Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 72
Previous - Next

Click here to hide the links to concordance

HYMN 72


ni kAvyA vedhasaH shashvatas karhaste dadhAno naryA purUNi
agnirbhuvad rayipatI rayINAM satrA cakrANo amRtAni vishvA
asme vatsaM pari SantaM na vindannichanto vishve amRtA amUrAH
shramayuvaH padavyo dhiyandhAstasthuH pade paramecArvagneH
tisro yadagne sharadastvAmicchuciM ghRtena shucayaH saparyAn
nAmAni cid dadhire yajñiyAnyasUdayanta tanvaH sujAtAH
A rodasI bRhatI vevidAnAH pra rudriyA jabhrire yajñiyAsaH
vidan marto nemadhitA cikitvAnagniM pade parame tasthivAMsam
saMjAnAnA upa sIdannabhijñu patnIvanto namasyaM namasyan
ririkvAMsastanvaH kRNvata svAH sakhA sakhyurnimiSirakSamANAH
triH sapta yad guhyAni tve it padAvidan nihitA yajñiyAsaH
tebhI rakSante amRtaM sajoSAH pashUñca sthAtR^IñcarathaM ca pAhi
vidvAnagne vayunAni kSitInAM vyAnuSak churudho jIvasedhAH
antarvidvAnadhvano devayAnAnatandro dUto abhavo havirvAT
svAdhyo diva A sapta yahvI rAyo duro vy RtajñA ajAnan
vidad gavyaM saramA dRLhamUrvaM yenA nu kaM mAnuSIbhojate viT
A ye vishvA svapatyAni tasthuH kRNvAnAso amRtatvAya gAtum
mahnA mahadbhiH pRthivI vi tasthe mAtA putrairaditirdhAyase veH
adhi sriyaM ni dadhushcArumasmin divo yadakSI amRtA akRNvan
adha kSaranti sindhavo na sRSTAH pra nI cIragnearuSIrajAnan

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License