Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText - Concordances

(Hapax - words occurring once)


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

      Book, Hymn
16645 3, 50 | mRjantyadhvaryavo vRSabha pAtavA u ~ ~ 16646 1, 158| sharaNaM gameyaM shUro nAjma patayadbhirevaiH ~upastutiraucathyamuruSyen 16647 1, 152| anabhIshurarvA kanikradat patayadUrdhvasAnuH ~acittaM brahma jujuSuryuvAnaH 16648 9, 95 | kSayathaH saubhagAya suvIryasya patayaHsyAma ~ ~ 16649 1, 4 | yajñashriyaM nRmAdanam ~patayan mandayatsakham ~asya pItvA 16650 1, 155| nakirA dadharSati vayashcana patayantaH patatriNaH ~caturbhiH sAkaM 16651 9, 86 | madhunAbhyañjate ~sindhorucchvAse patayantamukSaNaM hiraNyapAvAH pashumAsu gRbhNate ~ 16652 8, 46 | gAyetvA namasA girA ~ye pAtayante ajmabhirgirINAM snubhireSAm ~ 16653 4, 54 | pastyAvataH | ~yathA-yathA patayanto viyemira evaiva tasthuH 16654 10, 64 | hRtsu dhItayo venanti venAH patayantyA dishaH ~na marDitA vidyate 16655 1, 135| vAyo bAhvojaso.antarnadI te patayantyukSaNo mahi vrAdhanta ukSaNaH | 16656 1, 48 | jarayantI vRjanaM padvadIyata ut pAtayati pakSiNaH ~vi yA sRjati samanaM 16657 6, 9 | yanti sAdhu ~vi me karNA patayato vi cakSurvIdaM jyotirhRdaya 16658 6, 9 | dRshaye kaM mano javiSThaM patayatsvantaH ~vishve devAH samanasaH 16659 8, 27 | dvipAdashcatuSpAdo arthino.avishran patayiSNavaH ~devaM\-devaM vo.avase devaM\- 16660 1, 163| yadAkSiSurdivyamajmamashvAH ~tava sharIraM patayiSNvarvan tava cittaM vAta iva dhrajImAn ~ 16661 10, 121| juhumastan no astu vayaM syAma patayorayINAm ~ ~ 16662 9, 35 | vrate jano dAdhAra dharmaNas pateH ~punAnasya prabhUvasoH ~ ~ 16663 10, 166| nahyAmyubhe ArtnI iva jyayA ~vAcas pateni SedhemAn yathA madadharaM 16664 2, 26 | brahmaNas patiH ~brahmaNas paterabhavad yathAvashaM satyo manyurmahi 16665 2, 28 | subhago yathAsasi brahmaNas paterava A vRNImahe ~sa ijjanena 16666 10, 52 | bhAgadheyaM yathA vo yena pathAhavyamA vo vahAni ~ahaM hotA nyasIdaM 16667 4, 40 | dadhikrA anu saMtavItvat pathAm aN^kAMsy anv ApanIphaNat || ~ 16668 10, 17 | pura etuprajAnan ~prapathe pathamajaniSTa pUSA prapathe divaH prapathepRthivyAH ~ 16669 7, 73 | prayasvAn ~ahema yajñaM pathAmurANA imAM suvRktiM vRSaNA juSethAm ~ 16670 10, 5 | Ayorha skambha upamasya nILe pathAMvisarge dharuNeSu tasthau ~asacca 16671 1, 166| yamugrAstavaso virapshinaH pAthanA shaMsAt tanayasya puSTiSu ~ 16672 10, 114| tIrthaM ka iha pra vocad yena pathAprapibante sutasya ~sahasradhA pañcadashAnyukthA 16673 1, 112| syUmarashmaye tAbhir... ~yAbhiH paTharvA jaTharasya majmanAgnirnAdIdeccita 16674 4, 37 | vi no vAjA RbhukSaNaH pathash citana yaSTave | ~asmabhyaM 16675 6, 17 | vetthA hi vedho adhvanaH pathashca devAñjasA ~agne yajñeSu 16676 8, 55 | shravaH ~shyAvIratidhvasan pathashcakSuSA cana saMnashe ~ ~ 16677 1, 83 | yajñairatharvA prathamaH pathastate tataH sUryo vratapAvena 16678 1, 105| cakSaNam ~kadaryamNo mahas pathAti krAmema dUDhyo vi... ~aham 16679 5, 50 | dashasyata | ~Are vishvam patheSThAM dviSo yuyotu yUyuviH || ~ 16680 10, 40 | suprapANaM shubhas patIsthANuM patheSThAmapa durmatiM hatam ~kva svidadya 16681 1, 139| rathe dasrA hiraNyaye | ~patheva yantAv anushAsatA rajo ' 16682 2, 37 | rapshadUdhabhiradhvasmabhiH pathibhirbhrAjadRSTayaH ~A haMsAso na svasarANi 16683 7, 38 | pibata mAdayadhvaM tRptA yAta pathibhirdevayAnaiH ~ ~ 16684 3, 64 | maghavAnA janeSu ~eha yAtaM pathibhirdevayAnairdasrAvime vAM nidhayo madhUnAm ~purANamokaH 16685 1, 183| ashvinAvadhAyi ~eha yAtaM pathibhirdevayAnairvi... ~ ~ 16686 2, 15 | khAnyatRNan nadInAm ~vRthAsRjat pathibhirdIrghayAthaiH somasya tA ... ~sa pravoLhR^In 16687 6, 20 | dambhayacca ~A sahasraM pathibhirindra rAyA tuvidyumna tuvivAjebhirarvAk ~ 16688 10, 168| vishvasyabhuvanasya rAjA ~antarikSe pathibhirIyamAno na ni vishate katamaccanAhaH ~ 16689 7, 64 | aryaH pra sAdhiSThebhiH pathibhirnayantu ~bravad yathA na AdariH 16690 9, 91 | rushadIrte payogoH ~sahasraM RkvA pathibhirvacovidadhvasmabhiH sUro aNvaM vi yAti ~rujA 16691 9, 97 | manaso javIyAn ~arvAcInaiH pathibhirye rajiSThA A pavasva saumanasaM 16692 10, 14 | pUrvajebhyaH pUrvebhyaH pathikRdbhyaH ~trikadrukebhiH patati SaL 16693 10, 111| shrutyA asya veda sa hi jiSNuH pathikRtsUryAya ~An menAM kRNvannacyuto 16694 5, 1 | yajatebhiH samantam | ~vidvAn pathInAm urv antarikSam eha devAn 16695 10, 14 | yama rakSitArau caturakSau pathirakSInRcakSasau ~tAbhyAmenaM pari dehi rAjan 16696 5, 7 | sma yasya veSaNe svedam pathiSu juhvati | ~abhIm aha svajenyam 16697 10, 53 | bhAnumanvihi jyotiSmataH pathorakSa dhiyA kRtAn ~anulbaNaM vayata 16698 4, 26 | bharad yadi vir ato vevijAnaH pathoruNA manojavA asarji | ~tUyaM 16699 3, 15 | uSasA vAjayantI agne vAtasya pathyAbhiracha ~yat sImañjanti pUrvyaM 16700 7, 67 | vivakvAn ~pUrvIbhiryAtaM pathyAbhirarvAk svarvidA vasumatA rathena ~ 16701 9, 89 | HYMN 89~~pro sya vahniH pathyAbhirasyAn divo na vRSTiH pavamAnoakSAH ~ 16702 7, 44 | sUryeNAdityebhirvasubhiraN^girobhiH ~A no dadhikrAH pathyAmanaktv Rtasya panthAmanvetavA u ~ 16703 10, 63 | sAnasimariSyantamAruhemA svastaye ~svasti naH pathyAsu dhanvasu svastyapsu vRjane 16704 5, 51 | svasti mitrAvaruNA svasti pathye revati | ~svasti na indrash 16705 10, 13 | pUrvyaM namobhirvi shloka etu pathyevasUreH ~shRNvantu vishve amRtasya 16706 6, 17 | vRtrahaNaM purandaram ~tamu tvA pAthyo vRSA samIdhe dasyuhantamam ~ 16707 5, 54 | prayadbhyaH | ~pravatvatIH pathyR antarikSyAH pravatvantaH 