Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText - Concordances

(Hapax - words occurring once)


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

      Book, Hymn
13126 1, 185| ubhA shaMsA naryA mAmaviSTAmubhe mAmUtI avasA sacetAm ~bhUri 13127 10, 86 | vishvasmAdindra uttaraH ~avIrAmiva mAmayaM sharArurabhi manyate ~utAhamasmivIriNIndrapatnI 13128 10, 28 | vishvo hyanyo arirAjagAma mamedaha shvashuro na jagAma ~jakSIyAd 13129 10, 159| mUrdhAhamugrA vivAcanI ~mamedanukratuM patiH sehAnAyA upAcaret ~ 13130 1, 158| patatriNI vi dugdhAm ~mA mAmedho dashatayashcito dhAk pra 13131 2, 45 | mitrAvaruNA sutaH soma RtAvRdhA ~mamediha shrutaM havam ~rAjAnAvanabhidruhA 13132 8, 6 | bhRgavo ye ca tuSTuvuH ~mamedugra shrudhI havam ~imAsta indra 13133 8, 6 | tuSTuvur{R}Sayo ye ca tuSTuvuH ~mamedvardhasva suSTutaH ~yadasya manyuradhvanId 13134 1, 165| vo marutaH svadhAsId yan mAmekaM samadhattAhihatye ~ahaM 13135 4, 24 | vANam || ~ka imaM dashabhir mamendraM krINAti dhenubhiH | ~yadA 13136 10, 61 | shacyAmantarAjau ~krANA yadasya pitarA maMhaneSThAH parSatpakthe ahannA sapta 13137 4, 1 | aghnyAyA spArhA devasya maMhaneva dhenoH || ~trir asya tA 13138 5, 38 | vishvacarSaNe dyumnA sukSatra maMhaya || ~yad Im indra shravAyyam 13139 10, 48 | didyuM yadasya samitheSu maMhayamAdidenaM shaMsyamukthyaM karam ~pra 13140 9, 20 | somashcamUSu sIdati ~krILurmakho na maMhayuH pavitraM soma gachasi ~dadhat 13141 8, 46 | rathaM hiraNyayaM dadan maMhiSTaH sUrirabhUd varSiSThamakRta 13142 8, 23 | AbhirvidhemAgnaye jyeSThAbhirvyashvavat ~maMhiSThAbhirmatibhiH shukrashociSe ~nUnamarca 13143 1, 51 | na vicaranti mAnuSA bhuje maMhiSThamabhi vipramarcata ~abhImavanvan 13144 1, 61 | svarSAM bharAmyAN^gUSamAsyena ~maMhiSThamachoktibhirmatInAM suvRktibhiH sUriM vAvRdhadhyai ~ 13145 9, 102| dRshe cArumajIjanan ~kaviM maMhiSThamadhvare puruspRham ~samIcIne abhi 13146 8, 1 | vidveSaNaM saMvananobhayaMkaraM maMhiSThamubhayAvinam ~yaccid dhi tvA janA ime 13147 10, 104| suSumnasya pururucojanAsaH ~maMhiSThAmUtiM vitire dadhAnA stotAraindra 13148 10, 33 | kurushravaNamAvRNi rAjAnaM trAsadasyavam ~maMhiSThaMvAghatAM RSiH ~yasya mA harito rathe 13149 1, 52 | tamahve svapasyayA dhiyA maMhiSTharAtiM sa hi paprirandhasaH ~A 13150 8, 1 | stuhi stuhIdete ghA te maMhiSThAso maghonAm ~ninditAshvaH prapathI 13151 1, 121| bhaja maghavan goSvaryo maMhiSThAste sadhamAdaH syAma ~ ~ 13152 1, 147| me asya vacaso yaviSTha maMhiSThasya prabhRtasya svadhAvaH ~pIyati 13153 9, 66 | ugrebhyashcidojIyAñchUrebhyashcicchUrataraH ~bhUridAbhyashcin maMhIyAn ~tvaM soma sUra eSastokasya 13154 9, 67 | yacca dUrake bhayaM vindati mAmiha ~pavamAnavi tajjahi ~pavamAnaH 13155 1, 158| upastutiraucathyamuruSyen mA mAmime patatriNI vi dugdhAm ~mA 13156 7, 31 | te.anu svadhAvarI sahaH ~mamnAte indrarodasI ~taM tvA marutvatI 13157 2, 20 | evA te gRtsamadAH shUra mamnAvasyavo na vayunAni takSuH ~brahmaNyanta 13158 7, 50 | Tacchocannapa bAdhatAmito mA mAmpadyena ... ~yacchalmalau bhavati 13159 4, 18 | mamac cid ApaH shishave mamRDyur mamac cid indraH sahasod 13160 7, 95 | dadhAti vi sAtaye tanvaM mAmRjIta ~uta syA naH sarasvatI juSANopa 13161 7, 59 | urvArukamivabandhanAn mRtyormukSIya mAmRtAt ~ ~ 13162 10, 107| kRNute vijAnan ~na bhojA mamrurna nyarthamIyurna riSyanti 13163 1, 116| bhujyumashvinodameghe rayiM na kashcin mamRvAnavAhAH ~tamUhathurnaubhirAtmanvatIbhirantarikSaprudbhirapodakAbhiH ~ 13164 1, 162| surabhirnirhareti ~ye cArvato mAMsabhikSAmupAsata uto teSAmabhigUrtirna invatu ~ 13165 7, 34 | pinvanta pRthvIrvRtreSu shUrA maMsanta ugrAH ~A dhUrSvasmai dadhAtAshvAnindro 13166 10, 27 | yunajadvavanvAn ~atredu me maMsase satyamuktaM dvipAcca yaccatuSpAtsaMsRjAni ~ 13167 9, 97 | ayA pavA pavasvainA vasUni mAMshcatva indo sarasi pra dhanva ~ 13168 7, 88 | jaganvAnagneranIkaM varuNasya maMsi ~svaryadashmannadhipA u 13169 10, 37 | sUryopabravAmahai taM no devAanu maMsIrata kratum ~taM no dyAvApRthivI 13170 1, 175| kratuH ~vRtraghnA varivovidA maMsISThA ashvasAtamaH ~yathA purvebhyo 13171 1, 162| teSAmabhigUrtirna invatu ~yan nIkSaNaM mAMspacanyA ukhAyA yA pAtrANi yUSNaAsecanAni ~ 13172 10, 183| tanU RtvyenAdhamAnAm ~upa mAmuccA yuvatirbabhUyAH pra jAyasvaprajayA 13173 6, 58 | tapuSiM hetimasya ~avantu mAmuSaso jAyamAnA avantu mA sindhavaH 13174 1, 110| dhItibhiH ~kSetramiva vi mamustejanenamekaM pAtraM Rbhavo jehamAnam ~ 13175 1, 185| shaMsA naryA mAmaviSTAmubhe mAmUtI avasA sacetAm ~bhUri cidaryaH 13176 9, 73 | bhUmano divas pari ~pratnAn mAnAdadhyA ye samasvarañchlokayantrAso 13177 8, 78 | gAmashvamabhyañjanam ~sacA manAhiraNyayA ~uta naH karNashobhanA purUNi 13178 10, 97 | devebhyastriyugaM purA ~manainu babhrUNAmahaM shataM dhAmAni 13179 2, 15 | sadmeva prAco vi mimAya mAnairvajreNa khAnyatRNan nadInAm ~vRthAsRjat 13180 10, 144| shyenashcArumavRkaM padAbharadaruNaM mAnamandhasaH ~enA vayo vi tAryAyurjIvasa 13181 1, 100| yasyAjasraM shavasA mAnamukthaM paribhujad rodasI vishvataH 13182 10, 61 | kRNvANepitari yuvatyAm ~manAnag reto jahaturviyantA sAnauniSiktaM 13183 6, 75 | shaMsanti ke cin nivido manAnAH ~Ad vAM bravAma satyAnyukthA 13184 10, 67 | yajñasya dhAmaprathamaM mananta ~haMsairiva sakhibhirvAvadadbhirashmanmayAni 13185 10, 106| patareva cacarA candranirNiM manaRN^gAmananyA na jagmI ~bRhanteva gambhareSu 13186 1, 164| vasupatnI vasUnAM vatsamichantI manasAbhyAgAt ~duhAmashvibhyAM payo aghnyeyaM 13187 1, 76 | dakSaM ta Apa