Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 61
Previous - Next

Click here to hide the links to concordance

HYMN 61


asmA idu pra tavase turAya prayo na harmi stomaM mAhinAya
RcISamAyAdhrigava ohamindrAya brahmANi rAtatamA
asmA idu praya iva pra yaMsi bharAmyAN^gUSaM bAdhe suvRkti
indrAya hRdA manasA manISA pratnAya patye dhiyomarjayanta
asmA idu tyamupamaM svarSAM bharAmyAN^gUSamAsyena
maMhiSThamachoktibhirmatInAM suvRktibhiH sUriM vAvRdhadhyai
asmA idu stomaM saM hinomi rathaM na taSTeva tatsinAya
girashca girvAhase suvRktIndrAya vishvaminvaM medhirAya
asmA idu saptimiva shravasyendrAyArkaM juhvA samañje
vIraM dAnaukasaM vandadhyai purAM gUrtashravasaM darmANam
asmA idu tvaSTA takSad vajraM svapastamaM svaryaM raNAya
vRtrasya cid vidad yena marma tujannIshAnastujatA kiyedhAH
asyedu mAtuH savaneSu sadyo mahaH pituM papivAñcArvannA
muSAyad viSNuH pacataM sahIyAn vidhyad varAhantiro adrimastA
asmA idu gnAshcid devapatnIrindrAyArkamahihatya UvuH
pari dyAvApRthivI jabhra urvI nAsya te mahimAnaM pariSTaH
asyedeva pra ririce mahitvaM divas pRthivyAH paryantarikSAt
svarAL indro dama A vishvagUrtaH svariramatro vavakSe raNAya
asyedeva shavasA shuSantaM vi vRshcad vajreNa vRtramindraH
gA na vrANA avanIramuñcadabhi shravo dAvane sacetAH
asyedu tveSasA ranta sindhavaH pari yad vajreNa sImayachat
IshAnakRd dAshuSe dashasyan turvItaye gAdhaM turvaNiH kaH
asmA idu pra bharA tUtujAno vRtrAya vajramIshAnaH kiyedhAH
gorna parva vi radA tirashceSyannarNAMsyapAM caradhyai
asyedu pra brUhi pUrvyANi turasya karmANi navya ukthaiH
yudhe yadiSNAna AyudhAny RghAyamANo niriNAti shatrUn
asyedu bhiyA girayashca dRLhA dyAvA ca bhUmA januSastujete
upo venasya joguvAna oNiM sadyo bhuvad vIryAya nodhAH
asmA idu tyadanu dAyyeSAmeko yad vavne bhUrerIshAnaH
praitashaM sUrye paspRdhAnaM sauvashvye suSvimAvadindraH
evA te hAriyojanA suvRktIndra brahmANi gotamAso akran
aiSu vishvapeshasaM dhiyaM dhAH prAtar makSU dhiyAvasur jagamyAt

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License