16708 10, 110| vyacasvatIrurviyA vi shrayantAM patibhyo na janayaHshumbhamAnAH ~ 16709 8, 91 | no vasyasas karat ~kuvit patidviSo yatIrindreNa saMgamAmahai ~ 16710 10, 180| indrA bhara dakSiNenA vasUni patiHsindhUnAmasi revatInAm ~mRgo na bhImaH 16711 1, 73 | sharmasado na vIrA anavadyA patijuSTeva nArI ~taM tvA naro dama 16712 10, 85 | samanaktvaryamA ~adurmaN^galIH patilokamA visha shaM no bhavadvipade 16713 10, 159| bhagaH ~ahaM tadvidvalA patimabhyasAkSi viSAsahiH ~ahaM keturahaM 16714 1, 18 | dakSiNA pAtvaMhasaH ~sadasas patimadbhutaM priyamindrasya kAmyam ~saniM 16715 7, 44 | viSNuM pUSaNaM brahmaNas patimAdityAn dyAvApRthivI apaH svaH ~ 16716 10, 102| vaMsagamatrashikSan ~indra udAvat patimaghnyAnAmaraMhatapadyAbhiH kakudmAn ~shunamaStrAvyacarat 16717 1, 60 | rayipatI rayINAm ~taM tvA vayaM patimagne rayINAM pra shaMsAmo matibhirgotamAsaH ~ 16718 8, 24 | bhandanA ~taM vo vAjAnAM patimahUmahi shravasyavaH ~aprAyubhiryajñebhirvAvRdhenyam ~ 16719 1, 116| prAtirataM jahitasyAyurdasrAdit patimakRNutaM kanInAm ~tad vAM narA shaMsyaM 16720 10, 85 | dashAsyAM putrAnA dhehi patimekAdashaM kRdhi ~samrAjñI shvashure 16721 6, 15 | atithimuSarbudhaM vishvAsAM vishAM patimRñjase girA ~vetId divo januSA 16722 4, 57 | HYMN 57~~kSetrasya patinA vayaM hiteneva jayAmasi | ~ 16723 2, 26 | prAcyAvayadacyutA brahmaNas patirA cAvishad vasumantaM vi parvatam ~ 16724 6, 84 | iva ~tatrA no brahmaNas patiraditiH sharma yachatu vishvAhA 16725 10, 48 | ahaM bhuvaM vasunaH pUrvyas patirahaM dhanAni saMjayAmi shashvataH ~ 16726 6, 40 | purushcandrasya tvamindravasvaH ~patirbabhUthAsamo janAnAmeko vishvasya bhuvanasya 16727 10, 85 | kRtyAsaktirvyajyate ~edhante asyAjñAtayaH patirbandheSu badhyate ~parA dehi shAmulyaM 16728 3, 33 | sakhAya indra kAmyA RjipyAH ~patirbhava vRtrahan sUnRtAnAM girAM 16729 1, 52 | pRthivyA RSvavIrasya bRhataH patirbhUH ~vishvamAprA antarikSaM 16730 10, 162| nAshayAmasi ~yastvA bhrAtA patirbhUtvA jAro bhUtvA nipadyate ~prajAM 16731 1, 149| 149~~mahaH sa rAya eSate patirdannina inasya vasunaH pada A ~upa 16732 10, 128| dhAtR^INAM bhuvanasya yas patirdevaM trAtAramabhimAtiSAham ~imaM 16733 9, 75 | pavate madhu priyaM vaktA patirdhiyo asyA adAbhyaH ~dadhAti putraH 16734 9, 86 | niSkRtam ~rAjA sindhUnAM pavate patirdiva Rtasya yAti pathibhiH kanikradat ~ 16735 2, 25 | sa RNacid RNayA brahmaNas patirdruho hantA maha Rtasya dhartari ~ 16736 10, 121| samavartatAgre bhUtasya jAtaH patirekaAsIt ~sa dAdhAra pRthivIM dyAmutemAM 16737 7, 26 | vedhasaH suteSu ~janIriva patirekaH samAno ni mAmRje pura indraHsu 16738 10, 72 | pashyAduttare yuge ~brahmaNas patiretA saM karmAra ivAdhamat ~devAnAmpUrvye 16739 9, 72 | adriSuto barhiSi priyaH patirgavAM pradiva indur{R}tviyaH ~ 16740 3, 33 | jAnatIH pratyudAyannuSAsaH patirgavAmabhavadeka indraH ~vILau satIrabhi 16741 10, 26 | vAsAMsi marmRjat ~ino vAjAnAM patirinaH puSTInaM sakha ~pra shmashruharyato 16742 9, 114| rAjAnaM yo jajñe vIrudhAM patirindrAyendo parisrava ~sapta disho nAnAsUryAH 16743 4, 5 | abhrAtaro na yoSaNo vyantaH patiripo na janayo durevAH | ~pApAsaH 16744 10, 149| vAshreva vatsaMsumanA duhAnA ~patiriva jAyAmabhi no nyetu dhartAdivaH 16745 6, 50 | STuhi kRSTInAM vicarSaNiH ~patirjajñe vRSakratuH ~yo gRNatAmidAsithApirUtI 16746 1, 66 | yamo janitvaM jAraH kanInAM patirjanInAm ~taM vashcarAthA vayaM vasatyAstaM 16747 9, 86 | nayannRtasya prashiSo navIyasIH patirjanInAmupa yAti niSkRtam ~rAjA sindhUnAM 16748 10, 85 | varcasA ~dIrghAyurasyA yaH patirjIvAti sharadaH shatam ~somaH prathamo 16749 2, 26 | ashmAsyamavataM brahmaNas patirmadhudhAramabhi yamojasAtRNat ~tameva vishve 16750 6, 65 | subandhurdiva A pRthivyA iLas patirmaghavA dasmavarcAH ~yaM devAso 16751 9, 101| iti devAso abruvan ~vAcas patirmakhasyate vishvasyeshAna ojasA ~sahasradhAraH 16752 1, 40 | supratUrtimanehasam ~pra nUnaM brahmaNas patirmantraM vadatyukthyam ~yasminnindro 16753 8, 80 | yadA karastadushmasi ~Adit patirna ohase ~avIvRdhad vo amRtA 16754 9, 99 | pashau na reta Adadhat patirvacasyate dhiyaH ~sa mRjyate sukarmabhirdevo 16755 10, 24 | dhehi vAryaM vivakSase ~yas patirvAryANAmasi radhrasya coditA ~indrastotR^INAmavitA 16756 10, 86 | nahyasyAaparaM cana jarasA marate patirvishvasmAdindra uttaraH ~nAhamindrANi rAraNa 16757 10, 67 | vidhanasairadardaH ~brahmaNas patirvRSabhirvarAhairgharmasvedebhirdraviNaM vyAnaT ~te satyena manasA 16758 10, 152| kadA cana ~svastida vishas patirvRtrahA vimRdho vashI ~vRSendraHpura 16759 8, 13 | ya ucyate patirdivaH ~uto patirya ucyate kRSTInAmeka id vashI ~ 16760 10, 85 | tanUrbhavati rushatI pApayAmuyA ~patiryadvadhvo vAsasA svamaN^gamabhidhitsate ~ 16761 2, 26 | Rtajyena kSipreNa brahmaNas patiryatra vaSTi pra tadashnoti dhanvanA ~ 16762 1, 101| vishvasya jagataH prANatas patiryo brahmaNe prathamo gA avindat ~ 16763 3, 7 | sImarohat suyamA bhavantIH patishcikitvAn rayivid rayINAm ~pra nIlapRSTho 16764 10, 10 | manasi dhAyyasme janyuH patistanvamAvivishyAH ~na yat purA cakRmA kad 16765 10, 165| hitvA na UrjaM prapatAt patiSthaH ~ ~ 16766 10, 40 | tIrthaM suprapANaM shubhas patIsthANuM patheSThAmapa durmatiM hatam ~ 16767 10, 85 | uttaraH ~tRtIyoagniS Te patisturIyaste manuSyajAH ~somo dadad gandharvAya 16768 10, 74 | nAmAnyaprAH ~aceti prAsahas patistuviSmAn yadImushmasikartave karat 16769 10, 1 | paramamasya vidvAñ jAto bRhannabhi pAtitRtIyam ~AsA yadasya payo akrata 16770 1, 119| yematurasya shardhyam ~A vAM patitvaM sakhyAya