kena vA te manasAdAshema ~ehyagna iha hotA ni SIdAdabdhaH 13188 3, 27 | HYMN 27~~vaishvAnaraM manasAgniM nicAyyA haviSmanto anuSatyaM 13189 10, 135| kumAra navaM rathamacakraM manasAkRNoH ~ekeSaMvishvataH prAñcamapashyannadhi 13190 1, 173| kashcid Rndhañ juhurANashcin manasApariyan ~tIrthe nAchA tAtRSANamoko 13191 10, 114| vishvambhuvanaM vi caSTe ~taM pAkena manasApashyamantitastammAtA reLi sa u reLi mAtaram ~ 13192 1, 163| abhirakSantigopAH ~AtmAnaM te manasArAdajAnAmavo divA patayantaM pataMgam ~ 13193 10, 121| tastabhAne abhyaikSetAM manasArejamAne ~yatrAdhi sUra udito vibhAti 13194 1, 171| cakRmA mRLata naH ~yena mAnAsashcitayanta usrA vyuSTiSu shavasA shashvatInAm ~ 13195 5, 44 | pUtabandhanI || ~sa hi kSatrasya manasasya cittibhir evAvadasya yajatasya 13196 1, 31 | dhAyase kIreshcin mantraM manasAvanoSi tam ~tvamagna urushaMsAya 13197 1, 164| praSTumetat ~pAkaH pRchAmi manasAvijAnan devAnAmenA nihitA padAni ~ 13198 10, 88 | bibhRtashcarantaM shIrSato jAtaM manasAvimRSTam ~sa pratyaM vishvA bhuvanAni 13199 10, 177| pataMgamaktamasurasya mAyayA hRdA pashyanti manasAvipashcitaH ~samudre antaH kavayo vi 13200 4, 25 | agniH sutasyAMshoH pibanti manasAvivenam || ~tasmA agnir bhArataH 13201 4, 24 | ushate sunoti | ~sadhrIcInena manasAvivenan tam it sakhAyaM kRNute samatsu || ~ 13202 1, 77 | vermartAya devAn sa cA bodhAti manasAyajAti ~sa hi kratuH sa maryaH 13203 5, 30 | maghavA sarvasenaH || ~sthiram manash cakRSe jAta indra veSId 13204 6, 9 | jyotirhRdaya AhitaM yat ~vi me manashcarati dUraAdhIH kiM svid vakSyAmikimu 13205 10, 10 | tyajasaM martyasya ~ni te mano manasi dhAyyasme janyuH patistanvamAvivishyAH ~ 13206 10, 53 | yoSAmadadhurvatsamAsanyapIcyena manasotajihvayA ~sa vishvAhA sumanA yogyA 13207 10, 57 | vrAtaMsacemahi ~vayaM soma vrate tava manastanUSu bibhrataH ~prajAvantaH sacemahi ~ ~ 13208 1, 102| sAtaye jaitraMhIndra nibhRtaM manastava ~gojitA bAhU amitakratuH 13209 1, 134| pUrvapItaye | UrdhvA te anu sUnRtA manastiSThatu jAnatI ~niyutvatA rathenA 13210 10, 43 | na ghA tvadrigapa veti me manastve it kAmaM puruhUtashishraya ~ 13211 2, 12 | 12~~yo jAta eva prathamo manasvAn devo devAn kratunA paryabhUSat ~ 13212 8, 45 | gAtuM niretave ~yad dadhiSe manasyasi mandAnaH prediyakSasi ~mA 13213 10, 171| martyamAstrabudhnAya venyam ~muhuHshrathnA manasyave ~tvaM tyamindra sUryaM pashcA 13214 8, 30 | vocata ~mA naH pathaH pitryAn mAnavAdadhi dUraM naiSTa parAvataH ~ 13215 10, 52 | shAstana mA yatheha hotA vRto manavai yanniSadya ~pra me brUta 13216 10, 62 | suprajAstvamaN^giraso vo astu prati gRbhNIta mAnavaMsumedhasaH ~ayaM nAbhA vadati valgu 13217 5, 74 | kUSTho devAv ashvinAdyA divo manAvasU | ~tac chravatho vRSaNvasU 13218 1, 140| vardhanaM pituH ~mumukSvo manave manavasyate raghudruvaH kRSNasItAsa 13219 10, 12 | viSurUpAbhavAti ~yamasya yo manavate sumantvagne taM RSva pAhyaprayuchan ~ 13220 4, 54 | nRbhiH | ~vi yo ratnA bhajati mAnavebhyaH shreSThaM no atra draviNaM 13221 10, 76 | savanaM viverapo yathA purA manavegAtumashret ~goarNasi tvASTre ashvanirNiji 13222 8, 23 | hotAramasAdayat ~AyajiM tvA manavejAtavedasam ~vishve hi tvA sajoSaso 13223 10, 11 | kSumatI yashasvatyuSA uvAsa manavesvarvatI ~yadImushantamushatAmanu 13224 10, 66 | devAsauta sUrayo mama ~syAma vo manavo devavItaye prAñcaM no yajñaM 13225 2, 28 | bhojanam ~yajasva vIra pra vihi manAyato bhadraM manaH kRNuSva vRtratUrye ~ 13226 1, 92 | bodhayantI vishvasya vAcamavidan manAyoH ~punaH\-punarjAyamAnA purANI 13227 4, 24 | bhRjjAti dhAnAH | ~prati manAyor ucathAni haryan tasmin dadhad 13228 4, 25 | priyaH sukRt priya indre manAyuH priyaH suprAvIH priyo asya 13229 4, 25 | ko nAnAma vacasA somyAya manAyur vA bhavati vasta usrAH | ~ 13230 6, 20 | hasta A dakSiNatrAbhi pra manda purudatra mAyAH ~agnirna 13231 4, 16 | nAnte 'smin no adya savane mandadhyai | ~shaMsAty uktham ushaneva 13232 8, 69 | pra vas triSTubham iSam mandadvIrAyendave | ~dhiyA vo medhasAtaye 13233 1, 122| sanvantu prabhRtheSu vAjam ~mandAmahe dashatayasya dhAserdviryat 13234 10, 73 | sahasrAshvinA shUra dadaturmaghAni ~mandamAna RtAdadhi prajAyai sakhibhirindra 13235 10, 50 | HYMN 50~~pra vo mahe mandamAnAyAndhaso.arcA vishvAnarAyavishvAbhuve ~ 13236 10, 89 | savanA janAnAM brahmANi mandan gRNatAmRSINAm ~imAmAghoSannavasA 13237 10, 167| tapaHparitapyAjayaH svaH ~svarjitaM mahi mandAnamandhaso havAmahe pari shakraMsutAnupa ~ 13238 5, 29 | dhIraH || ~anu yad Im maruto mandasAnam Arcann indram papivAMsaM 13239 2, 11 | vAjamagman ~ugreSvin nu shUra mandasAnastrikadrukeSu pAhi somamindra ~pradodhuvacchmashruSu 13240 2, 11 | pAntyagraNItim ~vyantvin nu yeSu mandasAnastRpat somaM pAhi drahyadindra ~ 13241 8, 82 | pibA dadhRg yathociSe ~iSA mandasvAdu te.araM varAya manyave ~ 13242 3, 32 | vasupate vasUnAm ~imaM kAmaM mandayA gobhirashvaishcandravatA 13243 4, 29 | vAjayadhyai juSTAm anu pra disham mandayadhyai | ~udvAvRSANo rAdhase tuviSmAn 13244 9, 67 | taktoarSati ~pavasva soma mandayannindrAya madhumattamaH ~asRgran devavItaye 13245 1, 4 | yajñashriyaM nRmAdanam ~patayan mandayatsakham ~asya pItvA shatakrato ghano 13246 1, 173| nAshno ati yajjuguryAt ~pra mandayurmanAM gUrta hotA bharate maryo 13247 5, 4 | vasupatiM vasUnAm abhi pra mande adhvareSu rAjan | ~tvayA 13248 1, 112| sUryaM pariyAthaH parAvati mandhAtAraM kSaitrapatyeSvAvatam ~yAbhirvipraM 13249 10, 2 | hotramuta potraM janAnAM mandhAtAsi draviNodARtAvA ~svAhA vayaM 13250 8, 