Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText - Concordances

(Hapax - words occurring once)


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

      Book, Hymn
16136 1, 164| arvAñcastAnu parAca Ahurye parAñcastAnu arvAca AhuH ~indrashca yA 16137 1, 39 | sthirA vaH santv AyudhA parANude vILU uta pratiSkabhe | ~ 16138 10, 137| parAvataH ~dakSante anya A vAtu parAnyo vAtu yad rapaH ~A vAta vAhi 16139 10, 87 | parAgne rakSo harasAshRNIhi ~parArciSA mUradevAñchRNIhi parAsutRpo 16140 4, 2 | adhA yathA naH pitaraH parAsaH pratnAso agna Rtam AshuSANAH | ~ 16141 7, 18 | pra ye gRhAdamamadustvAyA parAsharaH shatayAturvasiSThaH ~na 16142 7, 101| yAtumadbhyaH ~indro yAtUnAmabhavat parAsharo havirmathInAmabhyAvivAsatAm ~ 16143 10, 164| apehi manasas pate.apa krAma parashcara ~paro nir{R}tyA AcakSva 16144 10, 71 | vicarantyu tve ~ime ye nArvAM na parashcaranti na brAhmaNAso nasutekarAsaH ~ 16145 5, 48 | vartayann ahA || ~tAm asya rItim parashor iva praty anIkam akhyam 16146 8, 73 | ashvinA su vicAkashad vRkSaM parashumAniva ~anti Sad ... ~puraM na 16147 10, 28 | dAshuSe vam ~devAsa Ayan parashUnrabibhran vanA vRshcanto abhi viDbhirAyan ~ 16148 10, 43 | avindajjyotirmanave haviSmate ~ujjAyatAM parashurjyotiSA saha bhUyA Rtasya sudughApurANavat ~ 16149 9, 67 | bibhratonamaH ~alAyyasya parashurnanAsha tamA pavasva deva soma ~ 16150 7, 101| havirmathInAmabhyAvivAsatAm ~abhIdu shakraH parashuryathA vanaM pAtreva bhindan sata 16151 1, 130| vRkSaM vanino ni vRshcasi parashveva ni vRshcasi ~tvaM vRthA 16152 7, 6 | sUryasya ~A samudrAdavarAdA parasmAdAgnirdade diva A pRthivyAH ~ ~ 16153 1, 43 | bhaja ~yAste prajA amRtasya parasmin dhAmannRtasya ~mUrdhA nAbhA 16154 2, 9 | agniH ~tvaM dUtastvamu naH paraspAstvaM vasya A vRSabha praNetA ~ 16155 6, 61 | stotArasta iha smasi ~pari pUSA parastAd dhastaM dadhAtu dakSiNam ~ 16156 3, 60 | suvate apravItA ma... ~shayuH parastAdadha nu dvimAtAbandhanashcarati 16157 10, 155| tadArabhasva durhaNo tena gacha parastaram ~yad dha prAcIrajagantoro 16158 10, 87 | parArciSA mUradevAñchRNIhi parAsutRpo abhishoshucAnaH ~parAdya 16159 10, 86 | vishvasmAdindrauttaraH ~ayamindra vRSAkapiH parasvantaM hataM vidat ~asiMsUnAM navaM 16160 10, 187| naHparSadati dviSaH ~yaH parasyAH parAvatastiro dhanvAtirocate ~ 16161 6, 15 | dakSasyAvRko vRdho bhUraryaH parasyAntarasya taruSaH ~rAyaH sUno sahaso 16162 10, 115| kanvvatamaH kaNvasakhAryaH parasyAntarasyataruSaH ~agniH pAtu gRNato agniH 16163 4, 30 | sadya AryA sarayor indra pArataH | ~arNAcitrarathAvadhIH || ~ 16164 4, 50 | bRhaspate yA paramA parAvad ata A ta RtaspRsho ni SeduH | ~ 16165 6, 68 | girINAM taviSebhirUrmibhiH ~pArAvataghnImavase suvRktibhiH sarasvatImA 16166 3, 44 | juSasva no giraH ~yadantarA parAvatamarvAvataM ca hUyase ~indreha tata 16167 3, 44 | vAvRdhe ~arvAvato na A gahi parAvatashca vRtrahan ~imA juSasva no 16168 8, 5 | hiraNyayA ~tena no vAjinIvasU parAvatashcidA gatam ~upemAM suSTutiM mama ~ 16169 6, 48 | mandasAnaH ~gantA yajñaM parAvatashcidachA vasurdhInAmavitA kArudhAyAH ~ 16170 10, 187| naHparSadati dviSaH ~yaH parasyAH parAvatastiro dhanvAtirocate ~sa naHparSadati 16171 8, 34 | raghuSyadaH ~bhrAjante sUryA iva ~pArAvatasya rAtiSu dravaccakreSvAshuSu ~ 16172 2, 15 | kanInAmAvirbhavannudatiSThat parAvRk ~prati shroNa sthAd vyanagacaSTa 16173 4, 30 | uta tyam putram agruvaH parAvRktaM shatakratuH | ~uktheSv indra 16174 10, 61 | paraidapadabhracetAH ~sarat padA na dakSiNA parAvRM na tA nume pRshanyo jagRbhre ~ 16175 1, 140| no maghono janAMshca yA] pArayAccharma yA ca ~abhI no agna ukthamijjuguryA 16176 10, 34 | yadAdIdhye na daviSANyebhiH parAyadbhyo.ava hIyesakhibhyaH ~nyuptAshca 16177 10, 97 | kRNotibrAhmaNastaM rAjan pArayAmasi ~tvamuttamAsyoSadhe tava 16178 10, 45 | apRNAjjAyamAnaH ~vILuM cidadrimabhinat parAyañ janA yadagnimayajanta pañca ~ 16179 10, 142| yAhi vashAnanu ~Ayane te parAyaNe dUrvA rohantu puSpiNiH ~ 16180 2, 43 | rathyeva shakrA ~nAveva naH pArayataM yugeva nabhyeva na upadhIva 16181 1, 118| shacIbhiH ~niS TaugryaM pArayathaH samudrAt punashcyavAnaM 16182 2, 38 | AvavartadavarAñcakriyAvase ~yayA radhraM pArayathAtyaMho yayA nido muñcatha vanditAram ~ 16183 4, 18 | tvena saM tvena pRchai || ~parAyatIm mAtaram anv acaSTa na nAnu 16184 1, 113| uSo adyeha subhagevyucha ~parAyatInAmanveti pAtha AyatInAM prathamA 16185 10, 97 | ashvAiva sajitvarIrvIrudhaH pArayiSNvaH ~oSadhIriti mAtarastad vo 16186 7, 98 | aprayutAm evayAvo matiM dAH | ~parco yathA naH suvitasya bhUrer 16187 6, 77 | samiSA hinomIndrAviSNU apasas pareasya ~juSethAM yajñaM draviNaM 16188 10, 95 | tat te hinavA yat te asme parehyastaM nahimUra mApaH ~sudevo adya 16189 10, 27 | pari taM na bhUto yo asya pArerajaso viveSa ~gAvo yavaM prayutA 16190 10, 128| agne manyuM pratinudan pareSAmadabdho gopAH pari pAhi nastvam ~ 16191 10, 85 | saubhAgyamasyai dattvAyAthAstaM vi paretana ~tRSTametat kaTukametadapASThavad 16192 10, 178| bahule gabhIre mA vAmetau mA paretauriSAma ~sadyashcid yaH shavasA 16193 10, 14 | HYMN 14~~pareyivAMsaM pravato mahIranu bahubhyaH 16194 10, 14 | yatrA naH pUrve pitaraH pareyurenA jajñAnAHpathyA anu svAH ~ 16195 10, 88 | kavimachA vadAmaH ~yo mahimnA paribabhUvorvI utAvastAdutadevaH parastAt ~ 16196 6, 84 | paryeti bAhuM jyAyA hetiM paribAdhamAnaH ~hastaghno vishvA vayunAni 16197 1, 100| yasyAjasraM shavasA mAnamukthaM paribhujad rodasI vishvataH sIm ~sa 16198 1, 141| vishvathA vibhurarAn na nemiH