Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 40
Previous - Next

Click here to hide the links to concordance

HYMN 40


ut tiSTha brahmaNas pate devayantastvemahe
upa pra yantu marutaH sudAnava indra prAshUrbhavA sacA
tvAmid dhi sahasas putra martya upabrUte dhane hite
suvIryaM maruta A svashvyaM dadhIta yo va Acake
praitu brahmaNas patiH pra devyetu sUnRtA
achA vIraMnaryaM paN^ktirAdhasaM devA yajñaM nayantu naH
yo vAghate dadAti sUnaraM vasu sa dhatte akSiti shravaH
tasmA iLAM suvIrAmA yajAmahe supratUrtimanehasam
pra nUnaM brahmaNas patirmantraM vadatyukthyam
yasminnindro varuNo mitro aryamA devA okAMsi cakrire
tamid vocemA vidatheSu shambhuvaM mantraM devA anehasam
imAM ca vAcaM pratiharyathA naro vishved vAmA vo ashnavat
ko devayantamashnavajjanaM ko vRktabarhiSam
pra\-pra dAshvAn pastyAbhirasthitAntarvAvat kSayaM dadhe
upa kSstraM pRñcIta hanti rAjabhirbhaye cit sukSitiM dadhe
nAsya vartA na tarutA mahAdhane nArbhe asti vajriNaH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License