujAtAso 12717 9, 70 | dashabhiH sukarmabhiH pra madhyamAsu mAtRSuprame sacA ~vratAni 12718 1, 108| yadindrAgnI avamasyAM pRthivyAM madhyamasyAM paramasyAmuta sthaH ~ataH ... ~ 12719 1, 108| yadindrAgnI paramasyAM pRthivyAM madhyamasyAmavamasyAmuta sthaH ~ataH ... ~yadindrAgnI 12720 2, 32 | nAdhamAnAya mahyam ~mA vo ratho madhyamavAL Rte bhUn mA yuSmAvastvApiSu 12721 10, 81 | dhAmAni paramANi yAvamA yA madhyamAvishvakarmannutemA ~shikSA sakhibhyo haviSi 12722 4, 28 | adahad agnir indo purA dasyUn madhyaMdinAd abhIke | ~durge duroNe kratvA 12723 4, 35 | prAtaH sutam apibo haryashva mAdhyaMdinaM savanaM kevalaM te | ~sam 12724 5, 40 | haribhyAm upa yAsad arvAN^ mAdhyaMdine savane matsad indraH || ~ 12725 5, 60 | marudbhyaH || ~yad uttame maruto madhyame vA yad vAvame subhagAso 12726 3, 35 | stomebhirvAvRdhe pUrvyebhiryo madhyamebhiruta nUtanebhiH ~viveSa yan mA 12727 6, 28 | ta UtiravamA yA paramA yA madhyamendra shuSminnasti ~tAbhirU Su 12728 1, 27 | no bhaja parameSvA vAjeSu madhyameSu ~shikSA vasvoantamasya ~ 12729 8, 27 | yadadya sUra udite yan madhyandina Atuci ~vAmaM dhattha manave 12730 1, 173| mitrAyuvo na pUrpatiM sushiSTau madhyAyuva upa shikSanti yajñaiH ~yajño 12731 10, 102| vRSabhasya yuñjaM kASThAyA madhyedrughaNaM shayAnam ~yena jigAya shatavat 12732 10, 5 | siSaktyUdharniNyorupastha utsasya madhyenihitaM padaM veH ~samAnaM nILaM 12733 9, 86 | suparNA madhumanta indavo madintamAsaH pari koshamAsate ~pra te 12734 9, 62 | asRkSata gRNAnAH shravase mahe ~madintamasya dhArayA ~abhi gavyAni vItaye 12735 8, 24 | na bhandanA ~edu madhvo madintaraM siñca vAdhvaryo andhasaH ~ 12736 6, 77 | pRNethAm ~A vAmandhAMsi madirANyagmannupa brahmANi shRNutaM havaM 12737 9, 86 | koshamAsate ~pra te madAso madirAsa Ashavo.asRkSata rathyAso 12738 8, 53 | sanvantvA vasu ~shISTeSu cit te madirAso aMshavo yatrA somasya tRmpasi ~ 12739 8, 21 | vayo yathA goshrIte madhau madire vivakSaNe ~abhi tvAmindra 12740 10, 94 | premarAviSuH ~bRhad vadanti madireNa mandinendraM kroshanto.avidannanAmadhu ~ 12741 4, 17 | vishve satrA madAso bRhato madiSThAH | ~satrAbhavo vasupatir 12742 9, 1 | HYMN 1~~svAdiSThayA madiSThayA pavasva soma dhArayA ~indrAya 12743 1, 177| stutaH shravasyannavasopa madrig yuktvA harIvRSaNA yAhyarvAM ~ 12744 6, 25 | na deva AbhiryAhi tUyamA madryadrik ~ ~ 12745 3, 45 | HYMN 45~~A tU na indra madryag ghuvAnaH somapItaye ~haribhyAM 12746 6, 42 | eyamenaM devahUtirvavRtyAn madryagindramiyaM RcyamAnA ~taM vo dhiyA paramayA 12747 7, 24 | yAhi ~vahantu tvA harayo madryañcamAN^gUSamachA tavasaM madAya ~A no vishvAbhirUtibhiH 12748 3, 36 | hantvApo yoktrANi muñcata ~mAduSkRtau vyenasAghnyau shUnamAratAm ~ ~ 12749 7, 4 | sahasAvannavIrA mApsavaH pari SadAma mAduvaH ~pariSadyaM hyaraNasya rekNo 12750 9, 86 | kalasheSusIdasi ~indrAya madvA madyo madaH suto divo viSTambha 12751 8, 92 | vishvAsudasma kRSTiSu ~indrAya madvane sutaM pari STobhantu no 12752 2, 14 | somamAmatrebhiH siñcatA madyamandhaH ~kAmI hi vIraH sadamasya 12753 7, 92 | vishvavAra ~upo te andho madyamayAmi yasya deva dadhiSe pUrvapeyam ~ 12754 7, 68 | vItaM naH ~pra vAmandhAMsi madyAnyasthuraraM gantaM haviSo vItaye me ~ 12755 1, 153| mAnuSo na hotA ~uta vAM vikSu madyAsvandho gAva Apashca pIpayanta devIH ~ 12756 8, 2 | panyamit sotAra A dhAvata madyAya ~somaM vIraya shUraya ~pAtA 12757 1, 164| saMnaddho manasA carAmi ~yadA mAgan prathamajA RtasyAdid va[ 12758 7, 67 | maghavadbhyo hi bhUtaM ye rAyA maghadeyaM junanti ~pra ye bandhuM 12759 5, 79 | stomair gRNanti vahnayaH | ~maghair maghoni sushriyo dAmanvantaH 12760 10, 23 | nvasya yA vane vide vasvindro maghairmaghavAvRtrahA bhuvat ~RbhurvAja RbhukSAH 12761 8, 24 | shruto vRtrahatyena vRtrahA ~maghairmaghono ati shUra dAshasi ~sa na 12762 5, 10 | stomebhiH pra sUrayo naro maghAny AnashuH || ~ye agne candra 12763 7, 83 | indrAvaruNAvabhyA tapanti mAghAnyaryo vanuSAmarAtayaH ~yuvaM hi 12764 6, 32 | suprapANepibantIH ~mA va stena Ishata mAghashaMsaH pari vo hetI rudrasya vRjyAH ~ 12765 8, 60 | martAya ripave rakSasvine mAghashaMsAya rIradhaH ~asredhadbhistaraNibhiryaviSThya 12766 2, 47 | shakunte ~mA na stena Ishata mAghashaMso bRhad ... ~ ~ 12767 8, 70 | ud U Su mahyai maghavan maghattaya ud indra shravase mahe || ~ 12768 1, 32 | trikadrukeSvapibat sutasya ~AsAyakaM maghavAdatta vajramahannenaM prathamajAmahInAm ~ 12769 