Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 1
    • HYMN 120
Previous - Next

Click here to hide the links to concordance

HYMN 120


kA rAdhad dhotrAshvinA vAM ko vAM joSa ubhayoH
kathA vidhAtyapracetAH
vidvAMsAvid duraH pRchedavidvAnitthAparo acetAH
nU cin nu marte akrau
tA vidvAMsA havAmahe vAM tA no vidvAMsA manma vocetamadya
prArcad dayamAno yuvAkuH
vi pRchAmi pAkyA na devAn vaSaTkRtasyAdbhutasya dasrA
pAtaM ca sahyaso yuvaM ca rabhyaso naH
pra yA ghoSe bhRgavANe na shobhe yayA vAcA yajati pajriyo vAm
praiSayurna vidvAn
shrutaM gAyatraM takavAnasyAhaM cid dhi rirebhAshvinA vAm
AkSI shubhas patI dan
yuvaM hyAstaM maho ran yuvaM vA yan niratataMsatam
tAno vasU sugopA syAtaM pAtaM no vRkAdaghAyoH
mA kasmai dhAtamabhyamitriNe no mAkutrA no gRhebhyo dhenavo guH
stanAbhujo ashishvIH
duhIyan mitradhitaye yuvAku rAye ca no mimItaM vAjavatyai
iSe ca no mimItaM dhenumatyai
ashvinorasanaM rathamanashvaM vAjinAvatoH
tenAhaM bhUri cAkana
ayaM samaha mA tanUhyAte janAnanu
somapeyaM sukho rathaH
adha svapnasya nirvide.abhuñjatashca revataH
ubhA tA basri nashyataH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License