Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText - Concordances

(Hapax - words occurring once)


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

      Book, Hymn
13626 10, 138| yadeka ekamakRNorayajñam ~mAsAM vidhAnamadadhA adhi dyavi 13627 7, 66 | paribhUtibhiH ~vi ye dadhuH sharadaM mAsamAdaharyajñamaktuM cAd Rcam ~anApyaM varuNo 13628 5, 78 | sahAvehi jarAyuNA || ~dasha mAsAñ chashayAnaH kumAro adhi 13629 3, 33 | nu sadanaM bhUryeSAM yena mAsAnasiSAsannRtena ~sampashyamAnA amadannabhi 13630 7, 91 | ushantA dUtA na dabhAya gopA mAsashca pAthaH sharadashca pUrvIH ~ 13631 10, 138| nidhInradevAnamRNadayAsyaH ~mAseva sUryo vasu puryamA dade 13632 10, 16 | shoco mAsya tvacaM cikSipo mAsharIram ~yadA shRtaM kRNavo jAtavedo. 13633 1, 122| jagmuSIrosrAshcAkantUbhayeSvasme ~catvAro mA masharshArasya shishvastrayo rAjña AyavasasyajiSNoH ~ 13634 7, 1 | shUne agne ni SadAma nRNAM mAsheSaso.avIratA paritvA ~prajAvatISu 13635 10, 87 | saMvatsarINaM paya usriyAyAstasya mAshId yAtudhAnonRcakSaH ~pIyUSamagne 13636 7, 32 | no ajñAtA vRjanA durAdhyo mAshivAso ava kramuH ~tvayA vayaM 13637 10, 53 | tadadya vAcaH prathamaM masIya yenAsurAnabhi devAasAma ~ 13638 10, 48 | ni shishAmi dAshuSe yan mAsomAsa ukthino amandiSuH ~ahamindro 13639 10, 163| chubukAdadhi ~yakSmaM shIrSaNyaM mastiSkAjjihvAyA vi vRhAmi te ~grIvAbhyasta 13640 10, 25 | asate vishveSu soma dha masu ~adhA kAmA imemama vi vo 13641 8, 71 | vasUnAm || ~sa no vasva upa mAsy Urjo napAn mAhinasya | ~ 13642 10, 52 | ahar\-aharjAyate mAsi\-mAsyathA devA dadhirehavyavAham ~ 13643 10, 132| priyAsu yajñiyAsvarvA ~yuvorhi mAtAditirvicetasA dyaurna bhUmiH payasApupUtani ~ 13644 10, 14 | jajñAnAHpathyA anu svAH ~mAtalI kavyairyamo aN^girobhirbRhaspatir{ 13645 5, 45 | kRNavAmA sakhAyo 'pa yA mAtAM RNuta vrajaM goH | ~yayA 13646 7, 77 | hiraNyavarNA sudRshIkasandRg gavAM mAtAnetryahnAmaroci ~devAnAM cakSuH subhagA 13647 6, 57 | duvoyu ~dyauS pitaH pRthivi mAtaradhrugagne bhrAtarvasavo mRLatA naH ~ 13648 3, 52 | piturdama Asiñcadagre ~upasthAya mAtaramannamaiTTa tigmamapashyadabhi somamUdhaH ~ 13649 10, 146| bahvannAmakRSIvalAm ~prAhammRgANAM mAtaramaraNyAnimashaMsiSam ~ ~ 13650 8, 103| agnirdevAnachA na majmanA ~anu mAtarampRthivIM vi vAvRte tasthau nAkasya 13651 10, 62 | divyaprathayan pRthivIM mAtaraMvi ~suprajAstvamaN^giraso vo 13652 10, 94 | adhi vAcamakratA krILayo na mAtarantudantaH ~vi SU muñcA suSuvuSo manISAM 13653 4, 6 | yasya sAtur janitor avAri na mAtarApitarA nU cid iSTau | ~adhA mitro 13654 9, 75 | matibhishcanohitaH prarocayan rodasI mAtarAshuciH ~romANyavyA samayA vi dhAvati 13655 10, 97 | pArayiSNvaH ~oSadhIriti mAtarastad vo devIrupa bruve ~saneyamashvaMgAM 13656 10, 1 | agna ubhe sadA putro na mAtarAtatantha ~pra yAhyachoshato yaviSThAthA 13657 10, 115| icchishostaruNasya vakSatho na yo mAtarAvapyetidhAtave ~anUdhA yadi jIjanadadhA 13658 9, 18 | ya ime rodasI mahI saM mAtareva dohate ~madeSu ... ~pari 13659 10, 120| tanvamindrameva ~svasAro mAtaribhvarIrariprA hinvanti ca shavasAvardhayanti 13660 1, 164| bahudhA vadantyagniM yamaM mAtarishvAnamAhuH ~kRSNaM niyAnaM harayaH 13661 3, 27 | shubhramagnimavase havAmahe vaishvAnaraM mAtarishvAnamukthyam ~bRhaspatiM manuSo devatAtaye 13662 8, 52 | mAdayase sacA ~pRSadhre medhye mAtarishvanIndra suvAne amandathAH ~yathA 13663 1, 164| namasvanta idupavAkamIyuH ~yuktA mAtAsId dhuri dakSiNAyA atiSThad 13664 1, 82 | Su shRNuhI giro maghavan mAtathA iva ~yadA naH sUnRtAvataH 13665 10, 97 | tava pUruSa ~iSkRtirnAma vo mAtAtho yUyaM stha niSkRtIH ~sIrAHpatatRNI 13666 1, 164| miSantaM mUrdhAnaM hiMM akRNon mAtavA u ~sRkvANaM gharmamabhi 13667 1, 46 | AdAro vAM matInAM nAsatyA matavacasA ~pAtaM somasya dhRSNuyA ~ 13668 9, 86 | sotRbhiH pUyate vRSA ~ayaM matavAñchakuno yathA hito.avye sasAra pavamAna 13669 3, 47 | no haribhyAm ~imA hi tvA mataya stomataSTA indra havante 13670 10, 73 | avardhannindraM marutashcidatra mAtAyad vIraM dadhanad dhaniSThA ~ 13671 10, 111| bharadhvaM manISAM yathA\-yathA matayaHsanti nRNAm ~indraM satyairerayAmA 13672 10, 60 | vishvAn rAjannarAdhasaH ~ayaM mAtAyaM pitAyaM jIvAturAgamat ~idaM 13673 10, 7 | urubhirdevashaMsaiH ~imA agne matayastubhyaM jAtA gobhirashvairabhi gRNantiradhaH ~ 13674 8, 68 | tuvikrato shacIvo vishvayA mate | ~A paprAtha mahitvanA || ~ 13675 9, 77 | pavate yaM divas pari shyeno mathAyadiSitastiro rajaH ~sa madhva A yuvate 13676 5, 30 | indra shiro dAsasya namucer mathAyan | ~ashmAnaM cit svaryaM 13677 1, 141| Adhave guhA santaM mAtarishvA mathAyati ~pra yat pituH paramAn nIyate 13678 8, 53 | tamame samashvayurgavyuragre mathInAm ~ ~ 13679 1, 127| stotRbhyo maghavan suvIryaM mathIrugro na shavasA ~ ~ 13680 6, 53 | Rtasya piprati ~sahasA yo mathito jAyate nRbhiH pRthivyA adhi 13681 1, 127| namasyanta upavocanta bhRgavo mathnanto dAsA bhRgavaH | agnirIshe 13682 8, 46 | Rdhadrayo vItavArAsa AshavaH ~mathrA nemiM ni vAvRtuH ~dAnAsaH 13683 5, 11 | chishriyANaM vane vane | ~sa jAyase mathyamAnaH saho mahat tvAm AhuH sahasas 13684 6, 38 | mahyAN^gUSamasmA indrAya stotraM matibhiravAci ~asad yathA mahati vRtratUrya 13685 7, 37 | pibadhvaM vi no rAdhAMsi matibhirdayadhvam ~uvocitha hi maghavan deSNaM 13686 10, 88 | saha rocanena ~taM tvahema matibhirgIrbhirukthaiH sa yajñiyo abhavorodasiprAH ~ 13687 1, 60 | patimagne