4, 16 | nRbhir indra tvAyubhiS TvA maghavadbhir maghavan vishva Ajau | ~ 12770 1, 58 | gRNate vibhAvo bhavA maghavan maghavadbhyaHsharma ~uruSyAgne aMhaso gRNantaM 12771 2, 36 | durmatirmahIgAt ~ava sthirA maghavadbhyastanuSva mIDhvastokAya tanayAya mRLa ~ 12772 6, 52 | puruhUtamindraM svasti no maghavAdhAtvindraH ~indraH sutrAmA svavAnavobhiH 12773 4, 42 | samaraNe havante | ~kRNomy Ajim maghavAham indra iyarmi reNum abhibhUtyojAH || ~ 12774 10, 42 | shaMsamindre yaH shishrAya maghavAkAmamasme ~ArAccit san bhayatAmasya 12775 4, 16 | HYMN 16~~A satyo yAtu maghavAM RjISI dravantv asya haraya 12776 7, 28 | mAyInaH sAt ~vocemedindraM maghavAnamenaM maho rAyo rAdhaso yad dadannaH ~ 12777 10, 167| bodhyA gahi spRdhojayantaM maghavAnamImahe ~somasya rAjño varuNasya 12778 10, 104| abhiSTiH ~shunaM huvema maghavAnamindraM ... ~ ~ 12779 3, 32 | bodhi godAH ~shunaM huvema maghavAnamindramasmin bhare nRtamaM vAjasAtau ~ 12780 8, 97 | RkvabhiH ~tamindraM johavImi maghavAnamugraM satrA dadhAnamapratiSkutaM 12781 3, 55 | HYMN 55~~carSaNIdhRtaM maghavAnamukthyamindraM giro bRhatIrabhyanUSata ~ 12782 10, 43 | patiM maryaMna shundhyuM maghavAnamUtaye ~na ghA tvadrigapa veti 12783 10, 54 | vishvAni vitse yebhiH karmANi maghavañcakartha ~tvaM vishvA dadhiSe kevalAni 12784 1, 104| jAnatI gAt ~adha smA no maghavañcarkRtAdin mA no magheva niSSapI parA 12785 8, 24 | cidadrivastvan no jagmurashasaH ~maghavañchagdhi tava tan na utibhiH ~nahyaN^ga 12786 10, 147| mahinA gRNAna uru kRdhi maghavañchagdhirAyaH ~tvaM no mitro varuNo na 12787 8, 61 | bhayAmahe tato no abhayaM kRdhi ~maghavañchagdhitava tan na Utibhirvi dviSo vi 12788 1, 104| bhojanAni pra moSIH ~ANDA mA no maghavañchakra nirbhen mA naH pAtrA bhet 12789 10, 44 | te aN^kushaM yenArujAsi maghavañchaphArujaH ~asmin su te savane astvokyaM 12790 1, 102| manasA puruSTuta tvAyadbhyo maghavañcharma yacha naH ~vayaM jayema 12791 8, 45 | shatrutvamAcake ~uta tvaM maghavañchRNu yaste vaSTi vavakSi tat ~ 12792 1, 33 | vRSabhaM tugryAsu kSetrajeSe maghavañchvitryaM gAm | ~jyok cid atra tasthivAMso 12793 3, 57 | dhanvAtyacha ~parA yAhi maghavannA ca yAhIndra bhrAtarubhayatrA 12794 10, 131| vyapibaH shacIbhiH sarasvatItvA maghavannabhiSNak ~indraH sutrAmA svavAnavobhiH 12795 6, 48 | sAtAvasmAnaviDDhi ~indra tubhyamin maghavannabhUma vayaM dAtre harivo mA vivenaH ~ 12796 8, 90 | amanmahi ~tvaM hi satyo maghavannanAnato vRtrA bhUri nyRñjase ~satvaM 12797 10, 147| puruhUta sUriSu vRdhAso ye maghavannAnashurmagham ~arcanti toke tanaye pariSTiSu 12798 10, 102| vajramindrAbhidAsataH ~dAsasyavA maghavannAryasya vA sanutaryavayA vadham ~ 12799 8, 97 | svarvAnasurebhyaH ~stotAramin maghavannasya vardhaya ye ca tve vRktabarhiSaH ~ 12800 8, 36 | satpate ~prAva stotAraM maghavannava tvAM pibA somaM madAya kaMshatakrato ~ 12801 3, 51 | vRtramadadhustubhyamojaH ~ye tvAhihatye maghavannavardhan ye shAmbare harivo ye gaviSTau ~ 12802 10, 103| jayatAmudasthAt ~ud dharSaya maghavannAyudhAnyut satvanAM mAmakAnAmmanAMsi ~ 12803 8, 4 | sacA piba ~mandantu tvA maghavannindrendavo rAdhodeyAya sunvate ~AmuSyA 12804 7, 29 | suSutasya cArordado maghAni maghavanniyAnaH ~brahman vIra brahmakRtiM 12805 1, 102| vitarturam ~taM smA rathaM maghavannprAva sAtaye jaitraM yaM te anumadAma 12806 3, 40 | yandhi ~asme pra yandhi maghavannRjISinnindra rAyo vishvavArasya bhUreH ~ 12807 1, 102| siSAsavaH ~ut te shatAn maghavannucca bhUyasa ut sahasrAd ririce 12808 10, 167| bRhaspateranumatyA usharmaNi ~tavAhamadya maghavannupastutau dhAtarvidhAtaH kalashAnabhakSayam ~ 12809 3, 58 | pramagandasya vedo naicAshAkhaM maghavanrandhayA naH ~sasarparIramatiM bAdhamAnA 12810 10, 49 | vivye nR^In pra cyautnena maghavAsatyarAdhAH ~vishvet tA te harivaH shacIvo. 