Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 79
Previous - Next

Click here to hide the links to concordance

HYMN 79


hiraNyakesho rajaso visAre.ahirdhunirvAta iva dhrajImAn
shucibhrAjA uSaso navedA yashasvatIrapasyuvo na satyAH
A te suparNA aminantamevaiH kRSNo nonAva vRSabho yadIdam
shivAbhirna smayamAnAbhirAgAt patanti mihaH stanayantyabhrA
yadIM Rtasya payasA piyAno nayannRtasya pathibhI rajiSThaiH
aryamA mitro varunaH parijmA tvacaM pRñcantyuparasya yonau
agne vAjasya gomata IshAnaH sahaso yaho
asme dhehi jAtavedo mahi shravaH
sa idhano vasuS kaviragnirILenyo girA
revadasmabhyampurvaNIka dIdihi
kSapo rAjannuta tmanAgne vastorutoSasaH
sa tigmajambha rakSaso daha prati
avA no agna UtibhirgAyatrasya prabharmaNi
vishvAsu dhISu vandya
A no agne rayiM bhara satrAsAhaM vareNyam
vishvAsu pRtsuduSTaram
A no agne sucetunA rayiM vishvAyupoSasam
mArDIkaM dhehi jIvase
pra pUtAstigmashociSe vAco gotamAgnaye
bharasva sumnayurgiraH
yo no agne.abhidAsatyanti dUre padISTa saH
asmAkamid vRdhe bhava
sahasrAkSo vicarSaNiragnI rakSAMsi sedhati
hotA gRNIta ukthyaH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License