Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 81
Previous - Next

Click here to hide the links to concordance

HYMN 81


indro madAya vAvRdhe shavase vRtrahA nRbhiH
tamin mahatsvAjiSUtemarbhe havAmahe sa vAjeSu pra no.aviSat
asi hi vIra senyo.asi bhUri parAdadiH
asi dabhrasya cidvRdho yajamAnAya shikSasi sunvate bhUri te vasu
yadudIrata Ajayo dhRSNave dhIyate dhanA
yukSvA madacyutA harI kaM hanaH kaM vasau dadho.asmAnindra vasau dadhaH
kratvAmahAnanuSvadhaM bhIma A vAvRdhe shavaH
shriyaRSva upAkayorni shiprI harivAn dadhe hastayorvajramAyasam
A paprau pArthivaM rajo badbadhe rocanA divi
na tvAvAnindra kashcana na jAto na janiSyate.ati vishvaM vavakSitha
yo aryo martabhojanaM parAdadAti dAshuSe
indro asmabhyaMshikSatu vi bhajA bhUri te vasu bhakSIya tava rAdhasaH
made\-made hi no dadiryUthA gavAM RjukratuH
saM gRbhAyapurU shatobhayAhastyA vasu shishIhi rAya A bhara
mAdayasva sute sacA shavase shUra rAdhase
vidmA hi tvApurUvasumupa kAmAn sasRjmahe.athA no.avitA bhava
ete ta indra jantavo vishvaM puSyanti vAryam
antarhi khyojanAnAmaryo vedo adAshuSAM teSAM no veda A bhara

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License