Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText - Concordances

(Hapax - words occurring once)


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

      Book, Hymn
14127 3, 36 | ayanamichamAnAH ~etad vaco jaritarmApi mRSThA A yat te ghoSAnuttarA yugAni ~ 14128 9, 82 | kavirvedhasyA paryeSi mAhinamatyo na mRSTo abhi vAjamarSasi ~apasedhan 14129 6, 75 | sadma sabhRtayaH pRNanti ~na mRSyante yuvatayo.avAtA vi yat payo 14130 7, 22 | duvAMsyantamA sacemA ~na te giro api mRSye turasya na suSTutimasuryasya 14131 10, 18 | yajñiyAsaH ~ime jIvA vi mRtairAvavRtrannabhUd bhadrA devahUtirnoadya ~ 14132 1, 113| vyuchantI jIvamudIrayantyuSA mRtaM kaM cana bodhayantI ~uSo 14133 1, 164| madhya A pastyAnAm ~jIvo mRtasya carati svadhAbhiramartyo 14134 10, 18 | sambabhUtha ~dhanurhastAdAdadAno mRtasyAsme kSatrAya varcasebalAya ~ 14135 4, 54 | hi prathamaM yajñiyebhyo 'mRtatvaM suvasi bhAgam uttamam | ~ 14136 10, 95 | rabhasAsoadyuH ~purUravo mA mRthA mA pra papto mA tvA vRkAso 14137 10, 117| dadurutAshitamupagachanti mRtyavaH ~uto rayiH pRNato nopa dasyatyutApRNanmarDitAraM 14138 10, 18 | HYMN 18~~paraM mRtyo anu parehi panthAM yaste 14139 10, 18 | prajAM rIriSomota vIrAn ~mRtyoH padaM yopayanto yadaita 14140 10, 161| kSitAyuryadi vA pareto yadi mRtyorantikaM nItaeva ~tamA harAmi nir{ 14141 7, 59 | puSTivardhanam ~urvArukamivabandhanAn mRtyormukSIya mAmRtAt ~ ~ 14142 8, 18 | nashchardiH ~ye cid dhi mRtyubandhava AdityA manavaH smasi ~pra 14143 10, 121| yasya chAyAmRtaM yasya mRtyuH kasmai devAyahaviSA vidhema ~ 14144 10, 13 | punAmi ~devebhyaH kamavRNIta mRtyuM prajAyai kamamRtaMnAvRNIta ~ 14145 10, 129| kimAsId gahanaM gabhIram ~na mRtyurAsIdamRtaM na tarhi na rAtryA ahna 14146 5, 86 | arhantA cit puro dadhe 'Msheva devAv arvate || ~evendrAgnibhyAm 14147 8, 24 | sakSaNiH ~ya RkSAdaMhaso mucad yo vAryAt sapta sindhuSu ~ 14148 1, 171| vedyAbhirni heLo dhatta vi mucadhvamashvAn ~eSa va stomo maruto namasvAn 14149 2, 30 | yanti ~na shrAmyanti na vi mucantyete vayo na paptU raghuyAparijman ~ 14150 10, 27 | kataro meniM prati taM mucAte ya IMvahAte ya IM vA vareyAt ~ 14151 2, 42 | parijman ~Ashubhishcid yAn vi mucAti nUnamarIramadatamAnaM cidetoH ~ 14152 3, 38 | svadhAvaH ~grasetAmashvA vi muceha shoNA dive\-dive sadRshIraddhidhAnAH ~ 14153 7, 59 | druhaH pAshAn prati sa mucISTa tapiSThena hanmanAhantanA 14154 4, 22 | svasAraH | ~yat sIm anu pra muco badbadhAnA dIrghAm anu prasitiM 14155 3, 47 | somapeyam ~priyA sakhAyA vi mucopa barhistvAmime havyavAho 14156 10, 27 | busaM sa pAdurasyanirNijo na mucyate ~ ~ 14157 8, 39 | sa vikSu yajñiyAsvA ~sa mudA kAvyA puru vishvaM bhUmeva 14158 9, 113| yatrAnandAshca modAshca mudaH pramuda Asate ~kAmasya yatrAptAH 14159 10, 102| shatavat sahasraM gavAM mudgalaH pradhanejigAya ~kakardave 14160 10, 102| yadajayat sahasram ~rathIrabhUn mudgalAnI gaviSTau bhare kRtaM vyacedindrasenA ~ 14161 8, 1 | mahatA shUra rAdhasAnu stomaM mudImahi ~yadi stomaM mama shravadasmAkamindramindavaH ~ 14162 5, 40 | AsuraH | ~akSetravid yathA mugdho bhuvanAny adIdhayuH || ~ 14163 6, 20 | nRtamaH samokAH ~sa yo na muhe na mithU jano bhUt sumantunAmA 14164 4, 20 | shacyA shaciSTho yayA kRNoti muhu kA cid RSvaH | ~puru dAshuSe 14165 10, 171| martyamAstrabudhnAya venyam ~muhuHshrathnA manasyave ~tvaM tyamindra 14166 4, 17 | jajAna | ~yo asya shuSmam muhukair iyarti vAto na jUta stanayadbhir 14167 4, 16 | patAti kasmiñ cic chUra muhuke janAnAm | ~ghorA yad arya 14168 5, 54 | parvatacyutaH | ~abdayA cin muhur A hrAdunIvRta stanayadamA 14169 6, 27 | karvaramanyadu shvo.asacca san muhurAcakririndraH ~mitro no atra varuNashca 14170 10, 32 | rajasApuruSTuta ~ye tvA vahanti muhuradhvarAnupa te suvanvantu vagyanAnarAdhasaH ~ 14171 1, 128| sadyaH paryeti pArthivaM muhurgI reto vRSabhaH kanikradad 14172 3, 58 | svAm ~triryad divaH pari muhUrtamAgAt svairmantrairanRtupA RtAvA ~ 14173 3, 36 | vacase somyAya RtAvarIrupa muhUrtamevaiH ~pra sindhumachA bRhatI 14174 8, 1 | indramitstotA vRSaNaM sacA sute muhurukthA ca shaMsata ~avakrakSiNaM 14175 8, 21 | tvainA namasA vadAmasi kiM muhushcid vi dIdhayaH ~santi kAmAso 14176 10, 81 | yajasva pRthivImuta dyAm ~muhyantvanye abhito janAsa ihAsmAkaM 14177 4, 39 | ashvasya vAjinaH | ~surabhi no mukhA karat pra Na AyUMSi tAriSat ||~ ~ 14178 10, 90 | jAtashcakSoH sUryo ajAyata ~mukhAdindrashcAgnishca prANAd vAyurajAyata ~nAbhyA 14179 10, 90 | pAdA ucyete ~brAhmaNo.asya mukhamAsId bAhU rAjanyaH kRtaH ~UrUtadasya 14180 1, 162| prAvRtasya ratiM gRbhItAM mukhato nayanti ~supranajo memyad 14181 8, 43 | rocata Ahutam ~niMsAnaM juhvo mukhe ~ukSAnnAya vashAnnAya somapRSThAya 14182 10, 87 | sahamUrAn kravyAdo mA te hetyA mukSatadaivyAyAH ~tvaM no agne adharAdudaktAt 14183 1, 125| yastvAyantaM vasunA prAtaritvo mukSIjayeva padimutsinAti ~Ayamadya 14184 8, 67 | na Asno vRkANAmAdityAso mumocata ~stenaM baddhamivAdite ~ 14185 10, 8 | apAmupasthe mahiSovavardha ~mumoda garbho vRSabhaH kakudmAnasremA 14186 3, 45 | tvamasmayurvaso ~mAre asmad vi mumuco haripriyArvAM yAhi ~indra 14187 10, 111| vivijrejavena ~mumukSamANA uta yA mumucre.adhedetA naramante nitiktAH ~ 14188 4, 1 | shoshucAno vishvA dveSAMsi pra mumugdhy asmat || ~sa tvaM no agne ' 14189 2, 31 | gRbhAya ~dAmeva vatsAd vi mumugdhyaMho nahi tvadAre nimiSashcaneshe ~ 14190 