Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText - Concordances

(Hapax - words occurring once)


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

      Book, Hymn
15635 1, 164| veda ya IM dadarsha hirugin nutasmAt ~sa mAturyonA parivIto antarbahuprajA 15636 7, 18 | saMcakSe pUrvA uSaso na nUtnAH ~devakaM cin mAnyamAnaM 15637 6, 19 | mahAmadriM pari gA indra santaM nutthA acyutaM sadasas pari svAt ~ 15638 1, 29 | samindra gardabhaM mRNa nuvantaM pApayAmuyA ~A ... ~patAti 15639 10, 69 | dhRSNushcyavanaH sumitraH pra nuvocaM vAdhryashvasya nAma ~samajryA 15640 10, 57 | tamAhutaM nashImahi ~mano nvA huvAmahe nArAshaMsena somena ~ 15641 6, 66 | sacAnashvA saptI ivAdane ~indrA nvagnI avaseha vajriNA vayaM devA 15642 7, 96 | ca vasiSThavat ~janIyanto nvagravaH putrIyantaH sudAnavaH ~sarasvantaM 15643 6, 62 | dhIvataH sakhA ~pUSaNaM nvajAshvamupa stoSAma vAjinam ~svasuryo 15644 10, 59 | sAman nu rAye nidhiman nvannaM karAmahe su purudhashravAMsi ~ 15645 6, 73 | na ya iSante januSo.ayA nvantaH santo.avadyAni punAnAH ~ 15646 7, 86 | tanvA saM vade tat kadA nvantarvaruNe bhuvAni ~kiM me havyamahRNAno 15647 1, 124| jyotirashret ~devo no atra savitA nvarthaM prAsAvId dvipat pra catuSpadityai ~ 15648 10, 86 | harito mRgaH ~yasmAirasyasIdu nvaryo vA puSTimad vasu vishvasmAdindrauttaraH ~ 15649 1, 68 | niSatto manorapatye sa cin nvAsAM patI rayINAm ~ichanta reto 15650 8, 10 | ashvinAvAshuheSasA ~tyA nvashvinA huve sudaMsasA gRbhe kRtA ~ 15651 10, 34 | manyurvishatAmarAtiranyo babhrUNAmprasitau nvastu ~ ~ 15652 8, 66 | pra citrayA dhiyA ~kadU nvasyAkRtamindrasyAsti pauMsyam ~keno nu kaM shromatena 15653 10, 92 | vRSaNashca pauMsye ~pra ye nvasyArhaNA tatakSire yujaM vajraMnRSadaneSu 15654 10, 27 | ye niniduH sakhAyamadhyU nveSu pavayo vavRtyuH ~abhUrvaukSIrvyu 15655 10, 102| pRtanAjyeSu ~Are aghA ko nvitthA dadarsha yaM yuñjanti taM 15656 1, 145| veda sa cikitvAnIyate sA nvIyate ~tasmin santi prashiSastasminniSTayaH 15657 10, 99 | SaLakSantrishIrSANaM damanyat ~asya trito nvojasA vRdhAno vipAvarAhamayoagrayA 15658 10, 19 | punarenA ni vartaya punarenA nyA kuru ~indra eNA niyachatvagnirenA 15659 10, 29 | HYMN 29~~vane na vA yo nyadhAyi cAkañchucirvAM stomo bhuraNAvajIgaH ~ 15660 8, 48 | dharyashva pItaH ~ayaM yaH somo nyadhAyyasme tasmA indraM pratiramemyAyuH ~ 15661 8, 39 | dUtyaM nabhantAmanyake same ~nyagne navyasA vacastanUSu shaMsameSAm ~ 15662 7, 30 | yat ketumupamaM samatsu ~nyagniH sIdadasuro na hotA huvAno 15663 6, 63 | sUrashcakraM hiraNyayam ~nyairayadrathItamaH ~yadadya tvA puruSTuta bravAma 15664 10, 60 | saptI yunakSi rohitA ~paNIn nyakramIrabhi vishvAn rAjannarAdhasaH ~ 15665 6, 66 | vAvadaccarat triMshat padA nyakramIt ~indrAgnI A hi tanvate naro 15666 10, 102| ajirambAhU abharat siSAsan ~nyakrandayannupayanta enamamehayan vRSabhaM madhya 15667 7, 6 | agnervratAni pUrvyA mahAni ~nyakratUn grathino mRdhravAcaH paNInrashraddhAnavRdhAnayajñAn ~ 15668 1, 191| adRSTA vairiNAH sarve sAkaM nyalipsata ~ni gAvo goSThe asadan ni 15669 10, 94 | dyavyAkhare kRSNA iSirAanartiSuH ~nyaM ni yantyuparasya niSkRtaM 15670 10, 89 | saMgiraH pravaruNaM minanti ~nyamitreSu vadhamindra tumraM vRSanvRSANamaruSaM 15671 10, 39 | stomamashvinAvakarmAtakSAma bhRgavo na ratham ~nyamRkSAma yoSaNAM na marye nityaM 15672 5, 83 | dRtiM su karSa viSitaM nyañcaM samA bhavantUdvato nipAdAH || ~ 15673 8, 27 | sajoSasaH ~ajre cidasmai kRNuthA nyañcanaM durge cidA susaraNam ~eSA 15674 1, 140| anyasyAsA jihvaya jenyo vRSA nyanyena vaninomRSTa varaNaH ~kRSNaprutau 15675 8, 39 | vacastanUSu shaMsameSAm ~nyarAtI rarAvNAM vishvA aryo arAtIrito 15676 2, 11 | suvAnasya mandinastritasya nyarbudaM vAvRdhAno astaH ~avartayat 15677 8, 32 | vadhIdugro riNannapaH ~nyarbudasya viSTapaM varSmANaM bRhatastira ~ 15678 7, 101| indrAsomA tapataM rakSa ubjataM nyarpayataM vRSaNA tamovRdhaH ~parA 15679 7, 18 | kavirashayaccAyamAnaH ~IyurarthaM na nyarthaM paruSNImAshushcanedabhipitvaM 15680 10, 107| vijAnan ~na bhojA mamrurna nyarthamIyurna riSyanti na vyathante habhojAH ~ 15681 10, 128| bRhaspatirdevAH pAntu yajamAnaM nyarthAt ~uruvyacA no mahiSaH sharma 15682 1, 8 | vRtrA ruNadhAmahai ~tvotAso nyarvatA ~indra tvotAsa A vayaM vajraM 15683 1, 143| saha priyo hotA pRthivyAM nyasIdad RtviyaH ~sa jAyamAnaH parame 15684 10, 52 | pathAhavyamA vo vahAni ~ahaM hotA nyasIdaM yajIyAn vishve devA maruto 15685 10, 81 | bhuvanAni juhvad RSirhotA nyasIdatpitA naH ~sa AshiSA draviNamichamAnaH 15686 6, 1 | sahase sahadhyai ~adhA hotA nyasIdo yajIyAniLas pada iSayannIDyaH 15687 8, 17 | napAt praNapAt kuNDapAyyaH ~nyasmin dadhra A manaH ~vAstoS pate 15688 7, 21 | asAvi devaM goRjIkamandho nyasminnindro januSemuvoca ~bodhAmasi 15689 7, 18 | shravasyA vaikarNayorjanAn rAjA nyastaH ~dasmo na sadman ni shishAti 15690 7, 32 | rathAnAmasmAkaM shUra nRNAm ~udin nyasya ricyate.aMsho dhanaM na 15691 7, 68 | yad vAM bhojanaM nvasti nyatraye mahiSvantaM yuyotam ~yo 15692 1, 33 | ojiSThena hanmanAhannabhi dyUn ~nyAvidhyadilIbishasya dRlhA vi shRN^giNamabhinacchuSNamindraH ~ 15693 10, 44 | shekuryajñiyAM nAvamAruhamIrmaivate nyavishanta kepayaH ~evaivApAgapare 15694 5, 20 | apa dveSo apa hvaro 'nyavratasya sashcire || ~hotAraM tvA 15695 2, 14 | kutsasyAyoratithigvasya vIrAn nyAvRNag bharatA somamasmai ~adhvaryavo 