40 | evendrAgnibhyAM pitRvan navIyo mandhAtRvadaN^girasvadavAci ~tridhAtunA sharmaNA pAtamasmAn 13251 8, 39 | sindhuSu ~tamAganma tripastyaM mandhAturdasyuhantamamagniM yajñeSu pUrvyaM nabhantAM 13252 1, 9 | cakraye ~matsvA sushipra mandibhiH stomebhirvishvacarSaNe ~ 13253 1, 9 | mahAnabhiSTirojasA ~emenaM sRjatA sute mandimindrAya mandine ~cakriM vishvAni 13254 10, 43 | supalAshamAsadan somAsa indraM mandinashcamUSadaH ~praiSAmanIkaM shavasA davidyutad 13255 2, 11 | tritAya ~asya suvAnasya mandinastritasya nyarbudaM vAvRdhAno astaH ~ 13256 10, 94 | bRhad vadanti madireNa mandinendraM kroshanto.avidannanAmadhu ~ 13257 4, 45 | uSarbudhaH | ~udapruto mandino mandinispRsho madhvo na makSaH savanAni 13258 1, 51 | pUryamANamavahannabhi shravaH ~mandiSTa yadushane kAvye sacAnindro 13259 8, 2 | kSIrairmadhyata AshIrtaH ~dadhnA mandiSThaH shUrasya ~ime ta indra somAstIvrA 13260 6, 17 | devebhirmAnuSe jane ~sa no mandrAbhiradhvare jihvAbhiryajA mahaH ~A devAn 13261 3, 49 | HYMN 49~~A mandrairindra haribhiryAhi mayUraromabhiH ~ 13262 9, 69 | matiH pRcyate sicyate madhu mandrAjanI codate antarAsani ~pavamAnaH 13263 9, 65 | vRNImahe ~pAntamApuruspRham ~A mandramA vareNyamA vipramA manISiNam ~ 13264 8, 95 | indra yaste navAyasIM giraM mandrAmajIjanat ~cikitvinmanasaM dhiyaM 13265 10, 46 | tamAyavaH shucayantaM pAvakaM mandraMhotAraM dadhire yajiSTham ~dyAvA 13266 9, 97 | vishvavArA hotAro na diviyajo mandratamAH ~evA deva devatAte pavasva 13267 6, 4 | patmannaushijo na dIyan ~tvAM hi mandratamamarkashokairvavRmahe mahi naH shroSyagne ~indraM 13268 9, 86 | shatayAmnA pathA ~pra vo dhiyo mandrayuvo vipanyuvaH panasyuvaH saMvasaneSvakramuH ~ 13269 8, 100| vishvarUpAH pashavo vadanti ~sA no mandreSamUrjaM duhAnA dhenurvAgasmAnupa 13270 1, 6 | dRkSase saMjagmAno abibhyuSA ~mandU samAnavarcasA ~anavadyairabhidyubhirmakhaH 13271 10, 61 | manuSvad vRktabarhiSe rarANA mandUhitaprayasA vikSu yajyU ~ayaM stuto 13272 7, 100| saMvatsarasya tadahaH pari STha yan maNDUkAH prAvRSINaM babhUva ~brAhmaNAsaH 13273 7, 100| gavAmaha na mAyurvatsinInAM maNdUkAnAM vagnuratrA sameti ~yadImenAnushato 13274 7, 100| prasarge yadamandiSAtAm ~maNDUko yadabhivRSTaH kaniSkan pRSniH 13275 10, 16 | shItikAvati hlAdike hlAdikAvati ~maNDUkyA susaM gama imaM svagniM 13276 10, 155| yad dha prAcIrajagantoro maNDUradhANikIH ~hatAindrasya shatravaH 13277 10, 27 | RSaye ca shikSat ~devAnAM mAne prathamA atiSThan kRntatradeSamupara 13278 1, 184| vAM stomo ashvinAvakAri mAnebhirmaghavAnA suvRkti ~yAtaM vartistanayAya 13279 1, 169| patayanta sargaiH ~tvaM mAnebhya indra vishvajanyA radA marudbhiH 13280 5, 85 | mAyAM varuNasya pra vocam | ~mAneneva tasthivAM antarikSe vi yo 13281 1, 122| IshAnAsastaruSaRñjate nR^In ~hiraNyakarNaM maNigrIvamarNastan no vishve varivasyantu devAH ~ 13282 1, 33 | parINahaM pRthivyA hiraNyena maNinA shumbhamAnAH ~na hinvAnAsastitirusta 13283 4, 41 | asthur indraM giro varuNam me manISAH || ~imA indraM varuNam me 13284 1, 110| amartyeSu shrava ichamAnAH ~A manISAmantarikSasya nRbhyaH sruceva ghRtaM juhavAma 13285 3, 42 | 42~~abhi taSTeva dIdhayA manISAmatyo na vAjI sudhuro jihAnaH ~ 13286 10, 20 | jajAna ~evA te agne vimado manISAmUrjo napAdamRtebhiHsajoSAH ~gira 13287 6, 52 | pIta udiyarti vacamayaM manISAmushatImajIgaH ~ayaM SaL urvIramimIta dhIro 13288 10, 45 | shrINAmudAro dharuNo rayINAM manISANAmprArpaNaH somagopAH ~vasuH sUnuH sahaso 13289 10, 114| AdvAdasham ~yajñaM vimAya kavayo manISaRksAmAbhyAM pra rathaM vartayanti ~caturdashAnye 13290 4, 11 | tvad agne kAvyA tvan manISAs tvad ukthA jAyante rAdhyAni | ~ 13291 3, 36 | pra sindhumachA bRhatI manISAvasyurahve kushikasya sUnuH ~indro 13292 9, 72 | citparipriyaH ~sAkaM vadanti bahavo manISiNa indrasya somaM jaThare yadAduhuH ~ 13293 9, 65 | mandramA vareNyamA vipramA manISiNam ~pAntamA puruspRham ~A rayimA 13294 9, 78 | harayashcamUSadaH ~samudriyA apsaraso manISiNamAsInA antarabhi somamakSaran ~ 13295 8, 44 | tava sharmaNi ~tvAmagne manISiNastvAM hinvanti cittibhiH ~tvAM 13296 8, 14 | shikSeyamasmai ditseyaM shacIpate manISiNe ~yadahaM gopatiH syAm ~dhenuS 13297 6, 74 | iyaM mad vAM pra stRNIte manISopa priyA namasA barhiracha ~ 13298 9, 96 | vAjamarSa ~indrAyendo pavamAno manISyaMshorUrmimIraya gA iSaNyan ~pari priyaH 13299 6, 9 | kiM svid vakSyAmikimu nU maniSye ~vishve devA anamasyan bhiyAnAstvAmagne 13300 8, 60 | adhvareSvIDyo viprebhiH shukra manmabiH ~adroghamA vahoshato yaviSThya 13301 1, 148| dadAnamin na dadabhanta manmAgnirvarUthaM mama tasya cAkan ~juSanta 13302 6, 70 | vavarta preSThA hyasatho asya manman ~araM me gantaM havanAyAsmai 13303 1, 140| durdhitAdadhi priyAdu cin manmanaH preyo astu te ~yat te shukraM 13304 10, 35 | barhiSa starImaNi grAvNAM yoge manmanaHsAdha Imahe ~AdityAnAM sharmaNi 13305 1, 151| pinvataM dhiyo yuvaM viprasya manmanamirajyathaH ~yo vAM yajñaiH shashamAno 13306 10, 96 | mahitvA navyaM\-navyaM haryasi manmanu priyam ~pra pastyamasura 13307 7, 61 | mitrAvaruNA sabAdhaH ~pra vAM manmAny Rcase navAni kRtAni brahma 13308 1, 151| dAshati kavirhotA yajati manmasAdhanaH ~upAha taM gachatho vItho 13309 8, 15 | indrAtkaraNaM bhUya invati ~yadindra manmashastvA nAnA havanta Utaye ~asmAkebhirnRbhiratrA 13310 6, 69 | tA navyaso jaramANasya manmopa bhUSato yuyujAnasaptI ~shubhaM 13311 3, 42 | inota pRcha janimA kavInAM manodhRtaH sukRtastakSata dyAm ~imA 13312 6, 69 | UhathuH shashvadashvaiH ~manojavebhiriSiraiH shayadhyai pari vyathirdAshuSo 13313 10, 71 | akSaNvantaH karNavantaH sakhAyo manojaveSvasamAbabhUvuH ~AdaghnAsa upakakSAsa u 13314 1, 68 | cikitvAnrayiM dayasva ~hotA niSatto manorapatye sa cin nvAsAM patI rayINAm ~ 13315 8, 30 | stha trayashca triMshacca ~manordevA yajñiyAsaH ~te nastrAdhvaM 13316 8, 47 | kSayaM jIvAtuM ca pracetasaH ~manorvishvasya ghedima AdityA rAya Ishate. 