Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 103
Previous - Next

Click here to hide the links to concordance

HYMN 103


tat ta indriyaM paramaM parAcairadhArayanta kavayaH puredam
kSamedamanyad divyanyadasya samI pRcyate samaneva ketuH
sa dhArayat pRthivIM paprathacca vajreNa hatvA nirapaH sasarja
ahannahimabhinad rauhiNaM vyahan vyaMsaM maghavA shacIbhiH
sa jAtUbharmA shraddadhAna ojaH puro vibhindannacarad vidAsIH
vidvAn vajrin dasyave hetimasyAryaM saho vardhayA dyumnamindra
tadUcuSe mAnuSemA yugAni kIrtenyaM maghavA nAma bibhrat
upaprayan dasyuhatyAya vajrI yad dha sUnuH shravase nAma dadhe
tadasyedaM pashyatA bhUri puSTaM shradindrasya dhattana vIryAya
sa gA avindat so avindadashvAn sa oSadhIH soapaH sa vanAni
bhurikarmaNe vRSabhAya vRSNe satyashuSmAya sunavAma somam
ya AdRtyA paripanthIva shUro.ayajvano vibhajanneti vedaH
tadindra preva vIryaM cakartha yat sasantaM vajreNAbodhayo.ahim
anu tvA patnIrhRSitaM vayashca vishve devAso amadannanu tvA
shuSNaM pipruM kuyavaM vRtramindra yadAvadhIrvi puraHshambarasya
tan no ...

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License