Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 39
Previous - Next

Click here to hide the links to concordance

HYMN 39


pra yad itthA parAvataH shocir na mAnam asyatha |
kasya kratvA marutaH kasya varpasA kaM yAtha kaM ha dhUtayaH ||
sthirA vaH santv AyudhA parANude vILU uta pratiSkabhe |
yuSmAkam astu taviSI panIyasI mA martyasya mAyinaH ||
parA ha yat sthiraM hatha naro vartayathA guru |
vi yAthana vaninaH pRthivyA vy AshAH parvatAnAm ||
nahi vaH shatrur vivide adhi dyavi na bhUmyAM rishAdasaH |
yuSmAkam astu taviSI tanA yujA rudrAso nU cid AdhRSe ||
pra vepayanti parvatAn vi viñcanti vanaspatIn |
pro Arata maruto durmadA iva devAsaH sarvayA vishA ||
upo ratheSu pRSatIr ayugdhvam praSTir vahati rohitaH |
A vo yAmAya pRthivI cid ashrod abIbhayanta mAnuSAH ||
A vo makSU tanAya kaM rudrA avo vRNImahe |
gantA nUnaM no 'vasA yathA puretthA kaNvAya bibhyuSe ||
yuSmeSito maruto martyeSita A yo no abhva ISate |
vi taM yuyota shavasA vy ojasA vi yuSmAkAbhir UtibhiH ||
asAmi hi prayajyavaH kaNvaM dada pracetasaH
asAmibhirmaruta A na UtibhirgantA vRStiM na vidyutaH
asAmyojo bibhRthA sudAnavo.asAmi dhUtayaH shavaH
RSidviSe marutaH parimanyava iSuM na sRjata dviSam

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License