Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText - Concordances

(Hapax - words occurring once)


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

      Book, Hymn
17154 1, 164| ciketa yastA vijAnAt sa pituS pitAsat ~avaH pareNa para enAvareNa 17155 1, 187| asmAkamavitA bhava ~upa naH pitavA cara shivaH shivAbhirUtibhiH ~ 17156 4, 36 | tAM U nv asya savanasya pItaya A vo vAjA Rbhavo vedayAmasi || ~ 17157 10, 60 | rAjannarAdhasaH ~ayaM mAtAyaM pitAyaM jIvAturAgamat ~idaM tavaprasarpaNaM 17158 9, 65 | dhArAbhirojasA ~endrasya pItayevisha ~yasya te madyaM rasaM tIvraM 17159 4, 34 | draviNaso gRNAnAH | ~A vaH pItayo 'bhipitve ahnAm imA astaM 17160 10, 25 | prahaM minAmi pAkyA ~adhA pitevasUnave vi vo made mRLa no abhi 17161 2, 10 | johUtro agniH prathamaH piteveLas pade manuSA yat samiddhaH ~ 17162 6, 30 | cumurimindrasiSvap ~tvaM rajiM piThInase dashasyan SaSTiM sahasrAshacyA 17163 4, 35 | abhUt somasya suSutasya pItiH | ~sukRtyayA yat svapasyayA 17164 10, 100| shucipekrandadiSTaye ~gaurasya yaH payasaH pItimAnasha AsarvatAtimaditiM vRNImahe ~ 17165 9, 18 | vishve sajoSaso devAsaH pItimAshata ~madeSu ... ~A yo vishvAni 17166 2, 14 | tadvashAyaneSa indro arhati pItimasya ~adhvaryavo yo dRbhIkaM 17167 8, 82 | havamasme sutasya gomataH ~vi pItintRptimashnuhi ~ya indra camaseSvA somashcamUSu 17168 5, 76 | avasA shaMtamena nedAnIm pItir ashvinA tatAna || ~idaM 17169 4, 17 | sakhA pitA pitRtamaH pitNAM kartem ulokam ushate vayodhAH || ~ 17170 10, 107| tamaso niramoci ~mahi jyotiH pitRbhirdattamAgAduruH panthAdakSiNAyA adarshi ~ 17171 10, 15 | devavandaiH paraiHpUrvaiH pitRbhirgharmasadbhiH ~agniSvAttAH pitara eha 17172 10, 17 | sarathaM yayatha svadhAbhirdevi pitRbhirmadantI ~AsadyAsmin barhiSi mAdayasvAnamIvA 17173 10, 64 | bharImabhiH purUretAMsi pitRbhishca siñcataH ~vi SA hotrA vishvamashnoti 17174 6, 7 | kratubhiramRtatvamAyan vaishvAnara yat pitroradIdeH ~vaishvAnara tava tAni vratAni 17175 9, 75 | adAbhyaH ~dadhAti putraH pitrorapIcyaM nAma tRtIyamadhi rocane 17176 10, 8 | kSayeSuprathamo jigAti ~A yo mUrdhAnaM pitrorarabdha nyadhvare dadhire sUroarNaH ~ 17177 10, 31 | kRNutasvagopA ~putro yat purvaH pitrorjaniSTa shamyAM gaurjagAra yad dha 17178 1, 31 | sukRttaraH ~shvAtreNa yat pitrormucyase paryA tvA pUrvamanayannAparaM 17179 7, 6 | varamA rodasyorAgniH sasAda pitrorupastham ~A devo dade budhnyA vasUni 17180 10, 85 | namasAgIrbhirILe ~anyAmicha pitRSadaM vyaktAM sa te bhAgojanuSA 17181 1, 117| dadathurvishvakAya ~ghoSAyai cit pitRSade durone patiM jUryantyA ashvinAvadattam ~ 17182 1, 91 | sAdanyaM vidathyaM sabheyaM pitRshravaNaM yo dadAshadasmai ~aSALhaM 17183 4, 17 | marDitA somyAnAm | ~sakhA pitA pitRtamaH pitNAM kartem ulokam ushate 17184 10, 66 | devAnamRtAnaprayuchataH ~vasiSThAsaH pitRvad vAcamakrata devAnILAnA RSivatsvastaye ~ 17185 8, 40 | nabhantAmanyake same ~evendrAgnibhyAM pitRvan navIyo mandhAtRvadaN^girasvadavAci ~ 17186 1, 73 | vanuyAmA tvotAH ~IshAnAsaH pitRvittasya rAyo vi sUrayaH shatahimA 17187 1, 73 | HYMN 73~~rayirna yaH pitRvitto vayodhAH supraNItishcikituSo 17188 7, 86 | tura iyAm ~ava drugdhAni pitryA sRjA no.ava yA vayaM cakRmA 17189 10, 16 | pashyannitaraMjAtavedasam ~taM harAmi pitRyajñAya devaM sa gharmaminvAt parame 17190 2, 47 | tvA vidadiSumAnvIro astA ~pitryAmanu pradishaM kanikradat sumaN^galo 17191 8, 30 | adhi vocata ~mA naH pathaH pitryAn mAnavAdadhi dUraM naiSTa 17192 10, 8 | bruvANaAyudhAni veti ~sa pitryANyAyudhani vidvanindreSita Aptyo abhyayudhyat ~ 17193 7, 56 | pRtanAsvaryaH ~bhUri cakra marutaH pitryANyukthAni yA vaH shasyante purA cit ~ 17194 7, 1 | bhejire anIkaM martA naraH pitryAsaH purutrA ~uto na ebhiH sumanA 17195 8, 48 | manasA sutasya bhakSImahi pitryasyeva rAyaH ~soma rAjan pra Na 17196 9, 46 | pariSkRtAsa indavo yoSeva pitryAvatI ~vAyuM somA asRkSata ~ete 17197 1, 42 | pUSannavo vRNImahe ~yena pitR^InacodayaH ~adhA no vishvasaubhaga 17198 10, 88 | parastAt ~dve srutI ashRNavaM pitR^INAmahaM devAnAmutamartyAnAm ~tAbhyAmidaM 17199 7, 33 | juSTI naro brahmaNA vaH pitR^INAmakSamavyayaM na kilA riSAtha ~yacchakvarISu 17200 10, 78 | varmaNvanto na yodhAH shimIvantaH pitR^INAMna shaMsAH surAtayaH ~rathAnAM 17201 1, 124| vasaterapaptan narashca ye pitubhAjo vyuSTau ~amA sate vahasi 17202 8, 32 | no jinva somapAH ~uta naH pitumA bhara saMrarANo avikSitam ~ 17203 1, 101| HYMN 101~~pra mandine pitumadarcatA vaco yaH kRSNagarbhA nirahannRjishvanA ~ 17204 1, 141| anayanta sasrutaH ~pRkSo vapuH pitumAn nitya A shaye dvitIyamA 17205 3, 59 | sharmabhadram ~sadA sugaH pitumAnastu panthA madhva devA oSadhIH 17206 5, 48 | asya varpasaH | ~sacA yadi pitumantam iva kSayaM ratnaM dadhAti 17207 1, 116| himenAgniM ghraMsamavArayethAM pitumatImUrjamasmA adhattam ~RbIse atrimashvinAvanItamun 17208 4, 1 | vapuSyo vibhAvA sadA raNvaH pitumatIva saMsat || ~sa cetayan manuSo 17209 1, 159| vAryANi prabhUSataH ~uta manye pituradruho mano mAturmahi svatavastad 17210 1, 110| juhavAma vidmanA ~taraNitvA ye piturasya sashcira Rbhavo vAjamaruhan 17211 2, 13 | prabhavantamAyate ~asinvan daMSTraiH pituratti bhojanaM yastAkR... ~adhAkRNoH 17212 6, 49 | paNimastabhAyat ~ayaM svasya piturAyudhAnInduramuSNAdashivasya mAyAH ~ayamakRNoduSasaH 17213 3, 52 | pari yoSA janitrI mahaH piturdama Asiñcadagre ~upasthAya mAtaramannamaiTTa 17214 9, 71 | asya tam ~jahAti vavriM pitureti niSkRtamupaprutaM kRNute 17215 10, 8 | vavre antarichan dhItiM piturevaiHparasya ~sacasyamAnaH pitrorupasthe 17216 3, 