rayINAM pra shaMsAmo matibhirgotamAsaH ~AshuM na vAjambharaM marjayantaH 13688 7, 78 | samiddhaH prati viprAso matibhirgRNantaH ~uSA yAti jyotiSA bAdhamAnA 13689 10, 6 | gIrbhirnamobhirAkRNudhvam ~A yaM viprAso matibhirgRNanti jAtavedasaMjuhvaM sahAnAm ~ 13690 7, 69 | savanopa yAtam ~purutrA hi vAM matibhirhavante mA vAmanye ni yaman devayantaH ~ 13691 2, 25 | pathikRd vicakSaNastava vratAya matibhirjarAmahe ~bRhaspate yo no abhi hvaro 13692 3, 47 | haribhiryAhi tUyam ~ahaM hi tvA matibhirjohavImi ghRtaprayAH sadhamAde madhUnAm ~ 13693 9, 103| udyatam ~bhRtiM na bharA matibhirjujoSate ~pari vArANyavyayA gobhirañjAno 13694 8, 9 | bhiSajyathaH ~ayaM vAM vatso matibhirna vindhate haviSmantaM hi 13695 9, 107| dharmabhiH ~tvAM viprAso matibhirvicakSaNa shubhraM hinvanti dhItibhiH ~ 13696 6, 26 | vardhanAni tAvat ta indra matibhirviviSmaH ~sute some sutapAH shantamAni 13697 7, 39 | mAdayantAm ~rare havyaM matibhiryajñiyAnAM nakSat kAmaM martyAnAmasinvan ~ 13698 6, 5 | sahaso yuvAnamadroghavAcaM matibhiryaviSTham ~ya invati draviNAni pracetA 13699 10, 64 | draviNasyurdraviNasashcakAnaH ~ukthebhiratra matibhishca vipro.apIpayad gayodivyAni 13700 9, 75 | vi rAjati ~adribhiH suto matibhishcanohitaH prarocayan rodasI mAtarAshuciH ~ 13701 2, 25 | abhidipsurIshata pra sushaMsA matibhistAriSImahi ~anAnudo vRSabho jagmirAhavaM 13702 3, 32 | rAdhasA paprathashca ~svaryavo matibhistubhyaM viprA indrAya vAhaHkushikAso 13703 1, 6 | usriyA anu ~devayanto yathA matimachA vidadvasuM giraH ~mahAmanUSata 13704 1, 33 | vajreNAsRjad vRtramindraH pra svAM matimatiracchAshadAnaH ~AvaH kutsam indra yasmi 13705 9, 76 | sUryasyAsireNa mRjyate pitA matInAmasamaSTakAvyaH ~vRSeva yUthA pari koshamarSasyapAmupasthe 13706 6, 77 | pArayantA ~yA vishvAsAM janitarA matInAmindrAviSNU kalashA somadhAnA ~pra vAM 13707 6, 77 | juSethAM vishvA havanA matInAmupa brahmANi shRNutaM giro me ~ 13708 7, 29 | maghavan dAshema ~vishvA matIrA tatane tvAyAdhA ma indra 13709 10, 47 | RtadhItiM sumedhAM bRhaspatiM matirachAjigAti ~ya AN^giraso namasopasadyo. 13710 8, 18 | sadAvRdhA ~uta syA no divA matiraditirUtyA gamat ~sA shantAti mayas 13711 8, 74 | juhvAnAsoyatasrucaH ~iyaM te navyasI matiragne adhAyyasmadA ~mandra sujAta 13712 10, 119| ivAshavaH ~kuvit ... ~upa mA matirasthita vAshrA putramiva priyam ~ 13713 3, 43 | HYMN 43~~indraM matirhRda A vacyamAnAchA patiM stomataSTA 13714 7, 66 | aryamaNaMrishAdasam ~rAyA hiraNyayA matiriyamavRkAya shavase ~iyaM viprAmedhasAtaye ~ 13715 9, 95 | nRbhiryataH kRNute nirNijaM gA ato matIrjanayatasvadhAbhiH ~hariH sRjAnaH pathyAM Rtasyeyarti 13716 1, 142| citramiha priyam ~iyaM hi tvA matirmamAchA sujihva vacyate ~stRNAnAso 13717 6, 8 | vidathAjAtavedasaH ~vaishvAnarAya matirnavyasI shuciH soma ivapavate cAruragnaye ~ 13718 1, 141| yadImupa hvarate sAdhate matirRtasya dhena anayanta sasrutaH ~ 13719 9, 69 | iSurna dhanvan prati dhIyate matirvatso na mAturupa sarjyUdhani ~ 13720 9, 72 | AprAH kratUn samajairadhvare matIrverna druSaccamvorAsadad dhariH ~ 13721 5, 57 | iyaM vo asmat prati haryate matis tRSNaje na diva utsA udanyave || ~ 13722 2, 31 | vratAni ~para RNA sAvIradha matkRtAni mAhaM rAjannanyakRtena bhojam ~ 13723 10, 26 | vayamasmAkaM deva pUSan ~matmAM casAdhanaM viprANAM cAdhavam ~ 13724 10, 86 | na suyAshutarA bhuvat ~na matpraticyavIyasI na sakthyudyamIyasI vishvasmAdindrauttaraH ~ 13725 3, 50 | ca kSayayA ca janAn ~pra mAtrAbhI ririce rocamAnaH pra devebhirvishvato 13726 3, 42 | kSatrAya rodasI samañjan ~saM mAtrAbhirmamire yemur urvI antar mahI samRte 13727 9, 105| gUrtibhiH ~saM vatsa iva mAtRbhirindurhinvAno ajyate ~devAvIrmadomatibhiH 13728 9, 111| tyat paNInAM vido vasu saM mAtRbhirmarjayasi sva A dama Rtasya dhItibhirdame | 13729 9, 93 | nanakSe atyo na vAjI ~saM mAtRbhirna shishurvAvashAno vRSA dadhanve 13730 2, 11 | parvataH sAdyaprayuchan saM mAtRbhirvAvashAno akrAn ~dUre pAre vANIM vardhayanta 13731 1, 123| kRNuSe vibhAtI ~susaMkAshA mAtRmRSTeva yoSAvistanvaM kRNuSe dRshe 13732 3, 2 | rocayajjanuSA rodasI ubhe sa mAtrorabhavat putra IDyaH ~havyavAL agnirajarashcanohito 13733 7, 3 | kRpA tanvA rocamAnaH ~A yo mAtrorushenyo janiSTa devayajyAya sukratuH 13734 9, 70 | sukarmabhiH pra madhyamAsu mAtRSuprame sacA ~vratAni pAno amRtasva 13735 3, 36 | vAmanyAmapyeti shubhre ~achA sindhuM mAtRtamAmayAsaM vipAshamurvIM subhagAmaganma ~ 13736 10, 35 | divaspRthivyorava A vRNImahe mAtR^In sindhUn parvatAñcharyaNAvataH ~ 13737 3, 9 | kAyamAno vanA tvaM yan mAtR^IrajagannapaH ~na tat teagne pramRSe nivartanaM 13738 1, 141| abhavad ghRNA shuciH ~Adin mAtR^IrAvishad yAsvA shucirahiMsyamAna 13739 1, 95 | vo niNyamA ciketa vatso mAtR^Irjanayata svadhAbhiH ~bahvInAM garbho 13740 1, 164| vishvarUpyaM triSu yojaneSu ~tisro mAtR^IstrIn pitR^In bibhradeka Urdhvastasthau 13741 10, 86 | yatrAmadadvRSAkapiraryaH puSTeSu matsakhA vishvasmAdindrauttaraH ~ 13742 10, 30 | revatIHshRNutA havaM me ~taM sindhavo matsaramindrapAnamUrmiM pra heta ya ubheiyarti ~ 13743 7, 73 | vILupANI ~samandhAMsyagmata matsarANi mA no mardhiSTamA gataM 13744 9, 21 | somA indrAya ghRSvayaH ~matsarAsaHsvarvidaH ~pravRNvanto abhiyujaH suSvaye 13745 1, 15 | RtunA tvA vishantvindavaH ~matsarAsastadokasaH ~marutaH pibata RtunA potrAd 13746 6, 19 | mahAmanUnaM tavasaM vibhUtiM matsarAso jarhRSanta prasAham ~yebhiH 13747 1, 125| rathena ~aMshoH sutaM pAyaya matsarasya kSayadvIraM vardhaya sUnRtAbhiH ~ 13748 9, 97 | dhAma ~sa indrAya pavase matsaravAn hinvAno vAcaM matibhiH kavInAm ~ 13749 9, 99 | nRbhiryato vi nIyase ~indrAya matsarintamashcamUSvA ni SIdasi ~ ~ 13750 9, 76 | kanikradat ~sa indrAya pavase matsarintamo yathA jeSAma samithe tvotayaH ~ ~ 13751 9, 85 | rakSasA saha ~mA te rasasya matsata dvayAvino draviNasvanta 13752 1, 186| deva etu ~api yathA yuvAno matsathA no vishvaM jagadabhipitve 13753 8, 94 | sutasya gomataH ~prAtarhoteva matsati ~kadatviSanta sUrayastira 13754 9, 90 | soma varuNaM matsi mitraM matsIndramindo pavamAna viSNum ~matsi shardho 13755 4, 32 | arvAcIno vaso bhavAsme su matsvAndhasaH | ~somAnAm indra somapAH || ~ 13756 3, 66 | nRbhiH ~indra RbhumAn vAjavAn matsveha no.asmin savane shacyA puruSTuta ~ 13757 10, 68 | ashnApinaddhaM madhu paryapashyan matsyaM na dIna udanikSiyantam ~ 13758 1, 9 | HYMN 9~~indrehi matsyandhaso vishvebhiH somaparvabhiH ~ 13759 1, 175| HYMN 175~~matsyapAyi te mahaH pAtrasyeva harivo 13760 7, 18 | turvasho yakSurAsId rAye matsyAso nishitA apIva ~shruSTiM 13761 1, 140| jIvamastRtam ~adhIvasaM pari matu rihannaha tuvigrebhiH satvabhiryAti 13762 3, 8 | draviNeha dhattAd yad vA kSayo mAturasyA upasthe ~samiddhasya shrayamANaH 13763 6, 62 | vAjinam ~svasuryo jAra ucyate ~mAturdidhiSumabravaM svasurjAraH shRNotu naH ~ 13764 8, 83 | sudAnavo.adha dvitA samAnyA ~mAturgarbhe bharAmahe ~yUyaM hi SThA 13765 1, 159| uta manye pituradruho mano mAturmahi svatavastad dhavImabhiH ~ 13766 1, 164| dadarsha hirugin nutasmAt ~sa mAturyonA parivIto antarbahuprajA 13767 9, 71 | gorapIcyaM padaM yadasya matuthA ajIjanan ~shyeno na yoniM 13768 5, 58 | upamAso rabhiSThAH svayA matyA marutaH sam mimikSuH || ~ 13769 8, 51 | indraM tamachA vada navyasyA matyariSyantaM na bhojase ~yasmA arkaM 13770 10, 34 | iriNe varvRtAnAH ~somasyeva maujavatasya bhakSo vibhIdako jAgRvirmahyamachAn ~ 13771 10, 136| devAso avikSata ~unmaditA mauneyana vAtAnA tasthimA vayam ~sharIredasmAkaM 13772 1, 191| kusharAso darbhAsaH sairyA uta ~mauñjA adRSTA vairiNAH sarve sAkaM 13773 5, 87 | nRbhiH || ~svano na vo 'mavAn rejayad vRSA tveSo yayis 13774 10, 50 | ina stutashcarkRtya indro mAvatenare ~vishvAsu dhUrSu vAjakRtyeSu 13775 3, 17 | nRNAm ~mA no agne.amataye mAvIratAyai rIradhaH ~mAgotAyai sahasas 13776 8, 9 | purudaMsasA kRtam ~tena mAviSTamashvinA ~yan nAsatyA bhuraNyatho 13777 8, 101| devebhyaH paryeyuSIM gAmA mAvRkta martyo dabhracetAH ~ ~ 13778 6, 52 | rUpaM praticakSaNAya ~indro mAyAbhiH pururUpa Iyate yuktA hyasya 13779 10, 147| pRthivI cidadrivaH ~tvaM mAyAbhiranavadya mAyinaM shravasyatA manasA 13780 1, 51 | divyArohayo dRshe ~tvaM mAyAbhirapa mAyino.adhamaH svadhAbhirye 13781 3, 37 | vRjanena vRjinAn saM pipeSa mAyAbhirdasyUnrabhibhUtyojAH ~yudhendro mahnA varivashcakAra 13782 1, 33 | divaH pRthivyA antamApurna mAyAbhirdhanadAM paryabhUvan ~yujaM vajraM 13783 1, 11 | viduS Te tasya kAravaH ~mAyAbhirindra mAyinaM tvaM shuSNamavAtiraH ~ 13784 1, 151| dadhAthe revadAshathe narA mayAbhiritauti mahinam ~na vaM dyAvo.ahabhirnota 13785 6, 70 | purubhujA shatotim ~pra mAyAbhirmAyinA bhUtamatra narA nRtU janiman 13786 8, 14 | vishvA yadajayaH spRdhaH ~mAyAbhirutsisRpsata indra dyAmArurukSataH ~ava 13787 10, 40 | pitRbhyo ya idaM samerire mayaHpatibhyo janayaH pariSvaje ~na tasya 13788 10, 88 | suryo jAyateprAtarudyan ~mayAmu tu yajñiyAnAmetamapo yattUrNishcarati 13789 10, 40 | patitvanam ~jIvaM rudanti vi mayante adhvare dIrghAmanu prasitindIdhiyurnaraH ~ 13790 7, 101| moghaM yAtudhAnetyAha ~yo mAyAtuM yAtudhAnetyAha yo vA rakSAH 13791 10, 93 | didiSTa pArthyaH sadyo didiSTa mAyavaH ~ ~ 13792 4, 16 | tam iSaNo dyumnahUtau ni mAyAvAn abrahmA dasyur arta || ~ 13793 10, 24 | pAhyaMhasovivakSase ~yuvaM shakrA mAyAvinA samIcI nIramanthatam ~vimadenayadiLita 13794 2, 11 | indro mahAM sindhumAshayAnaM mAyAvinaM vRtramasphuran niH ~arejetAM 13795 9, 83 | bibharti bhuvanAni vAjayuH ~mAyAvino mamire asya mAyayA nRcakSasaH 13796 10, 71 | hinvantyapivAjineSu ~adhenvA carati mAyayaiSa vAcaM shushruvAnaphalAmapuSpAm ~ 13797 10, 85 | namaH ~pUrvAparaM carato mAyayaitau shishU kriLantau pari yatoadhvaram ~ 13798 1, 80 | tyammAyinaM mRgaM tamu tvaM mAyayAvadhIrarcann... ~vi te vajrAso asthiran 13799 1, 144| eti pra hotA vratamasya mAyayordhvAM dadhAnaH shucipeshasaM dhiyam ~ 13800 10, 54 | balAnIndra prabruvANo janeSu ~mAyet sA te yAni yuddhAnyAhurnAdya 13801 10, 128| draviNamA yajantAM mayyAshIrastu mayidevahUtiH ~daivyA hotAro vanuSanta 13802 10, 138| pratimAnamAryaH ~dRLAni piprorasurasya mAyina indro vyAsyaccakRvAn RjishvanA ~ 13803 3, 37 | vRtramavRNocchardhanItiH pra mAyinAmaminAd varpaNItiH ~ahan vyaMsamushadhag 13804 1, 32 | yadindrAhan prathamajAmahInAmAn mAyinAmaminAH prota mAyAH ~At sUryaM janayan 13805 1, 56 | tujA shavaH ~yena shuSNaM mAyinamAyaso made dudhraAbhUSu rAmayan 13806 1, 64 | stanayantamakSitam ~mahiSAso mAyinashcitrabhAnavo girayo na svatavaso raghuSyadaH ~ 13807 8, 23 | stomasya vIra vishpate ~ni mAyinastapuSa rakSaso daha ~na tasya mAyayA 13808 10, 39 | dadathurdrAvayatsakhaM bhagaM nanRbhyo havyaM mayobhubam ~na taM rAjAnAvadite kutashcana 13809 5, 42 | shRNotv atUrtapanthA asuro mayobhuH || ~prati me stomam aditir 13810 1, 84 | durhRNAyUn ~asanniSUn hRtsvaso mayobhUn ya eSAM bhRtyAM RNadhat 13811 3, 17 | adhvare ~saMrAyA bhUyasA sRja mayobhunA tuvidyumna yashasvatA ~ ~ 13812 1, 187| shivaH shivAbhirUtibhiH ~mayobhuradviSeNyaH sakhA sushevo advayAH ~tava 13813 10, 109| salilomAtarishvA ~vILuharAstapa ugro mayobhUrApo devIHprathamajA Rtena ~somo 13814 1, 117| meSAn ~mahI vAmUtirashvinA mayobhUruta srAmaM dhiSNyA saMriNIthaH ~ 13815 10, 169| HYMN 169~~mayobhUrvAto abhi vAtUsrA UrjasvatIroSadhIrArishantAm ~ 13816 1, 164| yaste stanaH shashayo yo mayobhUryena vishvA puSyasi vAryANi ~ 13817 4, 11 | satyashuSmaH | ~tvad rayir devajUto mayobhus tvad Ashur jUjuvAM agne 13818 8, 8 | yAmahUtiSu ~A no gantaM mayobhuvAshvinA shambhuvA yuvam ~yo vAM 13819 10, 9 | HYMN 9~~Apo hi SThA mayobhuvastA na Urje dadhAtana ~maheraNAya 13820 1, 89 | dyauH ~tad grAvANaH somasuto mayobhuvastadashvinA shRNutaM dhiSNyA yuvam ~ 13821 8, 86 | 86~~ubhA hi dasrA bhiSajA mayobhuvobhA dakSasya vacaso babhUvathuH ~ 13822 10, 130| tatne adhi nAkeasmin ~ime mayUkhA upa sedurU sadaH sAmAni 13823 7, 97 | dAdhartha pRthivIm abhito mayUkhaiH || ~uruM yajñAya cakrathur 13824 3, 49 | mandrairindra haribhiryAhi mayUraromabhiH ~mA tvA kecin ni yaman viM 13825 8, 1 | tvA rathe hiraNyaye harI mayUrashepyA ~shitipRSThA vahatAM madhvo 13826 7, 100| sarasI shayAnam ~gavAmaha na mAyurvatsinInAM maNdUkAnAM vagnuratrA sameti ~ 13827 1, 191| nAmAre asya yo... ~triH sapta mayUryaH sapta svasAro agruvaH ~tAste 13828 10, 128| devA draviNamA yajantAM mayyAshIrastu mayidevahUtiH ~daivyA hotAro 13829 1, 171| mRLayantUta stuto maghavA sha=mbhaviSThaH ~UrdhvA naH santu komyA 13830 3, 22 | medhira ~ojiSThaM te madhyato meda udbhRtaM pra te vayaM dadAmahe ~ 13831 10, 69 | ghRtamannaM ghRtaM vasya medanam ~ghRtenAhuta urviyA vi paprathe 13832 3, 22 | pAvaka te stokA shcotanti medasaH ~svadharman devavItaye shreSThaM 13833 10, 93 | sahasAvannabhiSTaye sadA pAhyabhiSTaye ~medatAM vedatA vaso ~etaM me stomaM 13834 6, 32 | dhRdAmanasA cidindram ~yUyaM gAvo medayathA kRshaM cidashrIraM cit kRNuthA 13835 1, 165| kArurasmAñcakre mAnyasya medhA ~o Su vartta maruto vipramachemA 13836 9, 65 | sa pavasvAbhimAtihA ~rAjA medhAbhirIyate pavamAno manAvadhi ~antarikSeNa 13837 3, 64 | RtenordhvA bhavanti pitareva medhAH ~jarethAmasmad vi paNermahISAM 13838 10, 91 | chardhAMsyagne ajarANi dhakSataH ~medhAkAraM vidathasya prasAdhanamagniM 13839 9, 107| marutvanto matsarA indriyA hayA medhAmabhi prayAMsi ca ~apo vasAnaH 13840 2, 38 | stotRbhyo vRjaneSu kArave saniM medhAmariSTaM duSTaraM sahaH ~yad yuñjate 13841 1, 18 | priyamindrasya kAmyam ~saniM medhAmayAsiSam ~yasmAd Rte na sidhyati 13842 9, 32 | maghavadbhyashca mahyaM ca ~saniM medhAmuta shravaH ~ ~ 13843 1, 43 | vishve sajoSasaH ~gAthapatiM medhapatiM rudraM jalASabheSajam ~tacchaMyoH 13844 8, 71 | dAshvAMsam || ~yaM tvaM vipra medhasAtAv agne hinoSi dhanAya | ~sa 13845 10, 64 | vAjinomitadravaH ~sahasrasA medhasAtAviva tmanA maho yedhanaM samitheSu 13846 8, 19 | citrashociSamagnimILiSva yanturam ~asya medhasya somyasya sobhare premadhvarAya 13847 8, 8 | avIvRdhat ~yAbhiH kaNvaM medhAtithiM yAbhirvashaM dashavrajam ~ 13848 9, 26 | dhartAramA divaH ~taM vedhAM medhayAhyan pavamAnamadhi dyavi ~dharNasiM 13849 7, 101| yAM vAM hotrAM parihinomi medhayemA brahmANi nRpatIva jinvatam ~ 13850 4, 33 | varuNasya vibhvA || ~ye harI medhayokthA madanta indrAya cakruH suyujA 13851 4, 38 | harSamANaH | ~paDbhir gRdhyantam medhayuM na shUraM rathaturaM vAtam 13852 1, 77 | bhUdadbhutasya rathIH ~taM medheSu prathamaM devayantIrvisha 13853 10, 89 | itparvatAnAm ~indro vRdhAmindra in medhirANAmindraHkSeme yoge havya indraH ~prAktubhya 13854 8, 43 | yemire ~agniM dhIbhirmanISiNo medhirAso vipashcitaH ~admasadyAya 13855 1, 11 | shuSNamavAtiraH ~viduS Te tasya medhirAsteSAM shravAMsyut tira ~indramIshAnamojasAbhi 13856 8, 51 | sutam ~nIpAtithau maghavan medhyAtithau puSTigau shruSTigau sacA ~ 13857 9, 43 | gIrbhiH pariSkRtaH ~viprasya medhyAtitheH ~pavamAna vidA rayimasmabhyaM 13858 1, 36 | vRSA yamupastutaH ~yamagniM medhyAtithiH kaNva Idha RtAdadhi ~tasya 13859 1, 36 | saubhagam ~agniH prAvan mitrota medhyAtithimagniH sAtA upastutam ~agninA turvashaM 13860 1, 36 | yajiSThaM havyavAhana ~yaM kaNvo medhyAtithirdhanaspRtaM yaM vRSA yamupastutaH ~yamagniM 13861 5, 1 | vakSi || ~avocAma kavaye medhyAya vaco vandAru vRSabhAya vRSNe | ~ 13862 8, 52 | mAdayase sacA ~pRSadhre medhye mAtarishvanIndra suvAne 13863 10, 38 | syAma te jayataH shakra medino yathA vayamushmasi tad vaso 13864 2, 41 | madhu potrAt somaM d. p. R. ~medyantu te vahnayo yebhirIyase.ariSaNyan 13865 10, 84 | bibharSyabhibhUtauttaram ~kratvA no manyo saha? medyedhi mahAdhanasya puruhUtasaMsRji ~ 13866 1, 181| sadasi pinvatenR^In ~vRSA vAM megho vRSaNA pIpAya gorna seke 13867 8, 14 | tvamIshIya vasva eka it ~stotA megoSakhA syAt ~shikSeyamasmai ditseyaM 13868 8, 100| ayamasmi jaritaH pashya meha vishvA jAtAnyabhyasmi mahnA ~ 13869 10, 163| bhAsadAd bhaMsaso vi vRhAmi te ~mehanAd vanaMkaraNAl lomabhyaste 13870 8, 4 | abhipitve arAraNuH ~gAM bhajanta mehanAshvaM bhajanta mehana ~ ~ 13871 5, 39 | HYMN 39~~yad indra citra mehanAsti tvAdAtam adrivaH | ~rAdhas 13872 3, 53 | taraNirnArvA vyAnashI rodasI mehanAvAn ~bhago na kAre havyo matInAM 13873 2, 26 | vibhu prabhu prathamaM mehanAvato