jagmuSI yoSAvRNItajenyA 16771 10, 40 | sindhavo.asmA ahnebhavati tat patitvanam ~jIvaM rudanti vi mayante 16772 10, 85 | vahatuMkRNuSva ~udIrSvAtaH pativatI hyeSA vishvAvasuM namasAgIrbhirILe ~ 16773 10, 102| pradedishat ~parivRkteva patividyamAnaT pIpyAnA kUcakreNeva siñcan ~ 16774 10, 56 | satyA suvito devAn suvito'nu patma ~mahimna eSAM pitarashcaneshire 16775 8, 8 | guhA paraH ~kavI Rtasya patmabhirarvAg jIvebhyas pari ~ ~ 16776 6, 3 | nUnot ~ghRNA na yo dhrajasA patmanA yannA rodasI vasunAdaM supatnI ~ 16777 5, 5 | uSAsam Imahe || ~vAtasya patmann ILitA daivyA hotArA manuSaH | ~ 16778 10, 8 | dadhire sUroarNaH ~asya patmannaruSIrashvabhudhnA Rtasya yonautanvo juSanta ~ 16779 6, 4 | pari tamAMsyaktaH shociSA patmannaushijo na dIyan ~tvAM hi mandratamamarkashokairvavRmahe 16780 3, 67 | maghonyuSA yAti svasarasya patnI ~svarjanantI subhagA sudaMsA 16781 2, 16 | sumatibhiH shatakrato saM patnIbhirna vRSaNo nasImahi ~nUnaM sA ... ~ ~ 16782 10, 30 | rAyashca stha svapatyasya patnIHsarasvatI tad gRNate vayo dhAt ~prati 16783 10, 85 | agne prajayA saha ~punaH patnImagniradAdAyuSA saha varcasA ~dIrghAyurasyA 16784 1, 140| babhrUSu namnate vRSeva patnIrabhyeti roruvat ~ojAyamAnastanvashca 16785 10, 30 | RSe janitrIrbhuvanasya patnIrapo vandasvasavRdhaH sayonIH ~ 16786 1, 62 | purU sahasrA janayo na patnIrduvasyanti svasAro ahrayANam ~sanAyuvo 16787 7, 34 | mahAsenAso amebhireSAm ~A yan naH patnIrgamantyachA tvaSTA supANirdadhAtuvIrAn ~ 16788 1, 103| vajreNAbodhayo.ahim ~anu tvA patnIrhRSitaM vayashca vishve devAso amadannanu 16789 1, 22 | rAdhAMsi shumbhati ~agne patnIrihA vaha devAnAmushatIrupa ~ 16790 1, 62 | matayo dasma dadruH ~patiM na patnIrushatIrushantaM spRshanti tvA shavasAvanmanISAH ~ 16791 1, 112| samAvataM tAbhir... ~yAbhiH patnIrvimadAya nyUhathurA gha vA yAbhiraruNIrashikSatam ~ 16792 1, 179| cidavasurnahyantamApuH samU nu patnIrvRSabhirjagamyuH ~na mRSA shrAntaM yadavanti 16793 1, 179| shriyaM jarimA tanUnamapyu nu patnIrvRSaNo jagamyuH ~ye cid dhi pUrva 16794 1, 122| vIrairiSudhye=va maruto rodasyoH ~patnIva pUrvahUtiM vAvRdhadhyA uSAsAnaktA 16795 4, 56 | rodasI bRhadbhir no varUthaiH patnIvadbhir iSayantI sajoSAH | ~urUcI 16796 8, 93 | prayantAbodhi dAshuSe ~patnIvantaH sutA ima ushanto yanti vItaye ~ 16797 1, 14 | tAn yajatrAn RtAvRdho.agne patnIvatas kRdhi ~madhvaH sujihva pAyaya ~ 16798 3, 6 | nAnArathaM vA vibhavo hyashvAH ~patnIvatastriMshataM trIMshca devAnanuSvadhamA 16799 4, 24 | aryaH | ~acikradad vRSaNam patny achA duroNa A nishitaM somasudbhiH || ~ 16800 10, 39 | rudravartanI purorathaMkRNuthaH patnyA saha ~A tena yAtaM manaso 16801 1, 82 | amandiSuH pUSaNvAn vajrin samu patnyAmadaH ~ ~ 16802 1, 136| varuNAyAvidhajjano.anarvANaM taM pari pAtoaMhaso dAshvAMsaM martamaMhasaH | 16803 10, 53 | vedapasAmapastamo bibhrat pAtrAdevapAnAni shantamA ~shishIte nUnaM 16804 2, 41 | neSTrAdajuSata prayo hitam ~turIyaM pAtramamRktamamartyaM draviNodAH pibatu drAviNodasaH ~ 16805 6, 48 | vasurdhInAmavitA kArudhAyAH ~idaM tyat pAtramindrapAnamindrasya priyamamRtamapAyi ~matsad 16806 1, 175| 175~~matsyapAyi te mahaH pAtrasyeva harivo matsaro madaH ~vRSA 16807 10, 105| bhUcchriye darvirarepAH ~yayA sve pAtre siñcasa ut ~shataM vA yadasurya 16808 10, 136| kunannamA ~keshIviSasya pAtreNa yad rudreNApibat saha ~ ~ 16809 7, 101| shakraH parashuryathA vanaM pAtreva bhindan sata eti rakSasaH ~ 16810 5, 54 | ashnutha || ~aMseSu va RSTayaH patsu khAdayo vakSassu rukmA maruto 16811 8, 43 | uSasAmiva ketavaH ~kRSNA rajAMsi patsutaH prayANe jAtavedasaH ~agniryad 16812 1, 32 | mahinA paryatiSThat tAsAmahiH patsutaHshIrbabhUva ~nIcAvayA abhavad vRtraputrendro 16813 4, 18 | pravRddho mA mAtaram amuyA pattave kaH || ~nAham ato nir ayA 16814 10, 27 | sAmitraM vanute jane cit ~patto jagAra pratyañcamatti shIrSNA 16815 10, 11 | yoSaNA nadasya nAde pari pAtume manaH ~iSTasya madhye aditirni 16816 10, 18 | yuvatirdakSiNAvata eSA tvA pAtunir{R}terupasthAt ~ucchvañcasva 16817 9, 96 | sIdan vaneSu shakuno na patvA somaH punAnaH kalasheSu 16818 5, 6 | vrAdhanta vAjinaH | ~ye patvabhiH shaphAnAM vrajA bhuranta 16819 10, 53 | yeyajñiyAsaH ~pRthivI naH pArthivAt pAtvaM)aso'ntarikSaM divyAt pAtvasmAn ~ 16820 8, 97 | ma Rtamindra shUra citra pAtvapo na vajrin duritAti parSi 16821 6, 73 | cidastu samAnaM nAma dhenu patyamAnam ~marteSvanyad dohase pIpAya 16822 10, 164| pracetA naAN^giraso dviSatAM pAtyaMhasaH ~ajaiSmAdyAsanAma cAbhUmAnAgaso 16823 6, 29 | HYMN 29~~sa patyata ubhayornRmNamayoryadI vedhasaH 16824 10, 159| virAT ~utAhamasmi saMjayA patyau me shloka uttamaH ~yenendro 16825 10, 71 | tvasmai tanvaM vi sasre jAyeva patyaushatI suvAsAH ~uta tvaM sakhye 16826 9, 82 | grAvabhirnasate vIte adhvare ~jAyeva patyAvadhi sheva maMhase pajrAyA garbha 16827 9, 89 | pRchate gA asya cakSasA pari pAtyukSA ~madhupRSThaM ghoramayAsamashvaM 16828 10, 18 | hastagrAbhasya didhiSostavedaM patyurjanitvamabhi sambabhUtha ~dhanurhastAdAdadAno 16829 10, 59 | tirjihItAm ~abhI SvaryaH pauMsyairbhavema dyaurna bhUmiM girayonAjran ~ 16830 10, 29 | pRthivyA abhi kratvAnaryaH pauMsyaishca ~vyAnaL indraH pRtanAH svojA 16831 7, 30 | nRpate suvajra mahi kSatrAya pauMsyAya shUra ~havanta u tvA havyaM 16832 1, 165| yujyebhirasme samAnebhirvRSabha pauMsyebhiH ~bhUrINi hi kRNavAmA shaviSThendra 16833 1, 100| vishvAbhiH kRSTibhirnvadya ~sa pauMsyebhirabhibhUrashastIrma... ~sa jAmibhiryat samajAti 16834 1, 100| shavasAparItAH ~taraddveSAH