59 | purANamadhyemyArAn mahaH piturjaniturjAmi tan naH ~devAso yatra panitAra 17217 9, 73 | pAshinaH santi setavaH ~piturmAturadhyA ye samasvarannRcA shocantaH 17218 1, 155| dadhAti putro.avaraM paraM piturnAma tRtIyamadhi rocane divaH ~ 17219 10, 39 | shashvattamAsastamu vAmidaM vayaM piturnanAma suhavaM havAmahe ~codayataM 17220 10, 10 | purU cidarNavaMjaganvan ~piturnapAtamA dadhIta vedhA adhi kSamiprataraM 17221 8, 1 | shatAmagha ~vasyAnindrAsi me pituruta bhrAturabhuñjataH ~mAtA 17222 1, 31 | iLAmakRNvan manuSasya shAsanIM pituryat putro mamakasya jAyate ~ 17223 8, 86 | yasya svAdiSThA sumatiH pituryathA mA no vi yauSTaM sakhyA 17224 8, 75 | vidmA hi te purA vayamagne pituryathAvasaH ~adhA te sumnamImahe ~ ~ 17225 8, 9 | yan nUnaM dhIbhirashvinA pituryonA niSIdathaH yad vAsumnebhirukthyA ~ ~ 17226 10, 71 | sakhyA sakhAyaH ~kilbiSaspRt pituSaNirhyeSAmaraM hito bhavativAjinAya ~RcAM 17227 3, 1 | yahvIbhirnaguhA babhUva ~pitushca garbhaM janitushca babhre 17228 3, 1 | vRSA yatra vAvRdhe kAvyena ~pitushcidUdharjanuSA viveda vyasya dhArA asRjad 17229 8, 3 | astaM vayo na tugryam ~AtmA pitustanUrvAsa ojodA abhyañjanam ~turIyamid 17230 10, 142| kRdhi ~pravat te agne janimA pitUyataH sAcIva vishvA bhuvanA nyRñjase ~ 17231 10, 96 | kRte camase marmRjad dharI pItvAmadasya hayatasyAdhasaH ~uta sma 17232 10, 15 | svadhayA sutasya bhajanta pitvastaihAgamiSThAH ~barhiSadaH pitara UtyarvAgimA 17233 1, 46 | vAvasAnA vivasvati somasya pItyA girA ~manuSvacchambhUA gatam ~ 17234 10, 86 | pacanti viMshatim ~utAhamadmi pIva idubhA kukSI pRNanti me 17235 1, 187| pariMshamArishAmahe ~vAtape pIvaid bhava ~yat te soma gavAshiro 17236 10, 27 | vakSaNAsvavenantantuSayantI bibharti ~pIvAnaM meSamapacanta vIrA nyuptA 17237 10, 16 | gobhirvyayasva saM prorNuSva pIvasAmedasA ca ~net tvA dhRSNurharasA 17238 10, 169| UrjasvatIroSadhIrArishantAm ~pIvasvatIrjIvadhanyAH pibantvavasAya padvaterudra 17239 7, 91 | mArDIkamITTe suvitaM ca navyam ~pIvoannAn rayivRdhaH sumedhAH shvetaH 17240 4, 37 | sacA bRhaddiveSu somam || ~pIvoashvAH shucadrathA hi bhUtAyaHshiprA 17241 1, 79 | stanayantyabhrA ~yadIM Rtasya payasA piyAno nayannRtasya pathibhI rajiSThaiH ~ 17242 8, 21 | revantaM sakhyAya vindase pIyanti te surAshvaH ~yadA kRNoSi 17243 1, 190| vAmaM bRhaspate cayasa it piyArum ~supraituH sUyavaso na panthA 17244 3, 32 | abhi vRtraM vardhamAnaM piyArumapAdamindra tavasA jaghantha ~ni sAmanAmiSirAmindra 17245 1, 147| maMhiSThasya prabhRtasya svadhAvaH ~pIyati tvo anu tvo gRNAti vandAruste 17246 8, 2 | gAyatraMgIyamAnam ~mA na indra pIyatnave mA shardhate parA dAH ~shikSA 17247 10, 68 | cakraA gAH ~yadA valasya pIyato jasuM bhed bRhaspatiragnitapobhirarkaiH ~ 17248 10, 87 | mAshId yAtudhAnonRcakSaH ~pIyUSamagne yatamastitRpsAt taM pratyañcamarciSA 17249 3, 52 | yajjAyathAstadaharasya kAme.aMshoH pIyUSamapibo giriSThAm ~taM te mAtA pari 17250 10, 94 | sutasya somyasyAndhaso.aMshoH pIyUSamprathamasya bhejire ~te somAdo harI 17251 9, 51 | punIhIndrAya pAtave ~divaH pIyUSamuttamaM somamindrAya vajriNe ~sunotA 17252 9, 85 | pavitramatyeti roruvad divaH pIyUSanduhate nRcakSasaH ~divo nAke madhujihvA 17253 10, 163| yakSmammatasnAbhyAM yaknaH plAshibhyo vi vRhAmi te ~UrubhyAM te 17254 1, 182| yuvametaM cakrathuH sindhuSu plavamAtmanvantaM pakSiNantaugryAya kam ~yena 17255 10, 155| tIkSNashRNgodRSannihi ~ado yad dAru plavate sindhoH pAre apUruSam ~tadArabhasva 17256 8, 1 | saubhagAsaN^gasya svanadrathaH ~adha plAyogirati dAsadanyAnAsaN^go agne dashabhiH 17257 1, 191| satInakaN^kataH ~dvAviti pluSI iti nyadRSTa alipsata ~adRSTAn 17258 9, 109| devebhyas tvA vRthA pAjase 'po vasAnaM harim mRjanti || ~ 17259 1, 30 | shacIbhiH ~shashvadindraH popruthadbhirjigAya nAnadadbhiH shAshvasadbhirdhanAni ~ 17260 5, 5 | tvaSTar ihA gahi vibhuH poSa uta tmanA | ~yajñe-yajñe 17261 8, 51 | dAnAya shikSasi sa rAyas poSamashnute ~taM tvA vayaM maghavannindra 17262 10, 71 | bhavativAjinAya ~RcAM tvaH poSamAste pupuSvAn gAyatraM tvo gAyatishakvarISu ~ 17263 1, 1 | vakSati ~agninA rayimashnavat poSameva dive\-dive ~yashasaM vIravattamam ~ 17264 8, 52 | dAnAya maMhase sa rAyas poSaminvati ~vasUyavo vasupatiM shatakratuM 17265 8, 23 | havyadAtibhirAhutiM marto.avidhat ~bhUri poSaMsa dhatte vIravad yashaH ~prathamaM 17266 5, 9 | bhara | ~sa kSepayat sa poSayad bhuvad vAjasya sAtaya utaidhi 17267 3, 4 | sadantu ~tan nasturIpamadha poSayitnu deva tvaSTarvi rarANaH syasva ~ 17268 4, 57 | hiteneva jayAmasi | ~gAm ashvam poSayitnv A sa no mRLAtIdRshe || ~ 17269 1, 125| prajAM vardhayamAna AyU rAyas poSeNa sacate suvIraH ~sugurasat 17270 8, 97 | anuSvApamadevayuH ~svaiH Sa evairmumurat poSyaM rayiM sanutardhehi taM tataH ~ 17271 4, 48 | vAyo shataM harINAM yuvasva poSyANAm | ~uta vA te sahasriNo ratha 17272 5, 41 | yajñam || ~abhi vo arce poSyAvato nR^In vAstoS patiM tvaSTAraM 17273 9, 67 | pavitreNa vicarSaNiH ~yaH potAsa punAtu naH ~yat te pavitramarciSyagne 17274 1, 15 | matsarAsastadokasaH ~marutaH pibata RtunA potrAd yajñaM punItana ~yUyaM hi 17275 2, 40 | barhirbharatasya sUnavaH potrAdA somaM pibatA divo naraH ~ 17276 2, 41 | somaM ... ~apAd dhotrAduta potrAdamattota neSTrAdajuSata prayo hitam ~ 17277 2, 41 | prasthitaM somyaM madhu potrAt somaM d. p. R. ~medyantu 17278 7, 95 | sarasvatI dharuNamAyasI pUH ~prabAbadhAnA rathyeva yAti vishvA apo 17279 10, 108| ca tvaM sarama Ajagantha prabAdhitA sahasA daivyena ~svasAraM 17280 10, 103| rakSohAmitrAnapabAdhamAnaH ~prabhañjan senAH pramRNo yudhA