bRhaspateH suvidatrANi rAdhyA ~ 13874 9, 74 | prINanti taM naro hitamava mehanti peravaH ~arAvIdaMshuH sacamAna 13875 5, 40 | mitro asi satyarAdhAs tau mehAvataM varuNash ca rAjA || ~grAvNo 13876 10, 83 | akraturjihILAhaM svA tanUrbaladeyAya mehi ~ayaM te asmyupa mehyarvAM 13877 10, 83 | tanUrbaladeyAya mehi ~ayaM te asmyupa mehyarvAM pratIcInaH sahure vishvadhAyaH ~ 13878 1, 162| mukhato nayanti ~supranajo memyad vishvarUpa indrApUSNoH priyamapyeti 13879 1, 51 | kakSIvate vRcayAmindra sunvate ~menAbhavo vRSaNashvasya sukrato vishvet 13880 10, 111| jiSNuH pathikRtsUryAya ~An menAM kRNvannacyuto bhuvad goH 13881 1, 121| svAjAM mahiSashcakSata vrAM menAmashvasya pari mAtaraM goH ~nakSad 13882 7, 93 | iSTIryuvoH sacAbhyashyAma vAjAn ~mendro no viSNurmarutaH pari khyan 13883 10, 27 | vidvAnabhimanyAte andhAm ~kataro meniM prati taM mucAte ya IMvahAte 13884 10, 48 | sunvanto yAcatA vasu na mepUravaH sakhye riSAthana ~ahametAñchAshvasato 13885 3, 58 | gAvau bhavatAM vILurakSo meSA vi varhi mA yugaM vi shAri ~ 13886 10, 91 | yasminnashvAsa RSabhAsa ukSaNo vashA meSAavasRSTAsa AhutAH ~kIlAlape somapRSThAya 13887 10, 27 | vakSaNAsvavenantantuSayantI bibharti ~pIvAnaM meSamapacanta vIrA nyuptA akSA anu dIvaAsan ~ 13888 1, 43 | shaM naH karatyarvate sugaM meSAya meSye ~nRbhyo nAribhyo gave ~ 13889 10, 106| vAjevoccA vayasA gharmyeSThA meSeveSAsaparyA purISA ~sRNyeva jarbharI 13890 8, 2 | dhIvantamadrivaH kANvaM medhyAtithim ~meSo bhUto'bhi yannayaH ~shikSA 13891 1, 43 | karatyarvate sugaM meSAya meSye ~nRbhyo nAribhyo gave ~asme 13892 9, 107| dadhiSe ~sa mAmRje tiro aNvAni meSyo mILhe saptirna vajayuH ~ 13893 4, 6 | Urdhvam bhAnuM savitevAshren meteva dhUmaM stabhAyad upa dyAm || ~ 13894 1, 42 | prAsyudaram ~pU... ~na pUSaNaM methAmasi sUktairabhi gRNImasi ~vasUni 13895 1, 113| svasroranantastamanyAnyA carato devashiSTe ~na methete na tasthatuH sumeke naktoSAsA 13896 10, 60 | bhagavAnayaM me bhagavattaraH ~ayaM mevishvabheSajo.ayaM shivAbhimarshanaH ~ ~ 13897 10, 27 | samaraNaM RghAvadAdid dha mevRSabhA pra bruvanti ~yadajñAteSu 13898 5, 67 | sunIthAsaH sudAnavo 'Mhosh cid urucakrayaH || ~ko nu 13899 9, 97 | vardhanaH pUyamAnaH somo mIDhvAnabhi no jyotiSAvIt ~yenA naH 13900 1, 27 | shavasA pRthupragAmA sushevaH ~mIDhvAnasmAkaM babhUyAt ~sa no dUrAccAsAcca 13901 9, 74 | kRNute yat siSAsati somo mIDhvAnasuro veda bhUmanaH ~dhiyA shamI 13902 2, 36 | sthirA maghavadbhyastanuSva mIDhvastokAya tanayAya mRLa ~evA babhro 13903 1, 32 | tanyatuH siSedha na yAM mihamakirad dhrAduniM ca ~indrashca 13904 1, 64 | vidatheSvAbhuvaH ~atyaM na mihe vi nayanti vAjinamutsaM 13905 6, 51 | vRSabheva manyunA ghRSau mILha RcISama ~asmAkaM bodhyavitA 13906 7, 15 | HYMN 15~~upasadyAya mILhuSa Asye juhutA haviH ~yo no 13907 8, 20 | shimIvatAm ~viSNoreSasya mILhuSAm ~vi dvIpAni pApatan tiSThad 13908 8, 20 | cArhanti marutaH sudAnavaH sman mILhuSashcaranti ye ~atashcidA na upa vasyasA 13909 5, 56 | subhagA mahIyate sacA marutsu mILhuSI ||~ ~ 13910 6, 56 | rudraH sarasvatI sajoSA mILhuSmanto viSNurmRLantu vAyuH ~RbhukSA 13911 5, 56 | vardha bhImasaMdRshaH || ~mILhuSmatIva pRthivI parAhatA madanty 13912 1, 43 | 43~~kad rudrAya pracetase mILhuSTamAya tavyase ~vocema shantamaM 13913 10, 188| jAtavedaso vipravIrasya mILuSaH ~mahImiyarmisuSTutim ~yA 13914 10, 13 | vratena ~akSareNa prati mima etAM Rtasya nAbhAvadhi saM 13915 5, 2 | kSetrAd apashyam AyudhA mimAnam | ~dadAno asmA amRtaM vipRkvat 13916 6, 69 | rurucUrajobhiH ~purU varAMsyamitA mimAnApo dhanvAnyati yAtho ajrAn ~ 13917 1, 146| sumeke ~anapavRjyAnadhvano mimAne vishvAn ketAnadhi mahodadhAne ~ 13918 9, 33 | tisro vAca udIrate gAvo mimanti dhenavaH ~harireti kanikradat ~ 13919 5, 59 | nabhanUMr acucyavuH || ~mimAtu dyaur aditir vItaye naH 13920 10, 27 | tadavyathIjarimANastaranti ~vRkSe\-vRkSe niyatA mImayad gaustato vayaH pra patAnpuruSAdaH ~ 13921 10, 124| atithiM vayAyA Rtasya dhAma vi mimepurUNi ~shaMsAmi pitre asurAya 13922 10, 34 | jAgRvirmahyamachAn ~na mA mimetha na jihILa eSA shivA sakhibhya 13923 7, 19 | vAvRdhasva ~upa no vAjAn mimIhyupa stIn yUyaM pAta ... ~ ~ 13924 7, 20 | ni vajramindro harivAn mimikSan samandhasA madeSu vAuvoca ~ 13925 1, 142| pAvako adbhuto madhvA yajñaM mimikSati ~narAshaMsaH trirA divo 13926 8, 61 | shatakrato ni yA vajraM mimikSatuH ~ ~ 13927 2, 3 | shamitopa havyam ~ghRtaM mimikSe ghRtamasya yonirghRte shrito 13928 6, 33 | yajadhvam ~A yasmin haste naryA mimikSurA rathe hiraNyaye ratheSThAH ~ 13929 6, 33 | yujAnAH ~shriye te pAdA duva A mimikSurdhRSNurvajrI shavasA dakSiNAvAn ~vasAno 13930 10, 104| sutasya jaTharampRNasva ~mimikSuryamadraya indra tubhyaM tebhirvardhasvamadamukthavAhaH ~ 13931 1, 48 | rAyA bRhatA vishvapeshasA mimikSvA samiLAbhirA ~saM dyumnena 13932 5, 76 | acha || ~na saMskRtam pra mimIto gamiSThAnti nUnam ashvinopastuteha | ~ 13933 10, 56 | devAn divIvajyotiH svamA mimIyAH ~vAjyasi vAjinenA suvenIH 13934 1, 64 | yetire shubhe ~aMseSveSAM ni mimRkSur RSTayaH sAkaM jajñire svadhayA 13935 1, 31 | divaH ~imAmagne sharaNiM mImRSo na imamadhvAnaM yamagAma 13936 5, 2 | pitre | ~anIkam asya na minaj janAsaH puraH pashyanti 13937 10, 25 | uta vratani soma te prahaM minAmi pAkyA ~adhA pitevasUnave 13938 5, 42 | AhanA duhitur vakSaNAsu rUpA minAno akRNod idaM naH || ~pra 13939 1, 117| RbIsAdatriM muñcatho