Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 58
Previous - Next

Click here to hide the links to concordance

HYMN 58


nU cit sahojA amRto ni tundate hotA yad dUto abhavad vivasvataH
vi sAdhiSThebhiH pathibhI rajo mama A devatAtAhaviSA vivAsati
A svamadma yuvamAno ajarastRSvaviSyannataseSu tiSThati
atyo na pRSThaM pruSitasya rocate divo na sAnu stanayannacikradat
krANA rudrebhirvasubhiH purohito hotA niSatto rayiSALamartyaH
ratho na vikSv RñjasAna AyuSu vyAnuSag vAryA deva RNvati
vi vAtajUto ataseSu tiSThate vRthA juhUbhiH sRNyA tuviSvaNiH
tRSu yadagne vanino vRSAyase kRSNaM ta ema rushadUrme ajara
tapurjambho vana A vAtacodito yUthe na sAhvAnava vAti vaMsagaH
abhivrajannakSitaM pAjasA rajaH sthAtushcarathaM bhayate patatriNaH
dadhuS TvA bhRgavo mAnuSeSvA rayiM na cAruM suhavaM janebhyaH
hotAramagne atithiM vareNyaM mitraM na shevaM divyAya janmane
hotAraM sapta juhvo yajiSThaM yaM vAghato vRNate adhvareSu
agniM vishveSAmaratiM vasUnAM saparyAmi prayasA yAmi ratnam
achidrA sUno sahaso no adya stotRbhyo mitramahaH sharma yacha
agne gRNantamaMhasa uruSyorjo napAt pUrbhirAyasIbhiH
bhavA varUthaM gRNate vibhAvo bhavA maghavan maghavadbhyaHsharma
uruSyAgne aMhaso gRNantaM prAtarmakSU dhiyAvasurjagamyAt

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License