12811 10, 81 | abhito janAsa ihAsmAkaM maghavAsUrirastu ~vAcas patiM vishvakarmANamUtaye 12812 10, 43 | cinoti devane saMvargaM yan maghavAsUryaM jayat ~na tat te anyo anu 12813 8, 54 | yadindra rAdho asti te mAghonaM maghavattama ~tena no bodhi sadhamAdyo 12814 6, 31 | mahimanaH samasya na maghavan maghavattvasya vidma ~na rAdhaso\-rAdhaso 12815 10, 43 | amateruta kSudhaH sa id rAyo maghavAvasva Ishate ~tasyedime pravaNe 12816 7, 27 | kRdhI na A te mano vavRtyAma maghAya ~gomadashvAvad rathavad 12817 1, 104| maghavañcarkRtAdin mA no magheva niSSapI parA dAH ~sa tvaM 12818 9, 8 | pari gavyAny avyata || ~maghona A pavasva no jahi vishvA 12819 9, 80 | abhyanUSatAyohataM yonimA rohasi dyumAn ~maghonAmAyuH pratiran mahi shrava indrAya 12820 10, 107| HYMN 107~~AvirabhUn mahi mAghonameSAM vishvaM jIvaM tamaso niramoci ~ 12821 10, 66 | marudgaNe vRjane manma dhImahi mAghone yajñaMjanayanta sUrayaH ~ 12822 4, 51 | citayanta bhojAn rAdhodeyAyoSaso maghonIH | ~acitre antaH paNayaH 12823 6, 72 | dAshuSa uSaso martyAya ~maghonIrvIravat patyamAnA avo dhAta vidhate 12824 5, 86 | amavac chavas tigmA didyun maghonoH | ~prati druNA gabhastyor 12825 1, 113| vishvA ~jihmashye caritave maghonyAbhogaya iSTaye rAya u tvam ~dabhraM 12826 1, 124| uSAsaH ~pra bodhayoSaH pRNato maghonyabudhyamAnAH paNayaH sasantu ~revaducha 12827 7, 79 | bAhU ~abhUduSA indratamA maghonyajIjanat suvitAya shravAMsi ~vi divo 12828 1, 113| vibhAtIH ~adyA taducha gRNate maghonyasme Ayurni didIhi prajAvat ~ 12829 1, 23 | mA saM sRja varcasA ~saM mAgne varcasA sRja saM prajayA 12830 3, 17 | amataye mAvIratAyai rIradhaH ~mAgotAyai sahasas putra mA nide.apa 12831 7, 37 | savaneSu somairmade sushiprA mahabhiH pRNadhvam ~yUyaM ha ratnaM 12832 10, 36 | vIravad yashastaddevAnAM ... ~mahadadya mahatAmA vRNImahe.avo devAnAM 12833 8, 72 | stotavAmbyam ~uto nvasya yan mahadashvAvad yojanaM bRhad ~dAmA rathasya 12834 10, 70 | vishrayadhvam ~ushatIrdvAro mahinA mahadbhirdevaM rathaMrathayurdhArayadhvam ~ 12835 7, 75 | janAya ~satyA satyebhirmahatI mahadbhirdevI devebhiryajatA yajatraiH ~ 12836 4, 22 | devatamo jAyamAno maho vAjebhir mahadbhish ca shuSmaiH | ~dadhAno vajram 12837 3, 7 | pitRbhyAM pravidAnu ghoSaM maho mahadbhyAmanayanta shUSam ~ukSA ha yatra pari 12838 1, 27 | ukthairagnirbRhadbhAnuH ~namo mahadbhyo namo arbhakebhyo namo yuvabhyo 12839 1, 7 | ugrAbhirUtibhiH ~indraM vayaM mahAdhana indramarbhe havAmahe ~yujaM 12840 9, 86 | gachati ~agre vAjasya bhajate mahAdhanaM svAyudhaH sotRbhiH pUyate 12841 10, 84 | no manyo saha? medyedhi mahAdhanasya puruhUtasaMsRji ~saMsRSTaM 12842 10, 66 | aditirdyAvApRthivI RtaM mahadindrAviSNU marutaHsvarbRhat ~devAnAdityAnavase 12843 9, 113| dadhAna Atmani kariSyan vIryaM mahadindrAyendo pari srava ~A pavasva dishAM 12844 10, 78 | shishUlA na krILayaH sumAtaro mahAgrAmo nayAmannuta tviSA ~uSasAM 12845 8, 81 | citraM grAbhaM saM gRbhAya ~mahAhastI dakSiNena ~vidmA hi tvA 12846 8, 26 | vahasva su svashvyam ~vahasva mahaHpRthupakSasA rathe ~tvAM hi supsarastamaM 12847 10, 77 | vahadhve marutaH parAkAd yUyaM mahaHsaMvaraNasya vasvaH ~vidAnAso vasavo 12848 1, 161| yadUcima ~na nindima camasaM yo mahAkulo.agne bhrAtardruNa id bhUtimUdima ~ 12849 6, 19 | avAsayo.apa dRlhAni dardrat ~mahAmadriM pari gA indra santaM nutthA 12850 6, 7 | yajñAnAM sadanaM rayINAM mahAmAhAvamabhisaM navanta ~vaishvAnaraM rathyamadhvarANAM 12851 8, 3 | rasaH ~nirantarikSAdadhamo mahAmahiM kRSe tadindra pauMsyam ~ 12852 9, 48 | saMvRktadhRSNumukthyaM mahAmahivrataM madam ~shataM puro rurukSaNim ~ 12853 10, 119| anyamacIkRSam ~kuvit ... ~ahamasmi mahAmaho.abhinabhyamudISitaH ~kuvit ... ~ 12854 10, 103| AdityAnAM marutAMshardha ugram ~mahAmanasAM bhuvanacyavAnAM ghoSodevAnAM 12855 6, 19 | pItA ukSayanta dyumantam ~mahAmanUnaM tavasaM vibhUtiM matsarAso 12856 1, 6 | matimachA vidadvasuM giraH ~mahAmanUSata shrutam ~indreNa saM hi 12857 10, 112| tvat kriyate kiM canAre mahAmarkaMmaghavañcitramarca ~abhikhyA no maghavan nAdhamAnAn 12858 3, 2 | rurucAnaM bhAnunA jyotiSA mahAmatyaM na vAjaM saniSyannupa bruve ~ 12859 10, 80 | brahma RbhavastatakSuragniM mahAmavocAmA suvRktim ~agne prAva jaritAraM 12860 9, 40 | sadasi sIdati ~nU no rayiM mahAmindo.asmabhyaM soma vishvataH ~ 12861 3, 53 | HYMN 53~~shaMsA mahAmindraM yasmin vishvA A kRSTayaH 12862 9, 90 | mArutaM matsi devAn matsi mahAmindramindo madAya ~evA rAjeva kratumAnamena 12863 9, 65 | sUramusrayaH svasAro jAmayas patim ~mahAminduM mahIyuvaH ~pavamAna rucA\- 12864 6, 42 | ca giro dadhire samasmin mahAMshca stomo adhi vardhadindre ~ 12865 8, 33 | TvA ni yamadA sute gamo mahAMshcarasyojasA ~ya ugraH sannaniSTRta sthiro 12866 6, 33 | hi dAtA vajrahasto asti mahAmu raNvamavase yajadhvam ~A 12867 6, 19 | vishvA cakRvAMsamindraM mahAmugramajuryaM sahodAm ~suvIraM tvA svAyudhaM 12868 6, 42 | vAvRdhAnaM rAdhase ca shrutAya ~mahAmugramavase vipra nUnamA vivAsema vRtratUryeSu ~ ~ 12869 1, 146| rocanApaprivAMsam ~ukSA