1, 24 | parAcaiH kRtaM cidenaH pra mumugdhyasmat ~amI ya RkSA nihitAsa uccA 14191 10, 111| jagrasAnAnAdidetAH pra vivijrejavena ~mumukSamANA uta yA mumucre.adhedetA 14192 1, 140| kupayaM vardhanaM pituH ~mumukSvo manave manavasyate raghudruvaH 14193 10, 161| vaitadenaM tasyAindrAgnI pra mumuktamenam ~yadi kSitAyuryadi vA pareto 14194 10, 136| svardRshe keshIdaM jyotirucyate ~munayo vAtarashanAH pishaN^gA vasate 14195 10, 97 | bRhaspatiprasUtAstA no muñcantvaMhasaH ~muñcantu mA shapathyAdatho varuNyAduta ~ 14196 10, 97 | bRhaspatiprasUtAstA no muñcantvaMhasaH ~muñcantu mA shapathyAdatho 14197 10, 38 | vRSabharadhracodanam ~pra muñcasva pari kutsAdihA gahi kimutvAvAn 14198 2, 38 | pArayathAtyaMho yayA nido muñcatha vanditAram ~arvAcI sA maruto 14199 5, 74 | jujuruSo vavrim atkaM na muñcathaH | ~yuvA yadI kRthaH punar 14200 1, 117| pAñcajanyaM RbIsAdatriM muñcatho gaNena ~minantA dasyorashivasya 14201 10, 136| vAyoH sakhAtho deveSito muniH ~ubhausamudrAvA kSeti yashca 14202 8, 17 | purAM shashvatInAmindro munInAM sakhA ~pRdAkusAnuryajato 14203 10, 136| patati vishvA rUpAvacAkashat ~munirdevasya\-devasya saukRtyAya sakhA 14204 1, 161| pibatetyabravItanedaM vA ghA pibatA muñjanejanam ~saudhanvanA yadi tan neva 14205 7, 101| mAyayA shAshadAnAm ~vigrIvAso mUradevA Rdantu mA te dRshaM sUryamuccarantam ~ 14206 10, 87 | jAtavedaHsamiddhaH ~A jihvayA muradevAn rabhasva kravyAdo vRktvyapi 14207 10, 87 | harasAshRNIhi ~parArciSA mUradevAñchRNIhi parAsutRpo abhishoshucAnaH ~ 14208 3, 47 | susammRSTAso vRSabhasya mUrAH ~indra piba vRSadhUtasya 14209 8, 21 | hUyase ~mA te amAjuro yathA mUrAsa indra sakhye tvAvataH ~ni 14210 10, 159| viSAsahiH ~ahaM keturahaM mUrdhAhamugrA vivAcanI ~mamedanukratuM 14211 9, 71 | yasmin gAvaH suhutAda Udhani mUrdhaMchrINantyagriyaM varImabhiH ~samI rathaM 14212 8, 67 | kRdhi tokAya jIvase ~ye mUrdhAnaH kSitInAmadabdhAsaH svayashasaH ~ 14213 9, 69 | pitaro mama sthana divo mUrdhAnaHprasthitA vayaskRtaH ~ete somAH pavamAnAsa 14214 10, 67 | mahnA mahato arNavasya vi mUrdhAnamabhinadarbudasya ~ahannahimariNAt sapta sindhUn 14215 10, 166| AdAyAhaM bhUyAsamuttama A vo mUrdhAnamakramIm ~adhaspadAn ma ud vadata 14216 6, 50 | bRbuH paNInAM varSiSThe mUrdhannasthAt ~uruH kakSo na gAN^gyaH ~ 14217 10, 88 | yajjatavedo bhuvanasya mUrdhannatiSTho agne saha rocanena ~taM 14218 10, 46 | bhUryavindadichan vaibhUvaso mUrdhanyaghnyAyAH ~sa shevRdho jAta A harmyeSu 14219 7, 101| nir{R}thaM sacantAm ~adyA murIya yadi yAtudhAno asmi yadi 14220 8, 66 | dudhrA varante na sthirA muro made suSipramandhasaH ~ya 14221 1, 61 | mahaH pituM papivAñcArvannA ~muSAyad viSNuH pacataM sahIyAn vidhyad 14222 6, 35 | dasha prapitve adha sUryasya muSAyashcakramaviverapAMsi ~tvaM shatAnyava shambarasya 14223 1, 130| ojasA prapitve vAcamaruNo muSAyatIshAna A muSAyati | ushanA yat 14224 5, 34 | Im paNer ajati bhojanam muSe vi dAshuSe bhajati sUnaraM 14225 10, 68 | naparvaNo jabhAra ~himeva parNA muSitA vanAni bRhaspatinAkRpayad 14226 1, 42 | apa tyaM paripanthinaM muSIvANaM hurashcitam ~dUramadhisruteraja ~ 14227 10, 102| tRMhadabhimAtimeti ~pra muSkabhAraH shrava ichamAno.ajirambAhU 14228 10, 38 | kutsAdihA gahi kimutvAvAn muSkayorbaddha Asate ~ ~ 14229 2, 21 | brahmA tUtodindro gAtumiSNan ~muSNannuSasaH sUryeNa stavAnashnasya cicchishnathat 14230 1, 8 | varSiSThamUtaye bhara ~ni yena muSTihatyayA ni vRtrA ruNadhAmahai ~tvotAso 14231 8, 20 | carkRSat ~sAhA ye santi muSTiheva havyo vishvAsu pRtsu hotRSu ~ 14232 6, 52 | dundubhe duchunA ita indrasya muSTirasi vILayasva ~AmUraja pratyAvartayemAH 14233 2, 31 | HYMN 31~~apo su myakSa varuNa bhiyasaM mat samrAL 14234 1, 179| dhayati shvasantam ~imaM n1 somamantito hRtsu pItamupa 14235 10, 29 | nR^In kayA dhiyA karase kan naAgan ~mitro na satya urugAya 14236 3, 8 | yatAnAH shukrA vasAnAH svaravo naAguH ~unnIyamAnAH kavibhiH purastAd 14237 10, 164| abhidrohaM carAmasi ~pracetA naAN^giraso dviSatAM pAtyaMhasaH ~ajaiSmAdyAsanAma 14238 8, 8 | no rIradhataM nide ~yan nAastyA parAvati yad vA stho adhyambare ~ 14239 10, 59 | dhAraya jIvAtave su pra tirA naAyuH ~rArandhi naH sUryasya sandRshi 14240 10, 186| shambhu mayobhu no hRde ~pra NaAyUMSi tAriSat ~uta vAta pitAsi 14241 8, 18 | AdityA manavaH smasi ~pra sU naAyurjIvase tiretana ~ ~ 14242 5, 83 | parjanyaH kRNute varSyaM nabhaH || ~pra vAtA vAnti patayanti 14243 8, 41 | girA pitR^INAM ca manmabhiH nAbhAkasyaprashastibhiryaH sindhUnAmupodaye saptasvasA 14244 8, 40 | nabhantAmanyake same ~abhyarca nabhAkavadindrAgnI yajasA girA ~yayorvishvamidaM 14245 8, 40 | nabhantAmanyake same ~pra brahmANi nabhAkavadindrAgnibhyAmirajyata ~yA saptabudhnamarNavaM 14246 10, 61 | tadbandhuH sUrirdivi te dhiyandhA nAbhAnediSTho rapatipra venan ~sA no nAbhiH 14247 8, 39 | mandhAturdasyuhantamamagniM yajñeSu pUrvyaM nabhantAM anyake same ~agnistrINi 14248 10, 133| jighAMsati yA te rAtirdadirvasu nabhantAmanyakeSAM jyAkA adhi dhanvasu ~yo 14249 5, 59 | yathA viduH pra parvatasya nabhanUMr acucyavuH || ~mimAtu dyaur 14250 4, 19 | indra sindhUn || ~prAgruvo nabhanvo na vakvA dhvasrA apinvad 14251 1, 173| HYMN 173~~gAyat sAma nabhanyaM yathA verarcAma tad vAvRdhAnaM 14252 9, 71 | pavate gabhastyorvRSAyate nabhasA vepate matI ~sa modate nasate 14253 9, 86 | bhuvaneSvarpitaH ~svarjajñAno nabhasAbhyakramIt