15696 1, 101| indro yaH shuSNamashuSaM nyAvRNaM ma. .. ~yasya dyAvApRthivI 15697 6, 38 | divyarceva mAsA mimikSa indre nyayAmi somaH ~janaM na dhanvannabhi 15698 2, 42 | cidetoH ~ahyarSUNAM cin nyayAnaviSyAmanu vrataM saviturmokyAgAt ~ 15699 4, 1 | samanyavo devAso devam aratiM nyerira iti kratvA nyerire | ~amartyaM 15700 3, 32 | shRNve.avamairamitrairjahI nyeSvashaniM tapiSThAm ~vRshcemadhastAd 15701 10, 149| duhAnA ~patiriva jAyAmabhi no nyetu dhartAdivaH savitA vishvavAraH ~ 15702 10, 85 | raibhyAsIdanudeyI nArAshaMsi nyocanI ~sUryAyAbhadramid vAso gAthayaiti 15703 2, 26 | matim ~yo nantvAnyanaman nyojasotAdardarmanyunA shambarANi vi ~prAcyAvayadacyutA 15704 1, 9 | gantAramUtaye ~sute\-sute nyokase bRhad bRhata edariH ~indrAya 15705 10, 87 | daivyena satyandhUrvantamacitaM nyoSa ~yadagne adya mithunA shapAto 15706 7, 101| tamovRdhaH ~parA sRNItamacito nyoSataM hataM nudethAM ni shishItamatriNaH ~ 15707 1, 54 | ubhe vRSA vRSatvA vRSabho nyRñjate ~arcA dive bRhate shUSyaM 15708 1, 52 | tanyatum ~hradaM na hi tvA nyRSantyUrmayo brahmANIndra tava yAni vardhanA ~ 15709 10, 42 | koshaM na pUrNaM vasunA nyRSTamA cyAvayamaghadeyAya shUram ~ 15710 3, 61 | samIcI ubhe te asya vasunA nyRSTe ~shRNve vIro vindamAno vasUni 15711 1, 112| yAbhiH patnIrvimadAya nyUhathurA gha vA yAbhiraruNIrashikSatam ~ 15712 1, 116| vimadAya jAyAM senAjuvA nyUhatUrathena ~vILupatmabhirAshuhemabhirvA 15713 7, 37 | rayiM suvIraM pRkSo no arvA nyuhIta vAjI ~abhi yaM devI nir{ 15714 8, 82 | hRde ~A tvashatravA gahi nyukthAni ca hUyase ~upame rocane 15715 10, 94 | vadantyavidannanA madhu nyUN^khayante adhi pakvaAmiSi ~vRkSasya 15716 10, 27 | pIvAnaM meSamapacanta vIrA nyuptA akSA anu dIvaAsan ~dvA dhanuM 15717 10, 34 | sahante ~divyA aN^gArA iriNe nyuptAH shItAH santo hRdayaMnirdahanti ~ 15718 10, 34 | parAyadbhyo.ava hIyesakhibhyaH ~nyuptAshca babhravo vAcamakratanemIdeSAM 15719 8, 41 | sa kSapaH pari Sasvaje nyusro mAyayA dadhe sa vishvaM 15720 1, 139| hiraNyaye || ~aceti dasrA vy ó nAkam RNvatho yuñjate vAM 15721 1, 124| prathate vitaraM varIya obhA pRNantI pitrorupasthA ~evedeSA 15722 8, 69 | dviSaH | ~bhinat kanIna odanam pacyamAnam paro girA || ~ 15723 8, 69 | puraMdhyA vivAsati || ~nadaM va odatInAM nadaM yoyuvatInAm | ~patiM 15724 10, 89 | nastatasre mahi vrAdhanta ogaNAsaindra ~andhenAmitrAstamasA sacantAM 15725 4, 10 | hRdispRsham | ~RdhyAmA ta ohaiH || ~adhA hy agne krator 15726 1, 61 | mAhinAya ~RcISamAyAdhrigava ohamindrAya brahmANi rAtatamA ~asmA 15727 5, 30 | sunvanty andhaH | ~ahim ohAnam apa AshayAnam pra mAyAbhir 15728 6, 75 | yuvadhitA minanti ~na ye devAsa ohasA na martA ayajñasAco apyo 15729 7, 56 | sammishlA ojobhirugrAH ~ugraM va oja sthirA shavAMsyadhA marudbhirgaNastuviSmAn ~ 15730 1, 80 | tasmin nRmNamuta kratuM devA ojAMsi saM dadhurarcann... ~yamatharva 15731 10, 153| tvamindra balAdadhi sahaso jAta ojasaH ~tvaM vRSanvRSedasi ~tvamindrAsi 15732 5, 59 | vayo na ye shreNIH paptur ojasAntAn divo bRhataH sAnunas pari | ~ 15733 1, 55 | sadanAni kRtrimA kSmayA vRdhAna ojasAvinAshayan ~jyotIMSi kRNvannavRkANi 15734 8, 6 | samudrAyeva sindhavaH ~ojastadasya titviSa ubhe yad samavartayat ~ 15735 1, 140| vRSeva patnIrabhyeti roruvat ~ojAyamAnastanvashca shumbhate bhImo na shRngAdavidhava 15736 8, 34 | dadvahe sahasraM vasurociSaH ~ojiSThamashvyaM pashum ~ya RjrA vAtaraMhaso. 15737 6, 21 | shaviSThaM na A bhara shUra shava ojiSThamojo abhibhUtaugram ~vishvA dyumnA 15738 9, 101| pathaH pavamAnAsa indavaH ~ya ojiSThastamA bhara pavamana shravAyyam ~ 15739 1, 169| tU na indra taM rayiM dA ojiSThayA dakSiNayeva rAtim ~stutashca 15740 4, 20 | abhiSTikRd avase yAsad ugraH | ~ojiSThebhir nRpatir vajrabAhuH saMge 15741 1, 33 | sadhrIcInena manasA tamindra ojiSThena hanmanAhannabhi dyUn ~nyAvidhyadilIbishasya 15742 9, 67 | tvaM somAsi dhArayurmandra ojiSTho adhvare ~pavasva maMhayadrayiH ~ 15743 10, 73 | ugraH sahase turAya mandra ojiSThobahulAbhimAnaH ~avardhannindraM marutashcidatra 15744 7, 56 | shobhiSThAH shriyA sammishlA ojobhirugrAH ~ugraM va oja sthirA shavAMsyadhA 15745 8, 3 | tugryam ~AtmA pitustanUrvAsa ojodA abhyañjanam ~turIyamid rohitasya 15746 8, 92 | indra vRtrahantamaH ~ya ojodAtamomadaH ~vidmA hi yaste adrivastvAdattaH 15747 1, 40 | varuNo mitro aryamA devA okAMsi cakrire ~tamid vocemA vidatheSu 15748 6, 66 | yuvaM yamAvihehamAtarA ~okivAMsA sute sacAnashvA saptI ivAdane ~ 15749 9, 86 | jyotIrathaH pavate rAya okyaH ~asarji skambho diva udyato 15750 1, 132| bAdhe arcantyojasA ~indra okyaM didhiSanta dhItayo devAnachA 15751 3, 46 | sutam ~tubhyedindra sva okye somaM codAmi pItaye ~eSa 15752 5, 43 | rarANo vishvebhir gantv omabhir huvAnaH | ~gnA vasAna oSadhIr 15753 1, 34 | trir u dattam adbhyaH | ~omAnaM shaMyor mamakAya sUnave 15754 6, 55 | rAsad vAjAnupa maho gRNAnaH ~omAnamApo mAnuSIramRktaM dhAta tokAya 15755 1, 3 | sute dadhiSvanashcanaH ~omAsashcarSaNIdhRto vishve devAsa A gata ~dAshvAMso 15756 10, 50 | jyAyAn yajñavanaso mahIM ta omAtrAMkRSTayo viduH ~aso nu kamajaro vardhAshca 15757 1, 112| yAbhiravatho yAbhiradhrigum ~omyAvatIM subharAM RtastubhaM tAbhir... ~ 15758 1, 61 | januSastujete ~upo venasya joguvAna oNiM sadyo bhuvad vIryAya nodhAH ~ 15759 9, 16 | HYMN 16~~pra te sotAra oNyo rasaM madAya ghRSvaya ~sargo 15760 9, 101| jAmiratke