13317 7, 35 | devAnAM yajñiyA yajñiyAnAM manoryajatrA amRtA RtajñAH ~te no rAsantAmurugAyamadya 13318 10, 65 | devAH saha dhIbhiH purandhyA manoryajatrAamRtA RtajñAH ~rAtiSAco abhiSAcaH 13319 10, 36 | taddevAnAM ... ~ye sthA manoryajñiyAste shRNotana yad vo devA Imahetad 13320 6, 1 | 1~~tvaM hyagne prathamo manotAsyA dhiyo abhavo dasma hotA ~ 13321 3, 42 | imA u te praNyo vardhamAnA manovAtA adha nu dharmaNigman ~ni 13322 10, 57 | mA yajñAdindra sominaH ~mAnta sthurno arAtayaH ~yo yajñasya 13323 1, 104| apsvanAgAstva A bhaja jIvashaMse ~mAntarAM bhujamA rIriSo naH shraddhitaM 13324 7, 4 | sushevo.anyodaryo manasA mantavA u ~adhA cidokaH punarit 13325 9, 73 | samasvarañchlokayantrAso rabhasasya mantavaH ~apAnakSAso badhirA ahAsata 13326 1, 112| rathamA tasthurvacasaM na mantave ~yAbhirdhiyo.avathaHkarmanniSTaye 13327 1, 152| puvasA vasAthe yuvorachidrA mantavo ha sargAH ~avAtiratamanRtAni 13328 1, 28 | shikSate ~ulU... ~yatra manthAM vibadhnate rashmIn yamitavA 13329 3, 31 | etAM vishpatnImA bharAgniM manthAma pUrvathA ~araNyornihito 13330 10, 86 | tigmashRN^go.antaryUtheSu roruvat ~manthastaindra shaM hRde yaM te sunoti 13331 3, 31 | dhImahyagne havyAya voLhave ~manthatA naraH kavimadvayantaM pracetasamamRtaM 13332 9, 46 | suhastyaH shukrA gRbhNIta manthinA ~gobhiH shrINIta matsaram ~ 13333 3, 34 | ihamAdayasva ~gavAshiraM manthinamindra shukraM pibA somaM rarimA 13334 10, 95 | mishrAkRNavAvahai nu ~na nau mantrA anuditAsa ete mayas karanparatare 13335 10, 88 | vaishvAnaraM vishvahA dIdivAMsaM mantrairagniM kavimachA vadAmaH ~yo mahimnA 13336 9, 114| indrAyendo pari srava ~RSe mantrakRtAM stomaiH kashyapodvardhayan 13337 10, 191| saha cittameSAm ~samAnaM mantramabhi maNtraye vaH samAnena vohaviSA 13338 7, 32 | ripo dakSaM dadhAti somini ~mantramakharvaM sudhitaM supeshasaM dadhAta 13339 1, 67 | dhiyandhA hRdA yat taSTAn mantrAnashaMsan ~ajo na kSAM dAdhAra pRthivIM 13340 10, 134| minImasi nakirA yopayAmasi mantrashrutyaMcarAmasi ~pakSebhirapikakSebhiratrAbhi 13341 1, 164| Urdhvastasthau nemava glApayanti ~mantrayante divo amuSya pRSThe vishvavidaM 13342 10, 191| cittameSAm ~samAnaM mantramabhi maNtraye vaH samAnena vohaviSA juhomi ~ 13343 1, 67 | pRthivIM tastambha dyAM mantrebhiH satyaiH ~priyA padAni pashvo 13344 10, 50 | pAtraM dharmaNe tanA yajño mantrobrahmodyataM vacaH ~ye te vipra brahmakRtaH 13345 10, 32 | yacchAsanvahatuM na dhenavaH ~mAtA yan manturyUthasyapUrvyAbhi vANasya saptadhAturijjanaH ~ 13346 10, 19 | HYMN 19~~ni vartadhvaM mAnu gAtAsmAn siSakta revatIH ~ 13347 1, 45 | rudrAnAdityAnuta ~yajA svadhvaraM janaM manujAtaM ghRtapruSam ~shruSTIvAno 13348 7, 2 | satyavAcam ~manuSvadagniM manunA samiddhaM samadhvarAya sadamin 13349 1, 96 | kavyatAyorimAH prajA ajanayan manUnAm ~vivasvatA cakSasA dyAmapashca 13350 10, 63 | parAvato ye didhiSanta ApyaM manuprItAso janimAvivasvataH ~yayAterye 13351 2, 36 | vRSaNo yA mayobhu ~yAni manuravRNItA pitA nastA shaM ca yoshcarudrasya 13352 1, 114| vidhemate ~yacchaM ca yoshca manurAyeje pitA tadashyAma tavarudra 13353 10, 53 | anulbaNaM vayata joguvAmapo manurbhava janayA daivyaM janam ~akSAnaho 13354 1, 36 | dasyave sahaH ~ni tvAmagne manurdadhe jyotirjanAya shashvate ~ 13355 10, 51 | etamarthaM naciketAhamagniH ~ehi manurdevayuryajñakAmo.araMkRtyA tamasi kSeSyagne ~ 13356 1, 13 | devAnILita A vaha ~asi hotA manurhitaH ~stRNIta barhirAnuSag ghRtapRSThaM 13357 10, 69 | ivarocate sarpirAsutiH ~yat te manuryadanIkaM sumitraH samIdhe agne tadidaMnavIyaH ~ 13358 10, 13 | yadaitaM pra vAM bharan mAnuSAdevayantaH ~A sIdataM svamu lokaM vidAne 13359 10, 11 | yavaseva puSyate hotrAbhiragne manuSaHsvadhvaraH ~viprasya vA yacchashamAna 13360 7, 77 | carAyai ~abhUdagniH samidhe mAnuSANAmakarjyotirbAdhamAnA tamAMsi ~vishvaM pratIcI 13361 6, 20 | samatsu ~sa majmanA janima mAnuSANAmamartyena nAmnAti pra sarsre ~sa dyumnena 13362 6, 21 | abhibhUtaugram ~vishvA dyumnA vRSNyA mAnuSANAmasmabhyaM dAharivo mAdayadhyai ~yaste 13363 1, 128| yajñeSu vishpatiH | sa havyA mAnuSANAmiLA kRtAni patyate ~sa nastrAsate 13364 1, 52 | bhiyasA rohaNaM divaH ~yan mAnuSapradhanA indramUtayaH svarnRSAco 13365 7, 7 | adhvare rathiraM jananta mAnuSAso vicetaso ya eSAm ~vishAmadhAyi 13366 10, 46 | dadhire havyavAhaM puruspRho mAnuSAsoyajatram ~sa yAmannagne stuvate vayo 13367 10, 20 | kavirabhraM didyAnaH ~juSad dhavyA mAnuSasyordhvastasthAv RbhvA yajñe ~minvan sadma 13368 2, 3 | manasA no arhan devAn yakSi mAnuSAt pUrvo adya ~sa A vaha marutAM 13369 1, 123| kRSNAdudasthAdaryA vihAyAshcikitsantI mAnuSAyakSayAya ~pUrvA vishvasmAd bhuvanAdabodhi 13370 7, 38 | yAmashishret ~nUnaM bhago havyo mAnuSebhirvi yo ratnA purUvasurdadhAti ~ 13371 4, 54 | vy ærNuSe 'nUcInA jIvitA mAnuSebhyaH || ~acittI yac cakRmA daivye 13372 1, 103| vardhayA dyumnamindra ~tadUcuSe mAnuSemA yugAni kIrtenyaM maghavA 13373 5, 13 | agnir juSata no giro hotA yo mAnuSeSv A | ~sa yakSad daivyaM janam || ~ 13374 1, 59 | parvateSvoSadhISvapsu yA mAnuSeSvasi tasya rAjA ~bRhatI iva sUnave 13375 1, 130| ajagannUtaye kave ~sumnAni vishvA manuSeva turvaNirahA vishvevaturvaNiH ~ 13376 7, 75 | yashasaM dhehyasme devi marteSu mAnuSi shravasyum ~ete tye bhAnavo 13377 1, 72 | dRLhamUrvaM yenA nu kaM mAnuSIbhojate viT ~A ye vishvA svapatyAni 13378 6, 20 | RjISI ~bRhadreNushcyavano mAnuSINAmekaH kRSTInAmabhavat sahAvA ~ 13379 7, 5 | sindhUnAM vRSabha stiyAnAm ~sa mAnuSIrabhi visho vi bhAti vaishvAnaro 13380 6, 72 | duhitA divojAH kSitIruchantI mAnuSIrajIgaH ~yA bhAnunA rushatA rAmyAsvajñAyi 13381 6, 55 | maho gRNAnaH ~omAnamApo mAnuSIramRktaM dhAta tokAya tanayAya shaMyoH ~ 13382 9, 63 | sUryamarocayaH ~hinvAno mAnuSIrapaH ~ayukta sUra etashaM pavamAno 13383 3, 6 | sAdayante damAya ~yadI visho mAnuSIrdevayantIH prayasvatIrILate shukramarciH ~ 13384 3, 2 | vishAM kaviM vishpatiM mAnuSIriSaH saM sImakRNvan svadhitiM 13385 10, 69 | pra vocan ~yat sampRchaM mAnuSIrvisha Ayan tvaM nRbhirajayastvAvRdhebhiH ~ 13386 10, 80 | gonAm ~agniM visha ILate mAnuSIryA agniM manuSo nahuSo vijAtAH ~ 13387 10, 83 | varuNojAtavedAH ~manyuM visha ILate mAnuSIryAH pAhi nomanyo tapasA sajoSAH ~ 13388 9, 38 | yAbhirmadAya shumbhate ~eSa sya mAnuSISvA shyeno na vikSu sIdati ~ 13389 1, 181| vRSaNA pIpAya gorna seke manuSodashasyan ~yuvAM pUSevAshvinA purandhiragnimuSAM 13390 2, 2 | suvitAya rodasI agne havyA manuSodeva vItaye ~dA no agne bRhato 13391 10, 110| prathamA suvAcA mimAnA yajñaM manuSoyajadhyai ~pracodayantA vidatheSu 13392 10, 63 | jujoSatha vishve devAso manuSoyati SThana ~ko vo.adhvaraM tuvijAtA 13393 10, 62 | deveSvakrata ~pra nUnaM jAyatAmayaM manustokmeva rohatu ~yaH sahasraMshatAshvaM 13394 1, 46 | vivasvati somasya pItyA girA ~manuSvacchambhUA gatam ~yuvoruSA anu shriyaM 13395 1, 31 | bhRmirasy RSikRn martyAnAm ~manuSvadagne aN^girasvadaN^giro yayAtivat 13396 7, 2 | sudakSamantardUtaM rodasI satyavAcam ~manuSvadagniM manunA samiddhaM samadhvarAya 13397 8, 43 | yaM tvA janAsa indhate manuSvadaN^girastama ~agne sa bodhime vacaH ~ 13398 8, 27 | sutasomAso varuNa havAmahe manuSvadiddhAgnayaH ~A pra yAta maruto viSNo 13399 10, 110| yajñaM bhAratI tUyametviLA manuSvadihacetayantI ~tisro devIrbarhiredaM syonaM 13400 3, 34 | vivedAmarmaNo manyamAnasya marma ~manuSvadindra savanaM juSANaH pibA somaM 13401 10, 35 | Rtasya pravAcanaM devAnAM yan manuSyAamanmahi ~vishvA idusrA spaL udeti 13402 10, 98 | shushucAno agna ArSTiSeNo manuSyaHsamIdhe ~vishvebhirdevairanumadyamAnaH 13403 10, 85 | tRtIyoagniS Te patisturIyaste manuSyajAH ~somo dadad gandharvAya 13404 6, 52 | rAjA coSkUyate visha indro manuSyAn ~parA pUrveSAM sakhyA vRNakti 13405 7, 89 | varuNa daivye jane.abhidrohaM manuSyAshcarAmasi ~acittI yat tava dharmA 13406 10, 70 | shashvattamamILate dUtyAya haviSmanto manuSyAso agnim ~vahiSThairashvaiH 13407 10, 85 | pUSañchivatamAmerayasva yasyAM bIjaM manuSyAvapanti ~yA na UrU ushatI vishrayAte 13408 3, 1 | shucaye sabandhU ubhe asmai manuSyeni pAhi ~urau mahAnanibAdhe 13409 1, 59 | sUnave rodasI giro hotA manuSyo na dakSaH ~svarvate satyashuSmAya 13410 6, 52 | pRthivImuta dyAM purutrA te manutAM viSThitaM jagat ~sa dundubhe 13411 2, 10 | sahasAno vareNa tvAdUtAso manuvad vadema ~anUnamagniM juhvA 13412 10, 2 | manasA dInadakSA na yajñasya manvatemartyAsaH ~agniS Tad dhotA kratuvid 13413 1, 33 | vishvataH sIm ~amanyamAnAnabhi manyamAnairnirbrahmabhiradhamo dasyumindra ~na ye divaH 13414 7, 18 | uSaso na nUtnAH ~devakaM cin mAnyamAnaM jaghanthAva tmanA bRhataH 13415 2, 11 | pUrvIH ~amartyaM cid dAsaM manyamAnamavAbhinadukthairvAvRdhAnaH ~uktheSvin nu shUra yeSu 13416 6, 21 | janaM vajrin mahi cin manyamAnamebhyo nRbhyo randhayA yeSvasmi ~ 13417 7, 41 | vidhartA ~Adhrashcid yaM manyamAnasturashcid rAjA cid yaM bhagaM bhakSItyAha ~ 13418 1, 126| parA mRsha mA me dabhrANi manyathAH ~sarvAhamasmi romashA gandhArINAmivAvikA ~ ~ 13419 1, 80 | rejate ~tvaSTA cit tava manyava indra vevijyate bhiyArcann... ~ 13420 4, 31 | sacA || ~saM yat ta indra manyavaH saM cakrANi dadhanvire | ~ 13421 10, 84 | ekaja tvam ~eko bahUnAmasi manyavILito vishaM\-vishaM yudhaye saMshishAdhi ~ 13422 8, 26 | shriye ~juhurANA cidashvinA manyethAM vRSaNvasU ~yuvaM hi rudrA 13423 3, 64 | gamiSThAhurviprAso ashvinA purAjAH ~A manyethAmA gataM kaccidevairvishve 13424 10, 152| apa jijyAsato vadham ~vi manyoHsharma yacha varIyo yavayA vadham ~ ~ 13425 10, 73 | vadantyojaso jAtamuta manya enam ~manyoriyAya harmyeSu tasthau yataH prajajña 13426 10, 87 | vAcastRSTaM janayantarebhAH ~manyormanasaH sharavyA jAyate yA tayA 13427 7, 56 | vo asti ~saM yad dhananta manyubhirjanAsaH shUrA yahvISvoSadhISu vikSu ~ 13428 7, 101| punarekashcanodayat tad vAmastu sahase manyumacchavaH ~indrAsomA vartayataM divo 13429 9, 97 | rebhan ~pra haMsAsastRpalaM manyumachAmAdastaM vRSagaNA ayAsuH ~AN^gUSyaM 13430 4, 30 | utAsi vRtrahan maghavan manyumattamaH | ~atrAha dAnum AtiraH || ~ 13431 1, 100| shravasyAni tUrvan ma... ~sa manyumIH samadanasya kartAsmAkebhirnRbhiH 13432 2, 24 | ashnavat ~brahmadviSastapano manyumIrasi bRhaspate mahi tat te mahitvanam ~ 13433 8, 4 | cakre sahasA saho babhañja manyumojasA ~vishve ta indra pRtanAyavo 13434 7, 18 | abhi kSAm ~indro manyuM manyumyo mimAya bheje patho vartanimpatyamAnaH ~ 13435 10, 89 | nAdrayaHsomo akSAH ~yadasya manyuradhinIyamAnaH sRNAti vILurujati sthirANi ~ 13436 8, 6 | mamedvardhasva suSTutaH ~yadasya manyuradhvanId vi vRtraM parvasho rujan ~ 13437 10, 83 | sahaskRtenasahasA sahasvatA ~manyurindro manyurevAsa devo manyurhotA