Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 73
Previous - Next

Click here to hide the links to concordance

HYMN 73


rayirna yaH pitRvitto vayodhAH supraNItishcikituSo nashAsuH
syonAshIratithirna prINAno hoteva sadma vidhato vi tArIt
devo na yaH savitA satyamanmA kratvA nipAti vRjanAni vishvA
puruprashasto amatirna satya Atmeva shevo didhiSAyyo bhUt
devo na yaH pRthivIM vishvadhAyA upakSeti hitamitro na rAjA
puraHsadaH sharmasado na vIrA anavadyA patijuSTeva nArI
taM tvA naro dama A nityamiddhamagne sacanta kSitiSu dhruvAsu
adhi dyumnaM ni dadhurbhUryasmin bhavA vishvAyurdharuNo rayINAm
vi pRkSo agne maghavAno ashyurvi sUrayo dadato vishvamAyuH
sanema vAjaM samitheSvaryo bhAgaM deveSu shravasedadhAnAH
Rtasya hi dhenavo vAvashAnAH smadUdhnIH pIpayanta dyubhaktAH
parAvataH sumatiM bhikSamANA vi sindhavaH samayA sasruradrim
tve agne sumatiM bhikSamANA divi shravo dadhire yajñiyAsaH
naktA ca cakruruSasA virUpe kRSNaM ca varNamaruNaM ca saM dhuH
yAn rAye martAn suSUdo agne te syAma maghavAno vayaM ca
chAyeva vishvaM bhuvanaM sisakSyApaprivAn rodasI antarikSam
arvadbhiragne arvato nRbhirnR^In vIrairvIrAn vanuyAmA tvotAH
IshAnAsaH pitRvittasya rAyo vi sUrayaH shatahimA no ashyuH
etA te agna ucathAni vedho juSTAni santu manase hRde ca
shakema rAyaH sudhuro yamaM te.adhi shravo devabhaktaM dadhAnAH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License