gaNena ~minantA dasyorashivasya mAyA anupUrvaM 13940 7, 100| jugupurdvAdashasya RtuM naro na pra minantyete ~saMvatsare prAvRSyAgatAyAM 13941 9, 97 | asasRgramahnAM rAjA na mitraM pra minAtidhIraH ~piturna putraH kratubhiryatAna 13942 10, 108| paNayo varIya ud gAvo yantu minatIr{R}tena ~bRhaspatiryA avindan 13943 5, 7 | pAvako yad vanaspatIn pra smA minAty ajaraH || ~ava sma yasya 13944 7, 36 | pra yo manyuM ririkSato minAtyA sukratumaryamaNaM vavRtyAm ~ 13945 7, 84 | purukSum ~pra ya Adityo anRtA minAtyamitA shUro dayate vasUni ~iyamindraM 13946 5, 45 | sudhyo bhavAma pra duchunA minavAmA varIyaH | ~Are dveSAMsi 13947 10, 134| devI janitry... ~nakirdevA minImasi nakirA yopayAmasi mantrashrutyaMcarAmasi ~ 13948 1, 25 | pra deva varuNa vratam ~minImasidyavi\-dyavi ~mA no vadhAya hatnave 13949 10, 18 | dhArayantu te.atrAyamaH sAdanA te minotu ~pratIcIne mAmahanISvAH 13950 8, 25 | gAtuvittaranulbaNena cakSasA ~ni cin miSantA nicirA ni cikyatuH ~uta 13951 1, 164| saubhagAya ~gauramImedanu vatsaM miSantaM mUrdhAnaM hiMM akRNon mAtavA 13952 9, 73 | asashcataH ~asya spasho na ni miSanti bhUrNayaH pade\-pade pAshinaH 13953 10, 10 | cakrA ~na tiSThanti na ni miSantyete devAnAM spasha iha yecaranti ~ 13954 3, 31 | yadashocadUdhani ~na ni miSati suraNo dive\-dive yadasurasya 13955 10, 190| ahorAtrANividadhad vishvasya miSato vashI ~sUryAcandramasau 13956 10, 95 | manasA tiSTha ghore vacAMsi mishrAkRNavAvahai nu ~na nau mantrA anuditAsa 13957 9, 94 | amRtatvamAyan bhavanti satyA samithA mitadrau ~iSamUrjamabhyarSAshvaM 13958 7, 38 | bhavantu vAjino haveSu devatAtA mitadravaH svarkAH ~jambhayanto.ahiM 13959 7, 7 | vidvAn tmanA deveSu vivide mitadruH ~A yAhyagne pathyA anu svA 13960 4, 6 | pradiva urANaH || ~pari tmanA mitadrur eti hotAgnir mandro madhuvacA 13961 7, 82 | vahnayo yuvAM kSemasya prasave mitajñavaH ~IshAnA vasva ubhayasya 13962 3, 65 | anamIvAsa iLayA madanto mitajñavo varimannA pRthivyAH ~Adityasya 13963 6, 36 | vahnibhirRkvabhirgoSu shashvan mitajñubhiH purukRtvA jigAya ~puraH 13964 7, 95 | shravat subhagA yajNe asmin ~mitajñubhirnamasyairiyAnA rAyA yujA ciduttarA sakhibhyaH ~ 13965 8, 53 | tRmpasi ~indra nedIya edihi mitamedhAbhirUtibhiH ~A shantama shantamAbhirabhiSTibhirA 13966 7, 35 | yajñAH ~shaM naH svarUNAM mitayo bhavantu shaM naH prasvaH 13967 9, 97 | pavitraM paryeti rebhan miteva sadma pashumAnti hotA ~bhadrA 13968 1, 166| bhadrA maruto ratheSu vo mithaspRdhyeva taviSANyAhitA ~aMseSvA vaH 13969 1, 68 | patI rayINAm ~ichanta reto mithastanUSu saM jAnata svairdakSairamUrAH ~ 13970 7, 76 | saMgatAsaH saM jAnate na yatante mithaste ~te devAnAM na minanti vratAnyamardhanto 13971 10, 76 | kAmyaM madhvAghoSayantoabhito mithasturaH ~sunvanti somaM rathirAso 13972 7, 93 | navyebhistirataM deSNaiH ~saM yan mahI mithatI spardhamAne tanUrucA shUrasAtA 13973 6, 29 | samajA samatsvindra rArandhi mithatIradevIH ~vidyAma vastoravasA gRNanto 13974 6, 28 | vAjairmahAnna ugra ~Abhi spRdho mithatIrariSaNyannamitrasya vyathayA manyumindra ~AbhirvishvA 13975 10, 68 | anAnukRtyamapunashcakAra yAt sUryAmAsA mithauccarAtaH ~abhi shyAvaM na kRshanebhirashvaM 13976 1, 29 | daMsanA ~A ... ~ni SvApayA mithUdRshA sastAmabudhyamAne ~A ... ~ 13977 2, 34 | patI ~uta tye devI subhage mithUdRshoSAsAnaktA jagatAmapIjuvA ~stuSe yad 13978 10, 102| HYMN 102~~pra te rathaM mithUkRtamindro.avatu dhRSNuyA ~asminnAjau 13979 3, 59 | yuvatI bhavantI Adu bruvAte mithunAni nAma ~vishvedete janimA 13980 5, 43 | bRhate tubhyam agne dhiyAjuro mithunAsaH sacanta | ~devo-devaH suhavo 13981 10, 88 | sUryamAditeyam ~yadA cariSNU mithunAvabhUtAmAdit prApashyanbhuvanAni vishvA ~ 13982 1, 179| shatanIthamajiM yat samyañcA mithunAvabhyajAva ~nadasya mA rudhataH kAma 13983 7, 101| vRjinaM hinoti na kSatriyaM mithuyA dhArayantam ~hanti rakSo 13984 10, 100| suvitasyAdhyetu naH ~yathA\-yathA mitradhitAni sandadhurA sarvatAtimaditiM 13985 1, 120| stanAbhujo ashishvIH ~duhIyan mitradhitaye yuvAku rAye ca no mimItaM 13986 1, 14 | gahi ~indravAyU bRhaspatiM mitrAgniM pUSaNaM bhagam ~AdityAnmArutaM 13987 10, 89 | cetyAsadaghasya yad bhinado rakSaeSat ~mitrakruvo yacchasane na gAvaH pRthivyA 13988 1, 89 | nividA hUmahe vayaM bhagaM mitramaditiM dakSamasridham ~aryamaNaM 13989 6, 55 | namobhirmRLIkAya varuNaM mitramagnim ~abhikSadAmaryamaNaM sushevaM 13990 1, 50 | jyotiruttamam ~udyannadya mitramaha ArohannuttarAM divam ~hRdrogaM 13991 10, 110| yajasi jAtavedaH ~A ca vaha mitramahashcikitvAn tvaM dUtaH kavirasipracetAH ~ 13992 8, 44 | asmin yajñe svadhvare ~sa no mitramahastvamagne shukreNa sociSA ~devairA 13993 2, 11 | vIravantam ~rAsi kSayaM rAsi mitramasme rAsi shardha indra mArutaMnaH ~ 13994 10, 108| dUtIrasaraH parAkAt ~A ca gachAn mitramenA dadhAmAthAgavAM gopatirno 13995 8, 18 | marutAM devaM trAtAramashvinA ~mitramImahe varuNaM svastaye ~aneho 13996 6, 24 | suhava eSTau ~protaye varuNaM mitramindraM marutaH kRSvAvase no adya ~ 13997 8, 102| gRNIhi vipra shuSmiNam ~mitraMna yAtayajjanam ~upa tvA jAmayo 13998 1, 170| tvamIshiSe vasupate vasUnAM tvaM mitrANAM mitrapate dheSThaH ~indra 13999 1, 170| vasupate vasUnAM tvaM mitrANAM mitrapate dheSThaH ~indra tvaM marudbhiH 14000 5, 62 | adhArayatam pRthivIm uta dyAm mitrarAjAnA varuNA mahobhiH | ~vardhayatam 14001 5, 62 | namasvantA dhRtadakSAdhi garte