Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 38
Previous - Next

Click here to hide the links to concordance

HYMN 38


kad dha nUnaM kadhapriyaH pitA putraM na hastayoH |
dadhidhve vRktabarhiSaH ||
kva nUnaM kad vo arthaM gantA divo na pRthivyAH |
kva vo gAvo na raNyanti ||
kva vaH sumnA navyAMsi marutaH kva suvitA |
kvï vishvAni saubhagA ||
yad yUyam pRshnimAtaro martAsaH syAtana |
stotA vo amRtaH syAt ||
mA vo mRgo na yavase jaritA bhUd ajoSyaH |
pathA yamasya gAd upa ||
mo Su NaH parA-parA nirRtir durhaNA vadhIt |
padISTa tRSNayA saha ||
satyaM tveSA amavanto dhanvañ cid A rudriyAsaH |
mihaM kRNvanty avAtAm ||
vAshreva vidyun mimAti vatsaM na mAtA siSakti |
yad eSAM vRSTir asarji ||
divA cit tamaH kRNvanti parjanyenodavAhena |
yat pRthivIM vyundanti ||
adha svanAn marutAM vishvam A sadma pArthivam |
arejanta pra mAnuSAH ||
maruto vILupANibhish citrA rodhasvatIr anu |
yAtem akhidrayAmabhiH ||
sthirA vaH santu nemayo rathA ashvAsa eSAm |
susaMskRtA abhIshavaH ||
achA vadA tanA girA jarAyai brahmaNas patim |
agnim mitraM na darshatam ||
mimIhi shlokam Asyaparjanya iva tatanaH |
gAya gAyatram ukthyam ||
vandasva mArutaM gaNaM tveSam panasyum arkiNam |
asme vRddhA asann iha ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License