sAsahiH pauMsyebhirma... ~so aN^girobhiraN^girastamo 16835 6, 73 | hiraNyayAsa eSAM sAkaM nRmNaiH pauMsyebhishca bhUvan ~rudrasya ye mILhuSaH 16836 9, 111| darshato rathaH | agmannukthAni pauMsyendraM jaitrAya harSayan ~vajrashca 16837 5, 74 | vayaM vAm ushmasISTaye || ~pauraM cid dhy udaprutam paura 16838 8, 3 | shagdhI no asya yad dha pauramAvitha dhiya indra siSAsataH ~shagdhi 16839 8, 54 | stobhanta UrjamAvan ghRtashcutaM paurAso nakSan dhItibhiH ~nakSanta 16840 5, 74 | cid dhy udaprutam paura paurAya jinvathaH | ~yad IM gRbhItatAtaye 16841 8, 50 | svadAvan svadanti gUrtayaH paure chandayase havam ~pra vIramugraM 16842 8, 61 | vasuvidamanu shUra carAmasi ~pauro ashvasya purukRd gavAmasyutso 16843 7, 19 | vishvAbhirUtibhiH sudAsam ~pra paurukutsiM trasadasyumAvaH kSetrasAtA 16844 8, 19 | Rtasya rathyaH ~adAn me paurukutsyaH pañcAshataM trasadasyurvadhUnAm ~ 16845 5, 33 | suSutasya cAroH || ~uta tye mA paurukutsyasya sUres trasadasyor hiraNino 16846 8, 71 | martyasya || ~nahi manyuH pauruSeya Ishe hi vaH priyajAta | ~ 16847 10, 87 | vishvasyaituprasitiM yAtudhAnaH ~yaH pauruSeyeNa kraviSA samaN^kte yo ashveyena 16848 7, 4 | shyetaM jagRbhre ~ni yo gRbhaM pauruSeyImuvoca durokamagnirAyave shushoca ~ 16849 8, 56 | prathinA shavaH ~dasha mahyaM pautakrataH sahasrA dasyave vRkaH ~nityAd 16850 9, 21 | dadhAtA ketamAdishe ~shukrAH pavadhvamarNasA ~eta u tye avIvashan kASThAM 16851 4, 5 | idam me agne kiyate pAvakAminate gurum bhAraM na manma | ~ 16852 8, 23 | amRtaM dUtaM kRNvIta martyaH ~pAvakaMkRSNavartaniM vihAyasam ~taM huvema yatasrucaH 16853 6, 57 | bhagamadabdhadhItInachA voce sadhanyaH pAvakAn ~rishAdasaH satpatInradabdhAn 16854 8, 20 | yUna U Su naviSThayA vRSNaH pAvakAnabhi sobhare girA ~gAya gA iva 16855 3, 12 | dAshvAnashnoti martyaH ~kSayaM pAvakashociSaH ~pari vishvAni sudhitAgnerashyAma 16856 10, 21 | yajñAyastIrNabarhiSe vi vo made shIraM pAvakashociSaMvivakSase ~tvAmu te svAbhuvaH shumbhantyashvarAdhasaH ~ 16857 5, 22 | vishvasAmann atrivad arcA pAvakashociSe | ~yo adhvareSv IDyo hotA 16858 8, 74 | caniSThadagne aN^giraH ~sa pAvakashrudhI havam ~yaM tvA janAsa ILate 16859 10, 140| vAjamukthyaM dadhAsi dAshuSe kave ~pAvakavarcAH shukravarcA anUnavarcA udiyarSi 16860 8, 3 | giro vardhantu yA mama ~pAvakavarNAHshucayo vipashcito.abhi stomairanUSata ~ 16861 6, 54 | anyA ~mithasturA vicarantI pAvake manma shrutaM nakSata RcyamAne ~ 16862 5, 60 | mandasAno gaNashribhiH | ~pAvakebhir vishvaminvebhir Ayubhir 16863 9, 66 | yasya te dyumnavat payaH pavamAnAbhRtaM divaH ~tena no mRLa jIvase ~ ~ 16864 9, 96 | soma pUrve karmANi cakruH pavamAnadhIrAH ~vanvannavAtaH paridhInraporNu 16865 9, 3 | dhAvati tiro rajAMsi dhArayA ~pavamAnaHkanikradat ~eSa divaM vyAsarat tiro 16866 9, 3 | shUro yanniva satvabhiH ~pavamAnaHsiSAsati ~eSa devo ratharyati pavamAno 16867 9, 26 | taM vedhAM medhayAhyan pavamAnamadhi dyavi ~dharNasiM bhUridhAyasam ~ 16868 9, 78 | sakSaNiM yAcante sumnaM pavamAnamakSitam ~gojin naH somo rathajid 16869 9, 13 | vAyorindrasyaniSkRtam ~pavamAnamavasyavo vipramabhi pra gAyata ~suSvANaM 16870 9, 81 | urvantarikSaM vishve devAH pavamAnaMjuSanta ~ ~ 16871 9, 50 | hariM hinvantyadribhiH ~pavamAnammadhushcutam ~A pavasva madintama pavitraM 16872 9, 113| svarhitam ~tasmin mAM dhehi pavamAnAmRte loke akSita indrAyendo pari 16873 9, 31 | 31~~pra somAsaH svAdhyaH pavamAnAso akramuH ~rayiM kRNvanticetanam ~ 16874 9, 114| HYMN 114~~ya indoH pavamAnasyAnu dhAmAnyakramIt ~tamAhuH 16875 9, 92 | sapta yahvIH ~tan nu satyaM pavamAnasyAstu yatra vishve kAravaH saMnasanta ~ 16876 9, 81 | HYMN 81~~pra somasya pavamAnasyormaya indrasya yanti jaTharaM 16877 9, 88 | mahata upabdiriyarti somaH pavamAnaUrmim ~ete somA ati vArANyavyA 16878 9, 67 | dUrake bhayaM vindati mAmiha ~pavamAnavi tajjahi ~pavamAnaH so adya 16879 9, 19 | bhiyasamA dhehi shatruSu ~pavamAnavidA rayim ~ni shatroH soma vRSNyaM 16880 9, 11 | 11~~upAsmai gAyatA naraH pavamAnAyendave | ~abhi devAM iyakSate || ~ 16881 9, 67 | AkhuM cideva deva soma ~yaH pAvamAnIradhyety RSibhiH sambhRtaM rasam ~ 16882 9, 67 | pUtamashnAti svaditaM mAtarishvanA ~pAvamAnIryo adhyety RSibhiH sambhRtaM 16883 9, 89 | pathyAbhirasyAn divo na vRSTiH pavamAnoakSAH ~sahasradhAro asadan nyasme 16884 9, 86 | pipyushImiSamindo pavasva pavamAnoasridham ~yA no dohate trirahannasashcuSI 16885 9, 96 | UrmiM na sindhurgiraH somaH pavamAnomanISAH ~antaH pashyan vRjanemAvarANyA 16886 9, 64 | vasu somA divyAni pArthivA ~pavantAmAntarikSyA ~pavamAnasya vishvavit pra 16887 9, 66 | vRNImahe yujyAya ~agna AyUMSi pavasa A suvorjamiSaM ca naH ~Are 16888 10, 27 | pUrvo aparonu darSat ~dve pavaste pari taM na bhUto yo asya 16889 9, 65 | tIvraM duhantyadribhiH ~sa pavasvAbhimAtihA ~rAjA medhAbhirIyate pavamAno 16890 9, 59 | prajAvad ratnamA bhara ~pavasvAdbhyo adAbhyaH pavasvauSadhIbhyaH ~ 16891 9, 97 | naraM dAt ~uta na enA pavayA pavasvAdhi shrute shravAyyasya tIrthe ~ 16892 9, 97 | jamadagnivannaH ~ayA pavA pavasvainA vasUni mAMshcatva indo sarasi 16893 9, 88 | shuSmI shardho na mArutaM pavasvAnabhishastA divyA yathAviT ~Apo na makSU 16894 9, 65 | suteSvAbhuvo hinvire devatAtaye ~sa pavasvAnayA rucA ~A te dakSaM mayobhuvaM 16895 9, 61 | yaste mado vareNyastenA pavasvAndhasA ~devAvIraghashaMsahA ~jaghnirvRtramamitriyaM 16896 9, 59 | bhara ~pavasvAdbhyo adAbhyaH pavasvauSadhIbhyaH ~pavasva dhiSaNAbhyaH ~tvaM 16897 9, 89 | gRNate niyutvAn madhvo aMshuH pavataindriyAya ~vanvannavAto