Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 113
Previous - Next

Click here to hide the links to concordance

HYMN 113


idaM shreSThaM jyotiSAM jyotirAgAccitraH praketo ajaniSTa vibhvA
yathA prasUtA savituH savayamevA rAtryuSase yonimAraik
rushadvatsA rushatI shvetyAgAdAraigu kRSNA sadanAnyasyAH
samAnabandhU amRte anucI dyAvA varNaM carata AminAne
samAno adhvA svasroranantastamanyAnyA carato devashiSTe
na methete na tasthatuH sumeke naktoSAsA samanasA virUpe
bhAsvatI netrI sUnRtAnAmaceti citrA vi duro na AvaH
prArpyA jagad vyu no rAyo akhyaduSA ajIgarbhuvanAni vishvA
jihmashye caritave maghonyAbhogaya iSTaye rAya u tvam
dabhraM pashyadbhya urviyA vicakSa uSA
kSatrAya tvaM shravase tvaM mahIyA iSTaye tvamarthamivatvamityai
visadRshA jIvitAbhipracakSa uSA ...
eSA divo duhitA pratyadarshi vyuchantI yuvatiH shukravAsAH
vishvasyeshAnA pArthivasya vasva uSo adyeha subhagevyucha
parAyatInAmanveti pAtha AyatInAM prathamA shashvatInAm
vyuchantI jIvamudIrayantyuSA mRtaM kaM cana bodhayantI
uSo yadagniM samidhe cakartha vi yadAvashcakSasA sUryasya
yan mAnuSAn yakSyamANAnajIgastad deveSu cakRSe bhadramapnaH
kiyAtyA yat samayA bhavAti yA vyUSuryAshca nUnaMvyuchAn
anu pUrvAH kRpate vAvashAnA pradIdhyAnA joSamanyAbhireti
IyuS Te ye pUrvatarAmapashyan vyuchantImuSasaM martyAsaH
asmAbhirU nu praticakSyAbhUdo te yanti ye aparISu pashyAn
yAvayaddveSA RtapA RtejAH sumnAvarI sUnRtA IrayantI
sumaN^galIrbibhratI devavItimihAdyoSaH shreSThatamAvyucha
shashvat puroSA vyuvAsa devyatho adyedaM vyAvo maghonI
atho vyuchAduttarAnanu dyUnajarAmRtA carati svadhAbhiH
vyañjibhirdiva AtAsvadyaudapa kRSNAM nirNijaM devyAvaH
prabodhayantyaruNebhirashvairoSA yAti suyujA rathena
AvahantI poSyA vAryANi citraM ketuM kRNute cekitAnA
IyuSINAmupamA shashvatInAM vibhAtInAM prathamoSA vyashvait
udIrdhvaM jIvo asurna AgAdapa prAgAt tama A jyotireti
Araik panthAM yAtave sUryAyAganma yatra pratiranta AyuH
syUmanA vAca udiyarti vahni stavAno rebha uSaso vibhAtIH
adyA taducha gRNate maghonyasme Ayurni didIhi prajAvat
yA gomatIruSasaH sarvavIrA vyuchanti dAshuSe martyAya
vAyoriva sUnRtAnAmudarke tA ashvadA ashnavat somasutvA
mAtA devAnAmaditeranIkaM yajñasya keturbRhatI vi bhAhi
prashastikRd brahmaNe no vyuchA no jane janaya vishvavAre
yaccitramapna uSaso vahantIjAnAya shashamAnAya bhadram
tan no ...

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License