pratnamasya pitaramA vivAsati ~ 14254 1, 167| rathaM gAt tveSapratIkA nabhaso netyA ~AsthApayanta yuvatiM 14255 8, 25 | yemathurdivyAH pArthivIriSaH ~nabhasvatIrA vAM carantu vRSTayaH ~adhi 14256 10, 13 | akSareNa prati mima etAM Rtasya nAbhAvadhi saM punAmi ~devebhyaH kamavRNIta 14257 10, 82 | devAHsamagachanta vishve ~ajasya nAbhAvadhyekamarpitaMyasmin vishvAni bhuvanAni tasthuH ~ 14258 1, 139| deveSv Ayatir asmAkaM teSu nAbhayaH | ~teSAm padena mahy A name 14259 10, 146| araNyAnirhantyanyashcen nAbhigachati ~svAdoHphalasya jagdhvAya 14260 10, 10 | gandharvo apsvapyA ca yoSA sA no nAbhiHparamaM jAmi tan nau ~garbhe nu 14261 6, 43 | RtayugbhirashvaiH svarvidA nAbhinA carSaNiprAH ~nU gRNAno gRNate 14262 1, 59 | janAnupamid yayantha ~mUrdhA divo nAbhiragniH pRthivyA athAbhavadaratI 14263 9, 74 | duhyate ghRtaM paya Rtasya nAbhiramRtaM vijAyate ~samIcInAH sudAnavaH 14264 1, 59 | amRtA mAdayante ~vaishvAnara nAbhirasi kSitInAM sthUNeva janAnupamid 14265 1, 163| dIdhyAnaH ~ajaH puro nIyate nAbhirasyAnu pashcAt kavayo yantirebhAH ~ 14266 1, 105| sapta rashmayastatrA me nAbhirAtatA ~tritastad vedAptyaH sa 14267 1, 164| vivesha ~dyaurme pitA janitA nAbhiratra bandhurme mAtA pRthivImahIyam ~ 14268 10, 61 | katithashcidAsa ~iyaM me nAbhiriha me sadhasthamime me devA 14269 8, 41 | yasmin vishvAni kAvyA cakre nAbhiriva shritA ~tritaM jUtI saparyata 14270 1, 104| pravaNe shiphAyAH ~yuyopa nAbhiruparasyAyoH pra pUrvAbhistirate rASTi 14271 10, 46 | shevRdho jAta A harmyeSu nAbhiryuvAbhavati rocanasya ~mandraM hotAramushijo 14272 2, 4 | raNvashciketa dyauriva smayamAno nabhobhiH ~sa yo vyasthAdabhi dakSadurvIM 14273 10, 123| samudrAdUrmimudiyarti veno nabhojAH pRSThaMharyatasya darshi ~ 14274 10, 30 | ubheiyarti ~madacyutamaushAnaM nabhojAM pari tritantuMvicarantamutsam ~ 14275 1, 122| rAjAno amRtasya mandrAH ~nabhojuvo yan niravasya rAdhaH prashastaye 14276 10, 46 | 46~~pra hotA jAto mahAn nabhovin nRSadvA sIdadapAmupasthe ~ 14277 7, 34 | bibharti bhAraM pRthivI nabhUma ~hvayAmi devAnayAturagne 14278 10, 82 | samasmA RSayaH pUrve jaritAro nabhUnA ~asUrte sUrte rajasi niSatte 14279 10, 90 | mukhAdindrashcAgnishca prANAd vAyurajAyata ~nAbhyA AsIdantarikSaM shIrSNo dyauH 14280 1, 164| pradhayashcakramekaM trINi nabhyAni ka u tacciketa ~tasmin sAkaM 14281 2, 43 | nAveva naH pArayataM yugeva nabhyeva na upadhIva pradhIva ~shvAneva 14282 10, 105| shishIhy RcA vanemAnRcaH ~nAbrahmA yajñaRdhag joSati tve ~UrdhvA 14283 7, 26 | soma indramasuto mamAda nAbrahmANo maghavAnaM sutAsaH ~tasmA 14284 10, 61 | kakSIvantaM rejayat so agniM nemiM nacakramarvato raghudru ~sa dvibandhurvaitaraNo 14285 8, 55 | vayo vicarantaH ~ashvAso nacaN^kramata ~Adit sAptasya carkirannAnUnasya 14286 10, 39 | kRNutaM no ashvinA somaM nacAruM maghavatsu nas kRtam ~amAjurashcid 14287 10, 51 | bahudhA niviSTA etamarthaM naciketAhamagniH ~ehi manurdevayuryajñakAmo. 14288 7, 101| indra ~mA no rakSo abhi naD yAtumAvatAmapochatu mithunA 14289 8, 32 | niyantA sUnRtAnAm ~nakirvaktA nadAditi ~na nUnaM brahmaNAM RNaM 14290 8, 21 | te surAshvaH ~yadA kRNoSi nadanuM samUhasyAdit piteva hUyase ~ 14291 6, 20 | khajakRt samadvA tuvimrakSo nadanumAn RjISI ~bRhadreNushcyavano 14292 9, 5 | pavamAno vRSaNyati ~naktoSAsA nadarshate ~ubhA devA nRcakSasA hotArA 14293 9, 97 | shoNo abhikanikradad gA nadayanneti pRthivImuta dyAm ~indrasyeva 14294 1, 166| yAmaHprayatAsv RSTiSu ~yat tveSayAmA nadayanta parvatAn divo vA pRSThaM 14295 10, 105| sacAyorindrashcarkRSa AnupAnasaH saparyan ~nadayorvivratayoH shUra indraH ~adhi yastasthau 14296 10, 60 | divIvasUryaM dRshe ~agastyasya nadbhyaH saptI yunakSi rohitA ~paNIn 14297 10, 11 | gandharvIrapyA ca yoSaNA nadasya nAde pari pAtume manaH ~iSTasya 14298 1, 110| jehamAnam ~upastutA upamaM nAdhamAnA amartyeSu shrava ichamAnAH ~ 14299 10, 112| mahAmarkaMmaghavañcitramarca ~abhikhyA no maghavan nAdhamAnAn sakhe bodhi vasupatesakhInAm ~ 14300 2, 12 | yaH kRshasya yo brahmaNo nAdhamAnasyakIreH ~yuktagrAvNo yo.avitA sushipraH 14301 5, 78 | avarohann RbIsam ajohavIn nAdhamAneva yoSA | ~shyenasya cij javasA 14302 10, 65 | rocate bRhad yayorubherodasI nAdhasI vRtau ~yA gaurvartaniM paryeti 14303 10, 95 | aruNayo na sasruH shriye gAvo nadhenavo.anavanta ~samasmiñ jAyamAna 14304 1, 182| madhye arNaso yaM taugryo nAdhitaH paryaSasvajat ~parNA mRgasya 14305 1, 118| jujuSANA ~yuvaM dhenuM shayave nAdhitAyApinvatamashvinA pUrvyAya ~amuñcataM vartikAmaMhaso 14306 8, 93 | minanti svarAjyam ~na devo nAdhrigurjanaH ~adhA te apratiSkutaM devI 14307 10, 132| hyapnarAjAvasIdataM tiSThad rathaM nadhUrSadaM vanarSadam ~tA naH kaNUkayantIrnRmedhastatre 14308 7, 58 | marutaH suSTutiM naH ~gato nAdhvA vi tirAti jantuM pra Na 14309 10, 185| varuNasya ~nahi teSAmamA cana nAdhvasu vAraNeSu ~Ishe ripuraghashaMsaH ~ 14310 5, 41 | na iLA yUthasya mAtA sman nadIbhir urvashI vA gRNAtu | ~urvashI 14311 6, 80 | dyauramanyata ~prArNAMsyairayataM nadInAmA samudrANipaprathuH purUNi ~ 14312 7, 34 | sahasracakSAH ~rAjA rASTrAnAM pesho nadInAmanuttamasmai kSatraM vishvAyu ~aviSTo 14313 10, 139| avyAH ~sasnimavindaccaraNe nadInAmapAvRNod duro ashmavrajAnAm ~prAsAM 14314 2, 46 | HYMN 46~~ambitame nadItame devitame sarasvati ~aprashastA 14315 8, 12 | vavakSatuH ~yadA vRtraM nadIvRtaM shavasA vajrinnavadhIH ~ 14316 1, 