abhi devavItimindrAya 16898 9, 36 | vasu somo divyAni pArthivA ~pavatAmAntarikSyA ~A divas pRSThamashvayurgavyayuH 16899 10, 128| mamAntarikSamurulokamastu mahyaM vAtaH pavatAMkAme asmin ~mayi devA draviNamA 16900 9, 97 | takave naraM dAt ~uta na enA pavayA pavasvAdhi shrute shravAyyasya 16901 1, 180| paryarNAMsidiyat ~hiraNyayA vAM pavayah pruSAyan madhvaH pibantA 16902 7, 69 | vRSabhiryAtvashvaiH ~ghRtavartaniH pavibhI rucAna iSAM voLhA nRpatirvAjinIvAn ~ 16903 1, 64 | vRSakhAdayo naraH ~hiraNyayebhiH pavibhiH payovRdha ujjighnanta Apathyo 16904 1, 168| prati STobhanti sindhavaH pavibhyo yadabhriyAM vAcamudIrayanti ~ 16905 6, 60 | padyate ~no asya vyathate paviH ~yo asmai haviSAvidhan na 16906 9, 50 | sindhorUrmeriva svanaH ~vANasya codayA pavim ~prasave ta udIrate tisro 16907 10, 180| jaganthAparasyAH ~sRkaM saMshAya pavimindra tigmaM vi shatrUntALi vi 16908 5, 62 | svasarasya dhenA anu vAm ekaH pavir A vavarta || ~adhArayatam 16909 10, 60 | janAn mahiSAnivAtitasthau pavIravAn ~utApavIravAnyudhA ~yasyekSvAkurupa 16910 1, 174| sasmin yonau prashastaye pavIravasya mahnA ~sRjadarNAMsyava yad 16911 1, 166| rabhasAso añjayaH ~aMseSvetAH paviSu kSurA adhi vayo na pakSAn 16912 9, 4 | soma mRdho jahi ~athA ... ~pavItAraH punItana somamindrAya pAtave ~ 16913 9, 83 | tantavo vyasthiran ~avantyasya pavItAramAshavo divas pRSThamadhitiSThanti 16914 3, 27 | havirasmi nAma ~tribhiH pavitrairapupod dhyarkaM hRdA matiM jyotiranu 16915 3, 33 | madhvaH punAnAH kavibhiH pavitrairdyubhirhinvantyaktubhirdhanutrIH ~anu kRSNe vasudhitI jihAte 16916 9, 61 | sahasriNIriSaH ~pavamAnasya te vayaM pavitramabhyundataH ~sakhitvamA vRNImahe ~ye 16917 9, 45 | no rAye duro vRdhi ~atyU pavitramakramId vAjI dhuraM na yAmani ~indurdeveSu 16918 9, 68 | shrathayan svAdatehariH ~tiraH pavitramapriyannuru jrayo ni sharyANi dadhate 16919 9, 67 | potAsa punAtu naH ~yat te pavitramarciSyagne vitatamantarA ~brahma tena 16920 9, 67 | tena punIhi naH ~yat te pavitramarcivadagne tena punIhi naH ~brahmasavaiH 16921 9, 62 | asRgraminda Utaye ~tAbhiH pavitramAsadaH ~so arSendrAya pItaye tiro 16922 9, 62 | pavamAna RtaH kaviH somaH pavitramAsadat ~dadhat stotresuvIryam ~ ~ 16923 9, 63 | vajriNe somAso dadhyAshiraH ~pavitramatyakSaran ~pra soma madhumattamo rAye 16924 9, 66 | stotresuvIryam ~pra suvAna indurakSAH pavitramatyavyayam ~punAna indurindramA ~eSa 16925 9, 106| devayurmadhordhArA asRkSata ~rebhan pavitramparyeSi vishvataH ~ ~ 16926 9, 61 | sakhitvamA vRNImahe ~ye te pavitramUrmayo.abhikSaranti dhArayA ~tebhirnaH 16927 8, 33 | sutAvanta Apo na vRktabarhiSaH ~pavitrasyaprasravaNeSu vRtrahan pari stotAra Asate ~ 16928 10, 17 | adhvaryorvA pari vA yaH pavitrAt taM te juhomimanasA vaSaTkRtam ~ 16929 1, 160| sa vahniH putraH pitroH pavitravAn punAti dhIro bhuvanAni mAyayA ~ 16930 10, 27 | dhanuM bRhatImapsvantaH pavitravantA carataHpunantA ~vi kroshanAso 16931 9, 73 | priyAmindrasya tanvamavIvRdhan ~pavitravantaH pari vAcamAsate pitaiSAM 16932 9, 101| madhumattamAH somA indrAya mandinaH ~pavitravantoakSaran devAn gachantu vo madAH ~ 16933 9, 3 | devo devebhyaH sutaH ~hariH pavitrearSati ~eSa u sya puruvrato jajñAno 16934 9, 86 | dhAvasi sUro na citro avyayAni pavyayA ~gabhastipUto nRbhiradribhiH 16935 6, 8 | yashasaM dhehi navyasIm ~pavyeva rAjannaghashaMsamajara nIcA 16936 1, 116| cakrathurjihmabAram ~kSarannApo na pAyanAya rAye sahasrAya tRSyate gotamasya ~ 16937 10, 100| shucipekrandadiSTaye ~gaurasya yaH payasaH pItimAnasha AsarvatAtimaditiM 16938 3, 36 | mAtarA rihANe vipAT chutudrI payasAjavete ~indreSite prasavaM bhikSamANe 16939 9, 107| sindhurna pipye arNasA aMshoH payasAmadiro na jAgRvirachA koshaM madhushcutam ~ 16940 1, 64 | dhUtayo bhUmiM pinvanti payasAparijrayaH ~pinvantyapo marutaH sudAnavaH 16941 3, 61 | dadhe dhenurUdhaH ~Rtasya sA payasApinvateLA ma... ~padyA vaste pururUpA 16942 10, 132| mAtAditirvicetasA dyaurna bhUmiH payasApupUtani ~ava priyA didiSTana sUro 16943 10, 61 | vardhadukthairvacobhirA hi nUnaM vyadhvaiti payasausriyAyAH ~ta U Su No maho yajatrA 16944 9, 86 | abhyanUSata stubho.abhi dhenavaH payasemashishrayuH ~A naH soma saMyataM pipyushImiSamindo 16945 10, 64 | mitra yUyam ~tAM pIpayata payaseva dhenuM kuvid giro adhi rathevahAtha ~ 16946 1, 186| vimimAno arkaM viSurUpe payasi sasminnUdhan ~uta no.ahirbudhnyo 16947 2, 14 | madiraM juhota ~adhvaryavaH payasodharyathA goH somebhirIM pRNatA bhojamindram ~ 16948 1, 181| A vAmashvAsaH shucayaH payaspA vAtaraMhaso divyAso atyAH ~ 16949 6, 53 | bhUmirajAyata ~pRshnyA dugdhaM sakRt payastadanyo nAnu jAyate ~ ~ 16950 9, 86 | kSarantu madhumad ghRtaM payastava vrate soma tiSThantu kRSTayaH ~ 16951 10, 17 | mAmakaM vacaH ~apAmpayasvadit payastena mA saha shundhata ~ ~ 16952 10, 17 | rAdhase ~payasvatIroSadhayaH payasvan mAmakaM vacaH ~apAmpayasvadit 16953 1, 23 | adyAnvacAriSaM rasena samagasmahi ~payasvAnagna Agahi taM mA saM sRja varcasA ~ 16954 10, 9 | adyAnvacAriSaM rasena samagasmahi ~payasvAnagnaA gahi taM mA saM sRja varcasA ~ ~ 16955 10, 17 | saM taM siñcatu rAdhase ~payasvatIroSadhayaH payasvan mAmakaM vacaH ~ 16956 1, 164| gharmamabhi vAvashAnA mimAti mAyuM payate payobhiH ~ayaM sa shiN^kte 16957 6, 52 | atharvabhyaH ~ashvathaH pAyave.adAt ~mahi rAdho vishvajanyaM 16958 1, 56 | yoSAmudayaMsta bhurvaNiH ~dakSaM mahe pAyayate hiraNyayaM rathamAvRtyA 16959 4, 21 | varAMsi parvatasya vRNve payobhir jinve apAM javAMsi | ~vidad 16960 7, 68 | sumanmA ~iSA taM vardhadaghnyA payobhiryUyaM pAta ... ~ ~ 16961 7, 56 | shubhrA vatsAso na prakrILinaH payodhAH ~dashasyanto no maruto mRLantu 16962 9, 91 | roruvadaMshurasmai pavamAno rushadIrte payogoH ~sahasraM RkvA pathibhirvacovidadhvasmabhiH 16963 10, 64 | mAtaraH sUdayitnvo ghRtavat payomadhuman no arcata ~uta mAtA bRhaddivA 16964 10, 65 | varuNAya savrate ghRtavat payomahiSAya pinvataH ~parjanyAvAtA vRSabhA 16965 3, 16 | yajñasya netA prathamasya pAyorjAtavedo bRhataH supraNIte ~achidrA 16966 7, 74 | pibatamashvinA ~dugdhaM payovRSaNA jenyAvasU mA no mardhiSTamA 16967 1, 130| navyebhirvRSakarmannukthaiH purAM dartaH pAyubhiHpAhi shagmaiH ~divodAsebhirindra 16968 5, 70 | syAma || ~pAtaM no rudrA pAyubhir uta trAyethAM sutrAtrA | ~ 16969 1, 189| vishvebhiramRtebhiryajatra ~pAhi no agne pAyubhirajasrairuta priye sadana A shushukvAn ~ 16970 1, 31 | tvaM no agne tava deva pAyubhirmaghono rakSa tanvashca vandya ~ 16971 7, 38 | namasyashcano dhAd vishvebhiH pAtu pAyubhirni sUrIn ~abhi yaM devyaditirgRNAti 16972 8, 27 | vRdhe rishAdasaH ~ariSTebhiH pAyubhirvishvavedaso yantA no.avRkaM chardiH ~ 16973 6, 79 | bhUmanaH ~adabdhebhiH savitaH pAyubhiS TvaM shivebhiradya pari 16974 5, 41 | dhAyi varUtrI vA shakrA yA pAyubhish ca | ~siSaktu mAtA mahI 16975 7, 37 | parvatasyarAtau ~sadA no divyaH pAyuH siSaktu yUyaM pAta ... ~ ~ 16976 2, 2 | citayantamakSabhiH pAtho na pAyuM janasI ubhe anu ~sa hotA 16977 6, 15 | yuge havyavAhaM dadhire pAyumIDyam ~devAsashca martAsashca 16978 6, 48 | staulAbhirdhautarIbhiruruSyA pAyurabhavat sakhibhyaH ~Rtasya pathi 16979 1, 89 | vedasAmasad vRdhe rakSitA pAyuradabdhaH svastaye ~svasti na indro 16980 1, 31 | vrate ~tvamagne yajyave pAyurantaro.aniSaN^gAya caturakSa idhyase ~ 16981 2, 1 | nRpate vasva IshiSe tvaM pAyurdame yaste'vidhat ~tvamagne dama 16982 8, 60 | gRhapatirmahAnasi divas pAyurduroNayuH ~mA no rakSa A veshIdAghRNIvaso 16983 10, 100| sanutaryuyota ~sa no devaH savitA pAyurIDya A sarvatAtimaditiM vRNImahe ~ 16984 4, 18 | avartyA shuna AntrANi pece na deveSu vivide marDitAram | ~ 16985 10, 127| naHsutarA bhava ~upa mA pepishat tamaH kRSNaM vyaktamasthita ~ 16986 9, 74 | taM naro hitamava mehanti peravaH ~arAvIdaMshuH sacamAna UrmiNA 16987 6, 70 | purayasya raghvI sumILhe shataM peruke ca pakvA ~shANDo dAd dhiraNinaH 16988 7, 35 | samudraH ~shaM no apAM napAt perurastu shaM naH pRshnirbhavatu 16989 1, 158| yukto ha yad vAM taugryAya perurvi madhye arNaso dhAyi pajraH ~ 16990 1, 92 | yajamAnAya sunvate ~adhi peshAMsi vapate nRtUrivAporNute vakSa 16991 10, 1 | janAnAm ~sa tu vastrANyadha peshanAni vasAno agnirnAbhApRthivyAH ~ 16992 5, 2 | etaM tvaM yuvate kumAram peSI bibharSi mahiSI jajAna | ~ 16993 8, 73 | jagmathuH kuha shyeneva petathuH ~anti Sad... ~yadadya karhi 16994 7, 18 | vekaM cakAra siMhyaM cit petvenA jaghAna ~ava sraktIrveshyAvRshcadindraH 16995 3, 49 | pratijAnate ~vRkSaM pakvaM phalamaN^kIva dhUnuhIndra sampAraNaM vasu ~ 16996 4, 5 | uSAsaH || ~anireNa vacasA phalgvena pratItyena kRdhunAtRpAsaH | ~ 16997 1, 62 | svaryo navagvaiH ~saraNyubhiH phaligamindra shakra valaM raveNadarayo 16998 10, 97 | idaM me prAvatA vacaH ~yAH phalinIryA aphalA apuSpA yAshca puSpiNIH ~ 16999 10, 106| sudinevapRkSa A taMsayethe ~uSTAreva pharvareSu shrayethe prAyogeva shvAtryA 17000 10, 61 | niratakSan ~sa IM vRSA na phenamasyadAjau smadA paraidapadabhracetAH ~ 17001 3, 58 | cidindra yeSantI prayastA phenamasyati ~na sAyakasya cikite janAso 17002 1, 104| ketavedA ava tmanA bharate phenamudan ~kSIreNa snAtaH kuyavasya 17003 8, 14 | upa yajñaMsurAdhasam ~apAM phenena namuceH shira indrodavartayaH ~ 17004 10, 116| tubhyaM pakvo.addhIndra pibaca prasthitasya ~addhIdindra 17005 10, 37 | yachata dvipadecatuSpade ~adat pibadUrjayamAnamAshitaM tadasmeshaM yorarapo dadhAtana ~ 17006 2, 40 | prasthitaM somyaM madhu pibAgnIdhrAttava bhAgasya tRpNuhi ~eSa sya 17007 10, 86 | vicAkashad vicinvan dAsamAryam ~pibAmipAkasutvano.abhi dhIramacAkashaM vishvasmAdindra 17008 8, 2 | somaM vIrAya shakrAya ~bharA piban naryAya ~yo vediSTho avyathiSvashvAvantaM 17009 4, 23 | juSANo abhi somam UdhaH | ~pibann ushAno juSamANo andho vavakSa 17010 1, 180| pavayah pruSAyan madhvaH pibantA uSasaH sacethe ~yuvamatyasyAva 17011 8, 33 | shAkinaH ~ka IM veda sute sacA pibantaM kad vayo dadhe ~ayaM yaHpuro 17012 5, 61 | ya IM vahanta AshubhiH pibanto madiram madhu | ~atra shravAMsi 17013 10, 87 | viSaM gavAM yAtudhAnAH pibantvA vRshcyantAmaditayedurevAH ~ 17014 10, 169| UrjasvatIroSadhIrArishantAm ~pIvasvatIrjIvadhanyAH pibantvavasAya padvaterudra mRLa ~yAH sarUpA 17015 9, 109| vishvAni vRtrA jaghAna || ~pibanty asya vishve devAso gobhiH 17016 8, 94 | somapItaye ~asti somo ayaM sutaH pibantyasya marutaH ~uta svarAjo ashvinA ~ 17017 8, 26 | poSyA vaso ~An no vAyo madhu pibAsmAkaM savanA gahi ~tava vAyav 17018 4, 35 | kevalaM te | ~sam RbhubhiH pibasva ratnadhebhiH sakhIMr yAM 17019 3, 38 | vAyurna niyuto no acha ~pibAsyandho abhisRSTo asme indra svAhA 17020 2, 45 | shunahotreSu matsaraH ~etaM pibatakAmyam ~indrajyeSThA ... ~ ~ 17021 1, 46 | RtA vanatho aktubhiH ~ubhA pibatamashvinobhA naH sharma yachatam ~avidriyAbhirUtibhiH ~ ~ 17022 1, 135| vAjinamAshumatyaM na vAjinam | teSAM pibatamasmayU A no gantamihotyA ~indravAyU 17023 3, 64 | tiroahnyaM juSANA somaM pibatamasridhA sudAnU ~ashvinA pari vAmiSaH 17024 1, 161| devAnayAtana ~idamudakaM pibatetyabravItanedaM vA ghA pibatA muñjanejanam ~ 17025 4, 