Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 95
Previous - Next

Click here to hide the links to concordance

HYMN 95


dve vIrUpe carataH svarthe anyAnyA vatsamupa dhApayete
hariranyasyAM bhavati svadhAvAñchukro anyasyAM dadRshe suvarcAH
dashemaM tvaSTurjanayanta garbhamatandrAso yuvatayo vibhRtram
tigmAnIkaM svayashasaM janeSu virocamAnaM pari SIM nayanti
trINi jAnA pari bhUSantyasya samudra ekaM divyekamapsu
pUrvAmanu pra dishaM pArthivAnAM RtUn prashAsad vidadhAvanuSThu
ka imaM vo niNyamA ciketa vatso mAtR^Irjanayata svadhAbhiH
bahvInAM garbho apasAmupasthAn mahAn kavirnishcarati svadhAvAn
AviSTyo vardhate cArurAsu jihmAnAmUrdhvaH svayashA upasthe
ubhe tvaSTurbibhyaturjAyamAnAt pratIcI siMhamprati joSayete
ubhe bhadre joSayete na mene gAvo na vAshrA upa tasthurevaiH
sa dakSANAM dakSapatirbabhUvAñjanti yaM dakSiNato havirbhiH
ud yaMyamIti saviteva bAhU ubhe sicau yatate bhIma Rñjan
ucchukramatkamajate simasmAn navA mAtRbhyo vasanA jahAti
tveSaM rUpaM kRNuta uttaraM yat sampRñcAnaH sadane gobhiradbhiH
kavirbudhnaM pari marmRjyate dhIH sA devatAtA samitirbabhUva
uru te jrayaH paryeti budhnaM virocamAnaM mahiSasya dhAma
vishvebhiragne svayashobhiriddho.adabdhebhiH pAyubhiH pAhyasmAn
dhanvan srotaH kRNute gAtumUrmiM shukrairUrmibhirabhinakSati kSAm
vishvA sanAni jaThareSu dhatte.antarnavAsu carati prasUSu
evA no agne samidhA vRdhAno revat pAvaka shravase vi bhAhi
tan no mitro varuNo mAmahantAm aditiH sindhuH pRthvivI uto dyauH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License