jayannasmAkamedhyavitA 17281 8, 46 | tuviSvaNInAM prAdhvare ~prabhaN^gaM durmatInAmindra shaviSThA 17282 8, 61 | divA naktaM ca rakSiSaH ~prabhaN^gI shUro maghavA tuvImaghaH 17283 1, 79 | no agna UtibhirgAyatrasya prabharmaNi ~vishvAsu dhISu vandya ~ 17284 3, 52 | ha jAto vRSabhaH kanInaH prabhartumAvadandhasaH sutasya ~sAdhoH piba pratikAmaM 17285 1, 121| pari rodhanA goH ~yad dha prabhAsi kRtvyAnanu dyUnanarvishe 17286 2, 42 | duryo vishvamAyurvi tiSThate prabhavaH shoko agneH ~jyeSThaM mAtA 17287 2, 13 | vibhajanta Asate rayimiva pRSThaM prabhavantamAyate ~asinvan daMSTraiH pituratti 17288 1, 140| varpaHkarikrataH ~yat sIM mahImavaniM prAbhi marmRshadabhishvasan stanayanneti 17289 9, 86 | dhAmAni vishvacakSa RbhvasaH prabhoste sataH pariyanti ketavaH ~ 17290 5, 32 | marma | ~yad IM sukSatra prabhRtA madasya yuyutsantaM tamasi 17291 7, 91 | AU0709113052} idaM hi vAM prabhRtaM madhvo agramadha prINAnA 17292 10, 120| vyanacca sasni saM te navanta prabhRtAmadeSu ~tve kratumapi vRñjanti 17293 1, 162| rashanArajjurasya ~yad vA ghAsya prabhRtamAsye tRNaM sarvA tA te api deveSvastu ~ 17294 5, 32 | apratItam | ~yad IM vajrasya prabhRtau dadAbha vishvasya jantor 17295 7, 38 | shrudhyasya hiraNyapANe prabhRtAv Rtasya ~vyurvIM pRthvImamatiM 17296 1, 51 | vRSapANeSu tiSThasi shAryAtasya prabhRtAyeSu mandase ~indra yathA sutasomeSu 17297 5, 41 | bRhaddivA gRNAnAbhyUrNvAnA prabhRthasyAyoH || ~siSaktu na Urjavyasya 17298 1, 165| shaM sutAsaH shuSma iyarti prabhRto me adriH ~A shAsate prati 17299 1, 48 | ghA yoSeva sUnaryuSA yAti prabhuñjatI ~jarayantI vRjanaM padvadIyata 17300 9, 83 | te vitataM brahmaNas pate prabhurgAtrANi paryeSivishvataH ~ataptatanUrna 17301 3, 60 | goH ~vratA devAnAmupa nu prabhUSan mahad devAnAmasuratvamekam ~ 17302 7, 77 | rashmibhirvyaktA citrAmaghA vishvamanu prabhUtA ~antivAmA dUre amitramuchorvIM 17303 8, 58 | samiddha ekaH sUryo vishvamanu prabhUtaH ~ekaivoSAH sarvamidaM vi 17304 3, 20 | shikSoH ~agne rAyo nRtamasya prabhUtau bhUyAma te suSTutayashca 17305 8, 41 | HYMN 41~~asmA U Su prabhUtaye varuNAya marudbhyo.arcA 17306 9, 35 | dharmaNas pateH ~punAnasya prabhUvasoH ~ ~ 17307 1, 188| virAjatha ~virAT samrAD vibhvIH prabhvIrbahvIshca bhUyasIshcayAH ~duro ghRtAnyakSaran ~ 17308 4, 14 | rashmibhish cekitAnA | ~prabodhayantI suvitAya devy uSA Iyate 17309 4, 51 | pariprayAtha bhuvanAni sadyaH | ~prabodhayantIr uSasaH sasantaM dvipAc catuSpAc 17310 1, 113| kRSNAM nirNijaM devyAvaH ~prabodhayantyaruNebhirashvairoSA yAti suyujA rathena ~AvahantI 17311 1, 161| yaH karasnaM va adade yaH prAbravIt protasma abravItana ~suSupvAMsa 17312 10, 54 | yadacarastanvA vAvRdhAno balAnIndra prabruvANo janeSu ~mAyet sA te yAni 17313 8, 27 | RtaM dadha ~yan nimruci prabudhi vishvavedaso yad vA madhyandine 17314 9, 91 | vishvavAra sUktAya pathaH kRNuhi prAcaH ~ye duHSahAso vanuSA bRhantastAMste 17315 3, 33 | satIrabhi dhIrA atRndan prAcAhinvan manasA saptaviprAH ~vishvAmavindan 17316 1, 83 | pashyanti vitataM yathA rajaH ~prAcairdevAsaH pra Nayanti devayuM brahmapriyaM 17317 1, 140| tarete abhi matarA shishum ~prAcajihvaM dhvasayantaM tRSucyutamA 17318 4, 53 | jagat || ~adAbhyo bhuvanAni pracAkashad vratAni devaH savitAbhi 17319 9, 15 | marjyamupa droNeSvAyavaH ~pracakrANaM mahIriSaH ~etamu tyaM dasha 17320 8, 61 | mamandattvAyA shatakrato prAcAmanyo ahaMsana ~ugrabAhurmrakSakRtvA 17321 5, 48 | mAyini | ~shataM vA yasya pracaran sve dame saMvartayanto vi 17322 10, 124| AshayiSThAH ~adevAd devaH pracatA guhA yan prapashyamAno amRtatvamemi ~ 17323 3, 31 | manthatA naraH kavimadvayantaM pracetasamamRtaM supratIkam ~yajñasya ketuM 17324 3, 26 | 26~~a>gne divaH sUnurasi pracetAstanA pRthivyA uta vishvavedAH ~ 17325 9, 97 | indrasyeva vagnurA shRNva Ajau pracetayannarSati vAcamemAm ~rasAyyaH payasA 17326 1, 21 | tena satyena jAgRtamadhi pracetune pade ~indrAgnI sharma yachatam ~ ~ 17327 7, 80 | agra eti yuvatirahrayANA prAcikitat sUryaM yajñamagnim ~ashvAvatIrgomatIrna 17328 7, 67 | pibAtho asmesuSutA madhUni ~prAcImu devAshvinA dhiyaM me.amRdhrAM 17329 2, 29 | dakSiNA vi cikite na savyA na prAcInamAdityA notapashcA ~pAkyA cid vasavo 17330 10, 37 | yadetashebhiH patarairatharyasi ~prAcInamanyadanu vartate raja udanyenajyotiSA 17331 9, 5 | madhordhArAbhirojasA ~barhiH prAcInamojasA pavamAna stRNan hariH ~deveSu 17332 7, 76 | tAnIdahAni bahulAnyAsan yA prAcInamuditA sUryasya ~yataH pari jAra 17333 2, 17 | tamAMsi dudhitA samavyayat ~sa prAcInAn parvatAn dRMhadojasAdharAcInamakRNodapAmapaH ~ 17334 10, 36 | jIrAdhvaraM kRNutaMsumnamiSTaye ~prAcInarashmimAhutaM ghRtena taddevAnAM ... ~ 17335 1, 54 | cid vrandinororuvad vanA ~prAcInena manasA barhaNAvatA yadadyA 17336 7, 7 | jambhebhirvishvamushadhag vanAni ~prAcIno yajñaH sudhitaM hi barhiH 17337 10, 155| gacha parastaram ~yad dha prAcIrajagantoro maNDUradhANikIH ~hatAindrasya 17338 7, 6 | apAcIne tamasi madantIH prAcIshcakAra nRtamaH shacIbhiH ~tamIshAnaM 17339 2, 15 | mada indrashcakAra ~sadmeva prAco vi mimAya mAnairvajreNa 17340 8, 12 | sindhuM mahIrapo rathAniva pracodayaH ~panthAM Rtasya yAtave tamImahe ~ 17341 3, 28 | purastAdeti mAyayA ~vidathAni pracodayan ~vAjI vAjeSu dhIyate.adhvareSu 17342 10, 110| yajñaM manuSoyajadhyai ~pracodayantA vidatheSu kArU prAcInaM 17343 2, 26 | nyojasotAdardarmanyunA shambarANi vi ~prAcyAvayadacyutA brahmaNas patirA cAvishad 17344 1, 85 | bhrAjante sumakhAsa RSTibhiH pracyAvayanto acyutAcidojasA ~manojuvo 17345 3, 6 | devayantaH ~dakSiNAvAD vAjinI