mitrAsAthe varuNeLAsv antaH || ~akravihastA 14002 10, 12 | vrataM cakRmA ko viveda ~mitrashcid dhi SmA juhurANo devAñchloko 14003 1, 136| kSatramAshAte AdityA dAnunas patI ~mitrastayorvaruNo yAtayajjano.aryamA yAtayajjanaH ~ 14004 5, 67 | urucakrayaH || ~ko nu vAm mitrAstuto varuNo vA tanUnAm | ~tat 14005 5, 65 | asti vidhataH || ~vayam mitrasyAvasi syAma saprathastame | ~anehasas 14006 10, 33 | adhi putropamashravo napAn mitrAtitherihi ~pituS Te asmivanditA ~yadIshIyAmRtAnAmuta 14007 5, 51 | atrivat sute raNa || ~sajUr mitrAvaruNAbhyAM sajUH somena viSNunA | ~ 14008 2, 32 | vasava Apyena ~yUyaM no mitrAvaruNAdite ca svastimindrAmaruto dadhAta ~ 14009 5, 46 | sarasvatI juSanta || ~indrAgnI mitrAvaruNAditiM svaH pRthivIM dyAm marutaH 14010 8, 101| sUryasya rashmibhiH ~pra yo vAM mitrAvaruNAjiro dUto adravat ~ayaHshIrSA 14011 1, 122| rathino mahyaM sUriH ~jano yo mitrAvaruNAvabhidhrugapo na vAM sunotyakSNayAdhruk ~ 14012 8, 101| shashame devatAtaye ~yo nUnaM mitrAvaruNAvabhiSTaya Acakre havyadAtaye ~varSiSThakSatrA 14013 6, 74 | namasA barhiracha ~yantaM no mitrAvaruNAvadhRSTaM chardiryad vAM varUthyaM 14014 7, 60 | purohitiryuvabhyAM yajñeSu mitrAvaruNAvakAri ~vishvAni durgA pipRtaM 14015 8, 35 | uSasA sUryeNa corjaM ... ~mitrAvaruNavantA uta dharmavantA marutvantA 14016 7, 35 | agnirjyotiranIko astu shaM no mitrAvaruNAvashvinA sham ~shaM naH sukRtAM sukRtAni 14017 2, 34 | HYMN 34~~asmAkaM mitrAvaruNAvataM rathamAdityai rudrairvasubhiH 14018 5, 63 | parame vyomani | ~yam atra mitrAvaruNAvatho yuvaM tasmai vRSTir madhumat 14019 1, 167| cijjanIrvahate subhAgAH ~pAnti mitrAvaruNAvavadyAccayata Imaryamo aprashastAn ~uta 14020 10, 64 | vAdite janmani vrate rAjAnA mitrAvaruNAvivAsasi ~atUrtapanthAH pururatho 14021 7, 42 | barhiH sadatAmuSAsoshantA mitrAvaruNAyajeha ~evAgniM sahasyaM vasiSTho 14022 10, 130| bRhaspaterbRhatI vAcamAvat ~virAN mitrAvaruNayorabhishrIrindrasya triSTub ihabhAgo ahnaH ~ 14023 7, 50 | HYMN 50~~A mAM mitrAvaruNeha rakSataM kulAyayad vishvayan 14024 10, 125| rudrebhirvasubhishcarAmyahamAdityairutavishvadevaiH ~ahaM mitrAvaruNobhA bibharmyahamindrAgnIahamashvinobhA ~ 14025 8, 72 | sapta rashmibhiH ~somasya mitrAvaruNoditA sUra A dade ~tadAturasya 14026 5, 64 | ahiMsAnasya sashcire || ~yuvAbhyAm mitrAvaruNopamaM dheyAm RcA | ~yad dha kSaye 14027 7, 64 | kSatriyA yAtamarvAk ~iLAM no mitrAvaruNota vRSTimava diva invataM jIradAnU ~ 14028 10, 113| dhRSito vajramAyasaM shevaM mitrAyavaruNAya dAshuSe ~indrasyAtra taviSIbhyo 14029 6, 57 | HYMN 57~~udu tyaccakSurmahi mitrayorAneti priyaM varuNayoradabdham ~ 14030 7, 66 | HYMN 66~~pra mitrayorvaruNayoH stomo na etu shUSyaH ~namasvAn 14031 1, 186| avanayaH na rathA rishAdaso mitrayujo na devAH ~pra nu yadeSAM 14032 1, 173| shaMsairasmAkAsadindro vajrahastaH ~mitrAyuvo na pUrpatiM sushiSTau madhyAyuva 14033 5, 65 | varuNasheSasaH || ~yuvam mitremaM janaM yatathaH saM ca nayathaH | ~ 14034 1, 174| yAsiSadvajrabAhuH ~jaghanvAnindra mitrerUñcodapravRddho harivo adAshUn ~praye pashyannaryamaNaM 14035 10, 106| vaMsageva pUSaryA shimbAtA mitreva RtA shatarAshAtapantA ~vAjevoccA 14036 8, 35 | hataM ca shatrUn yatataM ca mitriNaH prajAM ca dhattaM draviNaM 14037 1, 178| sushravasyA prakhAdaH pRkSo abhi mitriNo bhUt ~samarya iSa stavate 14038 4, 55 | patir janyAd aMhaso no mitro mitriyAd uta na uruSyet || ~nU rodasI 14039 8, 19 | prashaMsamAno atithirna mitriyo.agnI ratho na vedyaH ~tve 14040 10, 65 | purISiNendravAyU varuNo mitroaryamA ~devAnAdityAnaditiM havAmahe 14041 1, 36 | saubhagam ~agniH prAvan mitrota medhyAtithimagniH sAtA upastutam ~ 14042 8, 27 | sugebhiryAtyadhvanaH ~aryamA mitrovaruNaH sarAtayo yaM trAyante sajoSasaH ~ 14043 5, 85 | samudram || ~aryamyaM varuNa mitryaM vA sakhAyaM vA sadam id 14044 10, 5 | RtAyinI mAyinI saM dadhAte mitvA shishuM jajñaturvardhayantI ~ 14045 3, 8 | varSman pRthivyA adhi ~sumitI mIyamAno varco dhA yajñavAhase ~yuvA 14046 2, 8 | prashasyate ~yasya vrataM na mIyate ~A yaH svarNa bhAnunA citro 14047 1, 177| ayaM yajño devayA ayaM miyedha imA brahmaNyayamindra somaH ~ 14048 3, 35 | bhUduta priyaH sutasomo miyedhaH ~yajñena yajñamava yajñiyaH 14049 6, 57 | hotA ~AsAnebhiryajamAno miyedhairdevAnAM janma vasUyurvavanda ~apa 14050 10, 70 | vishvarUpebhirashvaiH ~Rtasya pathA namasA miyedho devebhyo devatamaHsuSUdat ~ 14051 8, 55 | veNUñchataM shunaH shataM carmANi mlAtAni ~shataM me balbajastukA 14052 10, 18 | tvat parImaM logaM nidadhan moahaM riSam ~etAM sthUNAM pitaro 14053 10, 97 | agadaM kRta ~oSadhIH prati modadhvaM puSpavatIH prasUvarIH ~ashvAiva 14054 5, 47 | vayanti | ~upaprakSe vRSaNo modamAnA divas pathA vadhvo yanty 14055 10, 118| tiSThasi svAhuto ghRtAni prati modase ~yat tvA srucaHsamasthiran ~ 14056 9, 113| parisrava ~yatrAnandAshca modAshca mudaH pramuda Asate ~kAmasya 14057 10, 117| anyamupa tiSThanta rAyaH ~moghamannaM vindate apracetAH satyaM 14058 10, 165| kapotaH ~yadulUko vadati moghametad yat kapotaH padamagnaukRNoti ~ 14059 10, 128| rudrA AdityA uparispRshaM mograM cettAramadhirAjamakran ~ ~ 14060 10, 162| yastvA svapnena tamasA mohayitvA nipadyate ~prajAM yaste 14061 8, 45 | madam ~mA tvA mUrA aviSyavo mopahasvAna A dabhan ~mAkIM brahmadviSo 14062 8, 33 | uttarA ~adhaH pashyasva mopari santarAM pAdakau hara ~mA 14063 5, 54 | shardho maruto yad arNasam