Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 59
Previous - Next

Click here to hide the links to concordance

HYMN 59


vayA idagne agnayaste anye tve vishve amRtA mAdayante
vaishvAnara nAbhirasi kSitInAM sthUNeva janAnupamid yayantha
mUrdhA divo nAbhiragniH pRthivyA athAbhavadaratI rodasyoH
taM tvA devAso.ajanayanta devaM vaishvAnara jyotiridAryAya
A sUrye na rashmayo dhruvAso vaishvAnare dadhire.agnA vasUni
yA parvateSvoSadhISvapsu yA mAnuSeSvasi tasya rAjA
bRhatI iva sUnave rodasI giro hotA manuSyo na dakSaH
svarvate satyashuSmAya pUrvIrvaishvAnarAya nRtamAya yahvIH
divashcit te bRhato jAtavedo vaishvAnara pra ririce mahitvam
rAjA kRSTInAmasi mAnuSINAM yudhA devebhyo varivashcakartha
pra nU mahitvaM vRSabhasya vocaM yaM pUravo vRtrahaNaM sacante
vaishvAnaro dasyumagnirjaghanvAnadhUnot kASThA ava shambaraM bhet
vaishvAnaro mahimnA vishvakRSTirbharadvAjeSu yajato vibhAvA
shAtavaneye shatinIbhiragniH puruNIthe jarate sUnRtAvAn

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License