varuNojAtavedAH ~ 13438 10, 83 | manyurindro manyurevAsa devo manyurhotA varuNojAtavedAH ~manyuM 13439 8, 48 | viddhi ~alarti dakSa uta manyurindo mA no aryo anukAmaM parAdAH ~ 13440 10, 83 | sahaskRtenasahasA sahasvatA ~manyurindro manyurevAsa devo manyurhotA 13441 2, 26 | paterabhavad yathAvashaM satyo manyurmahi karmAkariSyataH ~yo gA udAjat 13442 7, 86 | dakSo varuNa dhrutiH sA surA manyurvibhIdakoacittiH ~asti jyAyAn kanIyasa upAre 13443 10, 34 | caratAbhidhRSNu ~ni vo nu manyurvishatAmarAtiranyo babhrUNAmprasitau nvastu ~ ~ 13444 8, 32 | utAyamindra yastava ~atIhi manyuSAviNaM suSuvAMsamupAraNe ~imaM 13445 10, 95 | hi dadhAtha tat purUravo maojaH ~ashAsaM tvA viduSI sasminnahan 13446 10, 95 | asme parehyastaM nahimUra mApaH ~sudevo adya prapatedanAvRt 13447 1, 189| jaritAraM yaviSTha nUnaM vidan mAparaM sahasvaH ~mA no agne.ava 13448 4, 3 | gA mA veshasya praminato mApeH | ~mA bhrAtur agne anRjor 13449 7, 4 | tvA vayaM sahasAvannavIrA mApsavaH pari SadAma mAduvaH ~pariSadyaM 13450 8, 93 | vA pravRddha satpate na marA iti manyase ~uto tat satyamit 13451 1, 91 | soma no vasho jIvAtuM na marAmahe ~priyastotro vanaspatiH ~ 13452 1, 191| cin nu namarAti no vayaM marAmAre asya yojanaM hariSThA madhu 13453 1, 191| puSyamakSan ~tAshcinnu na maranti no vayaM ma... ~navAnAM 13454 1, 43 | shravastuvinRmNam ~mA naH somaparibAdho mArAtayo juhuranta ~A na indo vAje 13455 10, 86 | nahyasyAaparaM cana jarasA marate patirvishvasmAdindra uttaraH ~ 13456 10, 106| pajreva carcaraM jAraM marAyu kSadmevArtheSu tartarIthaugrA ~ 13457 10, 60 | yasyekSvAkurupa vrate revAn marAyyedhate ~divIvapañca kRSTayaH ~indra 13458 2, 25 | harasvatI ~uta vA yo no marcayAdanAgaso.arAtIvA martaH sAnuko vRkaH ~ 13459 7, 59 | kAminaH ~nahi va UtiH pRtanAsu mardhati yasmA arAdhvaM naraH ~abhi 13460 7, 25 | ugranokaH kRNuSva harivo na mardhIH ~kutsA ete haryashvAya shUSamindre 13461 4, 20 | draviNaM jaritre || ~mA no mardhIr A bharA daddhi tan naH pra 13462 7, 32 | Iyate vasUnAM nU cin no mardhiSad giraH ~sadyashcid yaH sahasrANi 13463 8, 81 | vasvaH svarAjam ~na rAdhasA mardhiSan naH ~pra stoSadupa gAsiSacchravat 13464 4, 18 | carantam | ~kas te devo adhi mArDIka AsId yat prAkSiNAH pitaram 13465 1, 79 | sucetunA rayiM vishvAyupoSasam ~mArDIkaM dhehi jIvase ~pra pUtAstigmashociSe 13466 7, 82 | yuvorhi sakhyamuta vA yadApyaM mArDIkamindrAvaruNA ni yachatam ~asmAkamindrAvaruNA 13467 7, 91 | indravAyU suSTutirvAmiyAnA mArDIkamITTe suvitaM ca navyam ~pIvoannAn 13468 8, 7 | itthA vipraM havamAnam ~mArDIkebhirnAdhamAnam ~kad dha nUnaM kadhapriyo 13469 1, 84 | na tvadanyo maghavannasti marDitendra bravImi te vacaH ~mA te 13470 10, 58 | dUrakam ~tat ta ... ~yat te marIcIH pravato mano jagAma dUrakam ~ 13471 10, 177| antaH kavayo vi cakSate marIcInAmpadamichanti vedhasaH ~pataMgo vAcaM 13472 5, 1 | mRjanti vAjinaM ghRtena || ~mArjAlyo mRjyate sve damUnAH kaviprashasto 13473 7, 2 | pRSadvadadhvaryavo haviSA marjayadhvam ~svAdhyo vi duro devayanto. 13474 9, 99 | hinvanti yAtave ~tamasya marjayAmasi mado ya indrapAtamaH ~yaM 13475 10, 122| hUyamAno amRtAyamatsva ~tvAM marjayan maruto dAshuSo gRhe tvAM 13476 1, 60 | matibhirgotamAsaH ~AshuM na vAjambharaM marjayantaH prAtarmakSU dhiyAvasurjagamyAt ~ ~ 13477 9, 89 | yuñjantyurucakraRSvam ~svasAra IM jAmayo marjayanti sanAbhayo vAjinamUrjayanti ~ 13478 9, 14 | vide ~abhi kSipaH samagmata marjayantIriSas patim ~pRSThA gRbhNata vAjinaH ~ 13479 9, 87 | vAjamarSa ~ashvaM na tvA vAjinaM marjayanto.achA barhI rashanAbhirnayanti ~ 13480 4, 4 | svashvAs tvA surathA marjayemAsme kSatrANi dhArayer anu dyUn || ~ 13481 2, 39 | namasA havirbhiH ~saM sAnu mArjmi didhiSAmi bilmairdadhAmyannaiHpari 13482 9, 107| atke avyata priyaH sUnurna marjyaH ~tamIM hinvantyapaso yathA 13483 9, 15 | shAdeSu gachati ~etaM mRjanti marjyamupa droNeSvAyavaH ~pracakrANaM 13484 9, 34 | duhantishakmanA payaH ~bhuvat tritasya marjyo bhuvadindrAya matsaraH ~ 13485 10, 27 | nashantyarthaM sUrashca markauparo babhUvAn ~ayaM yo vajraH 13486 2, 25 | abhi hvaro dadhe svA taM marmartu duchunA harasvatI ~uta vA 13487 10, 96 | hariNIdavidhvataH ~pra yat kRte camase marmRjad dharI pItvAmadasya hayatasyAdhasaH ~ 13488 9, 95 | vishantyushatIrushantam ~taM marmRjAnaM mahiSaM na sAnAvaMshuM duhantyukSaNaM 13489 9, 64 | samudramAshavaH ~dhiyA jUtA asRkSata ~marmRjAnAsa Ayavo vRthA samudramindavaH ~ 13490 9, 86 | harirmitrasya sadaneSu sIdati marmRjAno.avibhiHsindhubhirvRSA ~agre 13491 1, 135| vavRtyuradhvarAnupemaminduM marmRjanta vAjinamAshumatyaM na vAjinam | 13492 10, 26 | vAsovayo.avInAmA vAsAMsi marmRjat ~ino vAjAnAM patirinaH puSTInaM 13493 4, 1 | Ajann uSaso huvAnAH || ~te marmRjata dadRvAMso adriM tad eSAm 13494 4, 2 | purudhA sushcandraM devasya marmRjatash cAru cakSuH || ~etA te agna 13495 2, 10 | shriyaM vasAno amRto vicetA marmRjenyaH shravasyaHsa vAjI ~shrUyA 13496 9, 62 | purushcandrampuruspRham ~eSa sya pari Sicyate marmRjyamAna AyubhiH ~urugAyaH kavikratuH ~ 13497 2, 39 | tamasmerA yuvatayo yuvAnaM marmRjyamAnAH pari yantyApaH ~sa shukrebhiH 13498 9, 85 | vyavyayaM samayA vAramarSasi ~marmRjyamAno atyo na sAnasirindrasya 13499 1, 140| yat sIM mahImavaniM prAbhi marmRshadabhishvasan stanayanneti nAnadat ~bhUSan 13500 3, 42 | sudhuro jihAnaH ~abhi priyANi marmRshat parANi kavInrichAmi sandRshe 13501 1, 71 | agne sakhyA pitryANi pra marSiSThA abhi viduS kaviH san ~nabho 13502 7, 16 | vaha ~vishvA sUno