52 | indro yad vRtramavadhIn nadIvRtamubjannarNAMsijarhRSANo andhasA ~sa hi dvaro dvariSu 14317 5, 87 | mahnA tad eSAm adhRSTAso nAdrayaH || ~pra ye divo bRhataH 14318 10, 89 | dyAvApRthivI na dhanva nAntarikSaM nAdrayaHsomo akSAH ~yadasya manyuradhinIyamAnaH 14319 1, 130| ni vRshcasi ~tvaM vRthA nadya indra sartave.achA samudramasRjo 14320 10, 95 | jAyamAna Asata gnA utemavardhan nadyaHsvagUrtAH ~mahe yat tvA purUravo raNAyAvardhayandasyuhatyAya 14321 1, 131| pravantava ~te anyAm\-anyAM nadyaM saniSNata shravasyantaH 14322 1, 62 | yaduparA apinvan madhvarNaso nadyashcatasraH ~dvitA vi vavre sanajA sanILe 14323 1, 122| psAH syUmagabhastiH sUro nAdyaut ~ ~ 14324 2, 43 | pAtamasmAn ~vAtevAjuryA nadyeva rItirakSI iva cakSuSA yAtamarvAk ~ 14325 9, 9 | sa sapta dhItibhir hito nadyï ajinvad adruhaH | ~yA ekam 14326 10, 28 | cikiddhi pratIpaM shApaM nadyovahanti ~lopAshaH siMhaM pratyañcamatsAH 14327 7, 71 | HYMN 71~~apa svasuruSaso nag jihIte riNakti kRSNIraruSAya 14328 5, 87 | uruSyatA nidaH shushukvAMso nAgnayaH || ~te rudrAsaH sumakhA 14329 1, 127| sahasvata uSarbudhe pashuSe nAgnaye stomo babhUtvagnaye | prati 14330 6, 73 | didyut tRSucyavaso juhvo nAgneH ~arcatrayo dhunayo na vIrA 14331 4, 39 | yam pUrubhyo dIdivAMsaM nAgniM dadathur mitrAvaruNA taturim || ~ 14332 5, 43 | prathayanto na viprA vapAvantaM nAgninA tapantaH | ~pitur na putra 14333 10, 23 | bhojanaminasya yadA pashuM nagopAH karAmahe ~mAkirna enA sakhyA 14334 10, 86 | patirvishvasmAdindra uttaraH ~nAhamindrANi rAraNa sakhyurvRSAkaper{ 14335 10, 67 | sakhibhirvAvadadbhirashmanmayAni nahanAvyasyan ~bRhaspatirabhikanikradad 14336 5, 3 | vasave vA tad id Ago avAci | ~nAhAyam agnir abhishastaye no na 14337 10, 95 | yat te asme parehyastaM nahimUra mApaH ~sudevo adya prapatedanAvRt 14338 10, 63 | abhayaM sharma yachata sugA naHkarta supathA svastaye ~ya Ishire 14339 7, 35 | bhavatu prajAbhyaH shaM naHkSetrasya patirastu shambhuH ~shaM 14340 10, 63 | adhvaraM tuvijAtA araM karad yo naHparSadatyaMhaH svastaye ~yebhyo hotrAM 14341 10, 133| sakhitvamA rabhAmahe ~Rtasya naHpathA nayAti vishvAni duritA nabhantAmanyakeSAMjyAkA 14342 8, 5 | svadatho vA vRSaNvasU ~tA naHpRN^ktamiSA rayim ~tA me ashvinA sanInAM 14343 3, 14 | agniryachatu shantamA ~yato naHpruSNavad vasu divi kSitibhyo apsvA ~ 14344 10, 130| manuSyA yajñe jAte pitaro naHpurANe ~pashyan manye manasA cakSasA 14345 6, 68 | vAjeSu vAjini ~radA pUSeva naHsanim ~uta syA naH sarasvatI ghorA 14346 1, 111| kSayAma sarvavIrayA vishA tan naHshardhAya dhAsathA svindriyam ~A takSata 14347 8, 43 | agnirvibhrAjate ghRtaiH ~imaM naHshRNavad dhavam ~taM tvA vayaM havAmahe 14348 1, 84 | kSumpamiva sphurat ~kadA naHshushravad gira indro aN^ga ~yashcid 14349 10, 25 | sargAso.avatAniva ~kratuM naHsoma jivase vi vo made dharayA 14350 8, 13 | bharAya shuSmiNam ~bhavA naHsumne antamaH sakhA vRdhe ~iyaM 14351 1, 91 | vishvebhiraMshubhiH ~bhavA naHsushravastamaH sakhA vRdhe ~saM te payAMsi 14352 10, 127| yavaya stenamUrmye ~athA naHsutarA bhava ~upa mA pepishat tamaH 14353 6, 57 | svavasaH sunIthA bhavantu naHsutrAtrAsaH sugopAH ~nU sadmAnaM divyaM 14354 10, 59 | sUryamuccarantamanumate mRLayA nahsvasti ~punarno asuM pRthivI dadAtu 14355 1, 122| mahimaghasya rAdhaH sacA sanema nahuSaH suvIrAH ~jano yaH pajrebhyo 14356 6, 25 | vRtrA karo vajrin sutukA nAhuSANi ~sa no niyudbhiH puruhUta 14357 8, 8 | gambhIracetasA ~A yAtaM nahuSas paryAntarikSAt suvRktibhiH ~ 14358 7, 95 | bhUrerghRtaM payo duduhe nAhuSAya ~sa vAvRdhe naryo yoSaNAsu 14359 1, 100| dhUrSu rathaM mandrA ciketa nAhuSISu vikSu ~etat tyat ta indra 14360 8, 6 | tyadAshvashvyaM yadindra nAhuSISvA ~agre vikSupradIdayat ~abhi 14361 6, 51 | suSahAn kRdhi ~yadindra nAhuSISvAnojo nRmNaM ca kRSTiSu ~yad vApañca 14362 10, 49 | hathaiH ~ahaM saptahA nahuSo nahuSTaraH prAshrAva yaM shavasAturvashaM 14363 9, 88 | sAtaye vasUni ~AdIM vishvA nahuSyANi jAtA svarSAtA vana UrdhvA 14364 10, 63 | janimAvivasvataH ~yayAterye nahuSyasya barhiSi devA Asate teadhi 14365 9, 91 | divyasya kavyairadhi suvAno nahuSyebhirinduH ~pra yo nRbhiramRto martyebhirmarmRjAno. 14366 5, 40 | atrayas tam anv avindan nahy anye ashaknuvan ||~ ~ 14367 10, 166| abhiSThitAH ~atraiva vo.api nahyAmyubhe ArtnI iva jyayA ~vAcas pateni 14368 10, 60 | nirihi ~yathA yugaM varatrayA nahyanti dharuNAya kam ~evAdAdhAra 14369 10, 142| tve abhUdapi sahasaH sUno nahyanyadastyApyam ~bhadraM hi sharma trivarUthamasti 14370 8, 80 | HYMN 80~~nahyanyaM baLAkaraM marDitAraM shatakrato ~ 14371 10, 145| yAmamAdharA sAdharAbhyaH ~nahyasyA nAma gRbhNAmi no asmin ramate 14372 10, 86 | nAriSu subhagAmahamashravam ~nahyasyAaparaM cana jarasA marate patirvishvasmAdindra 14373 10, 53 | daivyaM janam ~akSAnaho nahyatanota somyA iSkRNudhvaM rashanA 14374 3, 58 | bhara pramagandasya vedo naicAshAkhaM maghavanrandhayA naH ~sasarparIramatiM 14375 9, 97 | shravAyyasya tIrthe ~SaSTiM sahasrA naiguto vasUni vRkSaM na pakvaM 14376 1, 186| vRtrahendrashcarSaNiprAstuviSTamo narAM naiha gamyAH ~uta na IM matayo. 