Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 52
Previous - Next

Click here to hide the links to concordance

HYMN 52


tyaM su meSaM mahayA svarvidaM shataM yasya subhvaH sAkamIrate
atyaM na vAjaM havanasyadaM rathamendraM vavRtyAmavase suvRktibhiH
sa parvato na dharuNeSvacyutaH sahasramUtistaviSISu vAvRdhe
indro yad vRtramavadhIn nadIvRtamubjannarNAMsijarhRSANo andhasA
sa hi dvaro dvariSu vavra Udhani candrabudhno madavRddho manISibhiH
indraM tamahve svapasyayA dhiyA maMhiSTharAtiM sa hi paprirandhasaH
A yaM pRNanti divi sadmabarhiSaH samudraM na subhvaH svA abhiSTayaH
taM vRtrahatye anu tasthurUtayaH shuSmAindramavAtA ahrutapsavaH
abhi svavRSTiM made asya yudhyato raghvIriva pravaNe sasrurUtayaH
indro yad vajrI dhRSamANo andhasA bhinad valasya paridhInriva tritaH
parIM ghRNA carati titviSe shavo.apo vRtvI rajaso budhnamAshayat
vRtrasya yat pravaNe durgRbhishvano nijaghantha hanvorindra tanyatum
hradaM na hi tvA nyRSantyUrmayo brahmANIndra tava yAni vardhanA
tvaSTA cit te yujyaM vAvRdhe shavastatakSa vajramabhibhUtyojasam
jaghanvAnu haribhiH sambhRtakratavindra vRtraM manuSe gAtuyannapaH
ayachathA bAhvorvajramAyasamadhArayo divyA sUryaM dRshe
bRhat svashcandramamavad yadukthyamakRNvata bhiyasA rohaNaM divaH
yan mAnuSapradhanA indramUtayaH svarnRSAco maruto.amadannanu
dyaushcidasyAmavAnaheH svanAdayoyavId bhiyasA vajra indra te
vRtrasya yad badbadhAnasya rodasI made sutasya shavasAbhinacchiraH
yadin nvindra pRthivI dashabhujirahAni vishvA tatanantakRSTayaH
atrAha te maghavan vishrutaM saho dyAmanu shavasA barhaNA bhuvat
tvamasya pAre rajaso vyomanaH svabhUtyojA avase dhRSanmanaH
cakRSe bhUmiM pratimAnamojaso.apaH svaH paribhUreSyA divam
tvaM bhuvaH pratimAnaM pRthivyA RSvavIrasya bRhataH patirbhUH
vishvamAprA antarikSaM mahitvA satyamaddhA nakiranyastvAvAn
na yasya dyAvApRthivI anu vyaco na sindhavo rajaso antamAnashuH
nota svavRSTiM made asya yudhyata eko anyaccakRSe vishvamAnuSak
Arcannatra marutaH sasminnAjau vishve devAso amadannanutvA
vRtrasya yad bhRSTimatA vadhena ni tvamindra pratyAnaM jaghantha

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License