avyata bhuje na putra oNyoH ~sarajjAro na yoSaNAM varo 15761 10, 85 | pratidhayaH kuriraM chanda opashaH ~sUryAyAashvinA varAgnirAsIt 15762 8, 14 | bhUmiM vyavartayat ~cakrANa opashaM divi ~vAvRdhAnasya te vayaM 15763 3, 54 | tumro vRSabho marutvAn ~oruvyacAH pRNatAmebhirannairAsya havistanvaHkAmaM 15764 5, 45 | sUryo amatiM na shriyaM sAd orvAd gavAm mAtA jAnatI gAt | ~ 15765 10, 127| vishvAadhi shriyo.adhita ~orvaprA amartyA nivato devyudvataH ~ 15766 4, 52 | gavAM sargA na rashmayaH | ~oSA aprA uru jrayaH || ~ApapruSI 15767 10, 97 | asyai saM datta vIryam ~oSadhayaH saM vadante somena saha 15768 10, 97 | avapatantIravadan diva oSadhayas pari ~yaM jIvamashnavAmahai 15769 1, 187| bhajAmahe ~vAtApe ... ~karambha oSadhe bhava pIvo vRkka udArathiH ~ 15770 5, 8 | sam Idhire | ~sa vAvRdhAna oSadhIbhir ukSito 'bhi jrayAMsi pArthivA 15771 6, 58 | sindhubhiH pinvamAnA ~parjanyo na oSadhIbhirmayobhuragniH sushaMsaH suhavaH piteva ~ 15772 3, 5 | navyasI kaH ~sadyo jAta oSadhIbhirvavakSe yadI vardhanti prasvo ghRtena ~ 15773 9, 11 | sham arvate | ~shaM rAjann oSadhIbhyaH || ~babhrave nu svatavase ' 15774 10, 88 | akRNvan tredhA bhuve kaM sa oSadhIHpacati vishvarUpAH ~yadedenamadadhuryajñiyAso 15775 10, 97 | stena iva vrajamakramuH ~oSadhIHprAcucyavuryat kiM ca tanvo rapaH ~yadimA 15776 1, 98 | agniH pRthivyAM pRSTo vishvA oSadhIrA vivesha ~vaishvAnaraH sahasA 15777 1, 163| bhogamAnaL Adid grasiSTha oSadhIrajIgaH ~anu tvA ratho anu maryo 15778 3, 37 | prAryaMvarNamAvat ~indra oSadhIrasanodahAni vanaspatInrasanodantarikSam ~ 15779 10, 97 | somAvatImUrjayantImudojasam ~AvitsisarvA oSadhIrasmA ariSTatAtaye ~ucchuSmA oSadhInAM 15780 6, 43 | pinva vasudeyAya pUrvIH ~apa oSadhIraviSA vanAni gA arvato nR^In Rcase 15781 8, 43 | rodhati kSami ~dhAsiM kRNvAna oSadhIrbapsadagnirna vAyati ~punaryan taruNIrapi ~ 15782 10, 97 | sajitvarIrvIrudhaH pArayiSNvaH ~oSadhIriti mAtarastad vo devIrupa bruve ~ 15783 7, 34 | parvatAstan na Apastad rAtiSAca oSadhIruta dyauH ~vanaspatibhiH pRthivI 15784 10, 65 | brahma gAmashvaM janayanta oSadhIrvanaspatIn pRthivImparvatAnapaH ~sUryaM 15785 10, 66 | dyAvApRthivI janayannabhi vratApa oSadhIrvaninAniyajñiyA ~antarikSaM svarA paprurUtaye 15786 9, 84 | sUryaH ~A yo gobhiH sRjyata oSadhISvA devAnAM sumna iSayannupAvasuH ~ 15787 7, 70 | dAshuSevahantA ~caniSTaM devA oSadhISvapsu yad yogyA ashnavaithe RSINAm ~ 15788 10, 119| dadhAnIha veha vA ~kuvit ... ~oSamit pRthivImahaM jaN^ghanAnIha 15789 4, 4 | praty A tanuSva ny amitrAM oSatAt tigmahete | ~yo no arAtiM 15790 2, 43 | pAdeva no nayataM vasyo acha ~oSThAviva madhvAsne vadantA stanAviva 15791 10, 53 | somyA iSkRNudhvaM rashanA otapiMshata ~aSTAvandhuraM vahatAbhito 15792 1, 164| tantUn vi tatnire kavaya otavAu ~acikitvAñcikituSashcidatra 15793 6, 19 | yaM vishve marutaH sajoSAH pacacchataM mahiSAnindra tubhyam ~pUSA 15794 5, 29 | tvAm RjishvA sakhyAya cakre pacan paktIr apibaH somam asya || ~ 15795 1, 162| ashvayUpAya takSati ~ye cArvate pacanaM sambharantyuto teSAmabhigUrtirna 15796 10, 27 | amA te tumraM vRSabhaM pacAni tIvraMsutaM pañcadashaM 15797 1, 162| kRNvantUta medhaM shRtapAkaM pacantu ~yat te gAtrAdagninA pacyamAnAdabhi 15798 4, 24 | indrAya sunavat somam adya pacAt paktIr uta bhRjjAti dhAnAH | ~ 15799 1, 61 | papivAñcArvannA ~muSAyad viSNuH pacataM sahIyAn vidhyad varAhantiro 15800 3, 30 | prAtaHsAvedhiyAvaso ~puroLA agne pacatastubhyaM vA ghA pariSkRtaH ~taM juSasva 15801 2, 12 | rAdhaH s. j. i. ~yaH sunvate pacate dudhra A cid vAjaM dardarSi 15802 10, 116| prasthitemA havIMSi cano dadhiSva pacatotasomam ~prayasvantaH prati haryAmasi 15803 3, 56 | prAtarjuSasva naH ~puroLAshaM pacatyaM juSasvendrA gurasva ca ~ 15804 1, 162| pacantu ~yat te gAtrAdagninA pacyamAnAdabhi shUlaM nihatasyAvadhAvati ~ 15805 8, 69 | bhinat kanIna odanam pacyamAnam paro girA || ~arbhako na 15806 8, 102| barhistasthAvasandinam ~dadhA padaAÅ`\\ ~padaM devasya mILhuSo. 15807 10, 144| yaM te shyenashcArumavRkaM padAbharadaruNaM mAnamandhasaH ~enA vayo 15808 8, 82 | tvamIshiSe ~yaM te shyenaH padAbharat tiro rajAMsyaspRtam ~pibedasya 15809 1, 42 | aghashaMsasya kasya cit ~padAbhi tiSTha tapuSim ~A tat te 15810 1, 62 | yenA naH pUrve pitaraH padajñA arcanto aN^giraso gA avindan ~ 15811 10, 134| mantumaH ~pUrveNa maghavan padAjo vayAM yathA yamo devI janitry... ~ 15812 8, 33 | pashyasva mopari santarAM pAdakau hara ~mA te kaSaplakau dRshan 15813 7, 32 | jaritAro vasUyavo rathe na pAdamA dadhuH ~rAyaskAmo vajrahastaM 15814 1, 159| dharmaNi putrasya pAthaH padamadvayAvinaH ~te mAyino mamire supracetaso 15815 10, 165| vadati moghametad yat kapotaH padamagnaukRNoti ~yasya dUtaH prahita eSa 15816 10, 108| taM paNayo ye sugopA reku padamalakamA jagantha ~eha gamannRSayaH 15817 1, 25 | dhRtavratAya dAshuSe ~vedA yo vInAM padamantarikSeNa patatAm ~veda nAvaH samudriyaH ~ 15818 10, 67 | putrAso asurasyavIrAH ~vipraM padamaN^giraso dadhAnA yajñasya dhAmaprathamaM 15819 9, 83 | dadhuH ~gandharva itthA padamasya rakSati pAti devAnAM janimAnyadbhutaH ~ 15820 1, 154| tadurugAyasya vRSNaH paramaM padamava bhAti bhUri ~ ~ 15821 10, 32 | pra vo.achA ririce devayuS padameko rudrebhiryAtiturvaNiH ~jarA 15822 1, 154| yasya trI pUrNA madhunA padAnyakSIyamANA svadhayAmadanti ~ya u tridhAtu 15823 8, 8 | bhUtaM