paribhUrajAyathAH ~tvamagne shashamAnAya sunvate 16199 1, 91 | haviSA yajanti tA te vishvA paribhUrastuyajñam ~gayasphAnaH prataraNaH 16200 1, 52 | pratimAnamojaso.apaH svaH paribhUreSyA divam ~tvaM bhuvaH pratimAnaM 16201 4, 53 | savitA mahitvanA trI rajAMsi paribhus trINi rocanA | ~tisro divaH 16202 1, 136| RjUyantamanu vratam ~ukthairya enoH paribhUSati vrataM stomairAbhUSati vratam ~ 16203 7, 66 | yemurvidathAni dhItibhirvishvAni paribhUtibhiH ~vi ye dadhuH sharadaM mAsamAdaharyajñamaktuM 16204 1, 164| dhItibhirmanasA te vipashcitaH paribhuvaH pari bhavanti vishvataH ~ 16205 2, 16 | shIrSaNi kratum ~na kSoNIbhyAM paribhve ta indriyaM na samudraiH 16206 7, 98 | parAke || ~kim it te viSNo paricakSyam bhUt pra yad vavakSe shipiviSTo 16207 6, 58 | napAcca manma ~mA vo vacAMsi paricakSyANi vocaM sumneSvid vo antamA 16208 7, 33 | daNDA ived goajanAsa Asan parichinnA bharatA arbhakAsaH ~abhavacca 16209 1, 105| patim ~tuñjAte vRSNyaM payaH paridAya rasaM duhe vittam... ~mo 16210 9, 24 | yadadribhiH sutaH pavitraM paridhAvasi ~aramindrasya dhAmne ~pavasva 16211 10, 90 | lokAnakalpayan ~saptAsyAsan paridhayastriH sapta samidhaH kRtAH ~devAyad 16212 9, 96 | pavamAnadhIrAH ~vanvannavAtaH paridhInraporNu vIrebhirashvairmaghavA bhavA 16213 9, 107| babhro ni caranti mAmava paridhInrati tAnihi ~utAhaM naktamuta 16214 1, 52 | dhRSamANo andhasA bhinad valasya paridhInriva tritaH ~parIM ghRNA carati 16215 1, 125| sUrayaH suvratAsaH ~anyasteSAM paridhirastu kashcidapRNantamabhi saM 16216 8, 75 | mA naH samasya dUDhyaH paridveSaso aMhatiH ~Urmirna nAvamA 16217 6, 57 | svastigAmanehasam ~yena vishvAH paridviSo vRNakti vindate vasu ~ ~ 16218 1, 126| aiSanta pajrAH ~AgadhitA parigadhitA yA kashIkeva jaN^gahe ~dadAti 16219 2, 15 | somasya tA ... ~sa pravoLhR^In parigatyA dabhItervishvamadhAgAyudhamiddhe 16220 7, 101| kakSyAshvevavAjinA ~yAM vAM hotrAM parihinomi medhayemA brahmANi nRpatIva 16221 1, 121| hetimasya ~shuSNasya cit parihitaM yadojo divas pari sugrathitaM 16222 6, 4 | AdishAmarAtIratyo na hrutaH patataH parihrut ~A sUryo na bhAnumadbhirarkairagne 16223 8, 47 | UtayaH suUtayo va UtayaH ~parihvRtedanA jano yuSmAdattasya vAyati ~ 16224 7, 82 | na taM martasya nashate parihvRtiH ~arvAM narA daivyenAvasA 16225 9, 79 | tiro martasya kasya cit parihvRtiM vayaM dhanAni vishvadhA 16226 1, 140| shishumatIradIdervarmeva yutsu parijarbhurANaH ~idamagne sudhitaM durdhitAdadhi 16227 10, 45 | jajñe agnirasmad dvitIyaM parijAtavedAH ~tRtIyamapsu nRmaNA ajasramindhAna 16228 1, 127| vipramanmabhirviprebhiH shukra manmabhiH | parijmAnamiva dyAM hotAraM carSaNInAm ~ 16229 4, 3 | vAtAya pratavase shubhaMye | ~parijmane nAsatyAya kSe bravaH kad 16230 10, 106| agniriva devayordIdivAMsA parijmAnevayajathaH purutrA ~ApI vo asme pitareva 16231 1, 6 | gaNairindrasya kAmyaiH ~ataH parijmannA gahi divo vA rocanAdadhi ~ 16232 1, 46 | gatam ~yuvoruSA anu shriyaM parijmanorupAcarat ~RtA vanatho aktubhiH ~ubhA 16233 6, 13 | bhago na A hi ratnamiSe parijmeva kSayasi dasmavarcAH ~agne 16234 6, 2 | ajyase.agne vAjI na kRtvyaH ~parijmevasvadhA gayo.atyo na hvAryaH shishuH ~ 16235 1, 162| aryamAyurindra RbhukSA marutaH parikhyan ~yad vAjino devajatasya 16236 1, 29 | vanAdadhi ~A ... ~sarvaM parikroshaM jahi jambhayA kRkadAshvam ~ 16237 1, 123| viSurUpe ahanI saM carete ~parikSitostamo anyA guhAkaradyauduSAH shoshucatA 16238 7, 3 | yathA vaH svAhAgnaye dAshema parILAbhirghRtavadbhishca havyaiH ~tebhirno agne amitairmahobhiH 16239 1, 52 | valasya paridhInriva tritaH ~parIM ghRNA carati titviSe shavo. 16240 10, 18 | stabhnAmi pRthivIM tvat parImaM logaM nidadhan moahaM riSam ~ 16241 7, 93 | saumanasAya yAtam ~nU cid dhi parimamnAthe asmAnA vAM shashvadbhirvavRtIya 16242 8, 9 | daMsAMsyashvinA viprAsaH parimAmRshuH ~evet kANvasya bodhatam ~ 16243 7, 59 | vashcaramaM cana vasiSThaH parimaMsate ~asmAkamadya marutaH sute 16244 9, 71 | girA nenikte apsu yajate parImaNi ~pari dyukSaM sahasaH parvatAvRdhaM 16245 1, 39 | shavaH ~RSidviSe marutaH parimanyava iSuM na sRjata dviSam ~ ~ 16246 8, 61 | hiraNyayaH ~nakirhi dAnaM parimardhiSat tve yad\-yad yAmi tadA bhara ~ 16247 10, 155| shatravaH sarve budbudayAshavaH ~parIme gAmaneSata paryagnimahRSata ~ 16248 1, 164| dadRshena rUpam ~catvAri vAk parimitA padAni tAni vidurbrAhmaNA 16249 1, 187| gamyAH ~yadapAmoSadhInAM pariMshamArishAmahe ~vAtape pIvaid bhava ~yat 16250 1, 33 | shaMsamAvaH ~cakrANAsaH parINahaM pRthivyA hiraNyena maNinA 16251 1, 54 | pRtsvaMhasi nahi te antaH shavasaH parINashe ~akrandayo nadyo roruvad 16252 8, 84 | vAjadraviNaso giraH ~kasya nUnaM parINaso dhiyo jinvasi dampate ~goSAtA 16253 9, 86 | tvAM suparNa Abharad divas parIndo vishvAbhirmatibhiH pariSkRtam ~ 16254 10, 28 | nakhamA siSAyAvaruddhaH paripadaM nasiMhaH ~niruddhashcin 16255 8, 24 | parivRjam ~ahar\-ahaH shundhyuH paripadAmiva ~tadindrAva A bhara yenA 16256 5, 44 | arthayanty etave vidur viSANam paripAnam anti te || ~sadApRNo yajato 16257 1, 42 | tampatho jahi ~apa tyaM paripanthinaM muSIvANaM hurashcitam ~dUramadhisruteraja ~ 16258 10, 85 | nayantu yata AgatAH ~mA vidan paripanthino ya AsIdanti dampatI ~sugebhirdurgamatItAmapa 16259 1, 103| sunavAma somam ~ya AdRtyA paripanthIva shUro.ayajvano vibhajanneti 16260 2, 13 | viSTiraH pañca sandRshaH pariparo abhavaH s. u. ~supravAcanaM 16261 1, 162| devebhyastadushadbhyo rAtamastu ~ye vAjinaM paripashyanti pakvaM ya ImAhuH surabhirnirhareti ~ 16262 6, 54 | sharma yaMsat ~pathas\-pathaH paripatiM vacasyA kAmena kRto abhyAnaL 16263 9, 101| dIrghajihvyam ~yo dhArayA pAvakayA pariprasyandate sutaH ~indurashvo na kRtvyaH ~ 16264 9, 68 | devahUtibhirnRbhiryatovAjamA darSi sAtaye ~pariprayantaM vayyaM suSaMsadaM somaM 16265 4, 51 | devIr Rtayugbhir ashvaiH pariprayAtha bhuvanAni sadyaH | ~prabodhayantIr 16266 10, 27 | kiyatI yoSA maryato vadhUyoH pariprItA panyasAvAryeNa ~bhadrA vadhUrbhavati 16267 1, 190| sUyavaso na panthA durniyantuH pariprIto na mitraH ~anarvANo abhi 16268 10, 77 | rishAdasaH pravAsona prasitAsaH paripruSaH ~pra yad vahadhve marutaH 16269 8, 2 | suto ashnairavyo vAraiH paripUtaH ~ashvona nikto nadISu ~taM 16270 1, 135| asthiran ~tubhyAyaM somaH paripUto adribhi spArhA vasAnaH pari 16271 2, 24 | brahmaNAmasi ~A vibAdhyA parirApastamAMsi ca jyotiSmantaM rathaM Rtasya 16272 2, 25 | ta ukthyaM bRhaspate vi parirApo ardaya ~bRhaspate ati yadaryo 16273 8, 51 | ariH ~tirashcidarye rushame parIravi tubhyet so ajyate rayiH ~ 16274 9, 64 | taM tvA viprA vacovidaH pariS kRNvanti vedhasaH ~saM tvA 16275 10, 96 | haribhirvAjinIvasurati vishvAduritA pAriSad dharI ~sruveva yasya hariNI 16276 4, 2 | vavRdhanta indram UrvaM gavyam pariSadanto agman || ~A yUtheva kSumati 16277 3, 36 | yadahiMvivRshcat ~vi vajreNa pariSado jaghAnAyannApo.ayanamichamAnAH ~ 16278 10, 61 | viveSTidraviNamupa kSu ~tadin nvasya pariSadvAno agman purU sadanto nArSadambibhitsan ~ 16279 7, 4 | mApsavaH pari SadAma mAduvaH ~pariSadyaM hyaraNasya rekNo nityasya 16280 6, 83 | ganIganti karNaM priyaM sakhAyaM pariSasvajAnA ~yoSeva shiN^kte vitatAdhi 16281 1, 100| rodasI vishvataH sIm ~sa pAriSat kratubhirmandasAno ma... ~ 16282 8, 78 | nakImindro nikartave na shakraH parishaktave ~vishvaM shRNoti pashyati ~ 16283 4, 19 | satyayoniH | ~ahann ahim parishayAnam arNaH pra vartanIr arado 16284 3, 35 | pUrvyaH kArudhAyAH ~ahannahiM parishayAnamarNa ojAyamAnaM tuvijAta tavyAn ~ 16285 6, 34 | martyo jyAyAn ~ahannahiM parishayAnamarNo.avAsRjo apo achA samudram ~ 16286 9, 97 | saM navante ~evA naH soma pariSicyamAna A pavasva pUyamAnaH svasti ~ 16287 9, 68 | vidat priyam ~evA naH soma pariSicyamAno vayo dadhaccitratamaM pavasva ~ 16288 9, 65 | SvindavA gahi ~yadadbhiH pariSicyase mRjyamAno gabhastyoH ~druNA 16289 10, 116| yAtvindro vRSA haribhyAM pariSiktamandhaH ~gavyA sutasya prabhRtasya 16290 6, 76 | vRSethAm ~idaM vAmandhaH pariSiktamasme AsadyAsmin barhiSi mAdayethAm ~ ~ 16291 1, 108| tistirANA ~tIvraiH somaiH pariSiktebhirarvAgendrAgnI saumanasAya yAtam ~yAnIndrAgnI 16292 2, 19 | shunahotreSu soma indra tvAyA pariSikto madAya ~mama brahmendra 16293 9, 39 | dhAmnA ~yatra devA itibravan ~pariSkRNvannaniSkRtaM janAya yAtayanniSaH ~vRSTindivaH 16294 9, 14 | sabandhavaH pañca vrAtA apasyavaH ~pariSkRNvanti dharNasim ~Adasya shuSmiNo 16295 9, 113| vadan soma rAjan dhAtrA soma pariSkRta indrAyendo pari srava ~satyamugrasya 16296 10, 107| bhojasyedaM puSkariNIva veshma pariSkRtandevamAneva citram ~bhojamashvAH suSThuvAho 16297 9, 46 | kSarantaH parvatAvRdhaH ~pariSkRtAsa indavo yoSeva pitryAvatI ~ 16298 8, 1 | girvaNaH sutasya pUrvapA iva ~pariSkRtasya rasina iyamAsutishcArurmadAya 16299 9, 53 | bhindanto adrivaH ~nudasva yAH parispRdhaH ~ayA nijaghnirojasA rathasaMge 16300 8, 39 | vasva eka irajyasi ~tvAmApaH parisrutaH pari yanti svasetavo nabhantAmanyake 16301 9, 1 | tve na AshasaH ~punAti te parisrutaM somaM sUryasya duhitA ~vAreNa 16302 9, 68 | barhiSado vacanAvanta UdhabhiH parisrutamusriyAnirNijaM dhire ~sa roruvadabhi pUrvA 16303 1, 61 | urvI nAsya te mahimAnaM pariSTaH ~asyedeva pra ririce mahitvaM 16304 7, 19 | vAjam ~mA te asyAM sahasAvan pariSTAvaghAya bhUma harivaH parAdai ~trAyasva 16305 10, 97 | yadAmayati niS kRtha ~ati vishvAH pariSThA stena iva vrajamakramuH ~ 16306 6, 80 | mAtaraM vi ~indrAsomAvahimapaH pariSThAM hatho vRtramanu vAM dyauramanyata ~ 16307 6, 19 | kSodo mahi vRtaM nadInAM pariSThitamasRja UrmimapAm ~tAsAmanu pravata 16308 1, 65 | devA anu vratA gurbhuvat pariSTirdyaurna bhUma ~vardhantImApaH panvA 16309 8, 88 | svadhAM vavakSitha ~nakiH pariSTirmaghavan maghasya te yad dAshuSe 16310 10, 147| maghavannAnashurmagham ~arcanti toke tanaye pariSTiSu medhasAtA vAjinamahraye 16311 9, 64 | visha ~davidyutatyA rucA pariSTobhantyA kRpA ~somAH shukrA gavAshiraH ~ 16312 5, 81 | in mahI devasya savituH pariSTutiH || ~vishvA rUpANi prati 16313 1, 53 | vaN^gRdasyAbhinat puro.anAnudaH pariSUtA RjishvanA ~tvametAñ janarAjño 16314 1, 119| yuvAM patI ~yuvaM rebhaM pariSUteruruSyatho himena gharmaM paritaptamatraye ~ 16315 9, 85 | saprathaH ~mAkirno asya pariSUtirIshatendo jayema tvayAdhanaM\-dhanam ~ 16316 6, 67 | tamILiSva yo arciSA vanA vishvA pariSvajat ~kRSNAkRNoti jihvayA ~ya 16317 10, 40 | samerire mayaHpatibhyo janayaH pariSvaje ~na tasya vidma tadu Su 16318 10, 91 | yadoSadhIrabhisRSTo vanAni ca parisvayaM cinuSe annamAsye ~tamoSadhIrdadhire 16319 5, 30 | paritakmyAyAH || ~auchat sA rAtrI paritakmyA yAM RNaMcaye rAjani rushamAnAm | ~ 16320 10, 108| jaguriHparAcaiH ~kAsmehitiH kA paritakmyAsIt kathaM rasAyAataraH payAMsi ~ 16321 5, 30 | amamanduH sutAso 'ktor vyuSTau paritakmyAyAH || ~auchat sA rAtrI paritakmyA 16322 1, 31 | vicarSaNe ~yaH shUrasAtA paritakmye dhane dabhrebhishcit samRtAhaMsi 16323 1, 119| pariSUteruruSyatho himena gharmaM paritaptamatraye ~yuvaM shayoravasaM pipyathurgavi 16324 7, 1 | nRNAM mAsheSaso.avIratA paritvA ~prajAvatISu duryAsu durya ~ 16325 1, 129| vo