Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 62
Previous - Next

Click here to hide the links to concordance

HYMN 62


pra manmahe shavasAnAya shUSamAN^gUSaM girvaNase aN^girasvat
suvRktibhiH stuvata RgmiyAyArcAmArkaM nare vishrutAya
pra vo mahe mahi namo bharadhvamAN^gUSyaM shavasAnAya sAma
yenA naH pUrve pitaraH padajñA arcanto aN^giraso gA avindan
indrasyAN^girasAM ceSTau vidat saramA tanayAya dhAsim
bRhaspatirbhinadadriM vidad gAH samusriyAbhirvAvashanta naraH
sa suSTubhA sa stubhA sapta vipraiH svareNAdriM svaryo navagvaiH
saraNyubhiH phaligamindra shakra valaM raveNadarayo dashagvaiH
gRNAno aN^girobhirdasma vi varuSasA sUryeNa gobhirandhaH
vi bhUmyA aprathaya indra sAnu divo raja uparamastabhAyaH
tadu prayakSatamamasya karma dasmasya cArutamamasti daMsaH
upahvare yaduparA apinvan madhvarNaso nadyashcatasraH
dvitA vi vavre sanajA sanILe ayAsya stavamAnebhirarkaiH
bhago na mene parame vyomannadhArayad rodasI sudaMsAH
sanAd divaM pari bhUmA virUpe punarbhuvA yuvatI svebhirevaiH
kRSNebhiraktoSA rushadbhirvapurbhirA carato anyAnyA
sanemi sakhyaM svapasyamAnaH sUnurdAdhAra shavasA sudaMsAH
AmAsu cid dadhiSe pakvamantaH payaH kRSNAsu rushad rohiNISu
sanAt sanIlA avanIravAtA vratA rakSante amRtAH sahobhiH
purU sahasrA janayo na patnIrduvasyanti svasAro ahrayANam
sanAyuvo namasA navyo arkairvasUyavo matayo dasma dadruH
patiM na patnIrushatIrushantaM spRshanti tvA shavasAvanmanISAH
sanAdeva tava rAyo gabhastau na kSIyante nopa dasyanti dasma
dyumAnasi kratumAnindra dhIraH shikSA shacIvastava naH shacIbhiH
sanAyate gotama indra navyamatakSad brahma hariyojanAya
sunIthAya naH shavasAna nodhAH prAtar makSU dhiyAvasur jagamyAt

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License