puruspRhA ~trINi padAnyashvinorAviH sAnti guhA paraH ~kavI Rtasya 15824 1, 164| asya vavriM vasAnA udakaM padApuH ~mAtA pitaraM Rta A babhAja 15825 8, 41 | yajurdadhe ~sa mAyA arcinA padAstRNAn nAkamAruhan nabhantAmanyake 15826 7, 87 | nAmAghnyA bibharti ~vidvAn padasya guhyA na vocad yugAya vipra 15827 9, 73 | saminakSanta AshatAtrA kartamava padAtyaprabhuh ~ ~ 15828 1, 72 | sapta yad guhyAni tve it padAvidan nihitA yajñiyAsaH ~tebhI 15829 3, 62 | shashvatInAm ~abhIka AsAM padavIrabodhyAdityAnAmahve cAru nAma ~ApashcidasmA 15830 7, 36 | asurA navIyaH ~ino vAmanyaH padavIradabdho janaM ca mitro yatati bruvANaH ~ 15831 3, 33 | hanti shuSNam ~pra No divaH padavIrgavyurarcan sakhA sakhInramuñcan niravadyAt ~ 15832 6, 52 | yadugramin maghavA vishvahAvet ~pAdAviva praharannanyam\-anyaM kRNoti 15833 10, 71 | bhadraiSAMlakSmIrnihitAdhi vAci ~yajñena vAcaH padavIyamAyan tAmanvavindannRSiSupraviSTAm ~ 15834 1, 72 | amRtA amUrAH ~shramayuvaH padavyo dhiyandhAstasthuH pade paramecArvagneH ~ 15835 7, 41 | namanta dadhikrAveva shucaye padAya ~arvAcInaM vasuvidaM bhagaM 15836 10, 99 | asura vakSathAya vamrakaH paDbhirupa sarpadindram ~sa iyAnaH 15837 1, 162| hiraNyAnyasmai ~sandAnamarvantaM paDbIshaM priyA deveSvA yAmayanti ~ 15838 1, 162| niSadanaM vivartanaM yacca paDbIshamarvataH ~yacca papau yacca ghAsiM 15839 1, 154| sadhasthameko vimame tribhirit padebhiH ~yasya trI pUrNA madhunA 15840 8, 2 | vAjinam ~ya Rte cid gAs padebhyo dAt sakhA nRbhyaH shacIvAn ~ 15841 1, 163| rUpamuttamamapashyaM jigISamANamiSa A padegoH ~yadA te marto anu bhogamAnaL 15842 10, 177| dyotamAnAM svaryaM manISAM Rtasya padekavayo ni pAnti ~apashyaM gopAmanipadyamAnamA 15843 1, 139| asmAkaM teSu nAbhayaH | ~teSAm padena mahy A name girendrAgnI 15844 10, 191| vRSannagne vishvAnyarya A ~iLas padesamidhyase sa no vasUnyA bhara ~saM 15845 10, 49 | namramAyave.akaramahaMsavyAya paDgRbhimarandhayam ~ahaM sa yo navavAstvaM 15846 1, 125| vasunA prAtaritvo mukSIjayeva padimutsinAti ~Ayamadya sukRtaM prAtarichanniSTeH 15847 8, 31 | asmai somaM rarata Ashiram ~pAdit taM shakro aMhasaH ~tasya 15848 10, 166| akSataH ~adhaH sapatnAme padorime sarve abhiSThitAH ~atraiva 15849 10, 27 | svaH kRNute gUhate busaM sa pAdurasyanirNijo na mucyate ~ ~ 15850 3, 43 | madhu sambhRtamusriyAyAM padvad viveda shaphavan namegoH ~ 15851 1, 48 | prabhuñjatI ~jarayantI vRjanaM padvadIyata ut pAtayati pakSiNaH ~vi 15852 1, 185| bhUriM dve acarantI carantaM padvantaM garbhamapadI dadhAte ~nityaM 15853 10, 127| ni grAmAso avikSata ni padvanto ni pakSiNaH ~nishyenAsashcidarthinaH ~ 15854 1, 140| satvabhiryAti vi jrayaH ~vayo dadhat padvate rerihat sadAnu shyenI sacatevartanIraha ~ 15855 10, 169| pIvasvatIrjIvadhanyAH pibantvavasAya padvaterudra mRLa ~yAH sarUpA virUpA 15856 6, 66 | indrAgnI apAdiyaM pUrvAgAt padvatIbhyaH ~hitvI shiro jihvayA vAvadaccarat 15857 1, 140| nAvamuta no gRhAya nityAritrAM padvatIM rAsyagne ~asmAkaM vIrAnuta 15858 1, 152| prathamAajUryan ~apAdeti prathamA padvatInAM kastad vAM mitrAvaruNA ciketa ~ 15859 3, 61 | sA payasApinvateLA ma... ~padyA vaste pururUpA vapUMSyUrdhvA 15860 2, 35 | dhenuM pipyuSImasashcatam ~padyAbhirAshuM vacasA ca vAjinaM tvAM hinomi 15861 2, 34 | vikSu vAjayum ~yadAshavaH padyAbhistitrato rajaH pRthivyAH sAnau jaN^ghananta 15862 8, 6 | stabhUyamAna Ashayat ~ni taM padyAsu shishnathaH ~ya ime rodasI 15863 6, 84 | brahmasaMshite ~gachAmitrAnpra padyasva mAnUSAM kaM canocchiSaH ~ 15864 1, 171| sthaviraH sahodAH ~tvaM pAhIndra sahIyaso nR^In bhavA marudbhiravayAtaheLAH ~ 15865 10, 158| haraH shataM savAnarhati ~pAhino didyutaH patantyAH ~cakSurno 15866 10, 87 | purastAdadharAdudaktAt kaviH kAvyena pari pAhirAjan ~sakhe sakhAyamajaro jarimNe. 15867 2, 39 | svardruho riSaH sampRcaH pAhisUrIn ~AmAsu pUrSu paro apramRSyaM 15868 10, 93 | sahasAvannabhiSTaye sadA pAhyabhiSTaye ~medatAM vedatA vaso ~etaM 15869 1, 129| dUrAdArAdabhiSTibhiH sadA pAhyabhiSTibhiH ~tvaM na indra rAyA tarUSasograM 15870 10, 24 | indrastotR^INAmavitA vi vo made dviSo naH pAhyaMhasovivakSase ~yuvaM shakrA mAyAvinA samIcI 15871 8, 13 | yadi me sakhyamAvara imasya pAhyandhasaH ~yena vishvA ati dviSo atArima ~ 15872 10, 12 | manavate sumantvagne taM RSva pAhyaprayuchan ~yasmin devA vidathe mAdayante 15873 1, 95 | svayashobhiriddho.adabdhebhiH pAyubhiH pAhyasmAn ~dhanvan srotaH kRNute gAtumUrmiM 15874 1, 174| rAjendra ye ca devA rakSA nR^In pAhyasura tvamasmAn ~tvaM satpatirmaghavA 15875 8, 60 | pAyubhiH ~pAhi no agna ekayA pAhyuta dvitIyayA ~pAhi gIrbhistisRbhirUrjAM 15876 10, 37 | mayaH ~ArohantaM bRhataH pAjasas pari vayaMjIvAH prati pashyema 15877 1, 121| sugrathitaM tadAdaH ~anu tvA mahI pAjasI acakre dyAvAkSAmA madatAmindra 15878 10, 77 | riricre abhrAnna sUryaH ~pAjasvanto na vIrAH panasyavo rishAdaso 15879 8, 63 | yaH shaMsate stuvate dhAyi pajra indrajyeSThA asmAnavantu 15880 6, 66 | RtAvRdhA ~joSavAkaM vadataH pajrahoSiNA na devA bhasathashcana ~ 15881 1, 117| sadanaM rodasyoH ~yad vAM pajrAso ashvinA havante yAtamiSA 15882 1, 122| rAtirgavAM shatA pRkSayAmeSu pajre ~shrutarathe priyarathe 15883 1, 122| nahuSaH suvIrAH ~jano yaH pajrebhyo vAjinIvAnashvAvato rathino 15884 1, 51 | indro ashrAyi sudhyo nireke pajreSu stomo duryo na yUpaH ~ashvayurgavyU 15885 10, 106| tA me jarAyvajarammarAyu ~pajreva