14377 1, 63 | girayashcidabhvA bhiyA dRLhAsaH kiraNA naijan ~A yad dharI indra vivratA 14378 4, 2 | rAyA shashamAno vi yoSan nainam aMhaH pari varad aghAyoH || ~ 14379 3, 65 | hanyate na jIyate tvoto nainamaMho ashnotyantito na dUrAt ~ 14380 1, 94 | dadhate suvIryam ~sa tUtAva nainamashnotyaMhatiragne ... ~shakema tvA samidhaM 14381 10, 93 | ca stuSe maghonAm ~saho naindro vahnibhirnyeSAM carSaNInAM 14382 10, 14 | no gAtuM prathamo viveda naiSa gavyUtirapabhartavA u ~yatrA 14383 8, 30 | pitryAn mAnavAdadhi dUraM naiSTa parAvataH ~ye devAsa iha 14384 10, 85 | kaTukametadapASThavad viSavan naitadattave ~sUryAM yo brahmA vidyAt 14385 2, 20 | guhadavadyamasmai bharadaMshaM naitasho dashasyan ~sa randhayat 14386 7, 57 | vItaye sadata pipriyANAH ~naitAvadanye maruto yatheme bhrAjante 14387 10, 31 | ahAni pUrvIruSaso jaranta ~naitAvadenA paro anyadastyukSA sa dyAvApRthivIbibharti ~ 14388 10, 132| varuNAsirAjA ~mUrdhA rathasya cAkan naitAvatainasAntakadhruk ~asmin svetacchakapUta eno 14389 10, 106| sRNyeva jarbharI turpharItU naitosheva turpharIparpharIkA ~udanyajeva 14390 10, 10 | vaSTyetat ~bato batasi yama naiva te mano hRdayaM cAvidAma ~ 14391 8, 24 | vIratarastvat ~nakI rAyA naivathA na bhandanA ~edu madhvo 14392 1, 124| evedeSA purutamA dRshe kaM nAjAmiM na pari vRNakti jAmim ~arepasA 14393 1, 127| carantyajara shruSTIvAno nAjara ~pra vo mahe sahasA sahasvata 14394 1, 158| vAmavaH sharaNaM gameyaM shUro nAjma patayadbhirevaiH ~upastutiraucathyamuruSyen 14395 1, 65 | bhujma kSodo na shambhu ~atyo nAjman sargaprataktaH sindhurna 14396 1, 69 | jAraH paprA samIcI divo najyotiH ~pari prajAtaH kratvA babhUtha 14397 3, 2 | vaishvAnaraH pratnathA nAkamAruhad divas pRSThaM bhandamAnaH 14398 8, 41 | sa mAyA arcinA padAstRNAn nAkamAruhan nabhantAmanyake same ~yasya 14399 6, 8 | sukraturvaishvAnaro mahinA nAkamaspRshat ~vyastabhnAd rodasI mitro 14400 1, 19 | sukSatrAso rishAdasaH ~ma... ~ye nAkasyAdhi rocane divi devAsa Asate ~ 14401 10, 130| kRNatti pumAn vi tatne adhi nAkeasmin ~ime mayUkhA upa sedurU 14402 10, 28 | vRSabhaMshUshuvAnaH ~suparNa itthA nakhamA siSAyAvaruddhaH paripadaM 14403 10, 163| vanaMkaraNAl lomabhyaste nakhebhyaH ~yakSmaMsarvasmAdAtmanastamidaM 14404 1, 162| yad dhastayoH shamituryan nakheSu sarvA tA te api deveSvastu ~ 14405 8, 78 | bhara ~tvaM hishRNviSe vaso ~nakIM vRdhIka indra te na suSA 14406 8, 78 | nAnyastvacchUra vAghataH ~nakImindro nikartave na shakraH parishaktave ~ 14407 10, 111| dadRshe divo na punaryato nakiraddhA nu veda ~dUraM kila prathamA 14408 1, 52 | antarikSaM mahitvA satyamaddhA nakiranyastvAvAn ~na yasya dyAvApRthivI anu 14409 6, 48 | dAtre harivo mA vivenaH ~nakirApirdadRshe martyatrA kimaN^ga radhracodanantvAhuH ~ 14410 10, 31 | rushadapinvatodhar{R}tamatra nakirasmA apIpet ~ ~ 14411 6, 31 | rAdhaso\-rAdhaso nUtanasyendra nakirdadRsha indriyaM te ~etat tyat ta 14412 10, 134| yathA yamo devI janitry... ~nakirdevA minImasi nakirA yopayAmasi 14413 6, 75 | vAM bravAma satyAnyukthA nakirdevebhiryatatho mahitvA ~avoritthA vAM chardiSo 14414 7, 32 | yaH sahasrANi shatA dadan nakirditsantamA minat ~sa vIro apratiSkuta 14415 3, 43 | tamohanA tapuSo budhna etA ~nakireSAM ninditA martyeSu ye asmAkaM 14416 8, 61 | gavAmasyutso deva hiraNyayaH ~nakirhi dAnaM parimardhiSat tve 14417 7, 56 | rudrasya maryA adha svashvAH ~nakirhyeSAM janUMSi veda te aN^ga vidre 14418 1, 165| vajrabAhuH ~anuttamA te maghavan nakirnu na tvAvAnasti devatA vidAnaH ~ 14419 8, 32 | shacInAM niyantA sUnRtAnAm ~nakirvaktA nadAditi ~na nUnaM brahmaNAM 14420 10, 22 | yayordevo na martyo yantA nakirvidAyyaH ~adha gmantoshanA pRchate 14421 8, 45 | gAyata purunRmNAya satvane ~nakiryaM vRNvate yudhi ~abhi tvA 14422 4, 6 | urANaH | ~ud u svarur navajA nAkraH pashvo anakti sudhitaH sumekaH || ~ 14423 10, 95 | tanvaH shumbhata svA ashvAso nakrILayo dandashAnAH ~vidyun na yA 14424 6, 25 | viprAso abhi vAjayantaH ~nakSaddAbhaM taturiM parvateSThAmadroghavAcaM 14425 8, 60 | nediSThaM devatAtaya ApiM nakSAmahe vRdhe ~A no agne vayovRdhaM 14426 10, 68 | anAvan ~saM gobhirAN^giraso nakSamANo bhaga ivedaryamaNaMninAya ~ 14427 8, 54 | UrjamAvan ghRtashcutaM paurAso nakSan dhItibhiH ~nakSanta indramavase 14428 7, 23 | Apashcit pipyu staryo na gAvo nakSannRtaM jaritArasta indra ~yAhi 14429 1, 166| krILA vidatheSu ghRSvayaH ~nakSanti rudrA avasA namasvinaM na 14430 6, 38 | hiMsanti dhItayo na vANIrindraM nakSantIdabhi vardhayantIH ~yadi stotAraH 14431 1, 30 | bhuje marto amartye ~kaM nakSase vibhAvari ~vayaM hi te amanmahyAntAdA 14432 1, 164| tasthurbhuvanAni vishvA ~tasya nAkSastapyate bhUribhAraH sanAdeva na 14433 8, 54 | indra AyurjanAnAm ~asmAn nakSasvamaghavannupAvase dhukSasva pipyuSImiSam ~ 14434 7, 39 | havyaM matibhiryajñiyAnAM nakSat kAmaM martyAnAmasinvan ~ 14435 6, 25 | tuvikUrmiM rabhodAM gAtumiSe nakSate tumramacha ~ayA ha tyaM 14436 1, 180| sacethe ~yuvamatyasyAva nakSatho yad vipatmano naryasya prayajyoH ~ 14437 3, 59 | pRthivI dyaurutApaH sUryo nakSatrairurvantarikSam ~shRNvantu no vRSaNaH parvatAso 14438 10, 156| aMdhikhaM vartayA paNim ~agne nakSatramajaramA sUryaM rohayo divi ~dadhajjyotirjanebhyaH ~ 14439 7, 81 | sRjate sUryaH sacAnudyan nakSatramarcivat ~taveduSo vyuSi sUryasya 14440 7, 86 | RSvaM nunude bRhantaM dvitA nakSatrampaprathacca bhUma ~uta svayA tanvA saM 14441 10, 22 | guhA yadI kavInAM vishAM nakSatrashavasAm ~makSU tA ta indra dAnApnasa 14442 10, 68 | shyAvaM na kRshanebhirashvaM nakSatrebhiH pitarodyAmapiMshan ~rAtryAM 14443 10, 51 | bhiyA varuNa dUramAyaM gauro nakSepnoravije jyAyAH ~kurmasta