Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 86
Previous - Next

Click here to hide the links to concordance

HYMN 86


maruto yasya hi kSaye pAthA divo vimahasaH
sa sugopAtamo janaH
yajñairvA yajñavAhaso viprasya vA matInAm
marutaH shRNutA havam
uta vA yasya vAjino.anu vipramatakSata
sa gantA gomativraje
asya vIrasya barhiSi sutaH somo diviSTiSu
ukthaM madashca shasyate
asya shroSantvA bhuvo vishvA yashcarSaNIrabhi
sUraM cit sasruSIriSaH
pUrvIbhirhi dadAshima sharadbhirmaruto vayam
avobhishcarSaNInAm
subhagaH sa prayajyavo maruto astu martyaH
yasya prayAMsiparSatha
shashamAnasya vA naraH svedasya satyashavasaH
vidA kAmasyavenataH
yUyaM tat satyashavasa AviS karta mahitvanA
vidhyatA vidyutA rakSaH
gUhatA guhyaM tamo vi yAta vishvamatriNam
jyotiS kartA yadushmasi

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License