carcaraM jAraM marAyu kSadmevArtheSu 15886 1, 116| aryaH ~yuvaM narA stuvate pajriyAya kakSIvate aradataM purandhim ~ 15887 1, 117| vandanAya ~tad vAM narA shaMsyaM pajriyeNa kakSIvatA nAsatyA parijman ~ 15888 1, 120| shobhe yayA vAcA yajati pajriyo vAm ~praiSayurna vidvAn ~ 15889 10, 16 | punaH ~kiyAmbvatra rohatu pAkadUrvA vyalkashA ~shItike shItikAvati 15890 1, 164| bhuvanasya gopAH sa mA dhIraH pAkamatrA vivesha ~yasmin vRkSe madhvadaH 15891 1, 31 | pramatirucyase pitA pra pAkaMshAssi pra disho viduSTaraH ~tvamagne 15892 7, 101| asannastvAsata indra vaktA ~ye pAkashaMsaM viharanta evairye vA bhadraM 15893 10, 28 | etadahamA ciketaM gRtsasya pAkastavasomanISAm ~tvaM no vidvAn RtuthA vi 15894 8, 3 | abhyañjanam ~turIyamid rohitasya pAkasthAmAnaM bhojaM dAtAramabravam ~ ~ 15895 10, 100| yathA devAn pratibhUSema pAkavadA sarvatAtimaditiM vRNImahe ~ 15896 10, 27 | viSvañca Ayan pacAti nemo nahi pakSadardhaH ~ayaM me devaH savitA tadAha 15897 10, 119| nahi me rodasI ubhe anyaM pakSaM cana prati ~kuvit ... ~abhi 15898 10, 123| yoniSu priyaH san sIdat pakSe hiraNyayesa venaH ~nAke 15899 10, 134| mantrashrutyaMcarAmasi ~pakSebhirapikakSebhiratrAbhi saM rabhAmahe ~ ~ 15900 8, 34 | tvA madacyutA harI shyenaM pakSeva vakSataH ~divo amuSya ... ~ 15901 1, 182| sindhuSu plavamAtmanvantaM pakSiNantaugryAya kam ~yena devatrA manasA 15902 8, 20 | vRSanAbhinA ~A shyenAso na pakSiNo vRthA naro havyA no vItaye 15903 10, 119| kuvit ... ~divi me anyaH pakSo.adho anyamacIkRSam ~kuvit ... ~ 15904 3, 58 | pAñcajanyAsu kRSTiSu ~sA pakSyA navyamAyurdadhAnA yAM me 15905 4, 25 | hanti nagnaM vi suSvaye paktaye kevalo bhUt || ~indram pare ' 15906 8, 22 | yuñjAthAM pIvarIriSaH ~yAbhiH pakthamavatho yAbhiradhriguM yAbhirbabhruM 15907 7, 18 | sakhAyamatarad viSUcoH ~A pakthAso bhalAnaso bhanantAlinAso 15908 8, 49 | maghavan trasadasyavi yathA pakthe dashavraje ~yathA gosharye 15909 6, 23 | sunvan dabhItiridhmabhRtiH pakthyarkaiH ~ ~ 15910 4, 25 | prAshuSAL eSa vIraH suSveH paktiM kRNute kevalendraH | ~nAsuSver 15911 7, 32 | somamindrAya vajriNe ~pacatA paktIravase kRNudhvamit pRNannit pRNate 15912 10, 94 | madhu nyUN^khayante adhi pakvaAmiSi ~vRkSasya shAkhAmaruNasya 15913 8, 89 | yajjAtaM yacca jantvam ~AmAsu pakvamairaya A sUryaM rohayo divi ~gharmaM 15914 2, 44 | gUhatAmajuSTA ~AbhyAmindraH pakvamAmAsvantaH somApUSabhyAM janadusriyAsu ~ 15915 6, 80 | samudrANipaprathuH purUNi ~indrAsomA pakvamAmAsvantarni gavAmid dadhathurvakSaNAsu ~ 15916 1, 180| yuvaM paya usriyAyAmadhattaM pakvamAmAyAmava pUrvyaMgoH ~antaryad vanino 15917 10, 79 | vIrudhaHsarpadurvIH ~sasaM na pakvamavidacchucantaMririhvAMsaM ripa upasthe antaH ~tad 15918 8, 77 | nirAvidhyad giribhya A dhArayat pakvamodanam ~indro bundaM svAtatam ~ 15919 3, 58 | navyamAyurdadhAnA yAM me palastijamadagnayo daduH ~sthirau gAvau bhavatAM 15920 5, 2 | agRbhrann ajaniSTa hi SaH paliknIr id yuvatayo bhavanti || ~ 15921 1, 164| HYMN 164~~asya vAmasya palitasya hotustasya bhrAtA madhyamo 15922 10, 55 | samane bahUnAM yuvAnaM santaM palitojagAra ~devasya pashya kAvyaM mahitvAdyA 15923 10, 28 | varimannApRthivyAH ~vishveSvenaM vRjaneSu pAmi yo me kukSisutasomaH pRNAti ~ 15924 1, 22 | dadhe padam ~samULhamasya pAMsure ~trINi padA vi cakrame viSNurgopA 15925 10, 74 | vasavyamasAmi ~A tat ta indrAyavaH panantabhi ya UrvaM gomantantitRtsAn ~ 15926 2, 4 | A yan me abhvaM vanadaH panantoshigbhyo nAmimIta varNam ~sa citreNa 15927 8, 98 | bRhat ~dharmakRte vipashcite panasyave ~tvamindrAbhibhUrasi tvaM 15928 10, 77 | sUryaH ~pAjasvanto na vIrAH panasyavo rishAdaso namaryA abhidyavaH ~ 15929 9, 86 | dhiyo mandrayuvo vipanyuvaH panasyuvaH saMvasaneSvakramuH ~somaM 15930 8, 97 | dakSiNAvati tasmin taM dhehi mA paNau ~ya indra sastyavrato.anuSvApamadevayuH ~ 15931 4, 33 | kareti tvaSTa Rbhavas tat panayad vaco vaH || ~satyam Ucur 15932 6, 4 | bhUdatithirjAtavedAH ~dyAvo na yasya panayantyabhvaM bhAsAMsi vaste sUryo na 15933 3, 37 | varNamatiracchukramAsAm ~maho mahAni panayantyasyendrasya karma sukRtA purUNi ~vRjanena 15934 6, 84 | suSArathiH ~abhIshUnAM mahimAnaM panAyata manaH pashcAdanu yachanti 15935 6, 77 | giro me ~indrAviSNU tat panayAyyaM vAM somasya mada uru cakramAthe ~ 15936 10, 108| bhajanta gonAmathaitad vacaH paNayovamannit ~evA ca tvaM sarama Ajagantha 15937 10, 108| achadayan yadAyamapAta ita paNayovarIyaH ~dUramita paNayo varIya 15938 8, 57 | pAtaM somamashvinA dIdyagnI ~panAyyaM tadashvinA kRtaM vAM vRSabho 15939 1, 160| kRSTIstatanAma vishvahA panAyyamojo asme saminvatam ~ ~ 15940 3, 7 | jariturvavakSa ~adhvaryubhiH pañcabhiH sapta viprAH priyaM rakSante 15941 5, 34 | ISate vasva AkaraH || ~na pañcabhir dashabhir vaSTy ArabhaM 15942 9, 101| pavamana shravAyyam ~yaH pañcacarSaNIrabhi rayiM yena vanAmahai ~somAH 15943 10, 86 | havirvishvasmAdindrauttaraH ~ukSNo hi me pañcadasha sAkaM pacanti viMshatim ~ 15944 10, 27 | vRSabhaM pacAni tIvraMsutaM pañcadashaM ni Siñcam ~nAhaM taM veda 15945 10, 114| pathAprapibante sutasya ~sahasradhA pañcadashAnyukthA yAvad dyAvApRthivItAvadit 15946 5, 42 | nUnam ashyAH | ~pRSadyoniH pañcahotA shRNotv atUrtapanthA asuro 15947 9, 66 | duchunAm ~agnir{R}SiH pavamAnaH pAñcajanyaH purohitaH ~tamImahemahAgayam ~ 15948 3, 58 | tUyamebhyo.adhi shravaH pAñcajanyAsu kRSTiSu ~sA pakSyA