44 | yajñaM nAsatyopa yAtam | ~pibAtha in madhunaH somyasya dadhatho 17026 8, 8 | paryAntarikSAt suvRktibhiH ~pibAthoashvinA madhu kaNvAnAM savane sutam ~ 17027 10, 83 | agramubhA upAMshuprathamA pibAva ~ ~ 17028 10, 104| sutasya ~apsu dhUtasya harivaH pibeha nRbhiH sutasya jaTharampRNasva ~ 17029 3, 34 | 34~~indra somaM somapate pibemaM mAdhyandinaM savanaM cAru 17030 10, 179| mAdhyandinasya savanasya dadhnaH pibendravajrin purukRjjuSANaH ~ ~ 17031 1, 191| avaghnatI hantyatho pinaSTi piMSatI ~sharAsaH kusharAso darbhAsaH 17032 8, 19 | prayo gAyasyagnaye ~yaH piMshate sUnRtAbhiH suvIryamagnirghRtebhirAhutaH ~ 17033 1, 161| udakaM gAmavajati mA.nsamekaH piMshati sUnayAbhRtam ~A nimrucaH 17034 10, 184| kalpayatu tvaSTA rUpANi piMshatu ~Asiñcatu prajApatirdhAtA 17035 6, 19 | nikAmamaramaNasaM yena navantamahiM saM piNagRjISin ~vardhAn yaM vishve marutaH 17036 7, 101| vikSvichata gRbhAyata rakSasaH saM pinaSTana ~vayo ye bhUtvI patayanti 17037 1, 162| gAtrANAM RtuthA kRNomi tA\-tA piNDanAM pra juhomyagnau ~mA tvA 17038 9, 68 | madaH sAkaMvRdhA payasA pinvadakSitA ~mahI apAre rajasI vivevidadabhivrajannakSitaM 17039 3, 36 | vipraH sumatiM nadInAm ~pra pinvadhvamiSayantIH surAdhA A vakSaNAH pRNadhvaM 17040 3, 36 | yAthaH ~samArANe UrmibhiH pinvamAne anyA vAmanyAmapyeti shubhre ~ 17041 9, 97 | divyaH suparNo.ava cakSi soma pinvan dhArAH karmaNA devavItau ~ 17042 9, 94 | bhuvanAni prathanta ~dhiyaH pinvAnAH svasare na gAva RtAyantIrabhi 17043 7, 34 | kSarantIH ~Apashcidasmai pinvanta pRthvIrvRtreSu shUrA maMsanta 17044 1, 64 | duhantyUdhardivyAni dhUtayo bhUmiM pinvanti payasAparijrayaH ~pinvantyapo 17045 5, 54 | na marutaH kabandhinaH | ~pinvanty utsaM yad inAso asvaran 17046 1, 64 | pinvanti payasAparijrayaH ~pinvantyapo marutaH sudAnavaH payo ghRtavad 17047 7, 57 | rejayanti rodasI cidurvI pinvantyutsaM yadayAsurugrAH ~nicetAro 17048 9, 63 | shravAMsidhAraya ~iSamUrjaM ca pinvasa indrAya matsarintamaH ~camUSvA 17049 9, 64 | rUpAbhyarSasi ~samudraH soma pinvase ~hinvAno vAcamiSyasi pavamAna 17050 3, 3 | jarasva svapatya AyunyUrjA pinvasva samiSo didIhi naH ~vayAMsi 17051 5, 83 | vRSTim maruto rarIdhvam pra pinvata vRSNo ashvasya dhArAH | ~ 17052 10, 65 | savrate ghRtavat payomahiSAya pinvataH ~parjanyAvAtA vRSabhA purISiNendravAyU 17053 6, 70 | purubhujA deSNaM dhenuM na iSaM pinvatamasakrAm ~stutashca vAM mAdhvI suSTutishca 17054 10, 36 | endro barhiH sIdatu pinvatAmiLA bRhaspatiH sAmabhir{R}kvo 17055 1, 181| vapsaso gIstribarhiSi sadasi pinvatenR^In ~vRSA vAM megho vRSaNA pIpAya 17056 5, 62 | ahabhir duduhre | ~vishvAH pinvathaH svasarasya dhenA anu vAm 17057 1, 112| amRtasyamajmanA ~yAbhirdhenumasvaM pinvatho narA tAbhir... ~yAbhiH parijmA 17058 9, 74 | sacamAna UrmiNA devAvyaM manuSe pinvatitvacam ~dadhAti garbhamaditerupastha 17059 8, 49 | gireriva pra rasA asya pinvire datrANi purubhojasaH ~A 17060 8, 69 | godhA pari saniSvaNat | ~piOgA pari caniSkadad indrAya 17061 5, 77 | vibhAge | ~sa tokam asya pIparac chamIbhir anUrdhvabhAsaH 17062 3, 35 | pAryAdindramahnaH ~aMhaso yatra pIparad yathA no nAveva yAntamubhaye 17063 1, 46 | somasya dhRSNuyA ~yA naH pIparadashvinA jyotiSmatI tamastiraH ~tAmasme 17064 2, 21 | shAshadushca ~sa vasvaH kAmaM pIparadiyAno brahmaNyato nUtanasyAyoH ~ 17065 1, 46 | patAt ~haviSA jAro apAM piparti papurirnarA ~pitA kuTasya 17066 1, 152| bhAraM bharatyA cidasya RtaM pipartyanRtaM ni tArIt ~prayantamit pari 17067 7, 70 | yo vAM samudrAn saritaH pipartyetagvA cin na suyujA yujAnaH ~yAni 17068 8, 4 | drAvayA tvaM somamindraH pipAsati ~upa nUnaMyuyuje vRSaNA 17069 1, 63 | indra deva citrAmiSamApo na pIpayaH parijman ~yayA shUra pratyasmabhyaM 17070 1, 152| mAmateyamavantIrbrahmapriyaM pIpayan sasminnUdhan ~pitvo bhikSeta 17071 7, 65 | vayaM vAM dyAvA ca yatra pIpayannahA ca ~tA bhUripAshAvanRtasya 17072 10, 64 | varuNa mitra yUyam ~tAM pIpayata payaseva dhenuM kuvid giro 17073 2, 29 | nashan tamisrAH ~ubhe asmai pIpayataH samIcI divo vRSTiM subhago 17074 1, 68 | rAya aurNod duraH purukSuH pipesha nAkaM stRbhirdamUnAH ~ ~ 17075 8, 50 | vajrinnavato vasutvanA sadA pIpetha dAshuSe ~yad dha nUnaM parAvati 17076 6, 39 | vAjashravaso adhi dhehi pRkSaH ~pIpihISaH sudughAmindra dhenuM bharadvAjeSu 17077 6, 19 | vAvRdhasvotagIrbhiH ~AviH sUryaM kRNuhi pIpihISo jahi shatrUnrabhi gA indra 17078 10, 16 | te kRSNaH shakuna Atutoda pipIlaH sarpa uta vAshvApadaH ~agniS 17079 4, 22 | prasitiM syandayadhyai || ~pipILe aMshur madyo na sindhur 17080 1, 112| yAbhI rasAM kSodasodnaH pipinvathuranashvaM yAbhI rathamAvataM jiSe ~ 17081 1, 32 | samRtiM vadhAnAM saM rujAnAH pipiSaindrashatruH ~apAdahasto apRtanyadindramAsya 17082 6, 46 | HYMN 46~~pratyasmai pipISate vishvAni viduSe bhara ~araMgamAya 17083 1, 15 | tA vanAmahe ~draviNodAH pipISati juhota pra ca tiSThata ~ 17084 7, 59 | sumatirnavIyasI tUyaM yAta pipISavaH ~o Su ghRSvirAdhaso yAtanAndhAMsi 17085 2, 36 | ugro babhruH shukrebhiH pipishehiraNyaiH ~IshAnAdasya bhuvanasya 17086 5, 60 | hiraNyair abhi svadhAbhis tanvaH pipishre | ~shriye shreyAMsas tavaso 17087 7, 100| bibhrato virUpAH purutrA vAcaM pipishurvadantaH ~brAhmaNAso atirAtre na 17088 1, 168| svarvatI tveSA vipAkA marutaH pipiSvatI ~bhadrA vo rAtiH pRNato 17089 8, 12 | dhItibhiH ~jAmiM padeva pipratIM prAdhvare ~yadasya dhAmani 17090 8, 11 | satsi ~svAM cAgne tanvaM piprayasvAsmabhyaM ca saubhagamA yajasva ~ ~ 17091 2, 6 | janyevamitryaH ~sa vidvAnA ca piprayo yakSi