mahAnabhi vavakSa ene ajarastasthAvitaUtirRSvaH ~ 12870 8, 92 | mahAnAM dAtA vAjAnAM nRtuH ~mahAnabhijñvA yamat ~apAdu shipryandhasaH 12871 1, 9 | vishvebhiH somaparvabhiH ~mahAnabhiSTirojasA ~emenaM sRjatA sute mandimindrAya 12872 9, 77 | cakrirdivaH pavate kRtvyo raso mahAnadabdho varuNo hurugyate ~asAvi 12873 3, 65 | vedhAH ~tasya vayaM ... ~mahAnAdityo namasopasadyo yAtayajjano 12874 3, 39 | pAhi panyo adyA navIyAn ~mahAnamatro vRjane virapshyugraM shavaH 12875 3, 1 | asmai manuSyeni pAhi ~urau mahAnanibAdhe vavardhApo agniM yashasaH 12876 1, 27 | rudrAya dRshIkam ~sa no mahAnanimAno dhUmaketuH purushcandraH ~ 12877 8, 6 | indra prarAjasi kSitIH ~mahAnapAra ojasA ~taM tvA haviSmatIrvisha 12878 8, 62 | vayamindraM stavAma nAnRtam ~mahAnasunvato vadho bhUri jyotIMSi sunvato 12879 1, 94 | catuSpadaktubhiH ~citraH praketa uSaso mahAnasya agne ... ~tvamadhvaryuruta 12880 7, 11 | HYMN 11~~mahAnasyadhvarasya praketo na Rte tvadamRtA 12881 10, 152| HYMN 152~~shAsa itthA mahAnasyamitrakhAdo adbhutaH ~na yasyahanyate 12882 1, 8 | vayam ~sAsahyAma pRtanyataH ~mahAnindraH parashca nu mahitvamastu 12883 8, 2 | vAjebhirmA hRNIthA abhyasmAn ~mahAniva yuvajAniH ~mo Svadya durhaNAvAn 12884 1, 114| martabhojanaM tmane tokA~mA no mahAntamuta mA no arbhakaM mA na ukSantamuta 12885 7, 82 | anyaH svarAL anya ucyate vAM mahAntAvindrAvaruNA mahAvasU ~vishve devAsaH 12886 7, 31 | tvayA pratibruve yujA ~mahAnutAsi yasya te.anu svadhAvarI 12887 6, 7 | vaishvAnara tava tAni vratAni mahAnyagne nakirA dadharSa ~yajjAyamAnaH 12888 2, 11 | stavA nu ta indra pUrvyA mahAnyuta stavAma nUtanA kRtAni ~stavA 12889 10, 73 | vAvRdhuSTa indram ~abhIvRteva tA mahApadena dhvAntAt prapitvAdudaranta 12890 7, 34 | tapanti shatruM svarNa bhUmA mahAsenAso amebhireSAm ~A yan naH patnIrgamantyachA 12891 10, 22 | trAyasva gRNato maghono mahashca rAyo revataskRdhI naH ~ ~ 12892 3, 63 | putraM dhenavo vAvashAnA mahashcaranti bibhrataM vapUMSi ~achA 12893 10, 77 | no.avantu rathatUrmanISAM mahashcayAmannadhvare cakAnAH ~ ~ 12894 9, 47 | 47~~ayA somaH sukRtyayA mahashcidabhyavardhata ~mandAna udvRSAyate ~kRtAnIdasya 12895 1, 169| mahashcit tvamindra yata etAn mahashcidasi tyajaso varUtA ~sa no vedho 12896 6, 55 | dhIbhiryuvamaN^ga viprA ~atriM na mahastamaso.amumuktaM tUrvataM narA 12897 10, 154| svaryayuH ~tapo yecakrire mahastAMshcidevApi gachatAt ~ye yudhyante pradhaneSu 12898 1, 155| sAnuni parvatAnAmadAbhyA mahastasthaturarvateva sAdhunA ~tveSamitthA samaraNaM 12899 1, 19 | gahi ~nahi devo na martyo mahastava kratuM paraH ~ma... ~ye 12900 6, 6 | bhAnunA pArthivAni jrayAMsi mahastodasya dhRSatA tatantha ~sa bAdhasvApa 12901 1, 190| antarbRhaspatistara Apashca gRdhraH ~evA mahastuvijAtastuviSmAn bRhaspatirvRSabho dhAyi 12902 1, 150| svidA ~todasyeva sharaNa A mahasya ~vyaninasya dhaninaH prahoSe 12903 5, 59 | naraH || ~ko vo mahAnti mahatAm ud ashnavat kas kAvyA marutaH 12904 10, 36 | yashastaddevAnAM ... ~mahadadya mahatAmA vRNImahe.avo devAnAM bRhatAmanarvaNAm ~ 12905 10, 65 | ghRtashrIrmahimAnamIrayan ~teSAM hi mahnA mahatAmanarvaNAM stomAniyarmyRtajñA RtAvRdhAm ~ 12906 8, 7 | Rtasya jinvatha ~samu tye mahatIrapaH saM kSoNI samu sUryam ~saM 12907 1, 102| rurodhithArbheSvAjA maghavan mahatsu ca ~tvAmugramavase saM shishImasyathA 12908 1, 81 | shavase vRtrahA nRbhiH ~tamin mahatsvAjiSUtemarbhe havAmahe sa vAjeSu pra no. 12909 10, 55 | jAmitvamavaraM parasyA mahan mahatyAasuratvamekam ~vidhuM dadrANaM samane 12910 5, 34 | yad Im mRgAya hantave mahAvadhaH sahasrabhRSTim ushanA vadhaM 12911 5, 83 | vishvam bibhAya bhuvanam mahAvadhAt | ~utAnAgA ISate vRSNyAvato 12912 1, 133| yAtumatInAm ~vailasthAnake armake mahAvailasthe armake ~yAsAM tisraH pañcAshato. 