Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 53
Previous - Next

Click here to hide the links to concordance

HYMN 53


nyU Su vAcaM pra mahe bharAmahe gira indrAya sadane vivasvataH
nU cid dhi ratnaM sasatAmivAvidan na duSTutirdraviNodeSu shasyate
duro ashvasya dura indra gorasi duro yavasya vasuna inas patiH
shikSAnaraH pradivo akAmakarshanaH sakhA sakhibhyastamidaM gRNImasi
shacIva indra purukRd dyumattama tavedidamabhitashcekite vasu
ataH saMgRbhyAbhibhUta A bhara mA tvAyato jarituH kAmamUnayIH
ebhirdyubhiH sumanA ebhirindubhirnirundhAno amatiM gobhirashvinA
indreNa dasyuM darayanta indubhiryutadveSasaHsamiSA rabhemahi
samindra rAyA samiSA rabhemahi saM vAjebhiH purushcandrairabhidyubhiH
saM devyA pramatyA vIrashuSmayA goagrayAshvAvatyA rabhemahi
te tvA madA amadan tAni vRSNyA te somAso vRtrahatyeSu satpate
yat kArave dasha vRtrANyaprati barhiSmate ni sahasrANi barhayaH
yudhA yudhamupa ghedeSi dhRSNuyA purA puraM samidaM haMsyojasA
namyA yadindra sakhyA parAvati nibarhayo namuciM nAma mAyinam
tvaM karañjamuta parNayaM vadhIstejiSThayAtithigvasyavartanI
tvaM shatA vaN^gRdasyAbhinat puro.anAnudaH pariSUtA RjishvanA
tvametAñ janarAjño dvirdashAbandhunA sushravasopajagmuSaH
SaSTiM sahasrA navatiM nava shruto ni cakreNa rathyA duSpadAvRNak
tvamAvitha sushravasaM tavotibhistava trAmabhirindra tUrvayANam
tvamasmai kutsamatithigvamAyuM mahe rAjñe yUne arandhanAyaH
ya udRcIndra devagopAH sakhAyaste shivatamA asAma
tvAM stoSAma tvayA suvIrA drAghIya AyuH prataraM dadhAnAH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License