Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 63
Previous - Next

Click here to hide the links to concordance

HYMN 63


tvaM mahAnindra yo ha shuSmairdyAvA jajñAnaH pRthivIame dhAH
yad dha te vishvA girayashcidabhvA bhiyA dRLhAsaH kiraNA naijan
A yad dharI indra vivratA verA te vajraM jaritA bAhvordhAt
yenAviharyatakrato amitrAn pura iSNAsi puruhUta pUrvIH
tvaM satya indra dhRSNuretAn tvaM RbhukSA naryastvaMSAT
tvaM shuSNaM vRjane pRkSa ANau yUne kutsAyadyumate sacAhan
tvaM ha tyadindra codIH sakhA vRtraM yad vajrin vRSakarmannubhnAH
yad dha shUra vRSamaNaH parAcairvi dasyUnryonAvakRto vRthASAT
tvaM ha tyadindrAriSaNyan dRLhasya cin martAnAmajuSTau
vyasmadA kASThA arvate varghaneva vajriñchnathihyamitrAn
tvAM ha tyadindrArNasAtau svarmILhe nara AjA havante
tava svadhAva iyamA samarya UtirvAjeSvatasAyyA bhUt
tvaM ha tyadindra sapta yudhyan puro vajrin purukutsAya dardaH
barhirna yat sudAse vRthA vargaMho rAjan varivaH pUrave kaH
tvaM tyAM na indra deva citrAmiSamApo na pIpayaH parijman
yayA shUra pratyasmabhyaM yaMsi tmanamUrjaM na vishvadha kSaradhyai
akAri ta indra gotamebhirbrahmANyoktA namasA haribhyAm
supeshasaM vAjamA bharA naH prAtar makSU dhiyAvasur jagamyAt

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License