prAcyeti havirbharantyagnaye ghRtAcI ~ 17346 9, 80 | dasha kSipaH ~nRbhiH soma pracyuto grAvabhiH suto vishvAndevAnA 17347 7, 101| svadhAbhiH ~ahaye vA tAn pradadAtu soma A vA dadhAtu nir{R} 17348 10, 15 | DhavyAni surabhINikRtvI ~prAdAH pitRbhyaH svadhayA te akSannaddhi 17349 5, 60 | iva pra bhare vAjayadbhiH pradakSiNin marutAM stomam RdhyAm || ~ 17350 10, 102| bharantyuttaro dhurovahati pradedishat ~parivRkteva patividyamAnaT 17351 10, 141| pra bhagaH pra bRhaspatiH ~pradevAH prota sUnRtA rAyo devI dadAtu 17352 5, 2 | vishvAni kRNute mahitvA | ~prAdevIr mAyAH sahate durevAH shishIte 17353 1, 169| pRtsutirhAsamAnA svarmILhasya pradhanasya sAtau ~amyak sA ta indra 17354 1, 116| nAsatyA sahasramAjA yamasya pradhane jigAya ~tugro ha bhujyumashvinodameghe 17355 10, 102| sahasraM gavAM mudgalaH pradhanejigAya ~kakardave vRSabho yukta 17356 10, 154| mahastAMshcidevApi gachatAt ~ye yudhyante pradhaneSu shUrAso ye tanUtyajaH ~ye 17357 10, 99 | yahvyo.avanIrgoSvarvA juhoti pradhanyAsu sasriH ~apAdo yatra yujyAso. 17358 1, 164| pRthivI vyudyate ~dvAdasha pradhayashcakramekaM trINi nabhyAni ka u tacciketa ~ 17359 10, 138| dyavi tvayA vibhinnambharati pradhiM pitA ~ ~ 17360 4, 30 | shatAvadhIH | ~adhi pañca pradhIMr iva || ~uta tyam putram 17361 10, 102| SmA niSpadomudgalAnIm ~uta pradhimudahannasya vidvAnupAyunag vaMsagamatrashikSan ~ 17362 2, 43 | yugeva nabhyeva na upadhIva pradhIva ~shvAneva no ariSaNyA tanUnAM 17363 4, 58 | ISamANAH || ~sindhor iva prAdhvane shUghanAso vAtapramiyaH 17364 1, 113| pUrvAH kRpate vAvashAnA pradIdhyAnA joSamanyAbhireti ~IyuS Te 17365 10, 56 | AvareSvadadhustantumAtatam ~nAvA na kSodaH pradishaH pRthivyAH svastibhiratidurgANi 17366 1, 164| vi kSaranti tena jIvanti pradishashcatasraH ~tataH kSaratyakSaraM tad 17367 10, 128| tvendhAnAstanvampuSema ~mahyaM namantAM pradishashcatasrastvayAdhyakSeNapRtanA jayema ~mama devA vihave 17368 1, 164| bhuvanasya reto viSNostiSThanti pradishAvidharmaNi ~te dhItibhirmanasA te vipashcitaH 17369 2, 12 | sutasomasya s. j. i. ~yasyAshvAsaH pradishi yasya gAvo yasya grAmA yasya 17370 10, 110| yajñamagnirdevAnAmabhavatpurogAH ~asya hotuH pradishy Rtasya vAci svAhAkRtaMhaviradantu 17371 3, 32 | dishaH sUryo na minAti pradiSTA dive\-dive haryashvaprasUtAH ~ 17372 10, 5 | vartanayaH sujAtamiSo vAjAya pradivaHsacante ~adhIvAsaM rodasI vAvasAne 17373 2, 11 | mandasAnastrikadrukeSu pAhi somamindra ~pradodhuvacchmashruSu prINAno yAhi haribhyAM sutasyapItim ~ 17374 1, 191| eta u tye pratyadRshran pradoSaM taskarA iva ~adRSTA vishvadRSTAH 17375 6, 3 | yashasAmajuSTirnAMho martaM nashate na pradRptiH ~sUro na yasya dRshatirarepA 17376 8, 48 | abhi saMcaranti ~antashca prAgA aditirbhavAsyavayAtA haraso 17377 1, 163| jarbhurANA caranti ~upa prAgAcchasanaM vAjyarvA devadrIcA manasA 17378 3, 58 | rAjA vRtraM jaN^ghanat prAgapAgudagathA yajAte vara A pRthivyAH ~ 17379 4, 40 | turaNyataH parNaM na ver anu vAti pragardhinaH | ~shyenasyeva dhrajato 17380 10, 142| nivato yAsi bapsat pRthageSi pragardhinIvasenA ~yadA te vAto anuvAti shocirvapteva 17381 6, 81 | bRhaspatirAN^giraso haviSmAn ~dvibarhajmA prAgharmasat pitA na A rodasI vRSabho 17382 9, 69 | antarAsani ~pavamAnaH santaniH praghnatAmiva madhumAn drapsaH pari vAramarSati ~ 17383 8, 60 | bhinatsyadriM tapasA vi shociSA prAgne tiSTha janAnati ~agnim\- 17384 4, 19 | akRNor indra sindhUn || ~prAgruvo nabhanvo na vakvA dhvasrA 17385 10, 44 | duryujaAyuyujre ~itthA ye prAgupare santi dAvane purUNiyatra 17386 6, 51 | vajrahasta rodasI obhe sushipra prAH ~tvAmugramavase carSaNIsahaM 17387 10, 25 | vivakSase ~uta vratani soma te prahaM minAmi pAkyA ~adhA pitevasUnave 17388 10, 42 | sunvate vahatibhUri vAmam ~uta prahAmatidIvyA jayAti kRtaM yacchvaghnI 17389 10, 48 | parNayaghna uta vA karañjahe prAhammahe vRtrahatye ashushravi ~pra 17390 10, 146| surabhiM bahvannAmakRSIvalAm ~prAhammRgANAM mAtaramaraNyAnimashaMsiSam ~ ~ 17391 10, 27 | shikSam ~anAshIrdAmahamasmi prahantA satyadhvRtaM vRjinAyantamAbhum ~ 17392 6, 52 | maghavA vishvahAvet ~pAdAviva praharannanyam\-anyaM kRNoti pUrvamaparaM 17393 4, 20 | shikSAnaraH samitheSu prahAvAn vasvo rAshim abhinetAsi 17394 8, 99 | yadindratUrvasi ~ita UtI vo ajaraM prahetAramaprahitam ~AshuM jetAraM hetAraM rathItamamatUrtaM 17395 10, 16 | kRNavo jAtavedo.athemenaM prahiNutAt pitRbhyaH ~shRtaM yadA karasi 17396 10, 165| padamagnaukRNoti ~yasya dUtaH prahita eSa etat tasmai yamAya namoastu 17397 1, 150| mahasya ~vyaninasya dhaninaH prahoSe cidararuSaH ~kadA cana prajigato 17398 8, 92 | shipryandhasaH sudakSasya prahoSiNaH ~indorindroyavAshiraH ~taM 17399 10, 92 | paNeshca manmahe vayA asya prahutAAsurattave ~yadA ghorAso amRtatvamAshatAdijjanasyadaivyasya 17400 2, 40 | sImavibhiradribhirnaraH ~pibendra svAhA prahutaM vaSatkRtaM hotrAdAsomaM 17401 7, 90 | sutasyAndhaso madAya ~IshAnAya prahutiM yasta AnaT chuciM somaM 17402 10, 109| brahmajAyeyamiti cedavocan ~na dUtAya prahye tastha eSA tathA rASTraM 17403 6, 76 | devAso narAM svagUrtAH ~praibhya indrAvaruNA mahitvA dyaushca 17404 5, 30 | akhyad ubhe asya dhene athopa praid yudhaye dasyum indraH || ~ 17405 1, 161| vadharyantIM bahubhyaH praiko abravId RtA vadantashcamasAnapiMshata ~ 17406 10, 71 | prathamaM vAco agraM yat prairata nAmadheyandadhAnAH ~yadeSAM 17407 2, 20 | sa mAhina indro arNo apAM prairayadahihAchA samudram ~ajanayat sUryaM 17408 5, 42 | stuhi pRSadashvAM ayAsaH || ~praiSa stomaH pRthivIm antarikSaM 17409 1, 87 | ghRtamukSatA