Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 109
Previous - Next

Click here to hide the links to concordance

HYMN 109


vi hyakhyaM manasA vasya ichannindrAgnI jñAsa uta vA sajAtAn
nAnyA yuvat pramatirasti mahyaM sa vAM dhiyaM vAjayantImatakSam
ashravaM hi bhUridAvattarA vAM vijAmAturuta vA ghA syAlAt
athA somasya prayatI yuvabhyAmindrAgnI stomaM janayAmi navyam
mA chedma rashmInriti nAdhamAnAH pitR^INAM shaktIranuyachamAnAH
indrAgnibhyAM kaM vRSaNo madanti tA hyadrI dhiSaNAyA upasthe
yuvAbhyAM devI dhiSaNA madAyendrAgnI somamushatI sunoti
tAvashvinA bhadrahastA supANI A dhAvataM madhunA pRN^ktamapsu
yuvAmindrAgnI vasuno vibhAge tavastamA shushrava vRtrahatye
tAvAsadyA barhiSi yajñe asmin pra carSaNI mAdayethAM sutasya
pra carSaNibhyaH pRtanAhaveSu pra pRthivyA riricAthe divashca
pra sindhubhyaH pra giribhyo mahitvA prendrAgnI vishvA bhuvanAtyanyA
A bharataM shikSataM vajrabAhU asmAnindrAgnI avataM shacIbhiH
ime nu te rashmayaH sUryasya yebhiH sapitvaM pitaro na Asan
purandarA shikSataM vajrahastAsmAnindrAgnI avataM bhareSu
tan no ...

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License