moSathA vRkSaM kapaneva vedhasaH | ~ 14064 10, 59 | dyauH pRthivi kSamA rapo moSu te kiM canAmamat ~ ~ 14065 8, 67 | dhi shruto vashI ~mA no mRcA ripUNAM vRjinAnAmaviSyavaH ~ 14066 9, 97 | vRjinasya hantApAmIvAM bAdhamAno mRdhashca ~abhishrINan payaH payasAbhi 14067 6, 26 | bharAya na suSvimindro.avase mRdhAti ~evedindraH sute astAvi 14068 1, 174| dAnucitrA ni duryoNe kuyavAcaM mRdhishret ~sanA tA ta indra navyA 14069 10, 84 | bhajasva veda ojo mimAno vi mRdhonudasva ~sahasva manyo abhimAtimasme 14070 8, 43 | saptiM na vAjayAmasi ~ghnan mRdhrANyapa dviSo dahan rakSAMsi vishvahA ~ 14071 8, 44 | purAgne duritebhyaH purA mRdhrebhyaH kave ~pra Na Ayurvaso tira ~ ~ 14072 3, 59 | bhago me agne sakhye na mRdhyA ud rAyo ashyAM sadanaM purukSoH ~ 14073 10, 40 | gachathaH ~yuvAM mRgeva vAraNA mRgaNyavo doSA vastorhaviSA nihvayAmahe ~ 14074 1, 191| ni gAvo goSThe asadan ni mRgAso avikSata ~ni ketavo janAnAM 14075 7, 87 | dyauriva sthAd drapso na shveto mRgastuviSmAn ~gambhIrashaMso rajaso vimAnaH 14076 5, 34 | madhvo andhasaH | ~yad Im mRgAya hantave mahAvadhaH sahasrabhRSTim 14077 8, 2 | gobhiryadImanye asman mRgaM na vrA mRgayante ~abhitsaranti dhenubhiH ~ 14078 2, 42 | hitamapyamapsu bhAgaM dhanvAnvA mRgayaso vi tasthuH ~vanAni vibhyo 14079 8, 3 | dhanubhyo asphuraH ~nirarbudasya mRgayasya mAyino niH parvatasya gA 14080 10, 40 | rAjaputrevasavanAva gachathaH ~yuvAM mRgeva vAraNA mRgaNyavo doSA vastorhaviSA 14081 10, 165| etat tasmai yamAya namoastu mrityave ~RcA kapotaM nudata praNodamiSaM 14082 1, 162| mithU kaH ~na vA u etan mriyase na riSyasi devAnideSi pathibhiH 14083 9, 17 | dhIbhirviprA avasyavaH ~mRjantidevatAtaye ~madhordhArAmanu kSara tIvraH 14084 3, 50 | taM te hinvanti tamu te mRjantyadhvaryavo vRSabha pAtavA u ~ ~ 14085 9, 72 | HYMN 72~~hariM mRjantyaruSo na yujyate saM dhenubhiH 14086 10, 107| prayanti ~bhojAyAshvaM saM mRjantyAshuM bhojAyAste kanyAshumbhamAnA ~ 14087 9, 96 | datte ~samasya hariM harayo mRjantyashvahayairanishitaM namobhiH ~A tiSThati rathamindrasya 14088 9, 63 | mado yo devavItamaH ~tamI mRjantyAyavo hariM nadISu vAjinam ~indumindrAyamatsaram ~ 14089 9, 56 | dasha jAraM na kanyAnUSata ~mRjyase soma sAtaye ~tvamindrAya 14090 8, 74 | shardhAMsIva stukAvinAM mRkSA shIrSA caturNAm ~mAM catvAra 14091 8, 67 | vRjinAnAmaviSyavaH ~devA abhi pra mRkSata ~uta tvAmadite mahyahaM 14092 1, 147| guruH punarastu so asmA anu mRkSISTa tanvaM duruktaiH ~uta vA 14093 5, 18 | marteSu raNyati || ~dvitAya mRktavAhase svasya dakSasya maMhanA | ~ 14094 7, 56 | payodhAH ~dashasyanto no maruto mRLantu varivasyanto rodasI sumeke ~ 14095 1, 17 | samrAjorava A vRNe ~tA no mRLAtaIdRshe ~gantArA hi stho.avase havaM 14096 6, 82 | sushevau somArudrAviha su mRLataM naH ~pra no muñcataM varuNasya 14097 10, 93 | duritA ~uta no rudrA cin mRLatAmashvinA vishve devAso rathaspatirbhagaH ~ 14098 4, 57 | ashvam poSayitnv A sa no mRLAtIdRshe || ~kSetrasya pate madhumantam 14099 1, 179| yat sImAgashcakRmA tat su mRLatu pulukAmo hi martyaH ~agastyaH 14100 10, 33 | sakRt su no maghavannindra mRLayAdhA piteva no bhava ~kurushravaNamAvRNi 14101 8, 79 | premAyustArIdatIrNam ~sushevo no mRLayAkuradRptakraturavAtaH ~bhavA naH soma shaM hRde ~ 14102 2, 36 | sumnam ~kva sya te rudra mRLayAkurhasto yo asti bheSajo jalASaH ~ 14103 1, 107| pratyeti sumnamAdityAso bhavatA mRLayantaH ~A vo.arvAcI sumatirvavRtyAdaMhoshcid 14104 5, 41 | shasA goH | ~sA naH sudAnur mRLayantI devI prati dravantI suvitAya 14105 1, 171| vRdhAsaH ~stutAso no maruto mRLayantUta stuto maghavA sha=mbhaviSThaH ~ 14106 8, 93 | sutAvanto havAmahe ~yadindra mRLayAsinaH ~upa no haribhiH sutaM yAhi 14107 2, 32 | ca kSamadhvamadyA ca no mRLayatAparaM ca ~kimU nu vaH kRNavAmApareNa 14108 5, 73 | yAman yAmahUtamA yAmann A mRLayattamA || ~imA brahmANi vardhanAshvibhyAM 14109 1, 94 | sve dame somAhuto jarase mRLayattamaH ~dadhAsi ratnaM draviNaM 14110 10, 128| sa naH prajAyai haryashva mRLayendra mA norIriSo mA parA dAH ~ 14111 6, 37 | indrAparAya ca syA bhavA mRLIka uta no abhiSTau ~itthA gRNanto 14112 10, 150| maho dhanasAtAvahaM huve mRLIkandhanasAtaye ~agniratriM bharadvAjaM 14113 1, 25 | naramA varuNaM karAmahe ~mRLIkAyorucakSasam ~tadit samAnamAshAte venantA 14114 6, 48 | abhiSeNAnabhyAdedishAnAn parAca indra pra mRNAjahI ca ~Asu SmA No maghavannindra 14115 10, 84 | manyo abhimAtimasme rujan mRNan pramRNan prehishatrUn ~ugraM 14116 10, 87 | bhAgamoSadhInAM jayantAm ~sanAdagne mRNasi yAtudhAnAn na tvA rakSAMsi 14117 4, 4 | yAtujUnAM jAmim ajAmim pra mRNIhi shatrUn || ~sa te jAnAti 14118 7, 89 | HYMN 89~~mo Su varuNa mRnmayaM gRhaM rAjannahaM gamam ~ 14119 1, 179| patnIrvRSabhirjagamyuH ~na mRSA shrAntaM yadavanti devA 14120 7, 18 | na te bhojasya sakhyaM mRSantAdhA sUribhyaH sudinA vyuchAn ~ 14121 8, 21 | gRhAmahi ~dRLhA cidaryaH pra mRshAbhyA bhara na te dAmAna Adabhe ~ 14122 10, 173| dhruveNa haviSAbhi somaM mRshAmasi ~atho taindraH kevalIrvisho 14123 10, 34 | bhogam ~anye jAyAM pari mRshantyasya yasyAgRdhad vedane vAjyakSaH ~ 14124 9, 20 | sahasriNam ~pari vishvAni cetasA mRshase pavase matI ~sa naH soma 14125 8, 70 | ud U Su No vaso mahe mRshasva shUra rAdhase | ~ud U Su 14126 1, 145| yujyebhiH ~abhi shvAntaM mRshate nAndye mude yadIM gachantyushatIrapiSThitam ~


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License