madhuvarNamarcate ~praiSAmajmeSu vithureva rejate bhUmiryAmeSu 17410 10, 43 | indraM mandinashcamUSadaH ~praiSAmanIkaM shavasA davidyutad vidatsvarmanave 17411 1, 120| vAcA yajati pajriyo vAm ~praiSayurna vidvAn ~shrutaM gAyatraM 17412 10, 72 | saptabhiH putrairaditirupa prait pUrvyaM yugam ~prajAyai 17413 1, 61 | yad vavne bhUrerIshAnaH ~praitashaM sUrye paspRdhAnaM sauvashvye 17414 10, 49 | sUryasya pari yAmyAshubhiH praitashebhirvahamAnaojasA ~yan mA sAvo manuSa Aha 17415 10, 94 | HYMN 94~~praite vadantu pra vayaM vadAma 17416 10, 32 | akSetravit kSetravidaM hyaprAT sa praitikSetravidAnushiSTaH ~etad vai bhadramanushAsanosyotasrutiM 17417 1, 40 | svashvyaM dadhIta yo va Acake ~praitu brahmaNas patiH pra devyetu 17418 5, 4 | jAtavedo yasho asmAsu dhehi prajAbhir agne amRtatvam ashyAm || ~ 17419 10, 63 | marto vishva edhate pra prajAbhirjAyatedharmaNas pari ~yamAdityAso nayathA 17420 8, 1 | tvadaraNA iva ~vanAni na prajahitAnyadrivo duroSAso amanmahi ~amanmahIdanAshavo. 17421 10, 73 | manyoriyAya harmyeSu tasthau yataH prajajña indro asya veda ~vayaH suparNA 17422 3, 2 | dIdharat ~sa jinvate jaThareSu prajajñivAn vRSA citreSu nAnadan na 17423 1, 179| agastyaH khanamanaH khanitraiH prajamapatyaM balamichamAnaH ~ubhau varNAv 17424 10, 183| jAtaM tapasovibhUtam ~iha prajAmiha rayiM rarANaH pra jAyasvaprajayA 17425 7, 96 | vishvadarSataH ~bhakSImahi prajAmiSam ~ ~ 17426 3, 31 | astIdamadhimanthanamasti prajananaM kRtam ~etAM vishpatnImA 17427 4, 1 | sa tU no agnir nayatu prajAnann achA ratnaM devabhaktaM 17428 10, 91 | cayAni pRthivI ca puSyataH ~prajAnannagne tava yoniM RtviyamiLAyAs 17429 3, 33 | vishvAmavindan pathyAM Rtasya prajAnannit tAnamasA vivesha ~vidad 17430 10, 121| bRhatIrjajAnakasmai devAya haviSA vidhema ~prajApate na tvadetAnyanyo vishvA 17431 10, 85 | gRhe ~A naH prajAM hanayatu prajApatirAjarasAya samanaktvaryamA ~adurmaN^galIH 17432 10, 184| rUpANi piMshatu ~Asiñcatu prajApatirdhAtA garbhaM dadhAtu te ~garbhaM 17433 10, 169| prajAvatIrindragoSThe rirIhi ~prajApatirmahyametA rarANo vishvairdevaiH pitRbhiHsaMvidAnaH ~ 17434 8, 53 | satpatiM vishvacarSaNiM kRdhi prajAsvAbhagam ~pra sU tirA shacIbhirye 17435 1, 69 | samIcI divo najyotiH ~pari prajAtaH kratvA babhUtha bhuvo devAnAM 17436 1, 164| vocad devaM manaH kuto adhi prAjAtam ~ye arvAñcastAnu parAca 17437 6, 17 | sIdannRtasya yonimA ~brahma prajAvadA bhara jAtavedo vicarSaNe ~ 17438 3, 8 | devAsaH svaravastasthivAMsaH prajAvadasme didhiSantu ratnam ~ye vRkNAso 17439 1, 132| shravasyavaH | tasmA AyuH prajAvadid bAdhe arcantyojasA ~indra 17440 10, 104| dadhAnA ushija RtajñAH ~prajAvadindra manuSo duroNe tasthurgRNantaHsadhamAdyAsaH ~ 17441 10, 57 | tava manastanUSu bibhrataH ~prajAvantaH sacemahi ~ ~ 17442 10, 37 | tvA sumanasaH sucakSasaH prajAvanto anamIvAanAgasaH ~udyantaM 17443 8, 31 | vishvA vanvannamitriyA ~asya prajAvatI gRhe.asashcantI dive\-dive ~ 17444 10, 169| asmabhyaM payasA pinvamAnAH prajAvatIrindragoSThe rirIhi ~prajApatirmahyametA 17445 6, 58 | iLAmanyo janayad garbhamanyaH prajAvatIriSa A dhattamasme ~stIrNe barhiSi 17446 9, 23 | bharAryo adAshuSo gayam ~kRdhi prajAvatIriSaH ~abhi somAsa AyavaH pavante 17447 9, 86 | bRhat ~sa bhandanA udiyarti prajAvatIrvishvAyurvishvAH subharA ahardivi ~brahma 17448 7, 1 | mAsheSaso.avIratA paritvA ~prajAvatISu duryAsu durya ~yamashvI 17449 7, 33 | mahimA gabhIraH ~vAtasyeva prajavo nAnyena stomo vasiSThA anvetave 17450 10, 54 | prAvo devAnAtiro dAsamojaH prajAyaitvasyai yadashikSa indra ~yadacarastanvA 17451 1, 150| prahoSe cidararuSaH ~kadA cana prajigato adevayoH ~sa candro vipra 17452 8, 46 | ashveSitaM rajeSitaM shuneSitaM prAjma tadidaM nu tat ~adha priyamiSirAya 17453 10, 78 | na svayujaHsadyaUtayaH ~prajñAtAro na jyeSThAH sunItayaHsusharmANo 17454 8, 10 | yadadyAshvinAvapAg yat prAk stho vAjinIvasU ~yad druhyavyanavi 17455 7, 18 | adhavanta nIcIH ~durmitrAsaH prakalavin mimAnA jahurvishvAni bhojanA 17456 1, 191| aMsyA ye aN^gyAH sUcIkA ye prakaN^katAH ~adRSTAH kiM caneha vaH 17457 10, 124| svaridamidAsa vAmamayaM prakAsha urvantarikSam ~hanAva vRtraM 17458 7, 33 | ta in niNyaM hRdayasya praketaiH sahasravalshamabhi saMcaranti ~ 17459 10, 7 | deva ~sacemahi tava dasma praketairuruSyA Na urubhirdevashaMsaiH ~ 17460 2, 18 | sadasastvAmiye bhagam ~kRdhi praketamupa mAsyA bhara daddhi bhAgaM 17461 1, 178| nRbhirindraH sushravasyA prakhAdaH pRkSo abhi mitriNo bhUt ~ 17462 7, 81 | uchantI yA kRNoSi maMhanA mahi prakhyai devi svardRshe ~tasyAste 17463 10, 138| vajrAdabibhedabhishnathaH prAkrAmacchundhyurajahaduSa anaH ~etA tyA te shrutyAni 17464 10, 95 | kimetA vAcA kRNavA tavAhaM prAkramiSamuSasAmagriyeva ~purUravaH punarastaM parehi 17465 4, 41 | yad didyavaH pRtanAsu prakrILAn tasya vAM syAma sanitAra 17466 7, 56 | shishavo na shubhrA vatsAso na prakrILinaH payodhAH ~dashasyanto no 17467 10, 27 | pashcAtAt sthivimanta Ayan dasha prAksAnu vi tirantyashnaH ~dashAnAmekaM 17468 4, 18 | devo adhi mArDIka AsId yat prAkSiNAH pitaram pAdagRhya || ~avartyA 17469 7, 101| maghavan saM shishAdhi ~prAktAdapAktAdadharAdudaktAdabhi jahi rakSasaHparvatena ~ 17470 10, 89 | medhirANAmindraHkSeme yoge havya indraH ~prAktubhya indraH pra vRdho ahabhyaH 17471 2, 12 | vyathamAnAmadRMhad yaH parvatAn prakupitAnaramNAt ~yo antarikSaM vimame varIyo 17472 1, 164| ashnuve bhAgamasyAH ~apAM prAM eti svadhayA gRbhIto.amartyo 17473 10, 130| cakrustasarANyotave ~kAsIt pramA pratimA kiM nidAnamAjyaM 17474 8, 2 | svapnAya spRhayanti ~yanti pramAdamatandrAH ~o Su pra yAhi vAjebhirmA 17475 3, 58 | tapantigharmam ~A no bhara pramagandasya vedo naicAshAkhaM maghavanrandhayA 17476 5, 28 | mahAMsi || ~samiddhasya pramahaso 'gne vande tava shriyam | ~ 17477 8, 45 | yadImahe ~yaste revAnadAshuriH pramamarSa maghattaye ~tasya no veda 17478 7, 33 | dakSiNataskapardA dhiyaMjinvAso abhi hi pramanduH ~uttiSThan voce pari barhiSo 17479 10, 27 | praminAno navIyAn ~etau me gAvau pramarasya yuktau mo Su pra sedhIrmuhurinmamandhi ~ 17480 7, 93 | johuvato naraste ~gIrbhirvipraH pramatimichamAna ITTe rayiM yashasaM pUrvabhAjam ~ 17481 7, 93 | vAjino gurdhIbhirviprAH pramatimichamAnAH ~arvanto na kASThAM nakSamANA 17482 1, 109| vA sajAtAn ~nAnyA yuvat pramatirasti mahyaM sa vAM dhiyaM vAjayantImatakSam ~ 17483 1, 94 | manISayA ~bhadrA hi naH pramatirasya saMsadyagne sakhye mA riSAmA 17484 6, 50 | pra ca gAyata ~sa hi naH pramatirmahI ~tvamekasya vRtrahannavitA 17485 10, 100| pratarItAsyAyuSaH ~yajño manuH pramatirnaH pitA hi kamAsarvatAtimaditiM 17486 1, 31 | vanoSi tat ~Adhrasya cit pramatirucyase pitA pra pAkaMshAssi pra 17487 2, 32 | vidvAnavase huvevaH ~yUyaM devAH pramatiryUyamojo yUyaM dveSAMsi sanutaryuyota ~ 17488 1, 31 | deveSvanavadya jAgRviH ~tanUkRd bodhi pramatishca kArave tvaM kalyANa vasu 17489 1, 31 | vasu vishvamopiSe ~tvamagne pramatistvaM pitAsi nastvaM vayaskRt 17490 1, 53 | purushcandrairabhidyubhiH ~saM devyA pramatyA vIrashuSmayA goagrayAshvAvatyA 17491 10, 27 | yugA janAnAM sadyaHshishnA praminAno navIyAn ~etau me gAvau pramarasya 17492 1, 24 | animiSaM carantIrna ye vAtasya praminantyabhvam ~abudhne rAjA varuNo vanasyordhvaM 17493 7, 63 | cachanda yaH samAnaM na praminAtidhAma ~divo rukma urucakSA udeti 17494 4, 3 | id dhuro gA mA veshasya praminato mApeH | ~mA bhrAtur agne 17495 4, 55 | varuNasya dhAsim arhAmasi pramiyaM sAnv agneH || ~agnir Ishe 17496 5, 79 | stotRbhyo vibhAvary uchantI na pramIyase sujAte ashvasUnRte ||~ ~ 17497 4, 54 | suvatAd anAgasaH || ~na pramiye savitur daivyasya tad yathA 17498 10, 84 | abhimAtimasme rujan mRNan pramRNan prehishatrUn ~ugraM te pAjo 17499 3, 32 | haribhyAM pra te vajraH pramRNannetu shatrUn ~jahi pratIco anUcaH 17500 10, 103| vajrabAhuM jayantamajma pramRNantamojasA ~imaM sajAtA anu vIrayadhvamindraM 17501 10, 103| rakSohAmitrAnapabAdhamAnaH ~prabhañjan senAH pramRNo yudhA jayannasmAkamedhyavitA 17502 3, 9 | mAtR^IrajagannapaH ~na tat teagne pramRSe nivartanaM yad dUre sannihAbhavaH ~ 17503 9, 113| yatrAnandAshca modAshca mudaH pramuda Asate ~kAmasya yatrAptAH 17504 10, 10 | pApamAhuryaHsvasAraM nigachAt ~anyena mat pramudaH kalpayasva na tebhrAta subhage 17505 1, 140| prAyave punaH ~tAsAM jarAM pramuñcanneti nAnadadasuM paraM janayañ 17506 1, 116| jujuruSo nAsatyota vavriM prAmuñcataM drApimiva cyavAnAt ~prAtirataM 17507 10, 90 | mukhAdindrashcAgnishca prANAd vAyurajAyata ~nAbhyA AsIdantarikSaM 17508 10, 189| antashcarati rocanAsya prANAdapAnatI ~vyakhyanmahiSo divam ~triMshad 17509 8, 10 | sudaMsasA gRbhe kRtA ~yayorasti praNaH sakhyaM deveSvadhyApyam ~ 17510 2, 25 | jighAMsati ~bRhaspate ma praNak tasya no vadho ni karma 17511 10, 59 | punarasmAsu cakSuH punaH prANamiha no dhehibhogam ~jyok pashyema 17512 1, 48 | diviSTiSu ~vishvasya hi prANanaM jIvanaM tve vi yaduchasi 17513 8, 17 | yaste shRN^gavRSo napAt praNapAt kuNDapAyyaH ~nyasmin dadhra 17514 1, 101| yo vishvasya jagataH prANatas patiryo brahmaNe prathamo 17515 10, 121| devAyahaviSA vidhema ~yaH prANato nimiSato mahitvaika id rAjA 17516 1, 129| apAkA santamiSira praNayasi prAnavadya nayasi | sadyashcit tamabhiSTaye 17517 1, 129| medhasAtaye.apAkA santamiSira praNayasi prAnavadya nayasi | sadyashcit 17518 10, 135| manasAkRNoH ~ekeSaMvishvataH prAñcamapashyannadhi tiSThasi ~yaM kumAra prAvartayo 17519 10, 101| iSkRNudhvamAyudhAraM kRNudhvaM prAñcaMyajñaM pra NayatA sakhAyaH ~yunakta 17520 5, 41 | uta vA divo asurAya manma prAndhAMsIva yajyave bharadhvam || ~pra 17521 6, 26 | pAtA sutamindro astu somaM praNenIrugro jaritAramUtI ~kartA vIrAya 17522 2, 21 | pacantaM ca stuvantaMca praNeSat ~tamu stuSa indraM taM gRNISe 17523 5, 61 | yUyam martaM vipanyavaH praNetAra itthA dhiyA | ~shrotAro 17524 8, 24 | dhiyA no vRtrahantama ~ugra praNetaradhi Su vaso gahi ~vayaM te asya 17525 1, 169| tve rAya indra toshatamAH praNetAraH kasya cid RtAyoH ~te Su 17526 8, 16 | indraM vardhanti kSitayaH ~praNetAraM vasyo achA kartAraM jyotiH 17527 7, 41 | bhagaM bhakSItyAha ~bhaga praNetarbhaga satyarAdho bhagemAM dhiyamudavA 17528 7, 57 | nicetAro hi maruto gRNantaM praNetAro yajamAnasya manma ~asmAkamadya 17529 10, 32 | vindatyañjasInAm ~adyedu prANIdamamannimAhApIvRto adhayan mAturUdhaH ~emenamApa 17530 3, 8 | tvAmayaM svadhitistejamAnaH praNinAya mahate saubhagAya ~ ~ 17531 1, 117| meSAn vRkye mAmahAnaM tamaH praNItamashivena pitrA ~AkSI RjrAshve ashvinAvadhattaM 17532 10, 104| tasthurgRNantaHsadhamAdyAsaH ~praNItibhiS Te haryashva suSToH suSumnasya 17533 10, 69 | agnervadhryashvasya sandRsho vAmI praNItiHsuraNA upetayaH ~yadIM sumitrA 17534 7, 28 | kratvA janiSThA aSALaH ~tava praNItIndra johuvAnAn saM yan nR^In 17535 8, 68 | te svAdu sakhyaM svAdvI praNItir adrivaH | ~yajño vitantasAyyaH || ~ 17536 6, 53 | purA ~vAmI vAmasya dhUtayaH praNItirastu sUnRtA ~devasya vAmaruto 17537 1, 114| pitA tadashyAma tavarudra praNItiSu ~ashyAma te sumatiM devayajyayA 17538 8, 6 | sutAsa indavaH ~tavedindra praNItiSUta prashastiradrivaH ~yajño 17539 4, 4 | vayaM sadhanyas tvotAs