sahaso martabhojanA rAsva tad yat tvemahe ~tvamagne 13503 7, 45 | vishrayamANo amatimurUcIM martabhojanamadha rAsate naH ~imA giraH savitAraM 13504 5, 3 | agna Iyase rayINAM devo martair vasubhir idhyamAnaH || ~ 13505 6, 3 | sajoSA deva pAsi tyajasA martamaMhaH ~Ije yajñebhih shashame 13506 1, 136| pari pAtoaMhaso dAshvAMsaM martamaMhasaH | tamaryamAbhi rakSaty RjUyantamanu 13507 1, 84 | apratiSkuta indro aN^ga ~kadA martamarAdhasaM padA kSumpamiva sphurat ~ 13508 1, 70 | bhUmA ni pAhi devAnAM janma martAMshca vidvAn ~vardhAn yaM pUrvIH 13509 6, 14 | agnirhi vidmanA nido devo martamuruSyati ~sahAvA yasyAvRto rayirvAjeSvavRtaH ~ 13510 4, 2 | devAnAM yaj janimAnty ugra | ~martAnAM cid urvashIr akRpran vRdhe 13511 1, 63 | tyadindrAriSaNyan dRLhasya cin martAnAmajuSTau ~vyasmadA kASThA arvate 13512 8, 39 | agnirjAtA devAnAmagnirveda martAnAmapIcyam ~agniHsa draviNodA agnirdvArA 13513 10, 87 | sakhAyamajaro jarimNe.agne martAnamartyastvaM naH ~pari tvAgne puraM vayaM 13514 7, 23 | jaritre ~eko devatrA dayase hi martAnasmiñchUra savane mAdayasva ~evedindraM 13515 3, 1 | vishvAni kAvyAni vidvAn ~prati martAnavAsayo damUnA anu devAn rathiro 13516 10, 72 | devAnupaprait saptabhiH parA mArtANDamAsyat ~saptabhiH putrairaditirupa 13517 2, 42 | nimiSi jarbhurANaH ~vishvo mArtANDo vrajamA pashurgAt sthasho 13518 7, 18 | cicchardhato vinda randhim ~martAnena stuvato yaH kRNoti tigmaM 13519 6, 15 | dadhire pAyumIDyam ~devAsashca martAsashca jAgRviM vibhuM vishpatiM 13520 10, 150| yajñamidaM vaco jujuSANa upAgahi ~martAsastvAsamidhAna havAmahe mRLIkAya havAmahe ~ 13521 8, 20 | rihate kakubho mithaH ~martashcid vo nRtavo rukmavakSasa upa 13522 6, 66 | indrAgnI ko asya vAM devau martashciketati ~viSUco ashvAn yuyujAna 13523 6, 74 | mahi mahAntA jAyamAnA ghorA martAyaripave ni dIdhaH ~vishve yad vAM 13524 1, 120| pRchedavidvAnitthAparo acetAH ~nU cin nu marte akrau ~tA vidvAMsA havAmahe 13525 5, 25 | agnir deveSu rAjaty agnir marteSv Avishan | ~agnir no havyavAhano ' 13526 6, 73 | samAnaM nAma dhenu patyamAnam ~marteSvanyad dohase pIpAya sakRcchukraM 13527 1, 27 | babhUyAt ~sa no dUrAccAsAcca ni martyAdaghAyoH ~pAhi sadamid vishvAyuH ~ 13528 6, 53 | supUrNasya dadhanvataH ~paro hi martyairasi samo devairuta shriyA ~abhi 13529 8, 19 | devakRtaM kutashcana na martyakRtaM nashat ~svagnayo vo agnibhiH 13530 10, 171| agachaHsomino gRham ~tvaM tyamindra martyamAstrabudhnAya venyam ~muhuHshrathnA manasyave ~ 13531 10, 126| niraMhaso yUyaM pAtha nethA ca martyamati dviSaH ~te nUnaM no.ayamUtaye 13532 1, 27 | dAshuSe kSarasi ~yamagne pRtsu martyamavA vAjeSu yaM junAH ~sa yantAshashvatIriSaH ~ 13533 1, 131| avAtiraH | shAsastamindra martyamayajyuM shavasas pate ~mahImamuSNAH 13534 7, 82 | na tamaMho na duritAni martyamindrAvaruNA na tapaH kutashcana ~yasya 13535 8, 2 | sutapA vishvAyuH ~antardevAn martyAMshca ~na yaM shukro na durAshIrna 13536 8, 101| tisR^INAm ~tedhAmAnyamRtA martyAnAmadabdhA abhi cakSate ~A me vacAMsyudyatA 13537 8, 78 | shRNoti pashyati ~sa manyuM martyAnAmadabdho ni cikISate ~purA nidashcikISate ~ 13538 10, 4 | vrajaMyaviSTha ~dUto devAnAmasi martyAnAmantarmahAMshcarasi rocanena ~shishuM na tvA 13539 7, 39 | matibhiryajñiyAnAM nakSat kAmaM martyAnAmasinvan ~dhAtA rayimavidasyaM sadAsAM 13540 8, 48 | pitaro hRtsu pIto.amartyo martyAnAvivesha ~tasmai somAya haviSA vidhema 13541 1, 113| pUrvatarAmapashyan vyuchantImuSasaM martyAsaH ~asmAbhirU nu praticakSyAbhUdo 13542 10, 79 | garbhoatti ~nAhaM devasya martyashciketAgniraN^ga vicetAH sapracetAH ~yo asmA 13543 1, 83 | goSu gachati suprAvIrindra martyastavotibhiH ~tamit pRNakSi vasunA bhavIyasA 13544 8, 96 | girINAm ~na tad devo na martyastuturyAd yAni pravRddho vRSabhashcakAra ~ 13545 8, 19 | hotA devo amartyaH ~yadagne martyastvaM syAmahaM mitramaho amartyaH ~ 13546 10, 79 | mahato mahitvamamartyasya martyAsu vikSu ~nAnA hanU vibhRte 13547 7, 25 | rAtirastu ~jahi vadharvanuSo martyasyAsme dyumnamadhi ratnaM ca dhehi ~ 13548 8, 92 | uktheSu raNayAmasi ~vishvA hi martyatvanAnukAmA shatakrato ~aganma vajrinnAshasaH ~ 13549 3, 32 | viSTamastu ~yasmai dhAyuradadhA martyAyAbhaktaM cid bhajate gehyaM saH ~ 13550 9, 91 | nahuSyebhirinduH ~pra yo nRbhiramRto martyebhirmarmRjAno.avibhirgobhiradbhiH ~vRSA 13551 1, 145| dhAyi ~vyabravId vayunA martyebhyo.agnirvidvAn Rtacid dhi satyaH ~ ~ 13552 1, 39 | bibhyuSe || ~yuSmeSito maruto martyeSita A yo no abhva ISate | ~vi 13553 6, 4 | dhAt ~vishvAyuryo amRto martyeSUSarbhud bhUdatithirjAtavedAH ~dyAvo 13554 8, 84 | yaM devAso adha dvitA ~ni martyeSvAdadhuH ~tvaM yaviSTha dAshuSo nR^In 13555 10, 95 | sAlAvRkANAMhRdayAnyetA ~yad virUpAcaraM martyeSvavasaM rAtrIH sharadashcatasraH ~ 13556 5, 52 | pra shyAvAshva dhRSNuyArcA marudbhir RkvabhiH | ~ye adrogham 13557 1, 107| stUyamAnAH ~indra indriyairmaruto marudbhirAdityairno aditiH sharma yaMsat ~tan 13558 1, 19 | cArumadhvaraM gopIthAya pra hUyase ~marudbhiragna A gahi ~nahi devo na martyo 13559 10, 157| sahacIkLipAti ~AdityairindraH sagaNo marudbhirasmAkaM bhUtvavitAtanUnAm ~hatvAya 13560 1, 101| brahmavAhaH ~adhA niyutvaH sagaNo marudbhirasmin yajñe barhiSimAdayasva ~ 13561 7, 56 | mahI jabhAra ~sA viT suvIrA marudbhirastu sanAt sahantI puSyantI nRmNam ~ 13562 1, 171| pAhIndra sahIyaso nR^In bhavA marudbhiravayAtaheLAH ~supraketebhiH sAsahirdadhAno 13563 3, 68 | johavIti ~sajoSAvindrAvaruNA marudbhirdivA pRthivyA shRNutaM havamme ~ 13564 7, 56 | oja sthirA shavAMsyadhA marudbhirgaNastuviSmAn ~shubhro vaH shuSmaH krudhmI 13565 7, 56 | marudbhirugraH pRtanAsu sALhA marudbhirit sanitA vAjamarvA ~asme vIro 13566 10, 126| varuNo mitro aryamA ~ugraM marudbhIrudraM huvemendramagniM svastaye. 