Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 71
Previous - Next

Click here to hide the links to concordance

HYMN 71


upa pra jinvannushatIrushantaM patiM na nityaM janayaH sanILAH
svasAraH shyAvImaruSImajuSrañcitramuchantImuSasaM na gAvaH
vILu cid dRLhA pitaro na ukthairadriM rujannaN^giraso raveNa
cakrurdivo bRhato gAtumasme ahaH svarvividuH ketumusrAH
dadhannRtaM dhanayannasya dhItimAdidaryo didhiSvo vibhRtrAH
atRSyantIrapaso yantyachA devAñ janma prayasA vardhayantIH
mathId yadIM vibhRto mAtarishvA gRhe\-gRhe shyeto jenyo bhUt
AdIM rAjñe na sahIyase sacA sannA dUtyaM bhRgavANo vivAya
mahe yat pitra IM rasaM dive karava tsarat pRshanyashcikitvAn
sRjadastA dhRSatA didyumasmai svAyAM devo duhitari tviSiM dhAt
sva A yastubhyaM dama A vibhAti namo vA dAshAdushato anu dyUn
vardho agne vayo asya dvibarhA yAsad rAyA sarathaM yaM junAsi
agniM vishvA abhi pRkSaH sacante samudraM na sravataH sapta yahvIH
na jAmibhirvi cikite vayo no vidA deveSu pramatiM cikitvAn
A yadiSe nRpatiM teja AnaT chuci reto niSiktaM dyaurabhIke
agniH shardhamanavadyaM yuvAnaM svAdhyaM janayat sUdayacca
mano na yo.adhvanaH sadya etyekaH satrA sUro vasva Ishe
rAjAnA mitrAvaruNA supANI goSu priyamamRtaM rakSamANA
mA no agne sakhyA pitryANi pra marSiSThA abhi viduS kaviH san
nabho na rUpaM jarimA minAti purA tasyA abhishasteradhIhi

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License