asme svayashobhirUtI parivarga indro durmatInAM darIman 16326 1, 164| Ahurarpitam ~pañcAre cakre parivartamAne tasminnA tasthurbhuvanAni 16327 10, 62 | gomayaM vasv RtenAbhindan parivatsarevalam ~dIrghAyutvamaN^giraso vo 16328 7, 100| vAcamakrata brahma kRNvantaH parivatsarINam ~adhvaryavo gharmiNaH siSvidAnA 16329 10, 62 | sindhuriva paprathe ~uta dAsA pariviSe smaddiSTI goparINasA ~yadusturvashca 16330 10, 39 | niS TaugryamUhathuradbhyas parivishvet tA vAM savaneSu pravAcyA ~ 16331 1, 116| vAjaistrirahno bhAgaM dadhatImayAtam ~pariviSTaM jAhuSaM vishvataH sIM sugebhirnaktamUhathU 16332 10, 68 | bRhaspatiragnitapobhirarkaiH ~dadbhirna jihvA pariviSTamAdadAvirnidhInrakRNodusriyANAm ~bRhaspatiramata hi tyadAsAM 16333 4, 33 | akrann RbhavaH pitRbhyAm pariviSTI veSaNA daMsanAbhiH | ~Ad 16334 1, 130| guhA nidhiM verna garbhaM parivItamashmanyanante antarashmani | vrajaM vajri": 16335 10, 6 | bhAnubhir{R}SUNAM paryeti parivItovibhAvA ~yo bhanubhirvibhAvA vibhAtyagnirdevebhir{ 16336 8, 24 | hi nir{R}tInAM vajrahasta parivRjam ~ahar\-ahaH shundhyuH paripadAmiva ~ 16337 10, 102| dhurovahati pradedishat ~parivRkteva patividyamAnaT pIpyAnA kUcakreNeva 16338 1, 129| yAvIrararuM shUra martyaM parivRNakSi martyam | indrota tubhyaM 16339 2, 17 | mahimAnamAtirat ~shUro yo yutsu tanvaM parivyata shIrSaNi dyAM mahinA pratyamuñcata ~ 16340 10, 122| tAni dIdyadvartiryajñaM pariyan sukratUyase ~tvAmidasyA 16341 10, 122| devAajanayannanu vratam ~sapta dhAmAni pariyannamartyo dAshad dAshuSe sukRtemAmahasva ~ 16342 9, 71 | saM goagrayA ~ukSeva yUthA pariyannarAvIdadhi tviSIradhita sUryasya ~divyaH 16343 10, 92 | mahImaramatindadhanvire ~yebhiH parijmA pariyannuru jrayo vi roruvajjaThare 16344 9, 68 | suvRdhaM nadISvA ushantamaMshuM pariyantaM Rgmiyam ~tvAM mRjanti dasha 16345 5, 81 | uta rAtrIm ubhayataH parIyasa uta mitro bhavasi deva dharmabhiH || ~ 16346 6, 41 | tuvikUrmitamaH ~yayA vajrivaH pariyAsyaMho maghA ca dhRSNo dayase vi 16347 1, 112| tAbhir... ~yAbhiH sUryaM pariyAthaH parAvati mandhAtAraM kSaitrapatyeSvAvatam ~ 16348 7, 69 | vasta usrA ratho yujAnaH pariyAtivartiH ~tena naH shaM yoruSaso 16349 7, 83 | eSAmabhavan devahUtiSu ~dAsharAjñe pariyattAya vishvataH sudAsa indrAvaruNAvashikSatam ~ 16350 9, 111| aruSo hariH ~vishvA yad rUpA pariyAty RkvabhiH saptAsyebhir{R} 16351 7, 99 | garbhamoSadhInAM gavAM kRNotyarvatAm ~parjanyaHpuruSINAm ~tasmA idAsye havirjuhotA 16352 7, 100| brAhmaNA vratacAriNaH ~vAcaM parjanyajinvitAM pra maNDUkA avAdiSuH ~divyA 16353 8, 102| samudravAsasam ~huve vAtasvanaM kaviM parjanyakrandyaM sahaH ~agniM samudravAsasam ~ 16354 10, 98 | vishvebhirdevairanumadyamAnaH pra parjanyamIrayA vRSTimantam ~tvAM pUrva 16355 10, 98 | yad vasubhirmarutvAn sa parjanyaMshantanave vRSAya ~A devo dUto ajirashcikitvAn 16356 6, 84 | rurushIrSNyatho yasyA ayo mukham ~idaM parjanyaretasa iSvai devyai bRhan namaH ~ 16357 5, 63 | su mitrAvaruNAv irAvatIm parjanyash citrAM vadati tviSImatIm | ~ 16358 9, 22 | aheSata ~ete vAtA ivoravaH parjanyasyeva vRSTayaH ~agneriva bhramA 16359 9, 113| suta indrAyendo pari srava ~parjanyavRddhaM mahiSaM taM sUryasya duhitAbharat ~ 16360 1, 38 | divA cit tamaH kRNvanti parjanyenodavAhena | ~yat pRthivIM vyundanti || ~ 16361 1, 183| tridhAtuna patathovirna parNaiH ~suvRd ratho vartate yannabhi 16362 1, 116| caritraM hi verivAchedi parNamAjA khelasya paritakmyAyAm ~ 16363 10, 18 | pratIcIne mAmahanISvAH parNamivA dadhuH ~pratIcIM jagrabhA 16364 9, 3 | HYMN 3~~eSa devo amartyaH parNavIriva dIyati ~abhi droNAnyAsadam ~ 16365 10, 48 | vRtraturaMvikSu dhArayam ~yat parNayaghna uta vA karañjahe prAhammahe 16366 1, 53 | mAyinam ~tvaM karañjamuta parNayaM vadhIstejiSThayAtithigvasyavartanI ~ 16367 10, 4 | na pra veti sacetaso yaM parNayantamartAH ~tanUtyajeva taskarA vanargu 16368 10, 97 | ashvatthe vo niSadanaM parNe vo vasatiS kRtA ~gobhAja 16369 9, 112| srava ~jaratIbhiroSadhIbhiH parNebhiH shakunAnAm ~kArmAro ashmabhirdyubhirhiraNyavantamichatIndrAyendo 16370 8, 1 | sUra etashaM vaN^kU vAtasya parNinA ~vahat kutsamArjuneyaM shatakratuH 16371 8, 5 | pruSitapsavo vayo vahantu parNinaH ~achA svadhvaraM janam ~ 16372 8, 60 | veshIdAghRNIvaso mA yAturyAtumAvatAm ~parogavyUtyanirAmapa kSudhamagne sedha rakSasvinaH ~ ~ 16373 8, 68 | nAnA havanta Utaye || ~paromAtram RcISamam indram ugraM surAdhasam | ~ 16374 10, 106| kharamajrA kharajrurvAyurna parpharatkSayad rayINAm ~gharmeva madhu 16375 1, 97 | naH sindhumiva nAvayAti parSA svastaye ~apa ... ~ ~ 16376 3, 21 | vRtrahA sanayo vishvavedAH parSad vishvAti duritA gRNantam ~ 16377 7, 68 | jahurdurevAsaH samudre ~nirIM parSadarAvA yo yuvAkuH ~vRkAya cijjasamAnAya 16378 1, 186| varuNaH sukIrtiriSashca parSadarigUrtaH sUriH ~upa va eSe namasA 16379 8, 67 | mitro no atyaMhatiM varuNaH parSadaryamA ~AdityAso yathA viduH ~teSAM 16380 10, 61 | babhUva parA cavakSaduta parSadenAn ~adhA nvasya jenyasya puSTau 16381 8, 51 | puSTigau shruSTigau sacA ~pArSadvANaH praskaNvaM samasAdayacchayAnaM 16382 1, 131| pRthak | taM tvA nAvaM na parSaNiM shUSasya dhuri dhImahi ~ 16383 7, 40 | devyaditiranarvA te no aMho ati parSannariSTAn ~asya devasya mILhuSo vayA 16384 10, 126| uno neSaNi parSiSThA u naH parSaNyati dviSaH ~yUyaM vishvaM pari 16385 8, 83 | viSpitA puru naubhirapo na parSatha ~yUyaM RtasyarathyaH ~vAmaM 16386 5, 73 | pipyuSI | ~yat samudrAti parSathaH pakvAH pRkSo bharanta vAm || ~ 16387 5, 25 | rAsat putra RSUNAm RtAvA parSati dviSaH || ~sa hi satyo yam 16388 10, 61 | yadasya pitarA maMhaneSThAH parSatpakthe ahannA sapta hotR^In ~sa 16389 8, 7 | citravAjAn ~girayashcin ni jihate parshAnAso manyamAnAH ~parvatAshcin 16390 8, 6 | shatamahaM tirindire sahasraM parshAvA dade ~rAdhAMsiyAdvAnAm ~ 16391 10, 86 | vishvasmAdindra uttaraH ~parshurha nAma mAnavi sAkaM sasUva 16392 4, 18 | ayA durgahaitat tirashcatA pArshvAn nir gamANi | ~bahUni me 16393 10, 126| aryamA ~nayiSthA uno neSaNi parSiSThA u naH parSaNyati dviSaH ~ 16394 10, 163| UrubhyAM te aSThIvadbhyAM pArSNibhyAM prapadAbhyAm ~yakSmaM shroNibhyAM 16395 1, 162| te sAde mahasA shUkRtasya pArSNyA vA kashayA vA tutoda ~sruceva 16396 6, 4 | svasti veSi rAyaH pathibhiH parSyaMhaH ~tA sUribhyo gRNate rAsi 16397 7, 23 | svamAyushcikite janeSu tAnIdaMhAMsyati parSyasmAn ~yuje rathaM gaveSaNaM haribhyAmupa 16398 6, 31 | dadAti dUNAsheyaM dakSiNA pArthavAnAm ~ ~ 16399 1, 6 | ito vA sAtimImahe divo vA pArthivAdadhi ~indraM mahovA rajasaH ~ ~ 16400 8, 88 | na tvA vivyAcaraja indra pArthivamanu svadhAM vavakSitha ~nakiH 16401 1, 95 | divyekamapsu ~pUrvAmanu pra dishaM pArthivAnAM RtUn prashAsad vidadhAvanuSThu ~ 16402 6, 50 | brahmavAhastamaM huve ~sa hi vishvAni pArthivAneko vasUni patyate ~girvaNastamo 16403 6, 68 | sarasvatI stomyA bhUt ~ApapruSI pArthivAnyuru rajo antarikSam ~sarasvatI 16404 6, 40 | vishvajanyAH satrA rAyo.adha ye pArthivAsaH ~satrA vAjAnAmabhavo vibhaktA 16405 10, 65 | devAnAdityAnaditiM havAmahe ye pArthivAsodivyAso apsu ye ~tvaSTAraM vAyuM 16406 10, 76 | divyAya dhAmne vasu\-vasu vaH pArthivayasunvate ~ ~ 16407 8, 25 | yA dAnUni yemathurdivyAH pArthivIriSaH ~nabhasvatIrA vAM carantu 16408 10, 93 | didiSTa tAnvaHsadyo didiSTa pArthyaH sadyo didiSTa mAyavaH ~ ~ 16409 1, 144| RtajAta sukrato ~yo vishvataH partyaMM asi darshato raNvaH sandRSTau 16410 10, 97 | prasarpathAN^gam\-añgaM paruS\-paruH ~tatoyakSmaM vi bAdhadhva 16411 1, 162| gAtrA vayunA kRNota paruS\-paruranughuSya vi shasta ~ekastvaSturashvasyA 16412 10, 100| vRNImahe ~indra ukthena shavasA parurdadhe bRhaspate pratarItAsyAyuSaH ~ 16413 9, 15 | bhavan ~eSa vasUni pibdanA paruSA yayivAnati ~ava shAdeSu 16414 5, 27 | medhAm RtAyate || ~yasya mA paruSAH shatam uddharSayanty ukSaNaH | ~ 16415 6, 63 | vRtrANi jighnate ~utAdaH paruSe gavi sUrashcakraM hiraNyayam ~ 16416 7, 50 | vidat tsaruH ~yad vijAman paruSi vandanaM bhuvadaSThIvantau 16417 7, 18 | IyurarthaM na nyarthaM paruSNImAshushcanedabhipitvaM jagAma ~sudAsa indraH sutukAnamitrAnarandhayan 16418 8, 93 | tvametadadhArayaH kRSNAsu rohiNISu ca ~paruSNISu rushat payaH ~vi yadaheradha 16419 10, 75 | sarasvati shutudri stemaM sacatA paruSNyA ~asiknyA marudvRdhe vitastayArjIkIye 16420 5, 52 | yujata tmanA || ~uta sma te paruSNyAm UrNA vasata shundhyavaH | ~ 16421 8, 74 | tugryam ~satyamit tvA mahenadi paruSNyava dedisham ~nemApo ashvadAtaraH 16422 10, 79 | krILan harirattave.adan vi parvashashcakarta gAmivAsiH ~viSUco ashvAn 16423 1, 57 | mahAmuruM vajreNa vajrin parvashashcakartitha ~avAsRjo nivRtAH sartavA 16424 5, 54 | ashmadidyavo vAtatviSo marutaH parvatacyutaH | ~abdayA cin muhur A hrAdunIvRta 16425 5, 54 | svabhAnava imAM vAcam anajA parvatacyute | ~gharmastubhe diva A pRSThayajvane 16426 2, 16 | ta indriyaM na samudraiH parvatairindra te rathaH ~na te vajramanvashnoti 16427 10, 39 | tA vartiryAtaM jayuSA vi parvatamapinvataM shayavedhenumashvinA ~vRkasya 16428 6, 24 | purandhiM savitAramoSadhIH parvatAMshca ~ima u tvA purushAka prayajyo 16429 10, 64 | nadyo mahIrapo vanaspatIn parvatAnagnimUtaye ~kRshAnumastR^In tiSyaM 16430 1, 116| vibhindunA nAsatyA rathena vi parvatAnajarayU ayAtam ~ekasyA vastorAvataM 16431 1, 155| viSNave cArcata ~yA sAnuni parvatAnAmadAbhyA mahastasthaturarvateva sAdhunA ~ 16432 8, 18 | cAdvayuM ca vasavaH ~A sharma parvatAnAmotApAM vRNImahe ~dyAvAkSAmAre asmad 16433 3, 36 | HYMN 36~~pra parvatAnAmushatI upasthAdashve iva viSite 16434 10, 36 | aryamA ~indraM huve marutaH parvatAnapa AdityAndyAvApRthivI apaH 16435 8, 7 | vRtraM parvasho yayurvi parvatAnarAjinaH ~cakrANA vRSNi pauMsyam ~ 16436 10, 35 | vRNImahe mAtR^In sindhUn parvatAñcharyaNAvataH ~anAgAstvaM sUryamuSAsamImahe 16437 4, 17 | manyoH | ~RghAyanta subhvaH parvatAsa Ardan dhanvAni sarayanta 16438 5, 85 | it | ~sam abhreNa vasata parvatAsas taviSIyantaH shrathayanta 16439 8, 15 | vardhati shravaH ~tvAmApaH parvatAsashca hinvire ~tvAM viSNurbRhan 16440 8, 7 | jihate parshAnAso manyamAnAH ~parvatAshcin ni yemire ~AkSNayAvAno vahantyantarikSeNa 16441 2, 11 | samanA bhUmiraprathiSTAraMsta parvatashcit sariSyan ~ni parvataH sAdyaprayuchan 16442 7, 34 | dadhAtu rAyaH ~tan no rAyaH parvatAstan na Apastad rAtiSAca oSadhIruta 16443 6, 54 | ahirbudhnyo abdhirarkaistat parvatastat savitA cano dhAt ~tadoSadhIbhirabhi 16444 3, 38 | tubhyaMrAtA havIMSi ~imaM naraH parvatAstubhyamApaH samindra gobhirmadhumantamakran ~ 16445 7, 37 | savitaH stavadhyA A rAyo yantu parvatasyarAtau ~sadA no divyaH pAyuH siSaktu 16446 3, 63 | pAyayA cA madhUni ~yA te agne parvatasyeva dhArAsashcantI pIpayad deva 16447 9, 46 | atyAsaH kRtvyA iva ~kSarantaH parvatAvRdhaH ~pariSkRtAsa indavo yoSeva 16448 9, 71 | parImaNi ~pari dyukSaM sahasaH parvatAvRdhaM madhvaH siñcanti harmyasya 16449 4, 34 | mAdayadhvaM sajoSasa RbhavaH parvatebhiH | ~sajoSaso daivyenA savitrA 16450 6, 25 | vAjayantaH ~nakSaddAbhaM taturiM parvateSThAmadroghavAcaM matibhiH shaviSTham ~tamImaha 16451 5, 61 | rathavItir maghavA gomatIr