12913 7, 82 | vAM mahAntAvindrAvaruNA mahAvasU ~vishve devAsaH parame vyomani 12914 1, 133| yAtumatInAm ~chindhi vaTUriNA padA mahAvaTUriNA padA ~avAsAM maghavañ jahi 12915 1, 32 | ayoddheva durmada A hi juhve mahAvIraM tuvibAdhaM RjISam ~nAtArIdasya 12916 3, 32 | sushipro maghavA tarutro mahAvrAtastuvikUrmirRghAvAn ~yadugro dhA bAdhito martyeSu 12917 7, 61 | abhUvan ~samu vAM yajñaM mahayaM namobhirhuve vAM mitrAvaruNA 12918 3, 26 | sahaso jAtavedaH ~sadhasthAni mahayamAna UtI ~ ~ 12919 3, 41 | puruSTutasya dhAmabhiH shatena mahayAmasi ~indrasya carSaNIdhRtaH ~ 12920 7, 42 | janimAnisattaH ~samu vo yajñaM mahayan namobhiH pra hotA mandro 12921 1, 54 | shacIvate shRNvantamindraM mahayannabhi STuhi ~yo dhRSNunA shavasA 12922 3, 3 | svapasyayA kaviH ~ubhA pitarA mahayannajAyatAgnirdyAvApRthivI bhUriretasA ~ ~ 12923 10, 65 | pRthivIMskambhurojasA ~pRkSA iva mahayantaH surAtayo devAstavante manuSAya 12924 1, 178| jaritRbhya UtI ~mA naH kAmaM mahayantamA dhag vishvA te ashyAmparyApa 12925 5, 31 | dyumantam | ~brahmANa indram mahayanto arkair avardhayann ahaye 12926 7, 96 | asuryA nadInAm ~sarasvatImin mahayAsuvRktibhiH stomairvasiSTha rodasI ~ 12927 7, 32 | pApatvAya rAsIya ~shikSeyamin mahayate dive\-dive rAya A kuhacidvide ~ 12928 10, 122| ayajantamAnuSAH ~tvAM devA mahayAyyAya vAvRdhurAjyamagnenimRjanto 12929 10, 65 | citrarAdhasasteno rAsantAM mahaye sumitryAH ~svarNaramantarikSANi 12930 8, 70 | yuyojate || ~taM vo maho mahAyyam indraM dAnAya sakSaNim | ~ 12931 8, 74 | na tugryam ~satyamit tvA mahenadi paruSNyava dedisham ~nemApo 12932 10, 9 | mayobhuvastA na Urje dadhAtana ~maheraNAya cakSase ~yo vaH shivatamo 12933 1, 111| naraH ~sAtiM no jaitrIM saM maheta vishvahA jAmimajAmiM pRtanAsu 12934 4, 32 | asmAkam ardham A gahi | ~mahAn mahIbhir UtibhiH || ~bhRmish cid 12935 1, 45 | praskaNvasya shrudhI havam ~mahikerava Utaye priyamedhA ahUSata ~ 12936 5, 68 | gAyata varuNAya vipA girA | ~mahikSatrAv Rtam bRhat || ~samrAjA yA 12937 1, 122| puSTiMnirundhAnAso agman ~asya stuSe mahimaghasya rAdhaH sacA sanema nahuSaH 12938 1, 131| martyamayajyuM shavasas pate ~mahImamuSNAH pRthivImimA apo mandasAna 12939 10, 129| svidAsI.a.a.at ~retodhAAsan mahimAna Asan svadhA avastAt prayatiH 12940 7, 75 | Avo divijA RtenAviSkRNvAnA mahimAnamAgAt ~apa druhastama AvarajuSTamaN^girastamA 12941 2, 17 | prathamAya dhAyasa ojo mimAno mahimAnamAtirat ~shUro yo yutsu tanvaM parivyata 12942 8, 3 | sutasya viSNavi ~adyA tamasya mahimAnamAyavo.anu STuvanti pUrvathA ~tat 12943 7, 2 | sUryasya ~narAshaMsasya mahimAnameSAmupa stoSAma yajatasya yajñaiH ~ 12944 10, 113| vishvebhirdevairanushuSmamAvatAm ~yadait kRNvAno mahimAnamindriyampItvI somasya kratumAnavardhata ~ 12945 7, 22 | manyamAnasya dasmodashnuvanti mahimAnamugra ~na vIryamindra te na rAdhaH ~ 12946 10, 75 | HYMN 75~~pra su va Apo mahimAnamuttamaM kArurvocAti sadanevivasvataH ~ 12947 10, 114| vartayanti ~caturdashAnye mahimAno asya taM dhIrA vAcA pra 12948 3, 32 | sAmanAmiSirAmindra bhUmiM mahImapArAM sadane sasattha ~astabhnAd 12949 7, 36 | yujyaM te rayiM naH ~pra vo mahImaramatiM kRNudhvaM pra pUSaNaM vidathyaM 12950 10, 92 | yayinA yanti sindhavastiro mahImaramatindadhanvire ~yebhiH parijmA pariyannuru 12951 1, 102| te dhiyaM pra bhare maho mahImasya stotre dhiSaNAyat ta Anaje ~ 12952 10, 90 | yadannenAtirohati ~etAvAnasya mahimAto jyAyAMshca pUruSaH ~pAdo. 12953 1, 140| varpaHkarikrataH ~yat sIM mahImavaniM prAbhi marmRshadabhishvasan 12954 9, 97 | pakvaM dhUnavad raNAya ~mahIme asya vRSanAma shUSe mA.nshcatve 12955 10, 188| jAtavedaso vipravIrasya mILuSaH ~mahImiyarmisuSTutim ~yA ruco jAtavedaso devatrA 12956 7, 97 | viSNo jAyamAno na jAto deva mahimnaH param antam Apa | ~ud astabhnA 12957 9, 62 | vishvamejaya ~tubhyemA bhuvanA kave mahimne soma tasthire ~tubhyamarSantisindhavaH ~ 12958 1, 139| ekAdasha stha | ~apsukSito mahinaikAdasha stha te devAso yajñam imaM 12959 7, 21 | vi dUdhod vi vajrahasto mahinAjaghAna ~na yAtava indra jUjuvurno 12960 9, 82 | ghRtavantamAsadam ~kavirvedhasyA paryeSi mAhinamatyo na mRSTo abhi vAjamarSasi ~ 12961 8, 19 | indhAnaH siSNavA dade ~tvaM mahInAmuSasAmasi priyaH kSapo vastuSu rAjasi ~ 12962 10, 60 | A janaM tveSasandRshaM mAhInAnAmupastutam ~aganmabibhrato namaH ~asamAtiM 12963 1, 122| niravasya rAdhaH prashastaye mahinArathavate ~etaM shardhaM dhAma yasya 12964 6, 68 | havyA bhUt ~pra yA mahimnA mahinAsu cekite dyumnebhiranyA apasAmapastamA ~ 12965 3, 62 | prajAvAn ~tryanIkaH patyate mAhinAvAn sa retodhA vRSabhaH shashvatInAm ~ 12966 3, 43 | yodhAH ~indra eSAM dRMhitA mAhinAvAnud gotrANi sasRje daMsanAvAn ~ 12967 1, 61 | turAya prayo na harmi stomaM mAhinAya ~RcISamAyAdhrigava ohamindrAya 12968 5, 45 | cakAra || ~vishve asyA vyuSi mAhinAyAH saM yad gobhir aN^giraso 12969 6, 58 | antamA madema ~ye ke ca jmA mahino ahimAyA divo jajñire apAM 12970 10, 115| cid yo dhRSatA varaM sate mahintamAya dhanvanedaviSyate ~evAgnirmartaiH 12971 10, 104| gAtummanuSe ca vindaH ~apo