AyurajaraM 14444 5, 24 | vasur agnir vasushravA achA nakSi dyumattamaM rayiM dAH | ~ 14445 2, 2 | shukrashociSamagniM mitraM nakSitiSu prashaMsyam ~tamukSamANaM 14446 8, 25 | abhimAtiM kayasya cit ~tigmaM nakSodaH pratighnanti bhUrNayaH ~ 14447 7, 15 | yajiSTho havyavAhanaH ~ni tvA nakSya vishpate dyumantaM deva 14448 7, 101| vayo ye bhUtvI patayanti naktabhirye vA ripo dadhire deve adhvare ~ 14449 7, 15 | doSAvastaraghAyataH ~divA naktamadAbhya ~ ~ 14450 10, 88 | abhavorodasiprAH ~mUrdhA bhuvo bhavati naktamagnistataH suryo jAyateprAtarudyan ~ 14451 7, 101| pra yA jigAti khargaleva naktamapa druhA tanvaM gUhamAnA ~vavrAnanantAnava 14452 10, 93 | marutaH pUSaNo bhagaH ~uta no naktamapAM vRSaNvasU sUryAmAsA sadanAyasadhanyA ~ 14453 1, 24 | vratAni vicAkashaccandramA naktameti ~tat tvA yAmi brahmaNA vandamAnastadA 14454 8, 27 | pRthivIM vanaspatInuSAsA naktamoSadhIH ~vishve ca no vasavo vishvavedaso 14455 10, 95 | nanakSe yasmiñcAkan divA naktaMshnathitA vaitasena ~triH sma mAhnaH 14456 8, 96 | uSAsa Atiranta yAmamindrAya naktamUrmyAH suvAcaH ~asmA Apo mAtaraH 14457 9, 107| paridhInrati tAnihi ~utAhaM naktamuta soma te divA sakhyAya babhra 14458 8, 7 | shuSmAya yemire ~yuSmAnu naktamUtaye yuSmAn divA havAmahe ~yuSmAn 14459 1, 90 | mAdhvIrnaH santvoSadhIH ~madhu naktamutoSaso madhumat pArthivaM rajaH ~ 14460 4, 11 | rushad dRshe dadRshe naktayA cid arUkSitaM dRsha A rUpe 14461 2, 2 | hotAraMvRjaneSu dhUrSadam ~abhi tvA naktIruSaso vavAshire.agne vatsaM na 14462 8, 1 | adhokSaNo dasha mahyaM rushanto naLA iva saraso niratiSThan ~ 14463 10, 135| yaducyate ~iyamasyadhamyate nALIrayaM gIrbhiH pariSkRtaH ~ ~ 14464 10, 16 | yadA karasi jAtavedo.atheme:naM pari dattAtpitRbhyaH ~yadA 14465 1, 161| sute sacAnanyairenAnkanyA nAmabhi sparat ~indro harI yuyuje 14466 1, 181| samavAvashItAmarepasA tanvA nAmabhiH svaiH ~jiSNurvAmanyaH sumakhasya 14467 3, 42 | nvasya vRSabhasya dhenorA nAmabhirmamire sakmyaMgoH ~anyad\-anyadasuryaM 14468 1, 155| caturbhiH sAkaM navatiM ca nAmabhishcakraM na vRttaM vyatInravIvipat ~ 14469 10, 54 | sAkamajanayathAstanvaHsvAyAH ~catvAri te asuryANi nAmAdAbhyAni mahiSasya santi ~tvamaN^ga 14470 10, 82 | bhuvanAnivishvA ~yo devAnAM nAmadhA eka eva taM samprashnambhuvanA 14471 10, 71 | vAco agraM yat prairata nAmadheyandadhAnAH ~yadeSAM shreSThaM yadaripramAsItpreNA 14472 7, 87 | varuNo medhirAya triH sapta nAmAghnyA bibharti ~vidvAn padasya 14473 10, 5 | padaM kavayo ni pAnti guhA nAmAnidadhire parANi ~RtAyinI mAyinI saM 14474 8, 41 | bhuvanAnAM ya usrANAmapIcyA veda nAmAniguhyA ~sa kaviH kAvyA puru rUpaM 14475 6, 55 | anehaH ~A no rudrasya sUnavo namantAmadyA hUtAso vasavo.adhRSTAH ~ 14476 10, 51 | yajño.ayamastu sarvastubhyaM namantAmpradishashcatasraH ~ ~ 14477 10, 93 | yasya sAma cid Rdhag yajño namAnuSaH ~kRdhI no ahrayo deva savitaH 14478 10, 181| prathashca yasya saprathashca namAnuSTubhasya haviSohaviryat ~dhAturdyutAnAt 14479 10, 74 | purutamaM purASAL A vRtrahendro nAmAnyaprAH ~aceti prAsahas patistuviSmAn 14480 2, 39 | dadatyannamasmai ~tadasyAnIkamuta cAru nAmApIcyaM vardhate napturapAm ~yamindhate 14481 1, 191| surAvato gRhe ~so cin nu namarAti no vayaM marAmAre asya yojanaM 14482 6, 67 | vishvaM purA kRtam ~indrAgnI namardhataH ~ugrA vighaninA mRdha indrAgnI 14483 1, 191| ropuSINAm ~sarvAsAmagrabhaM nAmAre asya yo... ~triH sapta mayUryaH 14484 10, 76 | duhantyUdharupasecanAya kaM naro havya nAmarjayanta AsabhiH ~ete naraH svapaso 14485 10, 14 | rAjñe havyaM juhotana ~idaM namaRSibhyaH pUrvajebhyaH pUrvebhyaH 14486 7, 98 | pra tat te adya shipiviSTa nAmAryaH shaMsAmi vayunAni vidvAn | ~ 14487 8, 23 | havyAni mAnuSA ~agne ni Satsi namasAdhi barhiSi ~vaMsvA no vAryA 14488 10, 92 | rudrAya shikvase kSayadvIrAya namasAdidiSTana ~yebhiH shivaH svavAnevayAvabhirdivaHsiSakti 14489 10, 85 | pativatI hyeSA vishvAvasuM namasAgIrbhirILe ~anyAmicha pitRSadaM vyaktAM 14490 1, 171| HYMN 171~~prati va enA namasAhamemi sUktena bhikSe sumatiM turANAm ~ 14491 4, 19 | vayyAya kSarantIm | ~aramayo namasaijad arNaH sutaraNAM akRNor indra 14492 8, 72 | hotAro añjate ~siñcanti namasAvatamuccAcakraM parijmAnam ~nIcInabAramakSitam ~ 14493 8, 96 | indro jujoSat stuhi suSTutiM namasAvivAsa ~upa bhUSa jaritarmA ruvaNyaH 14494 6, 57 | nama Isha eSAM kRtaM cideno namasAvivAse ~Rtasya vo rathyaH pUtadakSAn 14495 10, 31 | draviNaM mamanyAd Rtasya pathA namasAvivAset ~ata svena kratunA saM vadeta 14496 8, 25 | pashyataH ~RtAvAnA samrAjA namase hitA ~RtAvAnA ni SedatuH 14497 9, 11 | madhAv A dhAvatA madhu || ~namased upa sIdata dadhned abhi 14498 10, 85 | viddhi ~udIrSvAto vishvAvaso namaseLA mahe tvA ~anyAmichaprapharvyaM 14499 10, 4 | shucayadbhiraN^gaiH ~brahma ca te jAtavedo namashceyaM ca gIH sadamidvardhanI bhUt ~ 14500 4, 21 | vasyo acha || ~upa yo namo namasi stabhAyann iyarti vAcaM 14501 3, 15 | rarimA hi kAmamuttAnahastA namasopasadya ~yajiSThena manasA yakSi 14502 5, 40 | yuyujAnaH saparyan kIriNA devAn namasopashikSan | ~atriH sUryasya divi cakSur 14503 7, 16 | HYMN 16~~enA vo agniM namasorjo napAtamA huve ~priyaM cetiSThamaratiM 14504 8, 75 | taM nemiM Rbhavo yathA namasva sahUtibhiH ~nedIyo yajñamaN^giraH ~ 14505 10, 61 | shardhAya stomaM jujuSe namasvAnvishvatra yasminnA giraH samIcIH pUrvIva 14506 1, 185| dAtramaditeranarvaM huve svarvadavadhaM