Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 64
Previous - Next

Click here to hide the links to concordance

HYMN 64


vRSNe shardhAya sumakhAya vedhase nodhaH suvRktiM pra bharA marudbhyaH
apo na dhIro manasA suhastyo giraH samañje vidatheSvAbhuvaH
te jajñire diva RSvAsa ukSaNo rudrasya maryA asurA arepasaH
pAvakAsaH shucayaH sUryA iva satvAno na drapsinoghoravarpasaH
yuvAno rudrA ajarA abhogghano vavakSuradhrigAvaH parvatA iva
dRLhA cid vishvA bhuvanAni pArthivA pra cyAvayantidivyAni majmanA
citrairañjibhirvapuSe vyañjate vakSassu rukmAnadhi yetire shubhe
aMseSveSAM ni mimRkSur RSTayaH sAkaM jajñire svadhayA divo naraH
IshAnakRto dhunayo rishAdaso vAtAn vidyutastaviSIbhirakrata
duhantyUdhardivyAni dhUtayo bhUmiM pinvanti payasAparijrayaH
pinvantyapo marutaH sudAnavaH payo ghRtavad vidatheSvAbhuvaH
atyaM na mihe vi nayanti vAjinamutsaM duhanti stanayantamakSitam
mahiSAso mAyinashcitrabhAnavo girayo na svatavaso raghuSyadaH
mRgA iva hastinaH khAdathA vanA yadAruNISu taviSIrayugdhvam
siMhA iva nAnadati pracetasaH pishA iva supisho vishvavedasaH
kSapo jinvantaH pRSatIbhir RSTibhiH samit sabAdhaH shavasAhimanyavaH
rodasI A vadatA gaNashriyo nRSAcaH shUrAH shavasAhimanyavaH
A vandhureSvamatirna darshatA vidyun na tasthau maruto ratheSu vaH
vishvavedaso rayibhiH samokasaH sammishlAsastaviSIbhirvirapshinaH
astAra iSuM dadhire gabhastyoranantashuSmA vRSakhAdayo naraH
hiraNyayebhiH pavibhiH payovRdha ujjighnanta Apathyo na parvatAn
makhA ayAsaH svasRto dhruvacyuto dudhrakRto maruto bhrAjadRSTayaH
ghRSuM pAvakaM vaninaM vicarSaNiM rudrasya sUnuM havasA gRNImasi
rajasturaM tavasaM mArutaM gaNaM RjISiNaMvRSaNaM sashcata shriye
pra nU sa martaH shavasA janAnati tasthau va UtI maruto yamAvata
arvadbhirvajaM bharate dhanA nRbhirApRchyaMkratumA kSeti puSyati
carkRtyaM marutaH pRtsu duSTaraM dyumantaM shuSmaM maghavatsu dhattana
dhanaspRtamukthyaM vishvacarSaNiM tokaM puSyema tanayaM shataM himaH
nU SThiraM maruto vIravantaM RtISAhaM rayimasmAsu dhatta
sahasriNaM shatinaM shUshuvAMsaM prAtar makSU dhiyAvasur jagamyAt

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License