anu | ~parvateSv apashritaH ||~ ~ 16452 1, 84 | ichannashvasya yacchiraH parvateSvapashritam ~tad vidaccharyaNAvati ~ 16453 6, 71 | navoLhA ~sugota te supathA parvateSvavAte apastarasi svabhAno ~sA 16454 10, 69 | vAdhryashvasya nAma ~samajryA parvatyA vasUni dAsA vRtrANyAryA 16455 6, 52 | udbhRtaM vanaspatibhyaH paryAbhRtaM sahaH ~apAmojmAnaM pari 16456 2, 12 | manasvAn devo devAn kratunA paryabhUSat ~yasya shuSmAd rodasI abhyasetAM 16457 1, 33 | antamApurna mAyAbhirdhanadAM paryabhUvan ~yujaM vajraM vRSabhashcakra 16458 10, 119| ahaM taSTeva vandhuraM paryacAmi hRdA matim ~kuvit ... ~nahi 16459 3, 35 | dhiSaNA jajAna stavai purA pAryAdindramahnaH ~aMhaso yatra pIparad yathA 16460 9, 93 | dhItayo dhanutrIH ~hariH paryadravajjAH sUryasya droNaM nanakSe 16461 6, 43 | gRNate goagrAH ~ayamushAnaH paryadrimusra RtadhItibhirRtayug yujAnaH ~ 16462 10, 63 | te naH kRtAdakRtAdenasas paryadyA devAsaHpipRtA svastaye ~ 16463 10, 155| budbudayAshavaH ~parIme gAmaneSata paryagnimahRSata ~deveSvakratashravaH ka 16464 7, 101| indrAsomA vartayataM divas paryagnitaptebhiryuvamashmahanmabhiH ~tapurvadhebhirajarebhiratriNo 16465 10, 100| rajyA pashva A gostUtUrSaty paryagraM duvasyuH ~ ~ 16466 9, 64 | Urmiryaste pavitra A devAvIH paryakSarat ~sIdannRtasya yonimA ~sa 16467 1, 121| mandinaM dAd vRtrahaNaM pAryaM tatakSa vajram ~tvaM sUro 16468 8, 8 | sutam ~A no yAtaM divas paryAntarikSAdadhapriyA ~putraH kaNvasya vAmiha 16469 9, 63 | apa dviSaH ~pavamanA divas paryantarikSAdasRkSata ~pRthivyA adhi sAnavi ~punAnaH 16470 3, 9 | sumanA asi ~pra\-prAnye yanti paryanya Asate yeSAM sakhye asi shritaH ~ 16471 10, 16 | jarhRSANo dadhRgvidhakSyan paryaN^khayAte ~imamagne camasaM mA vi 16472 10, 121| vidhema ~yashcidApo mahinA paryapashyad dakSaM dadhAnAjanayantIryajñam ~ 16473 1, 146| rakSamANA ajuryam ~siSAsantaH paryapashyanta sindhumAvirebhyo abhavatsUryo 16474 9, 97 | madAya ~hanti rakSo bAdhate paryarAtIrvarivaH kRNvan vRjanasya rAjA ~adha 16475 8, 27 | prajAbhirjAyate dharmaNas paryariSTaH sarva edhate ~Rte sa vindate 16476 1, 180| suyamAso ashvA ratho yad vAM paryarNAMsidiyat ~hiraNyayA vAM pavayah pruSAyan 16477 7, 32 | kavatnave ~nakiH sudAso rathaM paryAsa na rIramat ~indro yasyAvitA 16478 1, 161| gachatha ~sammIlya yad bhuvanA paryasarpata kva svit tAtyA pitara vaasatuH ~ 16479 1, 182| arNaso yaM taugryo nAdhitaH paryaSasvajat ~parNA mRgasya patarorivArabha 16480 8, 8 | stomebhirhavanashrutA ~kimanye paryAsate.asmat stomebhirashvinA ~ 16481 10, 43 | vishaM\-vishaM maghavA paryashAyata janAnAM dhenAavacAkashad 16482 1, 162| Rtusho devayAnaM trirmAnuSAH paryashvaM nayanti ~atrA pUSNaH prathamo 16483 7, 20 | kanIyaso deSNam ~amRta it paryAsIta dUramA citra citryaM bharA 16484 1, 47 | rayiM samudrAduta vA divas paryasme dhattaM puruspRham ~yan 16485 1, 32 | yantyApaH ~yAshcid vRtro mahinA paryatiSThat tAsAmahiH patsutaHshIrbabhUva ~ 16486 1, 23 | naraH ~haskArAd vidyutas paryato jAtA avantu naH ~maruto 16487 10, 85 | yasyAmushantaHpraharAma shepam ~tubhyamagre paryavahan sUryAM vahatunA saha ~punaHpatibhyo 16488 10, 124| somo varuNaste cyavante paryAvardrASTraM tadavAmyAyan ~nirmAyA u 16489 7, 63 | sUryasya ~samAnaM cakraM paryAvivRtsan yadetasho vahati dhUrSu 16490 3, 1 | pavitraiH ~shocirvasAnaH paryAyurapAM shriyo mimIte bRhatIranUnAH ~ 16491 3, 7 | Rtasya tvA sadasi kSemayantaM paryekA carati vartaniM gauH ~A 16492 10, 114| cikAya kaH svit ~bhUmyA antaM paryeke caranti rathasya dhUrSu 16493 7, 18 | paijavanasya dAnaM hoteva sadma paryemi rebhan ~catvAro mA paijavanasya 16494 9, 82 | ghRtavantamAsadam ~kavirvedhasyA paryeSi mAhinamatyo na mRSTo abhi 16495 9, 83 | brahmaNas pate prabhurgAtrANi paryeSivishvataH ~ataptatanUrna tadAmo ashnute 16496 1, 27 | yantAshashvatIriSaH ~nakirasya sahantya paryetA kayasya cit ~vAjo asti shravAyyaH ~ 16497 8, 24 | yasyAmitAni vIryA na rAdhaH paryetave ~jyotirna vishvamabhyasti 16498 10, 94 | dashayantrAsa AshavasteSAmAdhAnaM paryetiharyatam ~ta U sutasya somyasyAndhaso. 16499 9, 74 | dharuNaH svAtata ApUrNo aMshuH paryetivishvataH ~seme mahI rodasI yakSadAvRtA 16500 9, 82 | acikradat ~punAno vAraM paryetyavyayaM shyeno na yoniM ghRtavantamAsadam ~ 16501 8, 101| vishvAbhirdhIbhirupatiSThamAnAm ~devIM devebhyaH paryeyuSIM gAmA mAvRkta martyo dabhracetAH ~ ~ 16502 6, 52 | jetvAni ~divas pRthivyAH paryoja udbhRtaM vanaspatibhyaH 16503 9, 110| HYMN 110~~paryU Su pra dhanva vAjasAtaye 16504 10, 17 | bhuvanaMsameti ~yamasya mAtA paryuhyamAnA maho jAyA vivasvatonanAsha ~ 16505 10, 85 | aghAsuhanyante gAvo.arjunyoH paryuhyate ~yadashvinA pRchamAnAvayAtaM 16506 3, 13 | karmaNA ~indrAgnI apasas paryupa pra yanti dhItayaH ~Rtasya 16507 10, 89 | riricAno mahitvA ~sa sUryaH paryurU varAMsyendro vavRtyAd rathyevacakrA ~ 16508 6, 69 | vyuSi jmo antAn yuyUSataH paryurUvarAMsi ~tA yajñamA shucibhishcakramANA 16509 2, 32 | piteva kitavaM shashAsa ~Are pASA Are aghAni devA mA mAdhi 16510 10, 17 | suvidatriyebhyaH ~AyurvishvAyuH pari pAsati tvA pUSA tvA pAtu prapathepurastAt ~ 16511 7, 34 | sajoSA ubhe rodasI pari pAsato naH ~anu tadurvI rodasI 16512 2, 29 | mAyA abhidruhe yajatrAH pAshA AdityA ripave vicRttAH ~ 16513 7, 33 | vaishantamati pAntamugram ~pAshadyumnasya vAyatasya somAt sutAdindro. 