cikitva AnuSak ~A 17092 4, 4 | nityena haviSA ya ukthaiH | ~piprISati sva AyuSi duroNe vishved 17093 7, 57 | vidatheSu barhirA vItaye sadata pipriyANAH ~naitAvadanye maruto yatheme 17094 3, 55 | vivasvataH sadana A hi pipriye satrAsAhamabhimAtihanaM 17095 6, 23 | rAyA samiSA saM svasti ~vi piprorahimAyasya dRLhAH puro vajriñchavasA 17096 10, 138| pratimAnamAryaH ~dRLAni piprorasurasya mAyina indro vyAsyaccakRvAn 17097 1, 51 | adhi shuptAvajuhvata ~tvaM piprornRmaNaH prArujaH puraH pra RjishvAnaM 17098 1, 115| uditA sUryasya niraMhasaH pipRtA naravadyAt ~tan no ... ~ ~ 17099 6, 67 | tA no vAjavatIriSa AshUn pipRtamarvataH ~indramagniM ca voLhave ~ 17100 1, 93 | yAtamupanaH sacA ~agnISomA pipRtamarvato na A pyAyantAmusriyA havyasUdaH ~ 17101 10, 35 | vAjasAtau yaM trAyadhve yaM pipRthAtyaMhaH ~yo vo gopIthe na bhayasya 17102 10, 65 | adhi kSami ~bhujyumaMhasaH pipRtho nirashvinA shyAvaM putraMvadhrimatyA 17103 1, 101| manyunA yaH shambaraM yo ahan piprumavratam ~indro yaH shuSNamashuSaM 17104 10, 102| parivRkteva patividyamAnaT pIpyAnA kUcakreNeva siñcan ~eSaiSyA 17105 3, 36 | dUrAdanasA rathena ~ni te naMsai pIpyAneva yoSA maryAyeva kanyA shashvacai 17106 2, 38 | savanAni gantana ~ashvAmiva pipyata dhenumUdhani kartA dhiyaM 17107 6, 56 | daivyo vidhAtA parjanyAvAtA pipyatAmiSaM naH ~uta sya devaH savitA 17108 1, 116| shacIbhirjasuraye staryaM pipyathurgAm ~avasyate stuvate kRSNiyAya 17109 6, 69 | vadhrimatyAH ~dashasyantA shayave pipyathurgAmiti cyavAnA sumatiM bhuraNyU ~ 17110 1, 119| paritaptamatraye ~yuvaM shayoravasaM pipyathurgavi pra dIrgheNa vandanastAryAyuSA ~ 17111 9, 107| soma devavItaye sindhurna pipye arNasA aMshoH payasAmadiro 17112 7, 23 | vRtrANyapratI jaghanvAn ~Apashcit pipyu staryo na gAvo nakSannRtaM 17113 9, 86 | payasemashishrayuH ~A naH soma saMyataM pipyushImiSamindo pavasva pavamAnoasridham ~ 17114 8, 6 | duhata Ashiram ~enAM Rtasya pipyuSIH ~yA indra prasvastvAsA garbhamacakriran ~ 17115 2, 35 | shruSTimA vaha duhAnAM dhenuM pipyuSImasashcatam ~padyAbhirAshuM vacasA ca 17116 8, 72 | agnAnamaH svaH ~adhukSat pipyuSImiSamUrjaM saptapadImariH ~sUryasya 17117 1, 186| ahirbudhnyo mayas kaH shishuM na pipyuSIva veti sindhuH ~yena napAtamapAM 17118 1, 133| pishaN^gabhRSTimambhRNaM pishAcimindra saM mRNa ~sarvaMrakSo ni 17119 7, 57 | rukmairAyudhaistanUbhiH ~A rodasI vishvapishaH pishAnAH samAnamañjyañjate shubhe 17120 9, 107| samudre vAcaminvasi ~rayiM pishangaM bahulaM puruspRhaM pavamAnAbhyarSasi ~ 17121 1, 133| manAyati takat su te manAyati ~pishaN^gabhRSTimambhRNaM pishAcimindra saM mRNa ~ 17122 1, 88 | sumAyAH ~te.aruNebhirvaramA pishaN^gaiH shubhe kaM yAnti rathatUrbhirashvaiH ~ 17123 9, 21 | na saptayo rathe ~Asmin pishaN^gamindavo dadhAtA venamAdishe ~yo 17124 5, 31 | drava harivo mA vi venaH pishaN^garAte abhi naH sacasva | ~nahi 17125 8, 33 | vAjaM darSi sahasriNam ~pishaN^garUpaM maghavan vicarSaNe makSU 17126 2, 45 | na A voLhamashvinA rayiM pishaN^gasandRsham ~dhiSnyAvarivovidam ~indro 17127 5, 57 | susadRshaH supeshasaH | ~pishaN^gAshvA aruNAshvA arepasaH pratvakSaso 17128 7, 101| adAbhyam ~shishIte shakraH pishunebhyo vadhaM nUnaM sRjadashaniM 17129 6, 16 | vakSyamRtAn RtAvRdho yajñaM deveSu pispRshaH ~vayamu tvA gRhapate janAnAmagne 17130 6, 54 | yUtheva pashurakSirastam ~sa pispRshati tanvi shrutasya stRbhirna 17131 5, 56 | agne shardhantam A gaNam piSTaM rukmebhir añjibhiH | ~visho 17132 9, 73 | pavitravantaH pari vAcamAsate pitaiSAM pratno abhi rakSati vratam ~ 17133 2, 18 | sAsmA araM bAhubhyAM yaM pitAkRNod vishvasmAdA januSo vedasas 17134 1, 179| imaM n1 somamantito hRtsu pItamupa bruve ~yat sImAgashcakRmA 17135 1, 116| cakSadAnaM RjrAshvaM taM pitAndhaMcakAra ~tasmA akSI nAsatyA vicakSa 17136 1, 26 | divitmatA vacaH ~A ni SmA sUnave pitApiryajatyApaye ~sakhA sakhye vareNyaH ~ 17137 10, 14 | pUrvyebhiryatrA naH pUrve pitaraHpareyuH ~ubhA rAjAnA svadhayA madantA 17138 10, 15 | udIratAmavara ut parAsa un madhyamAH pitaraHsomyAsaH ~asuM ya IyuravRkA RtajñAste 17139 1, 110| svapasyayA naro jivrI yuvAnA pitarAkRNotana ~vAjebhirno vAjasAtAvaviDDhy 17140 9, 86 | nabhasAbhyakramIt pratnamasya pitaramA vivAsati ~so asya vishe 17141 10, 7 | dadhAnomatibhiH sujAta ~agniM manye pitaramagnimApimagniM bhrAtaraM sadamitsakhAyam ~ 17142 10, 125| dyAvApRthivI Avivesha ~ahaM suve pitaramasya mUrdhan mama yonirapsvantaH 17143 2, 28 | bharatedhanA nRbhiH ~devAnAM yaH pitaramAvivAsati shraddhAmanA haviSA brahmaNas 17144 2, 1 | shatA dasha prati ~tvAmagne pitaramiSTibhirnarastvAM bhrAtrAya shamyA tanUrucam ~ 17145 10, 124| akaramantarasminnindraM vRNAnaH pitaraMjahAmi ~agniH somo varuNaste cyavante 17146 4, 42 | sindhUn || ~asmAkam atra pitaras ta Asan sapta RSayo daurgahe 17147 10, 56 | suvito'nu patma ~mahimna eSAM pitarashcaneshire devA deveSvadadhurapikratum ~ 17148 7, 18 | HYMN 18~~tve ha yat pitarashcin na indra vishvA vAmA jaritAro 17149 10, 15 | dAshuSe martyAya ~putrebhyaH pitarastasya vasvaH pra yachata ta ihorjandadhAta ~ 17150 1, 121| duro vaH ~tubhyaM payo yat pitarAvanItAM rAdhaH suretasturaNe bhuraNyU ~ 17151 10, 131| karmasvAvatam ~putramiva pitarAvashvinobhendrAvathuH kAvyairdaMsanAbhiH ~yat 17152 1, 185| dyAvApRthivI satyamastu pitarmAtaryadihopabruve vAm ~bhUtaM devAnAmavame 17153 10, 68 | kRshanebhirashvaM nakSatrebhiH pitarodyAmapiMshan ~rAtryAM tamo adadhurjyotirahanbRhaspatirbhinadadriM


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License