Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 100
Previous - Next

Click here to hide the links to concordance

HYMN 100


sa yo vRSA vRSNyebhiH samokA maho divaH pRthivyAshcasamrAT
satInasatvA havyo bhareSu marutvAn no bhavatvindra UtI
yasyAnAptaH sUryasyeva yAmo bhare\-bhare vRtrahA shuSmo asti
vRSantamaH sakhibhiH svebhirevairma...
divo na yasya retaso dughAnAH panthAso yanti shavasAparItAH
taraddveSAH sAsahiH pauMsyebhirma...
so aN^girobhiraN^girastamo bhUd vRSA vRSabhiH sakhibhiH sakhA san
RgmibhirRgmI gAtubhirjyeSTho ma...
sa sUnubhirna rudrebhirRbhvA nRSAhye sAsahvAnamitrAn
sanILebhiH shravasyAni tUrvan ma...
sa manyumIH samadanasya kartAsmAkebhirnRbhiH sUryaM sanat
asminnahan satpatiH puruhUto ma...
tamUtayo raNayañchUrasAtau taM kSemasya kSitayaH kRNvata trAm
sa vishvasya karuNasyesha eko ma...
tamapsanta shavasa utsaveSu naro naramavase taM dhanAya
so andhe cit tamasi jyotirvidan ma...
sa savyena yamati vrAdhatashcit sa dakSiNe saMgRbhItA kRtAni
sa kIriNA cit sanitA dhanAni ma...
sa grAmebhiH sanitA sa rathebhirvide vishvAbhiH kRSTibhirnvadya
sa pauMsyebhirabhibhUrashastIrma...
sa jAmibhiryat samajAti mILhe.ajAmibhirvA puruhUta evaiH
apAM tokasya tanayasya jeSe ma...
sa vajrabhRd dasyuhA bhIma ugraH sahasracetAH shatanIthaRbhvA
camrISo na shavasA pAñcajanyo ma...
tasya vajraH krandati smat svarSA divo na tveSo ravathaHshimIvAn
taM sacante sanayastaM dhanAni ma...
yasyAjasraM shavasA mAnamukthaM paribhujad rodasI vishvataH sIm
sa pAriSat kratubhirmandasAno ma...
na yasya devA devatA na martA Apashcana shavaso antamApuH
sa prarikvA tvakSasA kSmo divashca ma...
rohicchyAvA sumadaMshurlalAmIrdyukSA rAya RjrAshvasya
vRSaNvantaM bibhratI dhUrSu rathaM mandrA ciketa nAhuSISu vikSu
etat tyat ta indra vRSNa ukthaM vArSAgirA abhi gRNanti rAdhaH
RjrAshvaH praSTibhirambarISaH sahadevo bhayamAnaH surAdhAH
dasyUñchimyUMshca puruhUta evairhatvA pRthivyAM sharvA ni barhIt
sanat kSetraM sakhibhiH shvitnyebhiH sanatsUryaM sanadapaH suvajraH
vishvAhendro adhivaktA no astvaparihvRtAH sanuyAma vAjam
tan no ...

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License