tava praNIty ashyAma vAjAn | ~ubhA shaMsA 17540 8, 56 | dAsAnati srajaH ~tatro api prANIyata pUtakratAyai vyaktA ~ashvAnAmin 17541 10, 165| mrityave ~RcA kapotaM nudata praNodamiSaM madantaH pari gAMnayadhvam ~ 17542 1, 11 | shavasas pate ~tvAmabhi praNonumo jetAramaparAjitam ~pUrvIrindrasya 17543 9, 86 | asRgran payasA dharImaNi ~prAntar{R}SayaH sthAvirIrasRkSata 17544 10, 89 | indraH pra vRdho ahabhyaH prAntarikSAt prasamudrasya dhAseH ~pra 17545 5, 29 | devair avanor ha shuSNam || ~prAnyac cakram avRhaH sUryasya kutsAyAnyad 17546 3, 9 | vavakSithAthaiva sumanA asi ~pra\-prAnye yanti paryanya Asate yeSAM 17547 3, 42 | sukRtastakSata dyAm ~imA u te praNyo vardhamAnA manovAtA adha 17548 10, 4 | vandyo nohaveSu ~dhanvanniva prapA asi tvamagna iyakSave pUravepratna 17549 10, 163| aSThIvadbhyAM pArSNibhyAM prapadAbhyAm ~yakSmaM shroNibhyAM bhAsadAd 17550 6, 84 | sahavAjayantaH ~avakrAmantaH prapadairamitrAn kSiNanti shatrUnranapavyayantaH ~ 17551 10, 29 | kSapAvAn ~pra te asyA uSasaH prAparasyA nRtau syAma nRtamasyanRNAm ~ 17552 10, 113| jajñAna eva vyabAdhata spRdhaH prApashyad vIro abhipauMsyaM raNam ~ 17553 10, 124| adevAd devaH pracatA guhA yan prapashyamAno amRtatvamemi ~shivaM yat 17554 10, 88 | cariSNU mithunAvabhUtAmAdit prApashyanbhuvanAni vishvA ~vishvasmA agniM 17555 10, 120| vayaM shAshadmahe raNeSu prapashyanto yudhenyAnibhUri ~codayAmi 17556 10, 165| duritAni vishvA hitvA na UrjaM prapatAt patiSthaH ~ ~ 17557 10, 95 | nahimUra mApaH ~sudevo adya prapatedanAvRt parAvataM paramAM gantavA 17558 10, 17 | pathamajaniSTa pUSA prapathe divaH prapathepRthivyAH ~ubhe abhi priyatame sadhasthe 17559 10, 17 | pAsati tvA pUSA tvA pAtu prapathepurastAt ~yatrasate sukRto yatra 17560 1, 166| taviSANyAhitA ~aMseSvA vaH prapatheSu khAdayo.akSo vashcakrA samayA 17561 8, 1 | maMhiSThAso maghonAm ~ninditAshvaH prapathI paramajyA maghasya medhyAtithe ~ 17562 6, 35 | tiSTha tuvinRmNa bhImam ~yAhi prapathinnavasopa madrik pra ca shruta shrAvaya 17563 1, 173| samatsu tvA shUra satAmurANaM prapathintamaM paritaMsayadhyai ~sajoSasa 17564 10, 85 | pArthivaH ~yat tvA deva prapibanti tata A pyAyase punaH ~vAyuHsomasya 17565 7, 41 | ghRtaM duhAnA vishvataH prapItA yUyaM pAta ... ~ ~ 17566 7, 41 | utedAnIM bhagavantaH syAmota prapitva uta madhye ahnAm ~utoditA 17567 10, 73 | abhIvRteva tA mahApadena dhvAntAt prapitvAdudaranta garbhAH ~RSvA te pAdA pra 17568 8, 1 | madhyandine divaH ~mama prapitveapisharvare vasavA stomAso avRtsata ~ 17569 1, 2 | sutasomA aharvidaH ~vAyo tava prapRñcatI dhenA jigAti dAshuSe ~urUcI 17570 3, 34 | mAdhyandinaM savanaM cAru yat te ~prapruthyA shipre maghavannRjISin vimucyA 17571 5, 39 | dAvane || ~yat te ditsu prarAdhyam mano asti shrutam bRhat | ~ 17572 8, 6 | yadaN^ga taviSIyasa indra prarAjasi kSitIH ~mahAnapAra ojasA ~ 17573 1, 49 | dvipaccatuSpadarjuni ~uSaH prArannRtUnranu divo antebhyas pari ~vyuchantI 17574 1, 120| vidvAMsA manma vocetamadya ~prArcad dayamAno yuvAkuH ~vi pRchAmi 17575 8, 69 | sakhyuH pade || ~arcata prArcata priyamedhAso arcata | ~arcantu 17576 8, 92 | indorindroyavAshiraH ~taM vabhi prArcatendraM somasya pItaye ~tadid dhyasyavardhanam ~ 17577 6, 19 | tAsAmanu pravata indra panthAM prArdayo nIcIrapasaH samudram ~evA 17578 1, 17 | sanema ni ca dhImahi ~syAduta prarecanam ~indrAvaruNa vAmahaM huve 17579 3, 32 | dyumantaM ni te deSNasya dhImahi prareke ~Urva iva paprathe kAmo 17580 1, 100| Apashcana shavaso antamApuH ~sa prarikvA tvakSasA kSmo divashca ma... ~ 17581 2, 23 | kRtam | yad devasya shavasA prAriNA asuM riNannapaH ~bhuvad 17582 10, 13 | yajñamakRNvata RSiM priyAMyamastanvaM prArirecIt ~sapta kSaranti shishave 17583 6, 80 | vRtramanu vAM dyauramanyata ~prArNAMsyairayataM nadInAmA samudrANipaprathuH 17584 10, 92 | devastvaSTA draviNodA RbhukSaNaH prarodasI maruto viSNurarhire ~uta 17585 1, 113| sUnRtAnAmaceti citrA vi duro na AvaH ~prArpyA jagad vyu no rAyo akhyaduSA 17586 1, 51 | shuptAvajuhvata ~tvaM piprornRmaNaH prArujaH puraH pra RjishvAnaM dasyuhatyeSvAvitha ~ 17587 9, 85 | shukreNa shociSA vyadyaut prArUrucad rodasI mAtarA shuciH ~ ~ 17588 5, 33 | enIM vasavAno rayiM dAH prArya stuSe tuvimaghasya dAnam || ~ 17589 5, 33 | maghavann anu joSaM vakSo abhi prAryaH sakSi janAn || ~na te ta 17590 10, 89 | janAminanti mitram ~pra ye mitraM prAryamaNaM durevAH pra saMgiraH pravaruNaM 17591 8, 101| na uruSyatam ~pra mitrAya prAryamNe sacathyaM RtAvaso ~varUthyaM 17592 3, 37 | bhogaM sasAna hatvI dasyUn prAryaMvarNamAvat ~indra oSadhIrasanodahAni 17593 10, 91 | dhakSataH ~medhAkAraM vidathasya prasAdhanamagniM hotAramparibhUtamaM matim ~ 17594 10, 57 | sthurno arAtayaH ~yo yajñasya prasAdhanastanturdeveSvAtataH ~tamAhutaM nashImahi ~mano 17595 10, 99 | yonimasuratvAsasAda ~sa sanILebhiH prasahAno asya bhrAturna Rtesaptathasya 17596 10, 74 | vRtrahendro nAmAnyaprAH ~aceti prAsahas patistuviSmAn yadImushmasikartave 17597 4, 12 | sa su dyumnair abhy astu prasakSat tava kratvA jAtavedash cikitvAn || ~ 17598 8, 13 | shrutaM vipashcitaM harI yasya prasakSiNA ~gantArA dAshuSo gRhaM namasvinaH ~ 17599 8, 49 | harayo ye ta Ashavo vAtA iva prasakSiNaH ~yebhirapatyaM manuSaH parIyase 17600 8, 32 | ugrAya niSTure.aSALhAya prasakSiNe ~devattaM brahma gAyata ~ 17601 10, 139| nadInAmapAvRNod duro ashmavrajAnAm ~prAsAM gandharvo amRtAni vocadindro 17602 10, 89 | vRdho ahabhyaH prAntarikSAt prasamudrasya dhAseH ~pra vAtasya prathasaH 17603 6, 69 | 69~~stuSe narA divo asya prasantAshvinA huve jaramANo arkaiH ~yA 17604 10, 56 | vishvA bhuvanA ni yemire prAsArayantapurudha prajA anu ~dvidhA sUnavo. 