Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 101
Previous - Next

Click here to hide the links to concordance

HYMN 101


pra mandine pitumadarcatA vaco yaH kRSNagarbhA nirahannRjishvanA
avasyavo vRSaNaM vajradakSiNaM marutvantaM sakhyAya havAmahe
yo vyaMsaM jAhRSANena manyunA yaH shambaraM yo ahan piprumavratam
indro yaH shuSNamashuSaM nyAvRNaM ma. ..
yasya dyAvApRthivI pauMsyaM mahad yasya vrate varuNo yasya sUryaH
yasyendrasya sindhavaH sashcati vrataM ma...
yo ashvAnAM yo gavAM gopatirvashI ya AritaH karmaNi\ karmaNi sthiraH
vILoshcidindro yo asunvato vadho ma...
yo vishvasya jagataH prANatas patiryo brahmaNe prathamo gA avindat
indro yo dasyUnradharAnavAtiran ma...
yaH shUrebhirhavyo yashca bhIrubhiryo dhAvadbhirhUyate yashca jigyubhiH
indraM yaM vishvA bhuvanAbhi sandadhurma...
rudrANAmeti pradishA vicakSaNo rudrebhiryoSA tanute pRthu jrayaH
indraM manISA abhyarcati shrutaM ma...
yad vA marutvaH parame sadhasthe yad vAvame vRjane mAdayAse
ata A yAhyadhvaraM no achA tvAyA havishcakRmA satyarAdhaH
tvAyendra somaM suSumA sudakSa tvAyA havishcakRmA brahmavAhaH
adhA niyutvaH sagaNo marudbhirasmin yajñe barhiSimAdayasva
mAdayasva haribhirye ta indra vi Syasva shipre vi sRjasva dhene
A tvA sushipra harayo vahantUshan havyAni prati no juSasva
marutstotrasya vRjanasya gopA vayamindreNa sanuyAma vAjam
tan no ...

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License