Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 117
Previous - Next

Click here to hide the links to concordance

HYMN 117


madhvaH somasyAshvinA madAya pratno hotA vivAsate vAm
barhiSmatI rAtirvishritA gIriSA yAtaM nAsatyopa vAjaiH
yo vAmashvinA manaso javIyAn rathaH svashvo visha AjigAti
yena gachathaH sukRto duroNaM tena narA vartirasmabhyaM yAtam
RSiM narAvaMhasaH pAñcajanyaM RbIsAdatriM muñcatho gaNena
minantA dasyorashivasya mAyA anupUrvaM vRSaNA codayantA
ashvaM na gULhamashvinA durevairRSiM narA vRSaNA rebhamapsu
saM taM riNItho viprutaM daMsobhirna vAM jUryanti pUrvyA kRtAni
suSupvAMsaM na nirRterupasthe sUryaM na dasrA tamasi kSiyantam
shubhe rukmaM na darshataM nikhAtamudUpathurashvinA vandanAya
tad vAM narA shaMsyaM pajriyeNa kakSIvatA nAsatyA parijman
shaphAdashvasya vAjino janAya shataM kumbhAnasiñcataM madhUnAm
yuvaM narA stuvate kRSNiyAya viSNApvaM dadathurvishvakAya
ghoSAyai cit pitRSade durone patiM jUryantyA ashvinAvadattam
yuvaM shyAvAya rushatImadattaM mahaH kSoNasyAshvinA kaNvAya
pravAcyaM tad vRSaNA kRtaM vAM yan nArSadAyashravo adhyadhattam
purU varpAMsyashvinA dadhAnA ni pedava UhathurAshumashvam
sahasrasAM vAjinamapratItamahihanaM shravasyaM tarutram
etAni vAM shravasyA sudAnU brahmAN^gUSaM sadanaM rodasyoH
yad vAM pajrAso ashvinA havante yAtamiSA ca viduSe ca vAjam
sUnormAnenAshvinA gRNAnA vAjaM viprAya bhuraNA radantA
agastye brahmaNA vAvRdhAnA saM vishpalAM nAsatyAriNItam
kuha yAntA suSTutiM kAvyasya divo napAtA vRSaNA shayutrA
hiraNyasyeva kalashaM nikhAtamudUpathurdashame ashvinAhan
yuvaM cyavAnamashvinA jarantaM punaryuvAnaM cakrathuH shacIbhiH
yuvo rathaM duhitA sUryasya saha shriyA nAsatyAvRNIta
yuvaM tugrAya pUrvyebhirevaiH punarmanyAvabhavataM yuvAnA
yuvaM bhujyumarNaso niH samudrAd vibhirUhathurRjrebhirashvaiH
ajohavIdashvinA taugryo vAM proLhaH samudramavyathirjaganvAn
niS TamUhathuH suyujA rathena manojavasA vRSaNAsvasti
ajohavIdashvinA vartikA vAmAsno yat sImamuñcataM vRkasya
vi jayuSA yayathuH sAnvadrerjAtaM viSvAco ahataM viSeNa
shataM meSAn vRkye mAmahAnaM tamaH praNItamashivena pitrA
AkSI RjrAshve ashvinAvadhattaM jyotirandhAya cakrathurvicakSe
shunamandhAya bharamahvayat sA vRkIrashvinA vRSaNA nareti
jAraH kanIna iva cakSadAna RjrAshvaH shatamekaMca meSAn
mahI vAmUtirashvinA mayobhUruta srAmaM dhiSNyA saMriNIthaH
athA yuvAmidahvayat purandhirAgachataM sIM vRSaNAvavobhiH
adhenuM dasrA staryaM viSakTAmapinvataM shayave ashvinAgAm
yuvaM shacIbhirvimadAya jAyAM nyUhathuH purumitrasya yoSAm
yavaM vRkeNAshvinA vapanteSaM duhantA manuSAya dasrA
abhi dasyuM bakureNA dhamantoru jyotishcakrathurAryAya
AtharvaNAyAshvinA dadhIce.ashvyaM shiraH pratyairayatam
sa vAM madhu pra vocad RtAyan tvASTraM yad dasrAvapikakSyaM vAm
sadA kavI sumatimA cake vAM vishvA dhiyo ashvinA prAvataM me
asme rayiM nAsatyA bRhantamapatyasAcaM shrutyaM rarAthAm
hiraNyahastamashvinA rarANA putraM narA vadhrimatyA adattam
tridhA ha shyAvamashvinA vikastamujjIvasa airayataMsudAnU
etAni vAmashvinA vIryANi pra pUrvyANyAyavo.avocan
brahmakRNvanto vRSaNA yuvabhyAM suvIrAso vidathamA vadema

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License