13567 1, 171| shavasA shashvatInAm ~sa no marudbhirvRSabha shravo dhA ugra ugrebhi 13568 9, 66 | shubhrashastamaH ~harishcandro marudgaNaH ~pavamAno vyashnavad rashmibhirvAjasAtamaH ~ 13569 6, 58 | yujyaM payaH ~stotramindro marudgaNastvaSTRmAn mitro aryamA ~imA havyA 13570 10, 66 | sUryasya jyotiSo bhAgamAnashuH ~marudgaNe vRjane manma dhImahi mAghone 13571 10, 75 | sacatA paruSNyA ~asiknyA marudvRdhe vitastayArjIkIye shRNuhyAsuSomayA ~ 13572 8, 94 | paprathan rocanA divaH ~marutaHsomapItaye ~tyAn nu pUtadakSaso divo 13573 10, 66 | aditirdyAvApRthivI RtaM mahadindrAviSNU marutaHsvarbRhat ~devAnAdityAnavase havAmahe 13574 1, 37 | HYMN 37~~krILaM vaH shardho mArutamanarvANaM ratheshubham ~kaNvA abhi 13575 10, 36 | tiMvishvamatriNam ~AdityaM sharma marutAmashImahi taddevAnAM ... ~endro barhiH 13576 8, 46 | yajñebhirgIrbhirvishvamanuSAM marutAmiyakSasi gAyetvA namasA girA ~ye 13577 2, 11 | mitramasme rAsi shardha indra mArutaMnaH ~sajoSaso ye ca mandasAnAH 13578 3, 27 | sushastibhiragnerbhAmaM marutAmoja Imahe ~pRSadashvAso anavabhrarAdhaso 13579 10, 103| varuNasya rAjña AdityAnAM marutAMshardha ugram ~mahAmanasAM bhuvanacyavAnAM 13580 1, 114| chardirasmabhyaM yaMsat ~idaM pitre marutAmucyate vacaH svAdoH svAdIyo rudrAya 13581 7, 34 | oSadhIrvanino juSanta ~sharman syAma marutAmupasthe yUyaM pAta ... ~ ~ 13582 6, 73 | dohase cidayA A nAma dhRSNu mArutandadhAnAH ~na ye staunA ayAso mahnA 13583 5, 56 | darshataH | ~mA vo yAmeSu marutash ciraM karat pra taM ratheSu 13584 7, 51 | somamavase no adya ~AdityA vishve marutashca vishve devAshca vishva Rbhavashca 13585 1, 85 | sUnavaHsudaMsasaH ~rodasI hi marutashcakrire vRdhe madanti vIrA vidatheSu 13586 1, 165| eSo dadhAnAH ~saMcakSyA marutashcandravarNA achAnta me chadayAthA canUnam ~ 13587 10, 73 | ojiSThobahulAbhimAnaH ~avardhannindraM marutashcidatra mAtAyad vIraM dadhanad dhaniSThA ~ 13588 5, 33 | nu sashce || ~uta tye mA mArutAshvasya shoNAH kratvAmaghAso vidathasya 13589 8, 25 | uta naH sindhurapAM tan marutastadashvinA ~indro viSNurmIDhvAMsaH 13590 8, 20 | pitryaM sahaH ~tAn vandasva marutastAnupa stuhi teSAM hi dhunInAm ~ 13591 3, 34 | taviSImavardhannarcanta indra marutastaojaH ~mAdhyandine savane vajrahasta 13592 1, 170| indra jighAMsasi bhrAtaro marutastava ~tebhiH kalpasva sAdhuyA 13593 1, 166| vRSabhasyaketave ~aidheva yAman marutastuviSvaNo yudheva shakrAstaviSANi 13594 7, 58 | teravaMshAt ~janUshcid vo marutastveSyeNa bhImAsastuvimanyavo.ayAsaH ~ 13595 8, 12 | bhuvanAni yemire ~yadA te mArutIrvishastubhyamindra niyemire ~A it te v. ... ~ 13596 10, 70 | varuNamiSTaye na indraM divo marutoantarikSAt ~sIdantu barhirvishva A 13597 10, 64 | yathA cidasya naH sajAtyasya marutobubodhatha ~nAbhA yatra prathamaM saMnashAmahe 13598 10, 37 | na Apa indraH shRNvantu marutohavaM vacaH ~mA shUne bhUma sUryasya 13599 5, 46 | devAH shardhaH pra yanta mArutota viSNo | ~ubhA nAsatyA rudro 13600 1, 173| mILhuSo yavyA haviSmato marutovandate gIH ~eSa stoma indra tubhyamasme 13601 10, 78 | kRNutA suratnAnasmAn stotR^In marutovAvRdhAnAH ~adhi stotrasya sakhyasya 13602 10, 103| devasenAnAmabhibhañjatInAM jayantInAM marutoyantvagram ~indrasya vRSNo varuNasya 13603 8, 76 | shataparvaNA ~vAvRdhAno marutsakhendro vi vRtramairayat ~sRjan 13604 1, 101| havyAni prati no juSasva ~marutstotrasya vRjanasya gopA vayamindreNa 13605 7, 42 | no agne adhvaraM juSasva marutsvindre yashasaM kRdhI naH ~A naktA 13606 1, 182| shucivratA ~indratamA hi dhiSNyA maruttamA dasrA daMsiSThA rathyA rathItamA ~ 13607 3, 55 | jaritRbhyo vayodhAH ~indra marutva iha pAhi somaM yathA shAryAte 13608 1, 101| abhyarcati shrutaM ma... ~yad vA marutvaH parame sadhasthe yad vAvame 13609 1, 80 | yadindra vajrinnojasA vRtraM marutvAnavadhIrarcann... ~na vepasA na tanyatendraM 13610 8, 76 | huva indramIshAnamojasA ~marutvantaMna vRñjase ~ayamindro marutsakhA 13611 9, 107| asRkSata pavitramati dhArayA ~marutvanto matsarA indriyA hayA medhAmabhi 13612 3, 4 | mitro varuNo jujoSadindro marutvAnuta vA mahobhiH ~daivyA hotArA 13613 1, 20 | vo madAso agmatendreNa ca marutvatA ~Adityebhishca rAjabhiH ~ 13614 1, 80 | jaghantha nirdivaH ~sRjA marutvatIrava jIvadhanyA imA apo.arcann... ~ 13615 8, 13 | rudrAsaH sakSata shriyam ~uto marutvatIrvisho abhi prayaH ~imA asya pratUrtayaH 13616 4, 5 | na nidAnA aganma || ~kA maryAdA vayunA kad dha vAmam achA 13617 10, 5 | vavrimavidatpUSaNasya ~sapta maryAdAH kavayastatakSustAsAmekAmidabhyaMhuro 13618 5, 2 | yuvatayo bhavanti || ~ke me maryakaM vi yavanta gobhir na yeSAM 13619 10, 43 | Svajante janayo yathA patiM maryaMna shundhyuM maghavAnamUtaye ~ 13620 2, 10 | jigharmyarakSasA manasA tajjuSeta ~maryashrIH spRhayadvarNo agnirnAbhimRshe 13621 10, 27 | vA vareyAt ~kiyatI yoSA maryato vadhUyoH pariprItA panyasAvAryeNa ~ 13622 3, 36 | te naMsai pIpyAneva yoSA maryAyeva kanyA shashvacai te ~yadaN^ga 13623 10, 39 | ratham ~nyamRkSAma yoSaNAM na marye nityaM na sUnuntanayaM dadhAnAH ~ ~ 13624 5, 29 | yac chatA mahiSANAm agho mAs trI sarAMsi maghavA somyApAH | ~ 13625 2, 36 | namobhirmA duSTutI vRSabha mAsahUtI ~un no vIrAnarpaya bheSajebhirbhiSaktamaM


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License