Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 96
Previous - Next

Click here to hide the links to concordance

HYMN 96


sa pratnathA sahasA jAyamAnaH sadyaH kAvyAni baL adhatta vishvA
apashca mitraM dhiSaNA ca sAdhan devA agnindhArayan draviNodAm
sa pUrvayA nividA kavyatAyorimAH prajA ajanayan manUnAm
vivasvatA cakSasA dyAmapashca devA a. dh. d.
tamILata prathamaM yajñasAdhaM visha ArIrAhutaM RñjasAnam
UrjaH putraM bharataM sRpradAnuM devA ...
sa mAtarishvA puruvArapuSTirvidad gAtuM tanayAya svarvit
vishAM gopA janitA rodasyordevA ...
naktoSAsA varNamAmemyAne dhApayete shishumekaM samIcI
dyAvAkSAmA rukmo antarvi bhAti devA ...
rAyo budhnaH saMgamano vasUnAM yajñasya keturmanmasAdhano veH
amRtatvaM rakSamANAsa enaM devA ...
nU ca purA ca sadanaM rayINAM jAtasya ca jAyamAnasya ca kSAm
satashca gopAM bhavatashca bhUrerdevA ...
draviNodA draviNasasturasya draviNodAH sanarasya pra yaMsat
draviNodA vIravatImiSaM no draviNodA rasate dIrghamAyuH
evA no agne samidhA vRdhAno revat pAvaka shravase vi bhAhi
tan no mitro varuNo mAmahantAm aditiH sindhuH pRthvivI uto dyauH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License