17605 10, 97 | jIvagRbho yathA ~yasyauSadhIH prasarpathAN^gam\-añgaM paruS\-paruH ~tatoyakSmaM 17606 5, 12 | kSayaH pRthur A sAdhur etu prasarsrANasya nahuSasya sheSaH ||~ ~ 17607 5, 44 | cAriSTagAtuH sa hotA sahobhariH | ~prasarsrANo anu barhir vRSA shishur 17608 2, 39 | devIrdidhiSantyannam ~kRtA ivopa hi prasarsre apsu sa pIyUSaM dhayati 17609 8, 67 | aneho na uruvraja urUci vi prasartave ~kRdhi tokAya jIvase ~ye 17610 8, 80 | devIH ~tasmA u rAdhaH kRNuta praSastaM prAtarmakSU dhiyAvasurjagamyAt ~ ~ 17611 5, 60 | agniM svavasaM namobhir iha prasatto vi cayat kRtaM naH | ~rathair 17612 5, 81 | dharmabhiH || ~uteshiSe prasavasya tvam eka id uta pUSA bhavasi 17613 10, 111| prathamA jagmurAsAmindrasya yAH prasavesasrurApaH ~kva svidagraM kva budhna 17614 9, 21 | kASThAM vAjino akrata ~sataH prAsAviSurmatim ~ ~ 17615 8, 19 | pate ~suvIrastvamasmayuH ~prashaMsamAno atithirna mitriyo.agnI ratho 17616 8, 74 | mitraM na sarpirAsutim ~prashaMsanti prashastibhiH ~panyAMsaM 17617 4, 2 | yas tvA doSA ya uSasi prashaMsAt priyaM vA tvA kRNavate haviSmAn | ~ 17618 8, 19 | dAshvadhvaro.agne martaH subhaga sa prashaMsyaH ~sa dhIbhirastu sanitA ~ 17619 2, 2 | shukrashociSamagniM mitraM nakSitiSu prashaMsyam ~tamukSamANaM rajasi sva 17620 2, 2 | duSTaram ~sa no bodhi sahasya prashaMsyo yasmin sujAtA iSayanta sUrayaH ~ 17621 8, 4 | purU nRSUto asyAnave.asi prashardha turvashe ~yad vA rume rushame 17622 1, 95 | dishaM pArthivAnAM RtUn prashAsad vidadhAvanuSThu ~ka imaM 17623 1, 112| yuvaM tAsAM divyasya prashAsane vishAM kSayatho amRtasyamajmanA ~ 17624 10, 160| indrastasya parA dadAti prashastamiccArumasmaikRNoti ~anuspaSTo bhavatyeSo asya 17625 1, 21 | gAyatreSu gAyata ~tA mitrasya prashastaya indrAgnI tA havAmahe ~somapA 17626 9, 2 | u lokakRtnumImahe ~tava prashastayo mahIH ~asmabhyamindavindrayurmadhvaH 17627 5, 16 | devAyAgnaye | ~yam mitraM na prashastibhir martAso dadhire puraH || ~ 17628 1, 148| cin nu yaM sadane jagRbhre prashastibhirdadhire yajñiyasaH ~pra sU nayanta 17629 6, 15 | suprIto vItahavye adbhuta prashastibhirmahayase dive\ dive ~sa tvaM dakSasyAvRko 17630 1, 113| yajñasya keturbRhatI vi bhAhi ~prashastikRd brahmaNe no vyuchA no jane 17631 2, 46 | sarasvati ~aprashastA iva smasi prashastimamba nas kRdhi ~tve vishvA sarasvati 17632 8, 6 | tavedindra praNItiSUta prashastiradrivaH ~yajño vitantasAyyaH ~A 17633 1, 66 | janAnAm ~RSirna stubhvA vikSu prashasto vAjI na prIto vayodadhati ~ 17634 2, 40 | achA rAjAnA nama etyAvRtaM prashAstrAdA pibataM somyaM madhu ~ ~ 17635 2, 8 | shriyA dameSvA doSoSasi prashasyate ~yasya vrataM na mIyate ~ 17636 8, 11 | tvaM yajñeSvIDyaH ~tvamasi prashasyo vidatheSu sahantya ~agne 17637 8, 31 | devAso nityayAshirA ~prati prAshavyAnitaH samyañcA barhirAshAte ~na 17638 1, 145| sA nvIyate ~tasmin santi prashiSastasminniSTayaH sa vAjasya shavasaH shuSmiNas 17639 9, 86 | tanvAnastrivRtaMyathA vide ~nayannRtasya prashiSo navIyasIH patirjanInAmupa 17640 10, 49 | saptahA nahuSo nahuSTaraH prAshrAva yaM shavasAturvashaM yadum ~ 17641 5, 41 | sudAnUn evayA maruto achoktau prashravaso maruto achoktau | ~mA no ' 17642 10, 11 | akSat sahasaH sUno ati sa prashRNve ~iSaM dadhAno vahamAno ashvairA 17643 8, 32 | na nUnaM brahmaNAM RNaM prAshUnAmasti sunvatAm ~na somo apratA 17644 1, 40 | yantu marutaH sudAnava indra prAshUrbhavA sacA ~tvAmid dhi sahasas 17645 4, 25 | asya somI || ~suprAvyaH prAshuSAL eSa vIraH suSveH paktiM 17646 10, 32 | sakSaNi varebhirvarAnabhiSu prasIdataH ~asmAkamindra ubhayaM jujoSati 17647 10, 89 | paprau carSaNIdhRd varobhiH prasindhubhyo riricAno mahitvA ~sa sUryaH 17648 9, 14 | HYMN 14~~pari prAsiSyadat kaviH sindhorUrmAvadhi shritaH ~ 17649 10, 77 | svayashaso rishAdasaH pravAsona prasitAsaH paripruSaH ~pra yad vahadhve 17650 4, 27 | asya parNam adha yAmani prasitasya tad veH || ~adha shvetaM 17651 7, 32 | yajñiyeSvA ~pUrvIshcana prasitayastaranti taM ya indre karmaNA bhuvat ~ 17652 6, 6 | nAshaniH sRjAnA ~shUrasyeva prasitiH kSAtiragnerdurvarturbhImo 17653 10, 40 | mayante adhvare dIrghAmanu prasitindIdhiyurnaraH ~vAmaM pitRbhyo ya idaM 17654 10, 92 | amRtatvamAshatAdijjanasyadaivyasya carkiran ~Rtasya hi prasitirdyaururu vyaco namo mahyaramatiHpanIyasI ~ 17655 2, 27 | vadhrInrabhi vaSTyojasA ~agneriva prasitirnAha vartave yaM\-yaM .. ~tasmA 17656 7, 3 | samavRktajambhaiH ~seneva sRSTA prasitiS Ta eti yavaM na dasma juhvA


ªamar-adhva | adhya-aiyeh | ajada-andha | andhe-aprga | aprna-ashrn | ashro-atris | atriv-badha | badhe-bhiks | bhima-brava | bravi-catus | catva-dadha | dadhi-devad | devae-dhara | dhari-didyu | dinad-dutas | dutau-gamis | gamiv-girij | girik-harir | haris-hotri | hotrm-iri | irman-janit | janiv-jujuv | junah-katar | kate-krpan | krpat-madho | madhu-mamat | mamav-masah | masam-mrsha | mrsth-napad | napaj-nikha | nikra-nutan | nutas-param | paran-patat | patav-pitar | pitas-prasi | prask-priya | priye-puruh | puruj-raksa | raksi-rduda | rdupe-rteja | rteka-sahas | sahav-samoh | samoj-sarga | sarge-shakh | shaki-shiks | shikv-shuci | shucy-skann | smada-stoma | stome-suna | sunah-suvar | suvas-svebh | sveda-tarpa | tarta-trims | trimu-tvavi | tvavr-uruga | uruh-vaiva | vaiya-vapat | vapod-vasun | vasup-vibhu | vibhv-visan | visar-vitir | vitis-vrtra | vrtre-yadus | yadut-yastu | yastv-yujya | yujye-yuyuy

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License