namasvat ~tad rodasI janayataM jaritre 14507 1, 166| ghRSvayaH ~nakSanti rudrA avasA namasvinaM na mardhanti svatavaso haviSkRtam ~ 14508 7, 14 | havirbhiH shukrashociSe namasvino vayaM dAshemAgnaye ~vayaM 14509 1, 72 | sIdannabhijñu patnIvanto namasyaM namasyan ~ririkvAMsastanvaH 14510 3, 18 | sudItiM sudRshaM gRNanto namasyAmastveDyaM jAtavedaH ~tvAM dUtamaratiM 14511 1, 72 | sIdannabhijñu patnIvanto namasyaM namasyan ~ririkvAMsastanvaH kRNvata 14512 10, 63 | bruvantu naH ~vishvA hi vo namasyAni vandyA nAmAni devA uta yajñiyAnivaH ~ 14513 1, 33 | shyeno vasatimpatAmi ~indraM namasyannupamebhirarkairyaH stotRbhyo havyo asti yAman ~ 14514 3, 63 | jAmayo vRSNa ichanti shaktiM namasyantIrjAnate garbhamasmin ~achA putraM 14515 9, 95 | manISA Irate somamacha ~namasyantIrupa ca yanti saM cA ca vishantyushatIrushantam ~ 14516 1, 115| citrA etagvA anumAdyAsaH ~namasyanto diva A pRSThamasthuH pari 14517 7, 38 | vasavo gRNanti ~sa na stomAn namasyashcano dhAd vishvebhiH pAtu pAyubhirni 14518 3, 29 | agnimILe kavikratum ~ILenyo namasyastirastamAMsi darshataH ~samagniridhyat ~ 14519 2, 1 | pAsyAdhRSaH ~tvamagna RbhurAke namasyastvaM vAjasya kSumato rAya IshiSe ~ 14520 6, 76 | vRtraturA sarvasenA ~tA gRNIhi namasyebhiH shUSaiH sumnebhirindrAvaruNA 14521 1, 55 | karmaNe purohitaH ~sa id vane namasyubhirvacasyate cAru janeSu prabruvANa indriyam ~ 14522 8, 27 | bhaktaye ~upa vo vishvavedaso namasyurAnasRkSyanyAmiva ~udu Sya vaH savitA supraNItayo. 14523 6, 27 | stomebhirukthaishcashasyamAnA ~na vILave namate na sthirAya na shardhate 14524 1, 129| shatruM stRNoSi yam ~ni SU namAtimatiM kayasya cit tejiSThAbhiraraNibhirnotibhirugrAbhirugrotibhiH | 14525 5, 43 | na nAbhim || ~pra tavyaso namaüktiM turasyAham pUSNa uta vAyor 14526 8, 4 | kRNute suvIrye dAshnoti namauktibhiH ~mA bhema mA shramiSmograsya 14527 3, 15 | pRthivyAM pAjo ashret ~ayAmi te namauktiM juSasva RtAvastubhyaM cetate 14528 1, 189| yuyodhyasmajjuhurANameno bhUyiSThAM te namauktiMvidhema ~agne tvaM pArayA navyo 14529 9, 95 | nAvam ~devo devAnAM guhyAni nAmAviS kRNoti barhiSi pravAce ~ 14530 1, 6 | punargarbhatvamerire ~dadhAnA nAmayajñiyam ~vILu cidArujatnubhirguhA 14531 9, 97 | madiro madAyodagrAbhasya namayan vadhasnaiH ~pari varNaM 14532 10, 99 | naryebhirasya dasmo devebhirvaruNo namAyI ~ayaM kanIna RtupA avedyamimItAraruM 14533 8, 20 | sthAtA samanyavaH ~sthirA cin namayiSNavaH ~vILupavibhirmaruta RbhukSaNa 14534 3, 43 | padvad viveda shaphavan namegoH ~guhA hitaM guhyaM gULhamapsu 14535 1, 57 | bharApanIyase ~yasya dhAma shravase nAmendriyaM jyotirakAriharito nAyase ~ 14536 10, 73 | devatrAñjasevayAnAn ~tvametAni papriSe vi nAmeshAna indra dadhiSe gabhastau ~ 14537 2, 12 | dyAvA cidasmai pRthivI namete shuSmAccidasya parvatA bhayante ~ 14538 6, 11 | vAvasAnA ati srasema vRjanaM nAMhaH ~ ~ 14539 10, 39 | rAjAnAvadite kutashcana nAMho ashnoti duritaMnakirbhayam ~ 14540 10, 48 | vRtrahatye ashushravi ~pra me namI sApya iSe bhuje bhUd gavAmeSe 14541 6, 23 | namucermathAyan ~prAvan namIM sApyaM sasantaM pRNag rAyA 14542 2, 4 | vanadaH panantoshigbhyo nAmimIta varNam ~sa citreNa cikite 14543 10, 48 | rudriyANAM devo devAnAM naminAmi dhAma ~te mA bhadrAya shavase 14544 2, 4 | vikSu priyaM dhuH kSeSyanto namitram ~sa dIdayadushatIrUrmyA 14545 10, 77 | yajñeSu yajñiyAsa UmA Adityena nAmnAshambhaviSThAH ~te no.avantu rathatUrmanISAM 14546 1, 140| bhUSan na yo.adhi babhrUSu namnate vRSeva patnIrabhyeti roruvat ~ 14547 6, 20 | janima mAnuSANAmamartyena nAmnAti pra sarsre ~sa dyumnena 14548 10, 165| prahita eSa etat tasmai yamAya namoastu mrityave ~RcA kapotaM nudata 14549 1, 77 | shantama RtAvA hotA tamU namobhirA kRNudhvam ~agniryad vermartAya 14550 8, 22 | iha tyA purubhUtamA devA namobhirashvinA ~arvAcInA svavase karAmahe 14551 1, 24 | pAshAn ~ava te heLo varuNa namobhirava yajñebhirImahe havirbhiH ~ 14552 2, 36 | suSTutimIrayAmi ~namasyA kalmalIkinaM namobhirgRNImasi tveSaM rudrasya nAma ~sthirebhiraN^gaiH 14553 7, 61 | samu vAM yajñaM mahayaM namobhirhuve vAM mitrAvaruNA sabAdhaH ~ 14554 10, 46 | gman ~guhA catantamushijo namobhirichanto dhIrAbhRgavo.avindan ~imaM 14555 8, 22 | vandamAna upa bruve ~tA u namobhirImahe ~tAvid doSA tA uSasi shubhas 14556 9, 16 | sadhasthamAsadat ~pra tvA namobhirindava indra somA asRkSata ~mahe 14557 2, 36 | mA tvA rudra cukrudhAmA namobhirmA duSTutI vRSabha mAsahUtI ~ 14558 7, 63 | prati vAM sUra udite vidhema namobhirmitrAvaruNota havyaiH ~nU mitro varuNo 14559 6, 55 | 55~~huve vo devImaditiM namobhirmRLIkAya varuNaM mitramagnim ~abhikSadAmaryamaNaM 14560 6, 57 | pastyasado adabdhAn ~tAnA namobhirurucakSaso nR^In vishvAn va A name 14561 10, 13 | yuje vAM brahma pUrvyaM namobhirvi shloka etu pathyevasUreH ~ 14562 6, 1 | havyadAtim ~ya AhutiM pari vedA namobhirvishvet sa vAmA dadhatetvotaH ~asmA 14563 7, 8 | HYMN 8~~indhe rAjA samaryo namobhiryasya pratIkamAhutaM ghRtena ~ 14564 8, 35 | dhattaM ratnAni dAshuSe ~namovAke prasthite adhvare narA vivakSaNasya 14565 3, 69 | rajAMsi sukratU ~urushaMsA namovRdhA mahnA dakSasya rAjathaH ~ 14566 8, 13 | ucyate kRSTInAmeka id vashI ~namovRdhairavasyubhiH sute raNa ~stuhi shrutaM 14567 3, 47 | sakhyaM juSANAH ~A no yajñaM namovRdhaM sajoSA indra deva haribhiryAhi 14568 7, 21 | sakhAyasta indra vishvaha syAma namovRdhAso