mahIrabhishasteramuñco.ajAgarAsvadhi deva ekaH ~ 12972 8, 66 | januSaH pari vRtrahA ~kadU mahIradhRSTA asya taviSIH kadu vRtraghno 12973 1, 133| rodasI Rtena druho dahAmi saM mahIranindrAH ~abhivlagya yatra hatA amitrA 12974 10, 14 | 14~~pareyivAMsaM pravato mahIranu bahubhyaH panthAmanupaspashanam ~ 12975 9, 2 | vasiSTa sukratuH ~mahAntaM tvA mahIranvApo arSanti sindhavaH ~yad gobhirvAsayiSyase ~ 12976 8, 6 | vivyacanta bhUmayaH ~yasta indra mahIrapa stabhUyamAna Ashayat ~ni 12977 9, 61 | vRtrAya hantave ~vavrivAMsaM mahIrapaH ~suvIrAso vayaM dhanA jayema 12978 8, 3 | praskaNvamAvitha ~yenA samudramasRjo mahIrapastadindra vRSNi te shavaH ~sadyaH 12979 7, 87 | sRSTo arvatIr{R}tAyañcakAra mahIravanIrahabhyaH ~AtmA te vAto raja A navInot 12980 10, 64 | sarayuH sindhurUrmibhirmaho mahIravasA yantuvakSaNIH ~devIrApo 12981 2, 11 | sindhavo na kSarantaH ~sRjo mahIrindra yA apinvaH pariSThitA ahinA 12982 3, 32 | vAjibhishca praNetaH saM yan mahIriSa AsatsipUrvIH ~rAyo vantAro 12983 9, 15 | droNeSvAyavaH ~pracakrANaM mahIriSaH ~etamu tyaM dasha kSipo 12984 3, 62 | varSiSThamupa gAva AguH tisro mahIruparAstasthuratyA guhA dve nihitedarshyekA ~ 12985 7, 44 | shardho agniH shRNvantu vishve mahiSAamUrAH ~ ~ 12986 10, 5 | vRSaNo vasAnAH saM jagmire mahiSAarvatIbhiH ~Rtasya padaM kavayo ni 12987 8, 77 | viSNurAbharadurukramastveSitaH ~shataM mahiSAn kSIrapAkamodanaM varAhamindra 12988 8, 12 | pravRddha satpate sahasraM mahiSAnaghaH ~Adit ta indriyaM mahi pra 12989 5, 29 | somam || ~trI yac chatA mahiSANAm agho mAs trI sarAMsi maghavA 12990 6, 19 | marutaH sajoSAH pacacchataM mahiSAnindra tubhyam ~pUSA viSNustrINi 12991 10, 60 | bhajerathasya satpatim ~yo janAn mahiSAnivAtitasthau pavIravAn ~utApavIravAnyudhA ~ 12992 9, 97 | suvAna induH ~mahat tat somo mahiSashcakArApAM yad garbho.avRNIta devAn ~ 12993 1, 121| draviNaM naro goH ~anu svAjAM mahiSashcakSata vrAM menAmashvasya pari 12994 1, 64 | duhanti stanayantamakSitam ~mahiSAso mAyinashcitrabhAnavo girayo 12995 10, 28 | nasiMhaH ~niruddhashcin mahiSastarSyAvAn godhA tasmAayathaM karSadetat ~ 12996 10, 66 | RbhavaH suhastA vAtAparjanyA mahiSasyatanyatoH ~Apa oSadhIH pra tirantu 12997 1, 93 | pAtamaMhaso vishe janAya mahisharma yachatam ~agnISomA savedasA 12998 10, 77 | na yAmani vithuryati na mahIshratharyati ~vishvapsuryajño arvAgayaM 12999 5, 2 | yuvate kumAram peSI bibharSi mahiSI jajAna | ~pUrvIr hi garbhaH 13000 5, 37 | ichanty eti ya IM vahAte mahiSIm iSirAm | ~Asya shravasyAd 13001 5, 25 | bRhad arca vibhAvaso | ~mahiSIva tvad rayis tvad vAjA ud 13002 9, 96 | padavIH kavInAM RSirviprANAM mahiSomRgANAm ~shyeno gRdhrANAM svadhitirvanAnAM 13003 10, 8 | divashcidantAnupamAnudAnaL apAmupasthe mahiSovavardha ~mumoda garbho vRSabhaH 13004 8, 46 | ajmabhirgirINAM snubhireSAm ~yajñaM mahiSvaNInAM sumnaM tuviSvaNInAM prAdhvare ~ 13005 7, 68 | bhojanaM nvasti nyatraye mahiSvantaM yuyotam ~yo vAmomAnaM dadhate 13006 10, 55 | palitojagAra ~devasya pashya kAvyaM mahitvAdyA mamAra sa hyaHsamAna ~shAkmanA 13007 10, 121| vidhema ~yaH prANato nimiSato mahitvaika id rAjA jagato babhUva ~ 13008 10, 4 | mUrA amUra na vayaM cikitvo mahitvamagne tvamaN^ga vitse ~shaye vavrishcarati 13009 10, 79 | 79~~apashyamasya mahato mahitvamamartyasya martyAsu vikSu ~nAnA hanU 13010 9, 48 | adhA hinvAna indriyaM jyAyo mahitvamAnashe ~abhiSTikRdvicarSaNiH ~ ~ 13011 3, 35 | ojAyamAnaM tuvijAta tavyAn ~na te mahitvamanu bhUdadha dyauryadanyayA 13012 1, 8 | mahAnindraH parashca nu mahitvamastu vajriNe ~dyaurnaprathinA 13013 10, 56 | svAM prajAM bRhaduktho mahitvAvareSvadadhAdA pareSu ~ ~ 13014 10, 113| vIryANi prathamAni kartvA mahitvebhiryatamAnausamIyatuH ~dhvAntaM tamo.ava dadhvase 13015 7, 23 | vi bAdhiSTa sya rodasI mahitvendro vRtrANyapratI jaghanvAn ~ 13016 4, 42 | aham indro varuNas te mahitvorvI gabhIre rajasI sumeke | ~ 13017 1, 67 | vavAcAsmai ~vi yo vIrutsu rodhan mahitvota prajA uta prasUSvantaH ~ 13018 7, 31 | namanta kRSTayaH ~pra vo mahe mahivRdhe bharadhvaM pracetase pra 13019 1, 113| kSatrAya tvaM shravase tvaM mahIyA iSTaye tvamarthamivatvamityai ~ 13020 4, 30 | cid ghA duhitaram mahAn mahIyamAnAm | ~uSAsam indra sam piNak || ~ 13021 10, 175| kartanabheSajam ~grAvANa upareSvA mahIyante sajoSasaH ~vRSNedadhato 13022 8, 101| mahAnasi satrA deva mahAnasi ~mahnAdevAnAmasuryaH purohito vibhu jyotiradAbhyam ~ 13023 10, 95 | naktaMshnathitA vaitasena ~triH sma mAhnaH shnathayo vaitasenota sma 13024 10, 113| ava dadhvase hata indro mahnApUrvahUtAvapatyata ~vishve devAso adha vRSNyAni 13025 7, 18 | acetaso vi jagRbhre paruSNIm ~mahnAvivyak pRthivIM patyamAnaH pashuS 13026 2, 10 | garbhaH ~shiriNAyAM cidaktunA mahobhiraparIvRto vasati pracetAH ~jigharmyagniM 13027 1, 165| svakSatrebhistanvaH shumbhamAnAH ~mahobhiretAnupa yujmahe nvindra svadhAmanu 13028 7, 58 | bhImAsastuvimanyavo.ayAsaH ~pra ye mahobhirojasota santi vishvo vo yAman bhayate 13029 1, 146| mimAne vishvAn ketAnadhi mahodadhAne ~dhIrAsaH padaM kavayo nayanti 13030 1, 6 | vA pArthivAdadhi ~indraM mahovA rajasaH ~ ~ 13031 1, 31 | hotRvUrye.asaghnorbhAramayajo mahovaso ~tvamagne manave dyAmavAshayaH 13032 1, 124| shAshadAnA nArbhAdISate na mahovibhAtI ~abhrAteva puMsa eti pratIcI 13033 1, 102| amAtraM tvA dhiSaNA titviSe mahyadhA vRtrANi jighnase purandara ~ 13034 8, 67 | pra mRkSata ~uta tvAmadite mahyahaM devyupa bruve ~sumRLIkAmabhiSTaye ~ 13035 8, 70 | shUra rAdhase | ~ud U Su mahyai maghavan maghattaya ud indra 13036 2, 31 | vA svapne bhayaM bhIrave mahyamAha ~steno vA yo dipsati no 13037 1, 24 | moSIH ~tadin naktaM tad divA mahyamAhustadayaM keto hRda A vi caSTe ~shunaHshepo 13038 10, 34 | eSA shivA sakhibhya uta mahyamAsIt ~akSasyAhamekaparasya hetoranuvratAmapa 13039 1, 23 | avindaccitrabarhiSam ~uto sa mahyamindubhiH SaD yuktAnanuseSidhat ~gobhiryavaM 13040 10, 39 | ashvinA putrAyeva pitarA mahyaMshikSatam ~anApirajñA asajAtyAmatiH 13041 10, 49 | vasvahaM brahma kRNavaM mahyaMvardhanam ~ahaM bhuvaM yajamAnasya 13042 6, 38 | vAvRdhurhavanAni yajñaiH ~asmA etan mahyAN^gUSamasmA indrAya stotraM matibhiravAci ~ 13043 10, 92 | prasitirdyaururu vyaco namo mahyaramatiHpanIyasI ~indro mitro varuNaH saM 13044 9, 86 | janayannupAvasuH ~pavamAna mahyarNo vi dhAvasi sUro na citro 13045 1, 155| kRshAnorasturasanAmuruSyathaH ~tA IM vardhanti mahyasya pauMsyaM ni mAtarA nayati 13046 1, 157| udeti sUryo vyuSAshcandrA mahyAvo arciSA ~AyukSAtAmashvinA 13047 2, 12 | s. j. i. ~yaH shashvato mahyeno dadhAnAnamanyamAnAñcharvA 13048 8, 40 | jagadiyaM dyauH pRthivI mahyupasthe bibhRto vasu nabhantAmanyake 13049 10, 16 | HYMN 16~~mainamagne vi daho mAbhi shoco mAsya 13050 10, 18 | jIvebhyaH paridhiM dadhAmi maiSAM nu gAdaparoarthametam ~shataM 13051 7, 33 | tvA vishaAjabhAra ~utAsi maitrAvaruNo vasiSThorvashyA brahman 13052 10, 49 | mRgayaM shrutarvaNe yan mAjihIta vayunAcanAnuSak ~ahaM veshaM 13053 9, 64 | anUSateyakSanti pracetasaH ~majjantyavicetasaH ~indrAyendo marutvate pavasva 13054 2, 1 | tvaM tAn saM ca prati cAsi majmanAgne sujAta pra ca devaricyase ~ 13055 1, 112| yAbhiH paTharvA jaTharasya majmanAgnirnAdIdeccita iddho ajmannA ~yAbhiH sharyAtamavatho 13056 2, 17 | adhA yo vishvA bhuvanAbhi majmaneshAnakRt pravayA abhyavardhata ~Ad 13057 10, 52 | yajIyAn vishve devA maruto mAjunanti ~ahar\-aharashvinAdhvaryavaM 13058 1, 138| Ayuyuve makho deva Ayuyuve makhaH || ~pra hi tvA pUSann ajiraM 13059 9, 101| apa shvAnamarAdhasaM hatA makhaM na bhRgavaH ~A jAmiratke 13060 10, 11 | vivakti vahniH svapasyate makhastaviSyate asurovepate matI ~yaste 13061 9, 61 | ditsantamA minan ~yat punAno makhasyase ~pavasvendo vRSA sutaH kRdhI 13062 10, 73 | tvaM jaghantha namuciM makhasyuM dAsaM kRNvAna RSayevimAyam ~ 13063 9, 50 | prasave ta udIrate tisro vAco makhasyuvaH ~yadavya eSisAnavi ~avyo 13064 9, 64 | sahasrabharNasaM vAcaM soma makhasyuvam ~punAna indavA bhara ~punAna 13065 8, 46 | A no vAyo mahe tane yAhi makhAya pAjase ~vayaM hi te cakRmA 13066 6, 73 | sahante rejate agne pRthivI makhebhyaH ~tviSImanto adhvarasyeva 13067 8, 2 | sahasrA ~uta su tye payovRdhA mAkI raNasya naptyA ~janitvanAya 13068 8, 27 | maruto viSNo ashvinA pUSan mAkInayA dhiyA ~indra A yAtu prathamaH 13069 10, 11 | no vaha rodasI devaputre mAkirdevAnAmapabhUriha syAH ~ ~ 13070 8, 5 | kRSTayashcarmamnA abhito janAH ~mAkirenA pathA gAd yeneme yanti cedayaH ~ 13071 3, 40 | jaghanvAnavRNIta somam ~A tU bhara mAkiretat pari SThAd vidmA hi tvA 13072 10, 23 | pashuM nagopAH karAmahe ~mAkirna enA sakhyA vi yaushustava 13073 6, 61 | sunvataH ~asmAkaM stuvatAmuta ~mAkirneshan mAkIM riSan mAkIM saM shAri 13074 6, 79 | hiraNyajihvaH suvitAya navyase rakSA mAkirnoaghashaMsa Ishata ~udu Sya devaH savitA 13075 8, 67 | Anugraputre