16514 1, 24 | kRtAni ~uduttamaM varuNa pAshamasmadavAdhamaM vi madhyamaM shrathAya ~ 16515 9, 99 | madintamaH somashcamUSu sIdati ~pashau na reta Adadhat patirvacasyate 16516 3, 9 | cicchadayati ~tvAM yadagne pashavaH samAsate samiddhamapisharvare ~ 16517 3, 69 | asmabhyaM dvipade catuSpade ca pashave ~anamIvA iSas karat ~asmAkamAyurvardhayannabhimAtIH 16518 8, 100| vAcamajanayanta devAstAM vishvarUpAH pashavo vadanti ~sA no mandreSamUrjaM 16519 7, 97 | tavedaM vishvam abhitaH pashavyaM yat pashyasi cakSasA sUryasya | ~ 16520 8, 80 | indra pra No rathamava pashcAccit santamadrivaH ~purastAdenaM 16521 8, 61 | pAtu naH puraH ~tvaM naH pashcAdadharAduttarAt pura indra ni pAhi vishvataH ~ 16522 2, 45 | indrashca mRLayAti no na naH pashcAdaghaM nashat ~bhadraM bhavAti 16523 6, 84 | mahimAnaM panAyata manaH pashcAdanu yachanti rashmayaH ~tIvrAn 16524 6, 21 | A te shuSmo vRSabha etu pashcAdottarAdadharAdA purastAt ~A vishvato abhi 16525 10, 87 | agne adharAdudaktAt tvaM pashcAduta rakSApurastAt ~prati te 16526 10, 42 | bRhaspatirnaH pari pAtu pashcAdutottarasmAdadharAdaghAyoH ~idraH purastAduta madhyato 16527 10, 135| agramajAyata ~purastAd budhnaAtataH pashcAn nirayaNaM kRtam ~idaM yamasya 16528 8, 48 | inda UtibhiH sajoSAH pAhi pashcAtAduta vA purastAt ~ ~ 16529 10, 149| dyAvApRthivIaprathetAm ~pashcedamanyadabhavad yajatramamartyasya bhuvanasya 16530 9, 73 | miSanti bhUrNayaH pade\-pade pAshinaH santi setavaH ~piturmAturadhyA 16531 3, 49 | tvA kecin ni yaman viM na pAshino.ati dhanveva tAnihi ~vRtrakhAdo 16532 3, 58 | cikite janAso lodhaM nayanti pashu manyamAnAH ~nAvAjinaM vAjinA 16533 10, 85 | aghoracakSurapatighnyedhi shivA pashubhyaH sumanAHsuvarcAH ~vIrasUrdevakAmA 16534 4, 38 | na shyenaM shravash cAchA pashumac ca yUtham || ~uta smAsu 16535 9, 72 | shatadAtvashvyaM sahasradAtu pashumad dhiraNyavat ~upa mAsva bRhatI 16536 8, 18 | anehasaH ~aditirno divA pashumaditirnaktamadvayAH ~aditiH pAtvaMhasaH sadAvRdhA ~ 16537 3, 59 | anapatyAni gantoH prajAvAn naH pashumAnastu gAtuH ~devAnAM dUtaH purudha 16538 9, 86 | patayantamukSaNaM hiraNyapAvAH pashumAsu gRbhNate ~vipashcite pavamAnAya 16539 5, 41 | iti cin nu prajAyai pashumatyai devAso vanate martyo va 16540 10, 87 | kraviSA samaN^kte yo ashveyena pashunAyAtudhAnaH ~yo aghnyAyA bharati kSIramagne 16541 1, 72 | rakSante amRtaM sajoSAH pashUñca sthAtR^IñcarathaM ca pAhi ~ 16542 10, 90 | sarvahutaH sambhRtaM pRSadAjyam ~pashUntAMshcakre vAyavyAnAraNyAn grAmyAshca 16543 5, 9 | purU yo dagdhAsi vanAgne pashur na yavase || ~adha sma yasyArcayaH 16544 6, 54 | tavase turAyAjA yUtheva pashurakSirastam ~sa pispRshati tanvi shrutasya 16545 2, 42 | vishvo mArtANDo vrajamA pashurgAt sthasho janmAni savitA vyAkaH ~ 16546 2, 4 | vyasthAdabhi dakSadurvIM pashurnaiti svayuragopAH ~agniH shociSmAnatasAnyuSNan 16547 7, 18 | mahnAvivyak pRthivIM patyamAnaH pashuS kavirashayaccAyamAnaH ~IyurarthaM 16548 6, 59 | yA te aSTrA goopashAghRNe pashusAdhanI ~tasyAste sumnamImahe ~uta 16549 1, 127| sahasA sahasvata uSarbudhe pashuSe nAgnaye stomo babhUtvagnaye | 16550 5, 41 | trAsIthAM no yajñAyate vA pashuSo na vAjAn || ~te no mitro 16551 7, 86 | cakRmA tanUbhiH ~ava rAjan pashutRpaM na tAyuM sRjA vatsaM na 16552 9, 94 | pavate kavIyan vrajaM na pashuvardhanAya manma ~dvitA vyUrNvannamRtasya 16553 8, 63 | kramiSTa jIvase ~yavaM na pashvaA dade ~tad dadhAnA avasyavo 16554 1, 180| avRNItameSe ~tad vAM narAvashvinA pashvaiSTI rathyeva cakrA prati yanti 16555 4, 1 | anye abhito vi vocan | ~pashvayantrAso abhi kAram arcan vidanta 16556 10, 106| sAkaMyujA shakunasyeva pakSA pashveva citrA yajurAgamiSTam ~agniriva 16557 1, 121| kRtvyAnanu dyUnanarvishe pashviSeturAya ~aSTA maho diva Ado harI 16558 1, 164| satIstAnu me puMsa AhuH pashyadakSaNvAn navi cetadandhaH ~kaviryaH 16559 1, 113| iSTaye rAya u tvam ~dabhraM pashyadbhya urviyA vicakSa uSA ~kSatrAya 16560 10, 72 | uktheSushasyamAneSu yaH pashyAduttare yuge ~brahmaNas patiretA 16561 1, 152| prayantamit pari jAraM kanInAM pashyAmasi nopanipadyamAnam ~anavapRgNA 16562 1, 50 | pRthvahA mimAno aktubhiH ~pashyañ janmAni sUrya ~sapta tvA 16563 5, 53 | naro maryA arepasa imAn pashyann iti STuhi || ~ye añjiSu 16564 6, 57 | vipraH ~Rju marteSu vRjinA ca pashyannabhi caSTe sUro arya evAn ~stuSa 16565 10, 124| sakhyAdaraNIMnAbhimemi ~pashyannanyasyA atithiM vayAyA Rtasya dhAma 16566 1, 174| mitrerUñcodapravRddho harivo adAshUn ~praye pashyannaryamaNaM sacAyostvayA shUrtA vahamAnA 16567 1, 116| syAM sugavaH suvIraH ~uta pashyannashnuvan dIrghamAyurastamivejjarimANaM 16568 10, 16 | pravivesha vo gRhamimaM pashyannitaraMjAtavedasam ~taM harAmi pitRyajñAya 16569 1, 50 | vayaM tamasas pari jyotiS pashyanta uttaram ~devaM devatrA sUryamaganma 16570 7, 78 | divo duhitA maghonI vishve pashyantyuSasaM vibhAtIm ~AsthAd rathaM 16571 10, 85 | adhivikartanam ~sUryAyaH pashyarUpANi tAni brahmA tu shundhati ~ 16572 10, 14 | rAjAnA svadhayA madantA yamaM pashyAsivaruNaM ca devam ~saM gachasva pitRbhiH 16573 8, 33 | dhUrvRSNa uttarA ~adhaH pashyasva mopari santarAM pAdakau 16574 1, 94 | rAtryAshcidandho ati deva pashyasyagne ... ~pUrvo devA bhavatu 16575 4, 25 | bhArataH sharma yaMsaj jyok pashyAt sUryam uccarantam | ~ya 16576 8, 25 | bRhato divo.abhi yUtheva pashyataH ~RtAvAnA samrAjA namase 16577 6, 9 | pashyan ~ayaM hotA prathamaH pashyatemamidaM jyotiramRtaM martyeSu ~ayaM 16578 10, 179| HYMN 179~~ut tiSThatAva pashyatendrasya bhAgaM Rtviyam ~yadi shrAtojuhotana 16579 9, 73 | vidvAn sa vishvA bhuvanAbhi pashyatyavAjuSTAn vidhyati karte avratAn ~ 16580 1, 89 | karNebhiH shRNuyAma devA bhadraM pashyemAkSabhiryajatrAH ~sthirairaN^gaistuSTuvAMsastanUbhirvyashemadevahitaM 