navyamAyurdadhAnA 15949 8, 63 | yamarkA adhvaraM viduH ~yat pAñcajanyayA vishendre ghoSA asRkSata ~ 15950 7, 72 | yAtamadharAdudaktAt ~A vishvataH pAñcajanyena rAyA yUyaM pAta ... ~ ~ 15951 1, 100| shatanIthaRbhvA ~camrISo na shavasA pAñcajanyo ma... ~tasya vajraH krandati 15952 1, 164| shatAni viMshatishca tasthuH ~pañcapAdaM pitaraM dvAdashAkRtiM diva 15953 2, 44 | yujyamAnaM taM jinvatho vRSaNA pañcarashmim ~divyanyaH sadanaM cakra 15954 1, 164| saptacakre SaLara Ahurarpitam ~pañcAre cakre parivartamAne tasminnA 15955 4, 16 | vaidathinAya randhIH | ~pañcAshat kRSNA ni vapaH sahasrAtkaM 15956 2, 19 | catvAriMshatA haribhiryajAnaH ~A pañcAshatA surathebhirindrA SaSTyA 15957 1, 133| mahAvailasthe armake ~yAsAM tisraH pañcAshato.abhivlaN^gairapAvapaH ~tat 15958 3, 41 | shatakrato yA te janeSu pañcasu ~indra tAni taA vRNe ~agannindra 15959 10, 124| imaM no agna upa yajñamehi pañcayAmaM trivRtaMsaptatantum ~aso 15960 10, 52 | agnirvidvAn yajñaM naH kalpayAti pañcayAmantrivRtaM saptatantum ~A vo yakSyamRtatvaM 15961 1, 105| jAmitvAya rebhati vi... ~amI ye pañcokSaNo madhye tasthurmaho divaH ~ 15962 1, 83 | shamyA yesukRtyayA ~sarvaM paNeH samavindanta bhojanamashvAvantaM 15963 5, 34 | nayati dAsam AryaH || ~sam Im paNer ajati bhojanam muSe vi dAshuSe 15964 1, 182| kashcidahavirmahIyate ~ati kramiSTaM jurataM paNerasuM jyotirviprAya kRNutaM vacasyave ~ 15965 6, 13 | hanti vRtramagne vipro vi paNerbhartivAjam ~yaM tvaM praceta RtajAta 15966 6, 59 | randhaya ~vi pUSannArayA tuda paNericha hRdi priyam ~atheM ... ~ 15967 3, 64 | medhAH ~jarethAmasmad vi paNermahISAM yuvoravashcakRmA yAtamarvAk ~ 15968 10, 92 | niMsate ~baL asya nIthA vi paNeshca manmahe vayA asya prahutAAsurattave ~ 15969 6, 59 | cidAghRNe pUSan dAnAya codaya ~paNeshcid vimradA manaH ~vi patho 15970 2, 34 | pRthivyAH sAnau jaN^ghananta pANibhiH ~uta sya na indro vishvacarSaNirdivaH 15971 4, 58 | vivesha || ~tridhA hitam paNibhir guhyamAnaM gavi devAso ghRtam 15972 9, 22 | utedamuttamAyyam ~tvaM soma paNibhya A vasu gavyAni dhArayaH ~ 15973 5, 61 | astutaH pumAM iti bruve paNiH | ~sa vairadeya it samaH || ~ 15974 10, 67 | svedAñjibhirAshiramichamAno.arodayat paNimAgA amuSNAt ~sa IM satyebhiH 15975 6, 49 | sahasA jAyamAna indreNa yujA paNimastabhAyat ~ayaM svasya piturAyudhAnInduramuSNAdashivasya 15976 10, 60 | nadbhyaH saptI yunakSi rohitA ~paNIn nyakramIrabhi vishvAn rAjannarAdhasaH ~ 15977 4, 25 | vahanted avAcaH || ~na revatA paNinA sakhyam indro 'sunvatA sutapAH 15978 6, 59 | sAdhantAmugra no dhiyaH ~pari tRndhi paNInAmArayA hRdayA kave ~athemasmabhyaM 15979 1, 32 | dAsapatnIrahigopA atiSThan niruddhA ApaH paNineva gAvaH ~apAM bilamapihitaM 15980 8, 66 | bekanATAnahardRsha uta kratvA paNInrabhi ~vayaM ghA te apUrvyendra 15981 7, 19 | ukthA ~ye te havebhirvi paNInradAshannasmAn vRNISva yujyAya tasmai ~ 15982 8, 64 | ava brahmadviSo jahi ~padA paNInrarAdhaso ni bAdhasva mahAnasi ~nahi 15983 6, 37 | shUrasAtau ~tvaM viprebhirvi paNInrashAyastvota it sanitA vAjamarvA ~tvaM 15984 7, 6 | nyakratUn grathino mRdhravAcaH paNInrashraddhAnavRdhAnayajñAn ~pra\-pra tAn dasyUnragnirvivAya 15985 1, 184| U Su vRSaNA mAdayethAmut paNInrhatamUrmyA madantA ~shrutaM me achoktibhirmatInAmeSTA 15986 8, 26 | havam ~nedIyasaH kULayAtaH paNInruta ~vaiyashvasya shrutaM naroto 15987 6, 43 | rujadarugNaM vi valasya sAnuM paNInrvacobhirabhi yodhadindraH ~ayaM dyotayadadyuto 15988 1, 33 | coSkUyamANa indra bhUri vAmaM mA paNirbhUrasmadadhi pravRddha ~vadhIrhi dasyuM 15989 1, 180| jaritAraH satyA vipanyAmahe vi paNirhitAvAn ~adhA cid dhi SmAshvinAvanindyA 15990 7, 45 | antAnanaSTAm ~nUnaM so asya mahimA paniSTa sUrashcidasmA anu dAdapasyAm ~ 15991 6, 66 | itthA mahimA vAmindrAgnI paniSTha A ~samAno vAM janitA bhrAtarA 15992 3, 1 | devAsashcin manasA saM hi jagmuH paniSThaM jAtaM tavasaM duvasyan ~ 15993 5, 41 | svaitavo ye vasavo na vIrAH | ~panita Aptyo yajataH sadA no vardhAn 15994 3, 59 | piturjaniturjAmi tan naH ~devAso yatra panitAra evairurau pathi vyute tasthurantaH ~ 15995 5, 41 | kRNudhvam pra devaM vipram panitAram arkaiH | ~iSudhyava RtasApaH 15996 3, 63 | bhUri dhAserindrastadagniH panitAro asyAH ~indraH su pUSA vRSaNA 15997 9, 70 | mAtRSuprame sacA ~vratAni pAno amRtasva cAruNa ubhe nRcakSAanu 15998 1, 122| HYMN 122~~pra vaH pAntaM raghumanyavo.andho yajñaM 15999 10, 88 | HYMN 88~~haviS pAntamajaraM svarvidi divispRshyAhutaM 16000 1, 155| HYMN 155~~pra vaH pAntamandhaso dhiyAyate mahe shUrAya viSNave 16001 9, 65 | mayobhuvaM vahnimadyA vRNImahe ~pAntamApuruspRham ~A mandramA vareNyamA vipramA 16002 7, 33 | sutena tiro vaishantamati pAntamugram ~pAshadyumnasya vAyatasya 16003 1, 122| yashasA shvetanAyai vyantA pAntaushijo huvadhyai ~pra vo napAtamapA% 16004 10, 107| jyotiH pitRbhirdattamAgAduruH panthAdakSiNAyA adarshi ~uccA divi dakSiNAvanto 16005 10, 2 | devAnyajatvagnirarhan ~A devAnAmapi panthAmaganma yacchaknavAma tadanupravoLum ~ 16006 6, 57 | adhvannA sugaM gopA amA ~api panthAmaganmahi svastigAmanehasam ~yena 16007 10, 2 | yaM tvAsujanimA jajAna ~panthAmanu pravidvAnpitRyANaM dyumadagne 16008 10, 130| RSayaH saptadaivyAH ~pUrveSAM panthAmanudRshya dhIrA anvAlebhirerathyo 16009 10, 14 | pravato mahIranu bahubhyaH panthAmanupaspashanam ~vaivasvataM saMgamanaM 16010 10, 66 | prathamA purohita