jighAMsataH ~mAkistokasya no riSat ~aneho na uruvraja 13076 4, 45 | mandinispRsho madhvo na makSaH savanAni gachathaH || ~svadhvarAso 13077 1, 119| abhavannabhiSTayaH ~uta syA vAM madhuman makSikArapan made somasyaushijo huvanyati ~ 13078 1, 162| deveSvastu ~yadashvasya kraviSo makSikAsha yad vA svarau svadhitau 13079 8, 26 | dasrA hi vishvamAnuSaM makSUbhiH paridIyathaH ~dhiyaMjinvA 13080 6, 50 | vitantasAyyaH ~yA ta Utiramitrahan makSUjavastamAsati ~tayA no hinuhI ratham ~ 13081 8, 22 | manojavasA vRSaNA madacyutA makSuMgamAbhirutibhiH ~ArAttAccid bhUtamasme avase 13082 8, 19 | vA stuvataH sahaso yaho makSUtamasya rAtiSu ~avodevamuparimartyaM 13083 9, 55 | govidashvavit pavasva somAndhasA ~makSUtamebhirahabhiH ~yo jinAti na jIyate hanti 13084 7, 74 | yuvAM dIyanti bibhrataH ~makSUyubhirnarA hayebhirashvinA devA yAtamasmayU ~ 13085 1, 2 | sunvata A yAtamupa niSkRtam ~makSvitthA dhiyA narA ~mitraM huve 13086 10, 22 | jAtaM vishvaM sayAvabhiH ~mAkudhryagindra shUra vasvIrasme bhUvannabhiSTayaH ~ 13087 1, 120| kasmai dhAtamabhyamitriNe no mAkutrA no gRhebhyo dhenavo guH ~ 13088 10, 136| vAtarashanAH pishaN^gA vasate malA ~vAtasyAnudhrAjiM yanti 13089 3, 46 | tRpNavaH ~indramitthA giro mamAchAguriSitA itaH ~AvRte somapItaye ~ 13090 4, 20 | pratibhRtasya madhvaH sam andhasA mamadaH pRSThyena || ~vi yo rarapsha 13091 4, 42 | apratItam | ~yan mA somAso mamadan yad ukthobhe bhayete rajasI 13092 7, 24 | avitA vRdhe ca dado vasUni mamadashca somaiH ~gRbhItaM te mana 13093 10, 98 | ajirashcikitvAn tvad devApe abhi mAmagachat ~pratIcInaH prati mAmA vavRtsva 13094 2, 18 | daddhi bhAgaM tanvo yena mAmahaH ~bhojaM tvAmindra vayaM 13095 1, 117| viSeNa ~shataM meSAn vRkye mAmahAnaM tamaH praNItamashivena pitrA ~ 13096 10, 18 | sAdanA te minotu ~pratIcIne mAmahanISvAH parNamivA dadhuH ~pratIcIM 13097 7, 52 | bhavantaH ~mitrastan no varuNo mAmahanta sharma tokAya tanayAya gopAH ~ 13098 3, 56 | puruSTuta puroLAshamAhutaM mAmahasva naH ~RbhumantaM vAjavantaM 13099 4, 18 | bhanantendrasyAvadyaM didhiSanta ApaH | ~mamaitAn putro mahatA vadhena vRtraM 13100 10, 17 | payasvatIroSadhayaH payasvan mAmakaM vacaH ~apAmpayasvadit payastena 13101 10, 103| maghavannAyudhAnyut satvanAM mAmakAnAmmanAMsi ~ud vRtrahan vAjinAM vAjinAnyud 13102 1, 31 | shAsanIM pituryat putro mamakasya jAyate ~tvaM no agne tava 13103 1, 34 | adbhyaH | ~omAnaM shaMyor mamakAya sUnave tridhAtu sharma vahataM 13104 10, 159| udasau sUryo agAdudayaM mAmako bhagaH ~ahaM tadvidvalA 13105 2, 36 | rIradhan manAyai ~un mA mamanda vRSabho marutvAn tvakSIyasA 13106 8, 61 | vendra te vacaH ~sa pra mamandattvAyA shatakrato prAcAmanyo ahaMsana ~ 13107 5, 61 | uta me 'rapad yuvatir mamanduSI prati shyAvAya vartanim | ~ 13108 10, 48 | devAso.avRjannapi kratum ~mamAnIkaM sUryasyeva duSTaraM mAmAryantikRtena 13109 6, 84 | devAstaMsarve dhUrvantu brahma varma mamAntaram~ ~ 13110 10, 128| indravanto maruto viSNuragniH ~mamAntarikSamurulokamastu mahyaM vAtaH pavatAMkAme 13111 10, 145| sahamAnAmabhi tvAdhAM sahIyasA ~mAmanupra te mano vatsaM gauriva dhAvatu 13112 10, 31 | pari cin marto draviNaM mamanyAd Rtasya pathA namasAvivAset ~ 13113 10, 55 | pashya kAvyaM mahitvAdyA mamAra sa hyaHsamAna ~shAkmanA 13114 10, 33 | puSaNamantareNa ~vishve devAso adha mAmarakSan duHshAsurAgAditi ghoSa AsIt ~ 13115 7, 83 | ghoSaAruhat ~asthurjanAnAmupa mAmarAtayo.arvAgavasA havanashrutA 13116 10, 48 | mamAnIkaM sUryasyeva duSTaraM mAmAryantikRtena kartvena ca ~ahametaM gavyayamashvyaM 13117 10, 42 | vasuvidambhagamindrA bharA naH ~tvAM janA mamasatyeSvindra santasthAnA vi hvayantesamIke ~ 13118 1, 50 | ArohannuttarAM divam ~hRdrogaM mamasUrya harimANaM ca nAshaya ~shukeSu 13119 3, 35 | mamaturyajñiyasya na rodasI mahimAnaM mamAte ~indrasya karma sukRtA purUNi 13120 6, 10 | idhAnaH ~stomaM yamasmai mamateva shUSaM ghRtaM na shuci matayaH 13121 1, 152| varuNegRNantaH ~A dhenavo mAmateyamavantIrbrahmapriyaM pIpayan sasminnUdhan ~pitvo 13122 1, 158| aMsAvapi gdha ~dIrghatamA mAmateyo jujurvAn dashame yuge ~apAmarthaM 13123 4, 21 | kA te niSattiH kim u no mamatsi kiM nod-ud u harSase dAtavA 13124 10, 179| shrAtojuhotana yadyashrAto mamattana ~shrAtaM haviro Svindra 13125 3, 35 | RSvamajaraM yuvAnam ~yasya priye mamaturyajñiyasya na rodasI mahimAnaM mamAte ~


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License