16581 10, 158| prati pashyema sUrya ~vi pashyemanRcakSasaH ~ ~ 16582 4, 2 | dRshyAM agna etAn paDbhiH pashyer adbhutAM arya evaiH || ~ 16583 4, 41 | hRdi kratumAM asmad uktaH pasparshad indrAvaruNA namasvAn || ~ 16584 1, 61 | bhUrerIshAnaH ~praitashaM sUrye paspRdhAnaM sauvashvye suSvimAvadindraH ~ 16585 2, 20 | yo nRbhyo atasAyyo bhUt paspRdhAnebhyaH sUryasya sAtau ~sa sunvata 16586 7, 101| janAya saccAsacca vacasI paspRdhAte ~tayoryat satyaM yatarad 16587 6, 38 | nUnaM ca stutaya RSINAM paspRdhra indre adhyukthArkA ~puruhUto 16588 1, 40 | vRktabarhiSam ~pra\-pra dAshvAn pastyAbhirasthitAntarvAvat kSayaM dadhe ~upa kSstraM 16589 4, 55 | rurucanta dasmAH || ~pra pastyAm aditiM sindhum arkaiH svastim 16590 10, 96 | haryasi manmanu priyam ~pra pastyamasura haryataM gorAviSkRdhi harayesUryAya ~ 16591 6, 54 | Rbhvam ~hotA yakSad yajataM pastyAnAmagnistvaSTAraM suhavaM vibhAvA ~bhuvanasya 16592 6, 57 | rathyaH pUtadakSAn Rtasya pastyasado adabdhAn ~tAnA namobhirurucakSaso 16593 1, 25 | SasAda dhRtavrato varuNaH pastyAsvA ~sAmrAjyAya sukratuH ~ato 16594 4, 21 | aushijasya gohe | ~A duroSAH pAstyasya hotA yo no mahAn saMvaraNeSu 16595 9, 97 | sRjAno maryo deva dhanva pastyAvAn ~juSTo madAya devatAta indo 16596 2, 11 | sumnamAvivAsAn ~stRNAnAso barhiH pastyAvat tvotA idindra vAjamagman ~ 16597 8, 7 | suSome sharyaNAvatyArjIke pastyAvati ~yayurnicakrayA naraH ~kadA 16598 8, 27 | maruto devyadite sadane pastye mahi ~abhi priyA maruto 16599 10, 96 | uta sma sadma haryatasya pastyoratyo na vAjaM harivAnacikradat ~ 16600 7, 97 | shucikrandaM yajatam pastyRnAm bRhaspatim anarvANaM huvema || ~ 16601 2, 1 | avidhat tvaM sakhA sushevaH pAsyAdhRSaH ~tvamagna RbhurAke namasyastvaM 16602 1, 56 | ariNA apo vi vRtrasya samayA pASyArujaH ~ ~ 16603 9, 102| bhuvadadha dvitA ~upa tritasya pASyorabhakta yad guhA padam ~yajñasya 16604 6, 15 | havyamagniramRteSu vocat ~tamagne pAsyuta taM piparSi yasta AnaT kavaye 16605 4, 55 | trAtur avri bhagasya | ~pAt patir janyAd aMhaso no mitro 16606 3, 43 | yamasUrasUta jihvAyA agraM patadA hyasthAt ~vapUMSi jAtA mithunA 16607 3, 58 | mA yugaM vi shAri ~indraH pAtalye dadatAM sharItorariSTaneme 16608 3, 64 | madhuSuttamo yuvAkuH somastaM pAtamA gataM duroNe ~ratho ha vAM 16609 1, 93 | ghRtena ~tasya vrataM rakSataM pAtamaMhaso vishe janAya mahisharma 16610 1, 112| vAjasAtau ~dyubhiraktubhiH pari pAtamasmAnariSTebhirashvinA saubhagebhiH ~tan no ... ~ ~ 16611 7, 91 | dIdhyAnAH ~shuciM somaM shucipA pAtamasme indravAyU sadatambarhiredam ~ 16612 1, 185| abhishrAvAya prathamaM sumedhAH ~pAtAmavadyAd duritAdabhIke pitA mAtA 16613 1, 118| duhitAsUryasya ~pari vAmashvA vapuSaH pataMgA vayo vahantvaruSA abhIke ~ 16614 1, 118| vahantu rathe yuktAsa AshavaH pataMgAH ~ye apturo divyAso na gRdhrA 16615 1, 116| kSapastrirahAtivrajadbhirnAsatyA bhujyumUhathuH pataMgaiH ~samudrasya dhanvannArdrasya 16616 1, 163| manasArAdajAnAmavo divA patayantaM pataMgam ~shiro apashyaM pathibhiH 16617 10, 177| HYMN 177~~pataMgamaktamasurasya mAyayA hRdA pashyanti manasAvipashcitaH ~ 16618 4, 4 | shoshucAnaH | ~tapUMSy agne juhvA pataMgAn asaMdito vi sRja viSvag 16619 4, 40 | satyo dravo dravaraH pataMgaro dadhikrAveSam UrjaM svar 16620 10, 189| triMshad dhAma vi rAjati vAk pataMgAya dhIyate ~prativastoraha 16621 10, 177| marIcInAmpadamichanti vedhasaH ~pataMgo vAcaM manasA bibharti tAM 16622 3, 13 | yajño jigAti cetanaH ~ayA pAtamimaM sutam ~indramagniM kavichadA 16623 10, 93 | tebhirnaH pAtaM sahyasa ebhirnaH pAtaMshUSaNi ~yajñe\-yajñe sa martyo 16624 6, 22 | vishvAyu dhAyi vajrasya yat patane pAdi shuSNaH ~uru Sa sarathaM 16625 10, 27 | mImayad gaustato vayaH pra patAnpuruSAdaH ~athedaM vishvaM bhuvanaM 16626 5, 29 | yat sUryasya haritaH patantIH puraH satIr uparA etashe 16627 10, 80 | yAmanibAdhitAsaH ~agniM vayo antarikSe patanto.agniH sahasrApari yAti gonAm ~ 16628 10, 134| ava svedA ivAbhito viSvak patantu didyavaH ~dUrvAyA ivatantavo 16629 10, 158| savAnarhati ~pAhino didyutaH patantyAH ~cakSurno devaH savitA cakSurna 16630 10, 37 | ni vAsate yadetashebhiH patarairatharyasi ~prAcInamanyadanu vartate 16631 2, 2 | hvAra A dadhuH ~pRshnyAH pataraM citayantamakSabhiH pAtho 16632 10, 106| bhagevitA turpharIphArivAram ~patareva cacarA candranirNiM manaRN^gAmananyA 16633 1, 182| paryaSasvajat ~parNA mRgasya patarorivArabha udashvinA UhathuH shromatAya 16634 2, 16 | vajramanvashnoti kashcana yadAshubhiH patasi yojanA puru ~vishve hyasmai 16635 1, 168| vithureva saMhitaM vyadriNA patatha tveSamarNavam ~sAtirna vo. 16636 8, 10 | vAmatha mA gatam ~yadantarikSe patathaH purubhujA yad veme rodasI 16637 1, 183| sukRto duroNaM tridhAtuna patathovirna parNaiH ~suvRd ratho vartate 16638 10, 81 | saM bAhubhyAM dhamati saM patatrairdyAvAbhUmI janayan deva ekaH ~kiM svid 16639 6, 69 | areNubhiryojanebhirbhujantA patatribhirarNasonirupasthAt ~vi jayuSA rathyA yAtamadriM 16640 7, 69 | udUhathurarNaso asridhAnaiH ~patatribhirashramairavyathibhirdaMsanAbhirashvinA pArayantA ~nU me havamA 16641 10, 143| pAra IN^khitam ~yAtamachA patatribhirnAsatyA sAtaye kRtam ~A vAM sumnaiH 16642 1, 158| upastutiraucathyamuruSyen mA mAmime patatriNI vi dugdhAm ~mA mAmedho dashatayashcito 16643 10, 88 | samañjannAjyenAvRNAnaH ~sa patatrItvaraM stha jagad yacchvAtramagnirakRnojjAtavedaH ~ 16644 4, 27 | adhi SNoH | ~antaH patat patatry asya parNam adha yAmani


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License