mahinA tarutra ~vanvantu 14569 10, 49 | vayunAcanAnuSak ~ahaM veshaM namramAyave.akaramahaMsavyAya paDgRbhimarandhayam ~ 14570 10, 108| panthA bRhaspatirva ubhayA namRLAt ~ayaM nidhiH sarame adribudhno 14571 3, 36 | dUrAdanasA rathena ~ni te naMsai pIpyAneva yoSA maryAyeva 14572 7, 58 | rudrasya mILhuSo vivAse kuvin naMsante marutaH punarnaH ~yat sasvartA 14573 6, 57 | sugopAH ~nU sadmAnaM divyaM naMshi devA bhAradvAjaH sumatiM 14574 10, 131| vAjayantaH ~yuvaM surAmamashvinA namucAvAsure sacA ~vipipAnAshubhas patI 14575 5, 30 | Ad id indra shiro dAsasya namucer mathAyan | ~ashmAnaM cit 14576 6, 23 | madiramaMshumasmai shiro dAsasya namucermathAyan ~prAvan namIM sApyaM sasantaM 14577 7, 19 | shatatamAviveSIrahañca vRtraM namucimutAhan ~sanA tA ta indra bhojanAni 14578 10, 85 | sahapatyA dadhAmi ~preto muñcAmi nAmutaH subaddhAmamutas karam ~yatheyamindra 14579 1, 53 | puraM samidaM haMsyojasA ~namyA yadindra sakhyA parAvati 14580 1, 140| tAsAM jarAM pramuñcanneti nAnadadasuM paraM janayañ jIvamastRtam ~ 14581 1, 30 | shashvadindraH popruthadbhirjigAya nAnadadbhiH shAshvasadbhirdhanAni ~sa 14582 9, 70 | mAtarA na dadRshAna usriyo nAnadadeti marutAmiva svanaH ~jAnannRtaM 14583 3, 2 | prajajñivAn vRSA citreSu nAnadan na siMhaH ~vaishvAnaraH 14584 1, 140| marmRshadabhishvasan stanayanneti nAnadat ~bhUSan na yo.adhi babhrUSu 14585 10, 67 | matibhiH shivAbhiH siM)amiva nAnadataMsadhasthe ~bRhaspatiM vRSaNaM shUrasAtau 14586 9, 112| bhiSagupalaprakSiNI nanA ~nAnAdhiyovasUyavo.anu gA iva tasthimendrAyendo 14587 5, 15 | nññ jAtair ajAtAM abhi ye nanakSuH || ~aN^hoyuvas tanvas tanvate 14588 2, 20 | ashyAma tat sAptamAshuSANA nanamo vadharadevasya pIyoH ~evA 14589 9, 112| HYMN 112~~nAnAnaM vA u no dhiyo vi vratAni 14590 10, 85 | samrAjñI shvashrvAM bhava ~nanAndari samrAjñI bhava samrAjñI 14591 3, 6 | aibhiragne sarathaM yAhyarvAM nAnArathaM vA vibhavo hyashvAH ~patnIvatastriMshataM 14592 1, 151| sindhavo na devatvaM paNayo nAnashurmagham ~ ~ 14593 9, 114| patirindrAyendo parisrava ~sapta disho nAnAsUryAH sapta hotAra RtvijaH ~devA 14594 2, 42 | adardhararamatiHsavitA deva AgAt ~nAnaukAMsi duryo vishvamAyurvi tiSThate 14595 8, 60 | shRN^ge davidhvat ~tigmA asya nanavo na pratidhRSe sujambhaH 14596 10, 71 | tanvate aprajajñayaH ~sarve nandanti yashasAgatena sabhAsAhena 14597 1, 34 | suprAvyetredheva shikSatam | ~trir nAndyaM vahatam ashvinA yuvaM triH 14598 1, 145| yujyebhiH ~abhi shvAntaM mRshate nAndye mude yadIM gachantyushatIrapiSThitam ~ 14599 1, 129| rAyA parINasA yAhi patha"nanehasA puro yAhyarakSasA | sacasva 14600 10, 78 | adhvarashriyaH shubhaMyavo nAñjibhirvyashvitan ~sindhavo na yayiyo bhrAjadRSTayaH 14601 8, 43 | taruNIrapi ~jihvAbhiraha nannamadarciSA jañjaNAbhavan ~agnirvaneSu 14602 5, 83 | yasya vrate pRthivI nannamIti yasya vrate shaphavaj jarbhurIti | ~ 14603 10, 39 | dadathurdrAvayatsakhaM bhagaM nanRbhyo havyaM mayobhubam ~na taM 14604 8, 62 | taM vayamindraM stavAma nAnRtam ~mahAnasunvato vadho bhUri 14605 2, 39 | apramRSyaM nArAtayo vi nashan nAnRtAni ~sva A dame sudughA yasya 14606 2, 45 | rudrA nRpAyyam ~na yat paro nAntara AdadharSad vRSaNvasU ~duHshaMso 14607 6, 70 | vartiryAtho riSo na yat paro nAntarastuturyAt ~akAri vAmandhaso varImannastAri 14608 10, 89 | yasya dyAvApRthivI na dhanva nAntarikSaM nAdrayaHsomo akSAH ~yadasya 14609 4, 16 | ava sya shUrAdhvano nAnte 'smin no adya savane mandadhyai | ~ 14610 2, 26 | bRhaspatesISadhaH sota no matim ~yo nantvAnyanaman nyojasotAdardarmanyunA shambarANi 14611 2, 12 | dadhAnAnamanyamAnAñcharvA jaghAna ~yaH shardhate nAnudadAti shRdhyAM yo dasyorhantAs. 14612 10, 54 | yuddhAnyAhurnAdya shatruM nanupurA vivitse ~ka u nu te mahimanaH 14613 10, 84 | prehishatrUn ~ugraM te pAjo nanvA rurudhre vashI vashaMnayasa 14614 10, 91 | samAnamittamin mahe vRNate nAnyaM tvat ~tvAmidatra vRNate 14615 8, 78 | te na suSA na sudA uta ~nAnyastvacchUra vAghataH ~nakImindro nikartave 14616 7, 33 | gabhIraH ~vAtasyeva prajavo nAnyena stomo vasiSThA anvetave 14617 4, 34 | ye ca rAtiM gRNanti || ~nApAbhUta na vo 'tItRSAmAniHshastA 14618 6, 58 | yajñiyA ubhe rodasI apAM napAcca manma ~mA vo vacAMsi paricakSyANi 14619 2, 39 | vIrudhashca prajAbhiH ~apAM napAdA hyasthAdupasthaM jihmAnAmUrdhvo 14620 6, 62 | HYMN 62~~ehi vAM vimuco napAdAghRNe saM sacAvahai ~rathIr{R} 14621 6, 17 | sandRSTiriSayate martyAya ~Urjo napAdamRtasya ~kratvA dA astu shreSTho. 14622 10, 20 | agne vimado manISAmUrjo napAdamRtebhiHsajoSAH ~gira A vakSat sumatIriyAna 14623 2, 39 | sishurdhayati taM rihanti ~so apAM napAdanabhimlAtavarNo.anyasyeveha tanvA viveSa ~ 14624 2, 6 | ayA te agne vidhemorjo napAdashvamiSTe ~enA sUktena sujAta ~taM 14625 2, 39 | vocema kuvidasya vedat ~apAM napAdasuryasya mahnA vishvAnyaryo bhuvanA 14626 6, 56 | devaH savitA bhago no.apAM napAdavatu dAnu papriH ~tvaSTA devebhirjanibhiH 14627 10, 92 | carathaM vishvadevyo.apAM napAdavatuvAyuriSTaye ~AtmAnaM vasyo abhi vAtamarcata 14628 7, 47 | tamUrmimApo madhumattamaM vo.apAM napAdavatvAshuhemA ~yasminnindro vasubhirmAdayAte 14629 8, 84 | kayA te agne aN^gira Urjo napAdupastutim ~varAya deva manyave ~dAshema 14630 2, 39 | subhvannamatti ~so apAM napAdUrjayannapsvantarvasudeyAya vidhate vi bhAti ~yo apsvA


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License