Rtasya panthAmanvemisAdhuyA ~kSetrasya patiM prativeshamImahe 16011 1, 124| samanA purastAt ~Rtasya panthAmanveti sAdhu prajAnatIva na disho 16012 10, 85 | shrotraM tecakre AstAM divi panthAshcarAcAraH ~shucI te cakre yAtyA vyAno 16013 1, 100| na yasya retaso dughAnAH panthAso yanti shavasAparItAH ~taraddveSAH 16014 9, 98 | gachati ~asya vo hyavasA pAnto dakSasAdhanam ~yaH sUriSu 16015 2, 3 | svadhayA barhiredamachidraM pAntusharaNaM niSadya ~pishaN^garUpaH 16016 4, 4 | sadhryañco niSadyAgne tava naH pAntv amUra || ~ye pAyavo mAmateyaM 16017 8, 46 | maruto yamaryamA ~mitraH pAntyadruhaH ~dadhAno gomadashvavad suvIryamAdityajUta 16018 2, 11 | ca mandasAnAH pra vAyavaH pAntyagraNItim ~vyantvin nu yeSu mandasAnastRpat 16019 1, 65 | pariSTirdyaurna bhUma ~vardhantImApaH panvA sushishviM Rtasya yonA garbhe 16020 8, 2 | stotRbhyo gomantam ~panyam\-panyamit sotAra A dhAvata madyAya ~ 16021 8, 74 | prashaMsanti prashastibhiH ~panyAMsaM jAtavedasaM yo devatAtyudyatA ~ 16022 6, 20 | nU cit ~udAvatA tvakSasA panyasA ca vRtrahatyAya rathamindra 16023 10, 27 | maryato vadhUyoH pariprItA panyasAvAryeNa ~bhadrA vadhUrbhavati yat 16024 9, 9 | kavikratuH || ~pra-pra kSayAya panyase janAya juSTo adruhe | ~vIty 16025 6, 42 | bharSad dyumatImindrahUtim ~panyasIM dhItiM daivyasya yAmañ janasya 16026 3, 65 | gRNate sushevaH ~tasmA etat panyatamAya juSTamagnau mitrAya havirA 16027 3, 39 | pUrvyAnindra somAnevA pAhi panyo adyA navIyAn ~mahAnamatro 16028 1, 40 | sUnRtA ~achA vIraMnaryaM paN^ktirAdhasaM devA yajñaM nayantu naH ~ 16029 1, 190| tvA devosrikaM manyamAnAH pApA bhadramupajIvanti pajrAH ~ 16030 10, 105| patirdan ~apa yorindraH pApaja A marto na shashramANo bibhIvAn ~ 16031 10, 10 | tanvA tanvaM saM papRcyAM pApamAhuryaHsvasAraM nigachAt ~anyena mat pramudaH 16032 8, 2 | kaNvAukthebhirjarante ~na ghemanyadA papana vajrinnapaso naviSTau ~tavedu 16033 6, 48 | avidad dakSaM mitro navIyAn papAno devebhyo vasyo acait ~sasavAn 16034 4, 5 | patiripo na janayo durevAH | ~pApAsaH santo anRtA asatyA idam 16035 8, 61 | stomairindraM havAmahe ~na pApAso manAmahe nArAyAso na jaLhavaH ~ 16036 1, 129| durmatInAndevaH san durmatInAm | hantA pApasya rakSasastrAtA viprasya mAvataH ~ 16037 8, 20 | viSNoreSasya mILhuSAm ~vi dvIpAni pApatan tiSThad duchunobhe yujanta 16038 7, 97 | jajñAnaH somaM sahase papAtha pra te mAtA mahimAnam uvAca | ~ 16039 1, 47 | sadasi priye hi kaM somaM papathurashvinA ~ ~ 16040 6, 6 | sAnu pRshneH ~adha jihvA pApatIti pra vRSNo goSuyudho nAshaniH 16041 1, 162| paDbIshamarvataH ~yacca papau yacca ghAsiM jaghAsa sarvA 16042 8, 32 | sunvatAm ~na somo apratA pape ~panya idupa gAyata panya 16043 2, 26 | yamojasAtRNat ~tameva vishve papire svardRsho bahu sAkaM sisicurutsamudriNam ~ 16044 1, 108| mAdayethe ~ataH ... ~evendrAgnI papivAMsA sutasya vishvAsmabhyaM saM 16045 6, 52 | rasavAnutAyam ~uto nvasya papivAMsamindraM na kashcanasahata AhaveSu ~ 16046 1, 61 | savaneSu sadyo mahaH pituM papivAñcArvannA ~muSAyad viSNuH pacataM 16047 10, 112| priyamannamacha ~yasya shashvat papivAnindra shatrUnanAnukRtyA raNyAcakartha ~ 16048 6, 41 | abhUvan ~indro no asya pUrvyaH papIyAd dyukSo madasya somyasya 16049 10, 28 | jakSIyAd dhanA uta somaM papIyAt svAshitaH punarastaM jagAyAt ~ 16050 6, 67 | bhavatamuttamebhiH ~tA huve yayoridaM papne vishvaM purA kRtam ~indrAgnI 16051 10, 164| jAgratsvapnaHsaMkalpaH pApo yaM dviSmastaM sa Rchatu 16052 1, 69 | shukraH shushukvAnuSo na jAraH paprA samIcI divo najyotiH ~pari 16053 8, 3 | sAtaye ~indro mahnA rodasI paprathacchava indraH sUryamarocayat ~indre 16054 7, 18 | sumatiM gantvacha ~arNAMsi cit paprathAnA sudAsa indro gAdhAnyakRNot 16055 10, 31 | vAjAH ~asyedeSA sumatiH paprathAnAbhavat pUrvyA bhumanAgauH ~asya 16056 4, 56 | bRhatI viminvan ruvad dhokSA paprathAnebhir evaiH || ~devI devebhir 16057 10, 88 | devA dharmaNe kaMsvadhayA paprathanta ~gIrNaM bhuvanaM tamasapagULamAviH 16058 3, 32 | gobhirashvaishcandravatA rAdhasA paprathashca ~svaryavo matibhistubhyaM 16059 7, 97 | mahimAnam uvAca | ~endra paprAthorv antarikSaM yudhA devebhyo 16060 8, 41 | bhUmIradhikSitaH ~triruttarANi papraturvaruNasya dhruvaM sadaH sa saptAnAmirajyati 16061 8, 25 | antAn mame pRthivyAH ~ubhe A papraurodasI mahitvA ~udu Sya sharaNe 16062 1, 141| vRNate diviSTiSu bhagamiva papRcAnAsa Rñjate ~devAn yat kratvA 16063 9, 74 | shatahimAya gonAm ~adbhiH soma papRcAnasya te raso.avyo vAraM vi pavamAna 16064 1, 141| damUnasaM bhagaM dakSaM na papRcAsi dharNasim ~rashmInriva yo 16065 4, 24 | riricyAt | ~Ad it somo vi papRcyAd asuSvIn Ad ij jujoSa vRSabhaM 16066 10, 10 | vA u te tanvA tanvaM saM papRcyAM pApamAhuryaHsvasAraM nigachAt ~ 16067 1, 91 | aSALhaM yutsu pRtanAsu papriM svarSAmapsAM vRjanasyagopAm ~ 16068 2, 25 | vayamuttamaM dhImahe vayo bRhaspate papriNA sasninA yujA ~mA no duHshaMso 16069 1, 52 | dhiyA maMhiSTharAtiM sa hi paprirandhasaH ~A yaM pRNanti divi sadmabarhiSaH 16070 10, 73 | devatrAñjasevayAnAn ~tvametAni papriSe vi nAmeshAna indra dadhiSe 16071 5, 33 | havyaH prabhRtheSu cAruH || ~papRkSeNyam indra tve hy ojo nRmNAni 16072 10, 65 | tanvAsamokasA ~antarikSaM mahyA paprurojasA somo ghRtashrIrmahimAnamIrayan ~ 16073 10, 66 | oSadhIrvaninAniyajñiyA ~antarikSaM svarA paprurUtaye vashaM devAsastanvI ni mAmRjuH ~ 16074 1, 88 | varSiSThayA na iSA vayo na paptatA sumAyAH ~te.aruNebhirvaramA 16075 9, 107| sUryaM paraH shakunA iva paptima ~mRjyamAnaH suhastya samudre 16076 1, 48 | vetyodatI ~vayo nakiS Te paptivAMsa Asate vyuSTau vAjinIvati ~ 16077 10, 95 | purUravo mA mRthA mA pra papto mA tvA vRkAso ashivAsa ukSan ~ 16078 2, 30 | na vi mucantyete vayo na paptU raghuyAparijman ~vi macchrathAya 16079 5, 59 | jigAtana || ~vayo na ye shreNIH paptur ojasAntAn divo bRhataH sAnunas 16080 9, 106| tvAM devAso amRtAya kaM papuH ~A naH sutAsa indavaH punAnA 16081 6, 51 | jyeSThaM na A bharanojiSThaM papuri shravaH ~yeneme citra vajrahasta 16082 1, 46 | haviSA jAro apAM piparti papurirnarA ~pitA kuTasya carSaNiH ~ 16083 10, 44 | supathA yAhyarvAM vardhAmate papuSo vRSNyAni ~endravAho nRpatiM 16084 8, 45 | yat sthire yat parshAne parAbhRtam ~vasuspArhaM tadA bhara ~ 16085 1, 24 | bAdhasva dUre nir{R}tiM parAcaiH kRtaM cidenaH pra mumugdhyasmat ~ 16086 1, 103| tat ta indriyaM paramaM parAcairadhArayanta kavayaH puredam ~kSamedamanyad 16087 6, 82 | Are bAdhethAM nir{R}tiM parAcairasme bhadrA saushravasAni santu ~ 16088 1, 63 | yad dha shUra vRSamaNaH parAcairvi dasyUnryonAvakRto vRthASAT ~ 16089 10, 55 | 55~~dUre tan nAma guhyaM parAcairyat tvA bhIte ahvayetAMvayodhai ~ 16090 1, 191| bhinadmyashmanA ~tato viSaM pra vAvRte parAcIranu saMvataH ~kuSumbhakastadabravId 16091 3, 32 | shatrUn ~jahi pratIco anUcaH parAco vishvaM satyaMkRNuhi viSTamastu ~ 16092 6, 31 | sa sRñjayAya turvashaM parAdAd vRcIvato daivavAtAyashikSan ~ 16093 8, 70 | ekam-ekam ic chara vatsAn parAdadaH || ~karNagRhyA maghavA shauradevyo 16094 1, 81 | vavakSitha ~yo aryo martabhojanaM parAdadAti dAshuSe ~indro asmabhyaMshikSatu 16095 1, 81 | hi vIra senyo.asi bhUri parAdadiH ~asi dabhrasya cidvRdho 16096 8, 48 | manyurindo mA no aryo anukAmaM parAdAH ~tvaM hi nastanvaH soma 16097 7, 19 | pariSTAvaghAya bhUma harivaH parAdai ~trAyasva no.avRkebhirvarUthaistava 16098 10, 145| devajUte sahasvati ~sapatnIM me parAdhama patiM me kevalaM kuru ~uttarAhamuttara 16099 10, 87 | parAsutRpo abhishoshucAnaH ~parAdya devA vRjinaM shRNantu pratyagenaM 16100 1, 164| sA kadrIcI kaM svidardhaM parAgAt kva svit sUte nahi yUthe 16101 10, 97 | yAshcedamupashRNvanti yAshca dUraM parAgatAH ~sarvAH saMgatya vIrudho. 16102 10, 87 | shRNIhi tapasA yAtudhAnAn parAgne rakSo harasAshRNIhi ~parArciSA 16103 4, 16 | apo vRtraM vavrivAMsam parAhan prAvat te vajram pRthivI 16104 6, 30 | vark ~tvaM shiro amarmaNaH parAhannatithigvAya shaMsyaM kariSyan ~tvaM 16105 5, 56 | mILhuSmatIva pRthivI parAhatA madanty ety asmad A | ~RkSo 16106 10, 17 | yaste aMshuravashca yaH paraHsrucA ~ayaM devo bRhaspatiH saM 16107 10, 61 | na phenamasyadAjau smadA paraidapadabhracetAH ~sarat padA na dakSiNA parAvRM 16108 10, 15 | yAhi sahasraM devavandaiH paraiHpUrvaiH pitRbhirgharmasadbhiH ~agniSvAttAH 16109 10, 87 | vRshcyantAmaditayedurevAH ~parainAn devaH savitA dadAtu parA 16110 1, 129| yAhyarakSasA | sacasva naH parAka A sacasvAstamIka A ~pAhi 16111 8, 92 | bhUSasi ~araM teshakra dAvane ~parAkAttAccidadrivastvAM nakSanta no giraH ~araM 16112 6, 69 | vanuSyatAmapi shIrSAvavRktam ~A paramAbhiruta madhyamAbhirniyudbhiryAtamavamAbhirarvAk ~ 16113 8, 11 | gIrbhirhavAmahe ~A te vatso mano yamat paramAccit sadhasthAt ~agne tvAM kAmayA 16114 9, 87 | gavyannabhishUro na satvA ~eSA yayau paramAdantaradreH kUcit satIrUrve gA viveda ~ 16115 1, 167| bRhaddivaiHsumAyAH ~adha yadeSAM niyutaH paramAH samudrasya ciddhanayanta 16116 10, 1 | adhikanikradat gAH ~viSNuritthA paramamasya vidvAñ jAto bRhannabhi pAtitRtIyam ~ 16117 2, 36 | tavastamastavasAM vajrabAho ~parSi NaH pAramaMhasaH svasti vishvA abhItI rapaso 16118 1, 141| mathAyati ~pra yat pituH paramAn nIyate paryA pRkSudho vIrudho 16119 1, 164| duhiturgarbhamAdhAt ~pRchAmi tvA paramantaM pRthivyAH pRchAmi yatra 16120 3, 33 | abhUvan svasti naH pipRhi pAramAsAm ~indra tvaM rathiraH pAhi 16121 5, 61 | shreSThatamA ya eka-eka Ayaya | ~paramasyAH parAvataH || ~kva vo 'shvAH 16122 1, 108| sthaH ~ataH ... ~yadindrAgnI paramasyAM pRthivyAM madhyamasyAmavamasyAmuta 16123 1, 108| avamasyAM pRthivyAM madhyamasyAM paramasyAmuta sthaH ~ataH ... ~yadindrAgnI 16124 1, 92 | bhAnumashret ~atAriSma tamasas pAramasyoSA uchantI vayunA kRNoti ~shriye 16125 1, 33 | kuvidAdasya rAyo gavAM ketaM paramAvarjate naH ~upedahaM dhanadAmapratItaM 16126 6, 42 | madryagindramiyaM RcyamAnA ~taM vo dhiyA paramayA purAjAmajaramindramabhyanUSyarkaiH ~ 16127 1, 72 | padavyo dhiyandhAstasthuH pade paramecArvagneH ~tisro yadagne sharadastvAmicchuciM 16128 1, 27 | deveSu pra vocaH ~A no bhaja parameSvA vAjeSu madhyameSu ~shikSA 16129 1, 46 | vyakhyajjihvayAsitaH ~abhUdu pArametave panthA Rtaysa sAdhuyA ~adarshi 16130 10, 145| gRbhNAmi no asmin ramate jane ~parAmevaparAvataM sapatnIM gamayAmasi ~ahamasmi 16131 10, 14 | pitRbhiH saM yameneSTApUrtena paramevyoman ~hitvAyAvadyaM punarastamehi 16132 8, 96 | vibhve manISAM druNA na pAramIrayA nadInAm ~ni spRsha dhiyA 16133 9, 79 | durAdhyaH ~divi te nAbhA paramo ya Adade pRthivyAste ruruhuH 16134 6, 31 | nihatasya shuSmAt svanAccidindra paramodadAra ~vadhIdindro varashikhasya 16135 10, 82 | Ad vihAyA dhAtA vidhAtA paramotasandRk ~teSAmiSTAni samiSA madanti


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License