Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 54
Previous - Next

Click here to hide the links to concordance

HYMN 54


mA no asmin maghavan pRtsvaMhasi nahi te antaH shavasaH parINashe
akrandayo nadyo roruvad vanA kathA na kSoNIrbhiyasA samArata
arcA shakrAya shAkine shacIvate shRNvantamindraM mahayannabhi STuhi
yo dhRSNunA shavasA rodasI ubhe vRSA vRSatvA vRSabho nyRñjate
arcA dive bRhate shUSyaM vacaH svakSatraM yasya dhRSato dhRSan manaH
bRhacchravA asuro barhaNA kRtaH puro haribhyAM vRSabho ratho hi SaH
tvaM divo bRhataH sAnu kopayo.ava tmanA dhRSatA shambaraM bhinat
yan mAyino vrandino mandinA dhRSacchitAM gabhastimashaniM pRtanyasi
ni yad vRNakSi shvasanasya mUrdhani shuSNasya cid vrandinororuvad vanA
prAcInena manasA barhaNAvatA yadadyA cit kRNavaH kastvA pari
tvamAvitha naryaM turvashaM yaduM tvaM turvItiM vayyaMshatakrato
tvaM rathametashaM kRtvye dhane tvaM puro navatiM dambhayo nava
sa ghA rAjA satpatiH shUshuvajjano rAtahavyaH prati yaH shAsaminvati
ukthA vA yo abhigRNAti rAdhasA dAnurasmA uparA pinvate divaH
asamaM kSatramasamA manISA pra somapA apasA santu neme
ye ta indra daduSo vardhayanti mahi kSatraM sthaviraM vRSNyaM ca
tubhyedete bahulA adridugdhAshcamUSadashcamasA indrapAnAH
vyashnuhi tarpayA kAmameSAmathA mano vasudeyAya kRSva
apAmatiSThad dharuNahvaraM tamo.antarvRtrasya jaThareSuparvataH
abhImindro nadyo vavriNA hitA vishvA anuSThAH pravaNeSu jighnate
sa shevRdhamadhi dhA dyumnamasme mahi kSatraM janASALindra tavyam
rakSA ca no maghonaH pAhi sUrIn rAye ca naH svapatyA iSe dhAH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License